L2:3-6/梵实

来自楞伽经导读
< L2:3-6
跳到导航 跳到搜索

atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam adhyeṣate sma | deśayatu me bhagavān nastyastitvalakṣaṇaṃ sarvadharmāṇāṃ yathāhaṃ cānye ca bodhisattvā mahāsattvā nāstyastitvavarjitāḥ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbudhyeran | bhagavān āha | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasi kuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavān etad avocat | dvayaniśrito ’yaṃ mahāmate loko yadutāstitvaniśritaś ca nāstitvaniśritaś ca | bhāvābhāvacchandadṛṣṭipatitaś cāniḥśaraṇe niḥśaraṇ abuddhiḥ | tatra mahāmate katham astitvaniśrito loko yaduta vidyamānair hetupratyayair loka utpadyate nāvidyamānair vidyamānaṃ cotpadyamānam utpadyate nāvidyamānam | sa caivaṃ bruvan mahāmate bhāvānām astitvahetupratyayānāṃ lokasya ca hetvastivādī bhavati | tatra mahāmate kathaṃ nāstitvaniśrito bhavati yaduta rāgadveṣamohābhyupagamaṃ kṛtvā punar api rāgadveṣamohabhāvābhāvaṃ vikalpayati | yaś ca mahāmate bhāvānām astitvaṃ nābhyupaiti bhāvalakṣaṇaviviktatvāt yaś ca buddhaśrāvakapratyekabuddhānāṃ rāgadveṣamohān nābhyupaiti bhāvalakṣaṇavinirmuktatvād vidyante neti | katamo ’tra mahāmate vaināśiko bhavati | mahāmatir āha | ya eṣa bhagavann abhyupagamya rāgadveṣamohān na punar abhyupaiti | bhagavān āha | sādhu sādhu mahāmate sādhu khalu punas tvaṃ mahāmate yas tvam evaṃ prabhāṣitaḥ | kevalaṃ mahāmate na rāgadveṣamohabhāvābhāvād vaināśiko bhavati | buddhaśrāvakapratyekabuddhavaināśiko ’pi bhavati | tat kasya hetor yadutādhyātmabahirdhānupalabdhitvāc ca kleśānām na hi mahāmate rāgadveṣamohā adhyātmabahirdhopalabhyante ’śarīratvāt | anabhyupagamatvāc ca mahāmate rāgadveṣamohābhāvānāṃ buddhaśrāvakapratyekabuddhavaināśiko bhavati | prakṛtivimuktāste buddhaśrāvakapratyekabuddhā bandhyabandhahetvabhāvāt | bandhye sati mahāmate bandho bhavati bandhahetuś ca | evam api bruvan mahāmate vaināśiko bhavati | idaṃ mahāmate nāstyastitvasya lakṣaṇam | idaṃ ca mahāmate saṃdhāyoktaṃ mayā varaṃ khalu sumerumātrā pudgaladṛṣṭirna tveva nāstyastitvābhimānikasya śūnyatādṛṣṭiḥ | nāstyastitvābhimāniko hi mahāmate vaināśiko bhavati | svasāmānyalakṣaṇadṛṣṭipatitāśayaḥ svacittadṛśyamātrābhāvān na pratijānann apratijñānād bāhyabhāvānityadarśanāt kṣaṇaparaṃparābhedabhinnāni skandhadhātvāyatanāni saṃtatiprabandhena vinivṛtya vinivartanta iti kalpākṣararahitāni prativikalpayan punar api vaināśiko bhavati ||


【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,愿说一切法有无相,令我及诸菩萨摩诃萨离此相,疾得阿耨多罗三藐三菩提。”佛言:“谛听!当为汝说。”大慧言:“唯。”佛言:“大慧!世间众生多堕二见,谓有见无见。堕二见故,非出出想。云何有见?谓实有因缘而生诸法,非不实有。实有诸法从因缘生,非无法生。大慧!如是说者,则说无因。云何无见?谓知受贪、瞋、痴已,而妄计言无。大慧!及彼分别有相,而不受诸法有。复有知诸如来、声闻、缘觉无贪、瞋、痴性而计为非有。此中谁为坏者?”大慧白言:“谓有贪、瞋、痴性,后取于无,名为坏者。”佛言:“善哉!汝解我问。此人非止无贪、瞋、痴名为坏者,亦坏 如来、声闻、缘觉。何以故?烦恼内外不可得故,体性非异非不异故。大慧!贪、瞋、痴性 若内若外皆不可得,无体性故,无可取故。声闻、缘觉及以如来本性解脱,无有能缚及缚因故。大慧!若有能缚及以缚因,则有所缚。作如是说,名为坏者。是为无有相。我依此义密意而说,宁起我见如须弥山,不起空见怀增上慢。若起此见,名为坏者,堕自共见乐欲之中,不了诸法唯心所现。以不了故,见有外法刹那无常,展转差别,蕴、界、处相相续流转,起已还灭。虚妄分别,离文字相,亦成坏者。”


tatredam ucyate |


【实译】尔时世尊重说颂言:


astināstītyubhāv antau yāvac cittasya gocaraḥ |

gocareṇa niruddhena samyakcittaṃ nirudhyate || 9 ||


【实译】有无是二边,乃至心所行,

    净除彼所行,平等心寂灭。


viṣaye grahaṇābhāvān nirodho na ca nāsti ca |

vidyate tathatāvastu āryāṇāṃ gocaro yathā || 10 ||


【实译】不取于境界,非灭无所有,

    有真如妙物,如诸圣所行。


abhūtvā yasya utpādo bhūtvā vāpi vinaśyati |

pratyayaiḥ sadasac cāpi na te me śāsane sthitāḥ || 11 ||


【实译】本无而有生,生已而复灭,

    因缘有及无,彼非住我法。


na tīrthakair na buddhaiś ca na mayā na ca kenacit |

pratyayaiḥ sādhyate ’stitvaṃ kathaṃ nāsti bhaviṣyati || 12 ||


【实译】非外道非佛,非我非余众,

    能以缘成有,云何而得无?


kena prasādhitāstitvaṃ pratyayair yasya nāstitā |

utpādavādadurdṛṣṭyā nāstyastīti vikalpyate || 13 ||


【实译】谁以缘成有,而复得言无?

    恶见说为生,妄想计有无。


yasya notpadyate kiṃcin na ca kiṃcin nirudhyate |

tasyāstināsti nopaiti viviktaṃ paśyato jagat || 14 ||


【实译】若知无所生,亦复无所灭,

    观世悉空寂,有无二俱离。


注释