L2:3-6/梵
atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam adhyeṣate sma | deśayatu me bhagavān nastyastitvalakṣaṇaṃ sarvadharmāṇāṃ yathāhaṃ cānye ca bodhisattvā mahāsattvā nāstyastitvavarjitāḥ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbudhyeran | bhagavān āha | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasi kuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavān etad avocat | dvayaniśrito ’yaṃ mahāmate loko yadutāstitvaniśritaś ca nāstitvaniśritaś ca | bhāvābhāvacchandadṛṣṭipatitaś cāniḥśaraṇe niḥśaraṇ abuddhiḥ | tatra mahāmate katham astitvaniśrito loko yaduta vidyamānair hetupratyayair loka utpadyate nāvidyamānair vidyamānaṃ cotpadyamānam utpadyate nāvidyamānam | sa caivaṃ bruvan mahāmate bhāvānām astitvahetupratyayānāṃ lokasya ca hetvastivādī bhavati | tatra mahāmate kathaṃ nāstitvaniśrito bhavati yaduta rāgadveṣamohābhyupagamaṃ kṛtvā punar api rāgadveṣamohabhāvābhāvaṃ vikalpayati | yaś ca mahāmate bhāvānām astitvaṃ nābhyupaiti bhāvalakṣaṇaviviktatvāt yaś ca buddhaśrāvakapratyekabuddhānāṃ rāgadveṣamohān nābhyupaiti bhāvalakṣaṇavinirmuktatvād vidyante neti | katamo ’tra mahāmate vaināśiko bhavati | mahāmatir āha | ya eṣa bhagavann abhyupagamya rāgadveṣamohān na punar abhyupaiti | bhagavān āha | sādhu sādhu mahāmate sādhu khalu punas tvaṃ mahāmate yas tvam evaṃ prabhāṣitaḥ | kevalaṃ mahāmate na rāgadveṣamohabhāvābhāvād vaināśiko bhavati | buddhaśrāvakapratyekabuddhavaināśiko ’pi bhavati | tat kasya hetor yadutādhyātmabahirdhānupalabdhitvāc ca kleśānām na hi mahāmate rāgadveṣamohā adhyātmabahirdhopalabhyante ’śarīratvāt | anabhyupagamatvāc ca mahāmate rāgadveṣamohābhāvānāṃ buddhaśrāvakapratyekabuddhavaināśiko bhavati | prakṛtivimuktāste buddhaśrāvakapratyekabuddhā bandhyabandhahetvabhāvāt | bandhye sati mahāmate bandho bhavati bandhahetuś ca | evam api bruvan mahāmate vaināśiko bhavati | idaṃ mahāmate nāstyastitvasya lakṣaṇam | idaṃ ca mahāmate saṃdhāyoktaṃ mayā varaṃ khalu sumerumātrā pudgaladṛṣṭirna tveva nāstyastitvābhimānikasya śūnyatādṛṣṭiḥ | nāstyastitvābhimāniko hi mahāmate vaināśiko bhavati | svasāmānyalakṣaṇadṛṣṭipatitāśayaḥ svacittadṛśyamātrābhāvān na pratijānann apratijñānād bāhyabhāvānityadarśanāt kṣaṇaparaṃparābhedabhinnāni skandhadhātvāyatanāni saṃtatiprabandhena vinivṛtya vinivartanta iti kalpākṣararahitāni prativikalpayan punar api vaināśiko bhavati ||
tatredam ucyate |
astināstītyubhāv antau yāvac cittasya gocaraḥ |
gocareṇa niruddhena samyakcittaṃ nirudhyate || 9 ||
viṣaye grahaṇābhāvān nirodho na ca nāsti ca |
vidyate tathatāvastu āryāṇāṃ gocaro yathā || 10 ||
abhūtvā yasya utpādo bhūtvā vāpi vinaśyati |
pratyayaiḥ sadasac cāpi na te me śāsane sthitāḥ || 11 ||
na tīrthakair na buddhaiś ca na mayā na ca kenacit |
pratyayaiḥ sādhyate ’stitvaṃ kathaṃ nāsti bhaviṣyati || 12 ||
kena prasādhitāstitvaṃ pratyayair yasya nāstitā |
utpādavādadurdṛṣṭyā nāstyastīti vikalpyate || 13 ||
yasya notpadyate kiṃcin na ca kiṃcin nirudhyate |
tasyāstināsti nopaiti viviktaṃ paśyato jagat || 14 ||