L2:4-1/梵繁

来自楞伽经导读
< L2:4-1
跳到导航 跳到搜索

atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat | deśayatu me bhagavān sarvabodhisattvaśrāvakapratyekabuddhanirodhakramānusaṃdhilakṣaṇakauśalyaṃ yena kramānusaṃdhilakṣaṇakauśalyenāhaṃ cānye ca bodhisattvā mahāsattvā nirodhasukhasamāpattimukhena na pratimuhyema na ca śrāvakapratyekabuddhatīrthyakaravyāmohe prapatema | bhagavān āha | tena mahāmate śṛṇu sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt ||


【求譯】爾時大慧菩薩復白佛言:“世尊,惟願爲說一切菩薩、聲聞、緣覺滅正受次第相續。若善於滅正受次第相續相者,我及餘菩薩終不妄捨滅正受樂門,不墮一切聲聞、緣覺、外道愚癡。”佛告大慧:“諦聽諦聽!善思念之,當爲汝說。”大慧白佛言:“世尊,惟願爲說。”

【菩譯】爾時聖者大慧菩薩摩訶薩復白佛言:“世尊!惟願世尊,爲我說諸一切菩薩聲聞辟支佛入滅盡定次第相,我及一切諸菩薩等,若得善知入滅盡定次第之相巧方便者,不墮聲聞辟支佛三昧三摩跋提滅盡定樂,不墮聲聞辟支佛外道迷惑之法。”佛告聖者大慧菩薩言:“善哉!善哉!善哉大慧!諦聽!諦聽!當爲汝說。”大慧菩薩白佛言:“善哉世尊!唯然受敎。”

【實譯】爾時大慧菩薩摩訶薩復白佛言:“世尊,願爲我說一切聲聞、緣覺入滅次第相續相,令我及諸菩薩摩訶薩善知此已,於滅盡三昧樂心無所惑,不墮二乘及諸外道錯亂之中。”佛言:“諦聽!當爲汝說。


bhagavāṃs tasyaitad avocat | ṣaṣṭhīṃ mahāmate bhūmim upādāya bodhisattvā mahāsattvāḥ sarvaśrāvakapratyekabuddhāś ca nirodhaṃ samāpadyante | saptamyāṃ bhūmau punaś cittakṣaṇe cittakṣaṇe bodhisattvā mahāsattvāḥ sarvabhāvasvabhāvalakṣaṇavyudāsāt samāpadyante | na tu śrāvakapratyekabuddhāḥ | teṣāṃ hi śrāvakapratyekabuddhānām ābhisaṃskārikī grāhyagrāhakalakṣaṇapatitā ca nirodhasamāpattiḥ | atas te saptamyāṃ bhūmau cittakṣaṇe cittakṣaṇe samāpadyante | mā sarvadharmāṇām aviśeṣalakṣaṇaprāptiḥ syād iti vicitralakṣaṇābhāvaś ca | kuśalākuśalasvabhāvalakṣaṇānavabodhāt sarvadharmāṇāṃ samāpattir bhavati | ataḥ saptamyāṃ bhūmau cittakṣaṇe cittakṣaṇe samāpattikauśalyaṃ nāsti yena samāpadyeran ||


【求譯】佛告大慧:“六地起,菩薩摩訶薩及聲聞、緣覺入滅正受。第七地菩薩摩訶薩念念正受,離一切性自性相。正受非聲聞、緣覺。諸聲聞、緣覺墮有行攝所攝相滅正受。是故,七地非念正受,得一切法無差別相非分,得種種相性,覺一切法善不善性相正受。是故,七地無善念正受。

【菩譯】佛告大慧:“菩薩從初地乃至六地入滅盡定,聲聞辟支佛亦入滅盡定。大慧!諸菩薩摩訶薩,於七地中念念入滅盡定,以諸菩薩悉能遠離一切諸法有無相故。大慧!聲聞辟支佛不能念念入滅盡定,以聲聞辟支佛緣有爲行入滅盡定,墮在可取能取境界,是故聲聞辟支佛不能入七地中念念滅盡定,以聲聞辟支佛生驚怖想,恐墮諸法無異相故;以覺諸法種種異相有法無法善不善法同相異相而入滅盡定,是故聲聞辟支佛不能入七地中念念滅盡定,以無善巧方便智故。

