L2:3-7/梵实

来自楞伽经导读
< L2:3-7
跳到导航 跳到搜索

atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam adhyeṣate | deśayatu me bhagavān deśayatu me sugato deśayatu me tathāgato ’rhan samyaksaṃbuddho vadatāṃ variṣṭhaḥ siddhāntanayalakṣaṇam yena siddhāntanayalakṣaṇena suprativibhāgaviddhenāhaṃ ca anye ca bodhisattvā mahāsattvāḥ siddhāntanayalakṣaṇagatiṃgatāḥ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyante ‘parapraṇeyāś ca bhaviṣyanti sarvatārkikatīrthakarāṇām | bhagavān āha | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṃs tasyaitad avocat | dvividhaṃ mahāmate siddhāntanayalakṣaṇaṃ sarvaśrāvakapratyekabuddhabodhisattvānāṃ yaduta siddhāntanayaś ca deśanānayaś ca | tatra siddhāntanayo mahāmate yaduta pratyātmādhigamaviśeṣalakṣaṇaṃ vāgvikalpākṣararahitam anāsravadhātugatiprāpakaṃ pratyātmagatibhūmigatisvalakṣaṇaṃ sarvatarkatīrthyamāravarjitam | vinihatya ca tāṃs tīrthyamārān pratyātmagatir virājate | etan mahāmate siddhāntanayalakṣaṇam | tatra deśanānayaḥ katamaḥ yaduta navāṅgaśāsanavicitropadeśo ’nyānanyasadasatpakṣavarjitaḥ upāyakuśalavidhipūrvakaḥ sattveṣu darśanāvatāraḥ | yad yenādhim ucyate tat tasya deśayet | etan mahāmate deśanānayalakṣaṇam | atra mahāmate tvayā anyaiś ca bodhisattvair mahāsattvair yogaḥ karaṇīyaḥ ||


【实译】尔时大慧菩萨摩诃萨复请佛言:“世尊,惟愿为说宗趣之相,令我及诸菩萨摩诃萨善达此义,不随一切众邪妄解,疾得阿耨多罗三藐三菩提。”佛言:“谛听!当为汝说。”大慧言:“唯。”佛言:“大慧!一切二乘及诸菩萨有二种宗法相。何等为二?谓宗趣法相,言说法相。宗趣法相者,谓自所证殊胜之相,离于文字语言分别,入无漏界,成自地行,超过一切不正思觉,伏魔外道,生智慧光。是名宗趣法相。言说法相者,谓说九部种种教法,离于一异、有无等相,以巧方便,随众生心,令入此法。是名言说法相。汝及诸菩萨当勤修学。”


tatredam ucyate |


【实译】尔时世尊重说颂言:


siddhāntaś ca nayaś cāpi pratyātmaśāsanaṃ ca vai |

ye paśyanti vibhāgajñā na te tarkavaśaṃ gatāḥ || 15 ||


【实译】宗趣与言说,自证及教法,

    若能善知见,不随他妄解。


na bhāvo vidyate satyaṃ yathā bālair vikalpyate |

abhāvena tu vai mokṣaṃ kathaṃ necchanti tārkikāḥ || 16 ||


【实译】如愚所分别,非是真实相,

    彼岂不求度?无法而可得。


utpādabhaṅgasaṃbaddhaṃ saṃskṛtaṃ pratipaśyataḥ |

dṛṣṭidvayaṃ prapuṣṇanti na paśyanti viparyayāt || 17 ||


【实译】观察诸有为,生灭等相续,

    增长于二见,颠倒无所知。


ekam eva bhavet satyaṃ nirvāṇaṃ manavarjitam[1] |

kadalīskandhamāyābhaṃ lokaṃ paśyed vikalpitam || 18 ||


【实译】涅槃离心意,唯此一法实,

    观世悉虚妄,如幻梦芭蕉。


rāgo na vidyate dveṣo mohaś cāpi na pudgalaḥ |

tṛṣṇāyā hy uditāḥ skandhā vidyante svapnasādṛśāḥ || 19 ||


【实译】无有贪恚痴,亦复无有人,

    从爱生诸蕴,如梦之所见。


注释

  1. C malavarjitam; V manavarjitam.