L2:9-2/梵

< L2:9-2

punar aparāṇi mahāmate mantrapadāni bhāṣiṣye | tadyathā | padme padmadeve | hine hini hine | cu cule culu cule | phale phula phule | yule ghule yula yule | ghule ghula ghule | pale pala pale | muñce 3 chinde bhinde bhañje marde pramarde dinakare svāhā ||


imāni mahāmate mantrapadāni yaḥ kaścit kulaputro vā kuladuhitā vodgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati | tasya na kaścid avatāraṃ lapsyate | devo vā devī vā | nāgo vā nāgī vā | yakṣo vā yakṣī vā | asuro vāsurī vā | garuḍo vā garuḍī vā | kinnaro[1] vā kinnarī[2] vā | mahorago vā mahoragī vā | gandharvo vā gandharvī vā | bhūto vā bhūtī vā | kumbhāṇḍo vā kumbhāṇḍī vā | piśāco vā piśācī vā | ostārako vaustārakī vā | apasmāro vāpasmārī vā | rākṣaso vā rākṣasī vā | ḍāko vā ḍākinī vā | ojoharo vaujoharī vā | kaṭapūtano vā kaṭapūtanī vā | manuṣyo vā manuṣyī[3] vā | sarve te ’vatāraṃ na lapsyate | ya imāni mantrapadāni paṭhiṣyati | tena laṅkāvatārasūtraṃ paṭhitaṃ bhaviṣyati | imāni bhagavatā mantrapadāni bhāṣitāni rākṣasānāṃ nivāraṇārtham ||


iti laṅkāvatāre dhāraṇīparivarto nāma navamaḥ ||


注释

  1. N kiṃnaro.
  2. N kiṃnarī.
  3. N manuṣyo.