【實譯】“大慧!菩薩摩訶薩至于六地,及聲聞、緣覺入於滅定。七地菩薩念念恒入,離一切法自性相故,非諸二乘。二乘有作,墮能所取,不得諸法無差別相,了善不善自相共相入於滅定。是故,不能念念恒入。


aṣṭamyāṃ mahāmate bhūmau bodhisattvānāṃ mahāsattvānāṃ śrāvakapratyekabuddhānāṃ ca cittamanomanovijñānavikalpasaṃjñāvyāvṛttir bhavati | prathamaṣaṣṭhyāṃ bhūmau cittamanomanovijñānamātraṃ traidhātukaṃ samanupaśyati | ātmātmīyavigataṃ svacittavikalpodbhavam na ca bāhyabhāvalakṣaṇavaicitryapatitam anyatra svacittam eva | dvidhā bālānāṃ grāhyagrāhakabhāvena pariṇāmya svajñānaṃ na cāvabodhyante anādikāladauṣṭhulyavikalpaprapañcavāsanāvāsitāḥ ||


【求譯】“大慧!八地菩薩及聲聞、緣覺,心、意、意識妄想相滅。初地乃至七地,菩薩摩訶薩觀三界心、意、意識量,離我、我所。自妄想修,墮外性種種相。愚夫二種自心攝所攝向,無知不覺無始過惡虛僞習氣所薰。

【菩譯】“大慧!七地菩薩摩訶薩,轉滅聲聞辟支佛心、意、意識。大慧!初地乃至六地菩薩摩訶薩,見於三界但是自心心、意、意識,離我我所法,唯是自心分別,不墮外法種種諸相,唯是凡夫內心愚癡,墮於二邊見於可取能取之法,以無知故,而不覺知無始世來身口及意妄想煩惱戲論熏習而生諸法。

【實譯】“大慧!八地菩薩、聲聞、緣覺,心、意、意識分別想滅,始從初地乃至六地,觀察三界一切唯是心、意、意識自分別起,離[1]我、我所,不見外法種種諸相。凡愚不知由無始來過惡薰習,於自心內變作能取所取之相而生執著。


aṣṭamyāṃ mahāmate nirvāṇaṃ śrāvakapratyekabuddhabodhisattvānām bodhisattvāś ca samādhibuddhair vidhāryante tasmāt samādhisukhād yena na parinirvānti | aparipūrṇatvāt tathāgatabhūmeḥ sarvakāryapratiprasrambhaṇaṃ ca syād yadi na saṃdhārayet tathāgatakulavaṃśocchedaś ca syād acintyabuddhamāhātmyaṃ ca deśayanti te buddhā bhagavantaḥ | ato na parinirvānti | śrāvakapratyekabuddhās tu samādhisukhenāpahriyante | atas teṣāṃ tatra parinirvāṇabuddhir bhavati ||


【求譯】“大慧!八地菩薩摩訶薩、聲聞、緣覺涅槃。菩薩者,三昧覺所持。是故,三昧門樂,不般涅槃。若不持者,如來地不滿足,棄捨一切爲衆生事,佛種則斷。諸佛世尊爲示如來不可思議無量功德。聲聞、緣覺三昧門得樂所牽,故作涅槃想。

【菩譯】“大慧!於八地中一切菩薩聲聞辟支佛入涅槃想。大慧!諸菩薩摩訶薩,承己自心三昧佛力,不入三昧樂門,墮涅槃而住,以不滿足如來地故,若彼菩薩住三昧分者,休息度脫一切衆生,斷如來種滅如來家,爲示如來不可思議諸境界故,是故不入涅槃。大慧!聲聞辟支佛墮三昧樂門法,是故聲聞辟支佛生涅槃想。

【實譯】“大慧!八地菩薩所得三昧,同諸聲聞、緣覺涅槃。以諸佛力所加持故,於三昧門不入涅槃。若不持者,便不化度一切衆生,不能滿足如來之地,亦則斷絕如來種性。是故,諸佛爲說如來不可思議諸大功德,令其究竟不入涅槃。聲聞、緣覺著三昧樂。是故,於中生涅槃想。


saptasu mahāmate bhūmiṣu cittamanomanovijñānalakṣaṇaparicayakauśalyātmātmīyagrāhyagrāhadharmapudgalanairātmyapravṛttinivṛttisvasāmānyalakṣaṇaparicayacatuḥpratisaṃvidviniścayakauśalyavaśitāsvādasukhabhūmikramānupraveśabodhipākṣikadharmavibhāgaḥ kriyate mayā | mā bodhisattvā mahāsattvāḥ svasāmānyalakṣaṇānavabodhād bhūmikramānusaṃdhyakuśalās tīrthakarakudṛṣṭimārge prapateyur ity ato bhūmikramavyavasthā kriyate | na tu mahāmate ’tra kaścit pravartate vā nivartate vānyatra svacittadṛśyamātram idaṃ yaduta bhūmikramānusaṃdhis traidhātukavicitropacāraś ca | na ca bālā avabudhyante ’navabodhād bālānāṃ bhūmikramānusaṃdhivyapadeśaṃ traidhātukavicitropacāraś ca vyavasthāpyate buddhadharmālayā ca ||


