L2:3-9/梵繁

来自楞伽经导读
< L2:3-9
跳到导航 跳到搜索

atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantam etad avocat | yat punar etad uktaṃ bhagavatā | yathārutārthagrahaṇaṃ na kartavyaṃ bodhisattvena mahāsattvenānyaiś ceti | kathaṃ ca bhagavan bodhisattvo mahāsattvo yathārutārthagrāhī na bhavati kiṃ ca rutam ko ’rthaḥ | bhagavān āha | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasi kuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṃs tasyaitad avocat | tatra rutaṃ mahāmate katamat | yaduta vāgakṣarasaṃyogavikalpo dantahanutālujihvauṣṭhapuṭaviniḥsṛtaparasparajalpo vikalpavāsanāhetuko rutam ity ucyate | tatrārthaḥ punar mahāmate katamo yaduta śrutacintābhāvānāmay yā prajñayaiko rahogato nirvāṇapuragāmimārgaḥ svabuddhyā vāsanāśrayaparāvṛttipūrvakaḥ svapratyātmagatigocarabhūmisthānāntaraviśeṣārthalakṣaṇagatiṃ pravicārayan bodhisattvo mahāsattvo ’rthakuśalo bhavati || 155


【求譯】爾時大慧菩薩白佛言:“世尊,如世尊所說,菩薩摩訶薩當善語義。云何爲菩薩善語義?云何爲語?云何爲義?”佛告大慧:“諦聽諦聽!善思念之,當爲汝說。”大慧白佛言:“善哉世尊,唯然受敎。”佛告大慧:“云何爲語?謂言字妄想和合,依咽喉、脣舌、齒齗、頰輔,因彼我言說,妄想習氣計著生。是名爲語。大慧!云何爲義?謂離一切妄想相、言說相。是名爲義。大慧!菩薩摩訶薩於如是義,獨一靜處,聞思修慧,緣自覺了,向涅槃城,習氣身轉變已,自覺境界,觀地地中間勝進義相。是名菩薩摩訶薩善義。

【菩譯】爾時聖者大慧菩薩復白佛言:“世尊!如來說言:‘如我所說,汝及諸菩薩,莫著音聲言語之義。’世尊!云何菩薩不著言語之義?世尊!何者爲言語?何者爲義?”佛告聖者大慧菩薩言:“善哉!善哉!善哉大慧!當爲汝說。”大慧言:“善哉世尊!唯然受敎。”佛告大慧:“何者爲聲?謂依無始熏習言語名字和合分別,因於喉鼻齒頰脣舌和合動轉,出彼言語分別諸法,是名爲聲。大慧!何者爲義?菩薩摩訶薩依聞思修聖智慧力,於空閑處獨坐思惟,云何涅槃趣涅槃道,觀察內身修行境界,地地處處修行勝相,轉彼無始熏習之因。大慧!是名菩薩善解義相。

【實譯】爾時大慧菩薩摩訶薩復白佛言:“世尊,如來說言:‘如我所說,汝及諸菩薩不應依語而取其義。’世尊,何故不應依語取義?云何爲語?云何爲義?”佛言:“諦聽!當爲汝說。”大慧言:“唯。”佛言:“大慧!語者所謂分別習氣而爲其因,依於喉、舌、脣、齶、齒、輔,而出種種音聲文字,相對談說。是名爲語。云何爲義?菩薩摩訶薩住獨一靜處,以聞思修慧,思惟觀察向涅槃道,自智境界,轉諸習氣,行於諸地種種行相。是名爲義。


punar aparaṃ mahāmate rutārthakuśalo bodhisattvo mahāsattvo rutam arthād anyannānyad iti samanupaśyati arthaṃ ca rutāt | yadi ca punar mahāmate artho rutād anyaḥ syād arutārthābhivyaktihetukaḥ syāt | sa cārtho rutenānupraviśyate pradīpeneva dhanam | tadyathā mahāmate kaścid eva puruṣaḥ pradīpaṃ gṛhītvā dhanam avalokayed idaṃ me dhanam evaṃ vidham asmin pradeśe iti | evam eva mahāmate vāgvikalparutapradīpena bodhisattvā mahāsattvā vāgvikalparahitāḥ svapratyātmāryagatim anupraviśanti ||


