L2:3-7/梵繁
atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam adhyeṣate | deśayatu me bhagavān deśayatu me sugato deśayatu me tathāgato ’rhan samyaksaṃbuddho vadatāṃ variṣṭhaḥ siddhāntanayalakṣaṇam yena siddhāntanayalakṣaṇena suprativibhāgaviddhenāhaṃ ca anye ca bodhisattvā mahāsattvāḥ siddhāntanayalakṣaṇagatiṃgatāḥ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyante ‘parapraṇeyāś ca bhaviṣyanti sarvatārkikatīrthakarāṇām | bhagavān āha | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṃs tasyaitad avocat | dvividhaṃ mahāmate siddhāntanayalakṣaṇaṃ sarvaśrāvakapratyekabuddhabodhisattvānāṃ yaduta siddhāntanayaś ca deśanānayaś ca | tatra siddhāntanayo mahāmate yaduta pratyātmādhigamaviśeṣalakṣaṇaṃ vāgvikalpākṣararahitam anāsravadhātugatiprāpakaṃ pratyātmagatibhūmigatisvalakṣaṇaṃ sarvatarkatīrthyamāravarjitam | vinihatya ca tāṃs tīrthyamārān pratyātmagatir virājate | etan mahāmate siddhāntanayalakṣaṇam | tatra deśanānayaḥ katamaḥ yaduta navāṅgaśāsanavicitropadeśo ’nyānanyasadasatpakṣavarjitaḥ upāyakuśalavidhipūrvakaḥ sattveṣu darśanāvatāraḥ | yad yenādhim ucyate tat tasya deśayet | etan mahāmate deśanānayalakṣaṇam | atra mahāmate tvayā anyaiś ca bodhisattvair mahāsattvair yogaḥ karaṇīyaḥ ||
【求譯】爾時大慧菩薩復白佛言:“世尊,唯願爲我及諸菩薩說宗通相。若善分別宗通相者,我及諸菩薩通達是相。通是相已,速成阿耨多羅三藐三菩提,不隨覺想及衆魔外道。”佛告大慧:“諦聽諦聽!善思念之,當爲汝說。”大慧白佛言:“唯然受敎。”佛告大慧:“一切聲聞、緣覺、菩薩有二種通相,謂宗通及說通。大慧!宗通者,謂緣自得勝進相,遠離言說文字妄想,趣無漏界,自覺地自相,遠離一切虛妄覺想,降伏一切外道衆魔,緣自覺趣光明暉發。是名宗通相。云何說通相?謂說九部種種敎法,離異不異、有無等相。以巧方便隨順衆生,如應說法,令得度脫。是名說通相。大慧!汝及餘菩薩應當修學。”
【菩譯】爾時聖者大慧菩薩復白佛言:“世尊!惟願如來、應、正遍知、天人師,爲我及諸一切菩薩,建立修行正法之相;我及一切菩薩摩訶薩,善知修行正法相已,速得成就阿耨多羅三藐三菩提,不隨一切虛妄覺觀魔事故。”佛告大慧菩薩言:“善哉!善哉!善哉大慧!諦聽!諦聽!我爲汝說。”大慧言:“善哉世尊!唯然受敎。”佛告大慧言:“大慧!有二種法,諸佛如來菩薩聲聞辟支佛,建立修行正法之相。何等爲二?一者、建立正法相;二者、說建立正法相。大慧!何者建立正法相?謂自身內證諸勝法相,離文字語言章句,能取無漏正戒諸證地修行相法,離諸外道虛妄覺觀諸魔境界,降伏一切外道諸魔,顯示自身內證之法如實修行。大慧!是名建立正法之相。大慧!何者建立說法之相?謂說九部種種敎法,離於一異有無取相,先說善巧方便,爲令衆生入所樂處,謂隨衆生信彼彼法說彼彼法。大慧!是名建立說法相。大慧!汝及諸菩薩,應當修學如是正法。”
【實譯】爾時大慧菩薩摩訶薩復請佛言:“世尊,惟願爲說宗趣之相,令我及諸菩薩摩訶薩善達此義,不隨一切衆邪妄解,疾得阿耨多羅三藐三菩提。”佛言:“諦聽!當爲汝說。”大慧言:“唯。”佛言:“大慧!一切二乘及諸菩薩有二種宗法相。何等爲二?謂宗趣法相,言說法相。宗趣法相者,謂自所證殊勝之相,離於文字語言分別,入無漏界,成自地行,超過一切不正思覺,伏魔外道,生智慧光。是名宗趣法相。言說法相者,謂說九部種種敎法,離於一異、有無等相,以巧方便,隨衆生心,令入此法。是名言說法相。汝及諸菩薩當勤修學。”
tatredam ucyate |
【求譯】爾時世尊欲重宣此義而說偈言:
【菩譯】爾時世尊重說偈言:
【實譯】爾時世尊重說頌言:
siddhāntaś ca nayaś cāpi pratyātmaśāsanaṃ ca vai |
ye paśyanti vibhāgajñā na te tarkavaśaṃ gatāḥ || 15 ||
【求譯】宗及說通相,緣自與敎法,
若見善分別,不隨諸覺想。
【菩譯】建立內證法,及說法相名;
若能善分別,不隨他敎相。
【實譯】宗趣與言說,自證及敎法,
若能善知見,不隨他妄解。
na bhāvo vidyate satyaṃ yathā bālair vikalpyate |
abhāvena tu vai mokṣaṃ kathaṃ necchanti tārkikāḥ || 16 ||
【求譯】非有眞實性,如愚夫妄想,
云何起欲想,非性爲解脫?
【菩譯】實無外諸法,如凡夫分別;
若諸法虛妄,何故取解脫?
【實譯】如愚所分別,非是眞實相,
彼豈不求度?無法而可得。
utpādabhaṅgasaṃbaddhaṃ saṃskṛtaṃ pratipaśyataḥ |
dṛṣṭidvayaṃ prapuṣṇanti na paśyanti viparyayāt || 17 ||
【求譯】觀察諸有爲,生滅等相續,
增長於二見,顚倒無所知。
【菩譯】觀察諸有爲,生滅等相續;
增長於二見,不能知因緣。
【實譯】觀察諸有爲,生滅等相續,
增長於二見,顚倒無所知。
ekam eva bhavet satyaṃ nirvāṇaṃ manavarjitam[1] |
kadalīskandhamāyābhaṃ lokaṃ paśyed vikalpitam || 18 ||
【求譯】一是爲眞諦,無罪爲涅槃,
觀察世妄想,如幻夢芭蕉。
【菩譯】涅槃離於識,唯此一法實;
觀世間虛妄,如幻夢芭蕉。
【實譯】涅槃離心意,唯此一法實,
觀世悉虛妄,如幻夢芭蕉。
rāgo na vidyate dveṣo mohaś cāpi na pudgalaḥ |
tṛṣṇāyā hy uditāḥ skandhā vidyante svapnasādṛśāḥ || 19 ||
【求譯】雖有貪恚癡,而實無有人,
從愛生諸陰,有皆如幻夢。
【菩譯】雖有貪瞋癡,而無有作者;
從愛生諸陰,有皆如幻夢。
【實譯】無有貪恚癡,亦復無有人,
從愛生諸蘊,如夢之所見。
注释
- ↑ C malavarjitam; V manavarjitam.