【求譯】“大慧!我分部七地,善修心、意、意識相,善修我、我所,攝受人法無我、生滅、自共相,善四無礙、決定力、三昧門,地次第相續,入道品法。不令菩薩摩訶薩不覺自共相,不善七地,墮外道邪徑,故立地次第。大慧!彼實無有若生若滅,除自心現量,所謂地次第相續,及三界種種行,愚夫所不覺。愚夫所不覺者,謂我及諸佛說地次第相續,及說三界種種行。

【菩譯】“大慧!諸菩薩摩訶薩,從初地來乃至七地具巧方便,觀察心、意、意識之相[2],遠離我我所取相之法,觀察我空法空,觀察同相異相,善解四無礙巧方便義,自在次第入於諸地菩提分法。大慧!我若不說諸菩薩摩訶薩同相異相法者,一切菩薩不如實知諸地次第,恐墮外道邪見等法故,我次第說諸地相。大慧!若人次第入諸地者不墮餘道,我說諸地次第相者,唯自心見諸地次第,及三界中種種行相,而諸凡夫不覺不知,以諸凡夫不覺知故,是故我及一切諸佛,說於諸地次第之相,及建立三界種種行相。

【實譯】“大慧!七地菩薩善能觀察心、意、意識,我、我所執,生法無我,若生若滅,自相共相,四無礙辯,善巧決定,於三昧門而得自在,漸入諸地,具菩提分法。大慧!我恐諸菩薩不善了知自相共相,不知諸地相續次第,墮於外道諸惡見中,故如是說。大慧!彼實無有若生若滅,諸地次第三界往來,一切皆是自心所見,而諸凡愚不能了知。以不知故,我及諸佛爲如是說。


punar aparaṃ mahāmate śrāvakapratyekabuddhā aṣṭamyāṃ bodhisattvabhūmau nirodhasamāpattisukhamadamattāḥ svacittadṛśyamātrākuśalāḥ svasāmānyalakṣaṇāvaraṇavāsanāpudgaladharmanairātmyagrāhakadṛṣṭipatitā vikalpanirvāṇamatibuddhayo bhavanti na viviktadharmamatibuddhayaḥ | bodhisattvāḥ punar mahāmate nirodhasamādhisukhamukhaṃ dṛṣṭvā pūrvapraṇidhānakṛpākaruṇopetā niṣṭhapadagativibhāgajñā na parinirvānti parinirvṛtāś ca te vikalpasyāpravṛttatvāt | grāhyagrāhakavikalpas teṣāṃ vinivṛttaḥ svacittadṛśyamātrāvabodhāt sarvadharmāṇāṃ vikalpo na pravartate | cittamanomanovijñānabāhyabhāvasvabhāvalakṣaṇābhiniveśaṃ vikalpayati | tena punar buddhadharmahetur na pravartate jñānapūrvakaḥ pravartate tathāgatasvapratyātmabhūmyadhigamanatayā svapnapuruṣaughottaraṇavat ||


【求譯】“復次,大慧!聲聞、緣覺第八菩薩地滅三昧樂門醉所醉,不善自心現量,自共相習氣所障,墮人法無我法攝受見,妄想涅槃想,非寂滅智慧覺。大慧!菩薩者見滅三昧門樂,本願哀愍,大悲成就,知分別十無盡句,不妄想涅槃想。彼已涅槃,妄想不生故。離攝所攝妄想,覺了自心現量一切諸法,妄想不生,不墮心、意、意識、外性自性相計著妄想。非佛法因不生,隨智慧生,得如來自覺地。

【菩譯】“復次,大慧!聲聞辟支佛於第八菩薩地中,樂著寂滅三昧樂門醉故,不能善知唯自心見,墮自相同相熏習障礙故,墮人無我法無我見過故,以分別心名爲涅槃,而不能知諸法寂靜。大慧!諸菩薩摩訶薩,以見寂靜三昧樂門,憶念本願大慈悲心度諸衆生,知十無盡如實行智,是故不卽入於涅槃。大慧!諸菩薩摩訶薩,遠離虛妄分別之心,遠離能取可取境界,名入涅槃,以如實智知一切諸法唯是自心,是故不生分別之心,是故菩薩不取心、意、意識,不著外法實有之相,而非不爲佛法修行,依根本智展轉修行,爲於自身求佛如來證地智故。