【求譯】“復次,大慧!善語義菩薩摩訶薩觀語與義非異非不異,觀義與語亦復如是。若語異義者,則不因語辯義。而以語入義,如燈照色。

【菩譯】“復次,大慧!云何菩薩摩訶薩善解言語義?大慧!菩薩見言語聲義不一不異,見義言語聲不一不異。大慧!若言言語離於義者,不應因彼言語聲故而有於義,而義依彼言語了別。大慧!如依於燈了別衆色。大慧!譬如有人然燈觀察種種珍寶,此處如是如是,彼處如是如是。大慧!菩薩依言語聲證離言語,入自內身修行義故。

【實譯】“復次,大慧!菩薩摩訶薩善於語義,知語與義不一不異。義之與語亦復如是。若義異語,則不應因語而顯於義。而因語見義,如燈照色。大慧!譬如有人持燈照物,知此物如是,在如是處。菩薩摩訶薩亦復如是,因語言燈,入離言說自證境界。


punar aparaṃ mahāmate aniruddhā anutpannāḥ prakṛtiparinirvṛtās triyānam ekayānaṃ ca pañcacittasvabhāvādiṣu yathārutārthābhiniveśaṃ pratītya abhiniveśataḥ samāropāpavādadṛṣṭipatito bhavati | anyathā vyavasthitān anyathā prativikalpayan māyāvaicitryadarśanavikalpanavat | tadyathā mahāmate anyathā hi māyāvaicitryaṃ draṣṭavyam anyathā pratikalpyate bālair na tvāryaiḥ ||


【求譯】“復次,大慧!不生、不滅、自性涅槃、三乘、一乘、心、自性等,如緣言說義計著,墮建立及誹謗見。異建立,異妄想,如幻種種妄想現。譬如種種幻,凡愚衆生作異妄想,非聖賢也。”

【菩譯】“復次,大慧!一切諸法不生不滅,自性本來入於涅槃,三乘一乘五法心諸法體等同,言語聲義依衆緣取相,墮有無見謗[1]於諸法,見諸法體各住異相分別異相,如是分別已,見種種法相如幻,見種種分別。大慧!譬如幻種種異異分別,非謂聖人,是凡夫見。”

【實譯】“復次,大慧!若有於不生、不滅、自性涅槃、三乘、一乘、五法、諸心、自性等中如言取義,則墮建立及誹謗見。以異於彼起分別故,如見幻事,計以爲實,是愚夫見,非賢聖也。”


tatredam ucyate |


【求譯】爾時世尊欲重宣此義而說偈言:

【菩譯】爾時世尊重說偈言:

【實譯】爾時世尊重說頌言:


yathārutaṃ vikalpitvā samāropenti dharmatām |

te ca vai tatsamāropāt patanti narakālaye || 34 ||


【求譯】彼言旣妄想,建立於諸法,

    以彼建立故,死墮泥犁中。

【菩譯】分別言語聲,建立於諸法;

    以彼建立故,故墮於惡道。

【實譯】若隨言取義,建立於諸法,

    以彼建立故,死墮地獄中。


na hy ātmā vidyate skandhaiḥ skandhāś caiva hi nātmani |

na te yathā vikalpyante na ca te vai na santi ca || 35 ||


【求譯】陰中無有我,陰非卽是我,

    不如彼妄想,亦復非無我。

【菩譯】五陰中無我,我中無五陰;

    不如彼妄相,亦復非是無。

【實譯】蘊中無有我,非蘊卽是我,

    不如彼分別,亦復非無有。


astitvaṃ sarvabhāvānāṃ yathā bālair vikalpyate |

yadi te bhaved yathā dṛṣṭāḥ sarve syus tattvadarśinaḥ || 36 ||


【求譯】一切悉有性,如凡愚妄想,

    若如彼所見,一切應見諦。

【菩譯】凡夫妄分別,見諸法實有;

    若如彼所見,一切應見眞。

【實譯】如愚所分別,一切皆有性,

    若如彼所見,皆應見眞實。


abhāvāt sarvadharmāṇāṃ saṃkleśo nāsti śuddhitaḥ |

na te tathā yathā dṛṣṭā na ca te vai na santi ca || 37 ||


【求譯】一切法無性,淨穢悉無有,

    不實如彼見,亦非無所有。

【菩譯】一切法若無,染淨亦應無;

    彼見無如是,亦非無所有。

【實譯】一切染淨法,悉皆無體性,

    不如彼所見,亦非無所有。


注释

  1. 原字作“諦”,依《高麗大藏經》改爲“謗”字。