L2:9-2/梵实
punar aparāṇi mahāmate mantrapadāni bhāṣiṣye | tadyathā | padme padmadeve | hine hini hine | cu cule culu cule | phale phula phule | yule ghule yula yule | ghule ghula ghule | pale pala pale | muñce 3 chinde bhinde bhañje marde pramarde dinakare svāhā ||
【实译】“大慧!我更为汝说陀罗尼,即说咒曰:怛侄他(一),钵头摩第鞞(二),钵头迷(三),醯(去声下同)泥醯祢醯泥(四),隶主罗主隶(五),虎隶虎罗虎隶(六),庾隶庾隶(七),跛隶跛罗跛隶(八),嗔(上声呼)第膑第(九),畔逝末第(十),尼罗迦隶(十一),莎婆诃(十二)!
imāni mahāmate mantrapadāni yaḥ kaścit kulaputro vā kuladuhitā vodgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati | tasya na kaścid avatāraṃ lapsyate | devo vā devī vā | nāgo vā nāgī vā | yakṣo vā yakṣī vā | asuro vāsurī vā | garuḍo vā garuḍī vā | kinnaro[1] vā kinnarī[2] vā | mahorago vā mahoragī vā | gandharvo vā gandharvī vā | bhūto vā bhūtī vā | kumbhāṇḍo vā kumbhāṇḍī vā | piśāco vā piśācī vā | ostārako vaustārakī vā | apasmāro vāpasmārī vā | rākṣaso vā rākṣasī vā | ḍāko vā ḍākinī vā | ojoharo vaujoharī vā | kaṭapūtano vā kaṭapūtanī vā | manuṣyo vā manuṣyī[3] vā | sarve te ’vatāraṃ na lapsyate | ya imāni mantrapadāni paṭhiṣyati | tena laṅkāvatārasūtraṃ paṭhitaṃ bhaviṣyati | imāni bhagavatā mantrapadāni bhāṣitāni rākṣasānāṃ nivāraṇārtham ||
【实译】“大慧!若有善男子善女人受持读诵,为他解说此陀罗尼,不为一切天、龙、夜叉、人、非人等诸恶鬼神之所得便。我为禁止诸罗刹故,说此神咒。若持此咒,则为受持入楞伽经,一切文句悉已具足。”
iti laṅkāvatāre dhāraṇīparivarto nāma navamaḥ ||