【實譯】“大慧!聲聞、緣覺至於菩薩第八地中,爲三昧樂之所昏醉,未能善了惟心所見,自共相習纏覆其心,著二無我,生涅槃覺,非寂滅慧。大慧!諸菩薩摩訶薩見於寂滅三昧樂門,卽便憶念本願大悲,具足修行十無盡句。是故,不卽入於涅槃。以入涅槃不生果故,離能所取故,了達惟心故,於一切法無分別故,不墮心、意及以意識、外法性相執著中故。然非不起佛法正因,隨智慧行如是起故,得於如來自證地故。


tadyathā punar mahāmate kaścic chayitaḥ svapnāntare mahāvyāyāmautsukyena mahaughādātmānam uttārayet sa cānuttīrṇa eva pratibudhyeta pratibuddhaś ca sann evam upaparīkṣeta kim idaṃ satyam uta mithyeti | sa evaṃ samanupaśyen nedaṃ satyaṃ na mithyānyatra dṛṣṭaśrutamatavijñātānubhūtavikalpavāsanāvicitrarūpasaṃsthānānādikālavikalpapatitā nāstyastidṛṣṭivikalpaparivarjitā manovijñānānubhūtāḥ svapne dṛśyante | evam eva mahāmate bodhisattvā mahāsattvā aṣṭamyāṃ bodhisattvabhūmau vikalpasyāpravṛttiṃ dṛṣṭvā prathamasaptamībhūmisaṃcārāt sarvadharmābhisamayānmāyādidharmasamatayā sarvadharmautsukyagrāhyagrāhakavikalpoparataṃ cittacaitasikavikalpaprasaraṃ dṛṣṭvā buddhadharmeṣu prayujyante | anadhigatānām adhigamāya prayoga eṣa mahāmate nirvāṇaṃ bodhisattvānāṃ na vināśaś cittamanomanovijñānavikalpasaṃjñāvigamāc cānutpattikadharmakṣāntipratilambho bhavati | na cātra mahāmate paramārthe kramo na kramānusaṃdhir nirābhāsavikalpaviviktadharmopadeśāt ||


【求譯】“如人夢中方便度水,未度而覺。覺已,思惟爲正爲邪?非正非邪。餘無始見聞覺識因想,種種習氣,種種形處,墮有無想,心、意、意識夢現。大慧!如是菩薩摩訶薩於第八菩薩地見妄想生,從初地轉進至第七地,見一切法如幻等,方便度攝所攝心妄想行已,作佛法方便,未得者令得。大慧!此是菩薩涅槃,方便不懷,離心、意、意識,得無生法忍。大慧!於第一義無次第相續,說無所有妄想寂滅法。”

【菩譯】“大慧!如人睡夢度大海水,起大方便欲度自身,未度中間忽然便寤,作是思惟:‘此爲是實?爲是虛妄?’彼復思惟:‘如是之相非實非虛,唯是我本虛妄分別不實境界,熏習因故見種種色,形相顚倒不離有無,意識熏習於夢中見。’大慧!菩薩摩訶薩亦復如是,於八地中見分別心,初地七地諸法同相,如夢如幻平等無差,離諸功用可取能取分別之心,見心心數法,爲於未得上上佛法修行者令得故,菩薩摩訶薩修行勝法,名爲涅槃,非滅諸法名爲涅槃。菩薩摩訶薩,遠離心、意、意識分別相故,得無生法忍。大慧!第一義中亦無次第,無次第行,諸法寂靜亦如虛空。”大慧菩薩白佛言:“世尊!世尊說:‘聲聞辟支佛入第八菩薩地寂滅樂門。’如來復說:‘聲聞辟支佛不知但是自心分別’,復說‘諸聲聞得人無我,而不得法無我空。’若如是說,聲聞辟支佛尚未能證初地之法,何況八地寂滅樂門?”佛告大慧:“我今爲汝分別宣說。大慧!聲聞有三種,言入八地寂滅門者,此是先修菩薩行者墮聲聞地,還依本心修菩薩行,同入八地寂滅樂門,非增上慢寂滅聲聞,以彼不能入菩薩行,未曾覺知三界唯心,未曾修行菩薩諸法,未曾修行諸波羅蜜十地之行,是故決定寂滅聲聞,不能證彼菩薩所行寂滅樂門。”

【實譯】“大慧!如人夢中方便度河,未度便覺。覺已,思惟向之所見,爲是眞實爲是虛妄?復自念言非實非妄。如是但是見聞覺知,曾所更事,分別習氣,離有無念,意識夢中之所現耳。大慧!菩薩摩訶薩亦復如是,始從初地,而至七地,乃至增進入於第八,得無分別,見一切法如幻夢等,離能所取,見心、心所廣大力用,勤修佛法,未證令證,離心、意、意識妄分別想,獲無生忍。此是菩薩所得涅槃,非滅壞也。大慧!第一義中無有次第,亦無相續,遠離一切境界分別。此則名爲寂滅之法。”


tatredam ucyate |


【求譯】爾時世尊欲重宣此義而說偈言:

【菩譯】爾時世尊重說偈言:

【實譯】爾時世尊重說頌言:


cittamātre nirābhāse vihārā buddhabhūmi ca |

etad dhi bhāṣitaṃ buddhair bhāṣante bhāṣayanti ca || 1 ||


【求譯】心量無所有,此住及佛地,

    去來及現在,三世諸佛說。

【菩譯】唯心無所有,諸行及佛地;

    去來現在佛,三世說如是。

【實譯】諸住及佛地,惟心無影像,

    此是去來今,諸佛之所說。


cittaṃ hi bhūmayaḥ sapta nirābhāsā tv ihāṣṭamī |

dve hi bhūmī vihāro ’tra śeṣā bhūmir mamātmikā || 2 ||


【求譯】心量地第七,無所有第八,

    二地名爲住,佛地名最勝。

【菩譯】七地爲心地,無所有八地;

    二地名爲行,餘地名我地。

【實譯】七地是有心,八地無影像,

    此二地名住,餘則我所得。


pratyātmavedyā śuddhā ca bhūmir eṣā mamātmikā |

māheśvaraṃ paraṃ sthānam akaniṣṭho virājate || 3 ||


【求譯】自覺智及淨,此則是我地,

    自在最勝處,淸淨妙莊嚴。

【菩譯】內身證及淨,此名爲我地;

    自在最勝處,阿迦尼吒天。

【實譯】自證及淸淨,此則是我地,

    摩醯最勝處,色究竟莊嚴。


hutāśanasya hi yathā niścerustasya raśmayaḥ |

citrā manoharāḥ saumyās tribhavaṃ nirmiṇanti te || 4 ||


【求譯】照曜如盛火,光明悉遍至,

    熾炎不壞目,周輪化三有。

【菩譯】炤曜如炎火,出妙諸光明;

    種種美可樂,化作於三界。

【實譯】譬如大火聚,光焰熾然發,

    化現於三有,悅意而淸涼。


nirmāya tribhavaṃ kiṃcit kiṃcid vai pūrvanirmitam |

tatra deśemi yānāni eṣā bhūmir mamātmikā || 5 ||


【求譯】化現在三有,或有先時化,

    於彼演說乘,皆是如來地。

【菩譯】化現三界色,或有在光化;

    彼處說諸乘,是我自在地。

【實譯】或有現變化,或有先時化,

    於彼說諸乘,皆是如來地。


daśamī tu bhavet prathamā prathamā cāṣṭamī bhavet |

navamī saptamī cāpi saptamī cāṣṭamī bhavet || 6 ||


【求譯】十地則爲初,初則爲八地,

    第九則爲七,七亦復爲八。

【菩譯】十地爲初地,初地爲八地;

    九地爲七地,七地爲八地。

【實譯】十地則爲初,初則爲八地,

    第九則爲七,第七復爲八。


dvitīyā ca tṛtīyā syāc caturthī pañcamī bhavet |

tṛtīyā ca bhavet ṣaṣṭhī nirābhāse kramaḥ kutaḥ || 7 ||


【求譯】第二爲第三,第四爲第五,

    第三爲第六,無所有何次?

【菩譯】二地爲三地,四地爲五地;

    三地爲六地,寂滅有何次?

    決定諸聲聞,不行菩薩行;

    同入八地者,是本菩薩行。

【實譯】第二爲第三,第四爲第五,

    第三爲第六,無相有何次?


iti laṅkāvatāre abhisamayaparivartaś caturthaḥ ||


【黄譯】以上是《入楞伽經》中第四《現證品》。


注释

  1. 原字作“難”,依《高麗大藏經》改爲“離”字。
  2. 原字作“想”,依《高麗大藏經》改爲“相”字。