L2:无常品第三之余/梵

来自楞伽经导读
< L2:无常品第三之余
跳到导航 跳到搜索

无常品第三之余

atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantam etad avocat | deśayatu me bhagavāṃs tathāgato ’rhan samyaksaṃbuddhaḥ svabuddhabuddhatām yenāhaṃ cānye ca bodhisattvā mahāsattvās tathāgatasvakuśalā svamātmānaṃ parāṃś cāvabodhayeyuḥ | bhagavān āha | tena hi mahāmate tvam eva paripṛccha | yathā te kṣamate tathā visarjayiṣyāmi | mahāmatir āha | kiṃ punar bhagavaṃs tathāgato ’rhan samyaksaṃbuddho ’kṛtakaḥ kṛtakaḥ kāryaṃ kāraṇaṃ lakṣyaṃ lakṣaṇam abhidhānam abhidheyaṃ buddhir boddhavya evam ādyaiḥ padaniruktaiḥ kiṃ bhagavān anyo ’nanyaḥ ||


bhagavān āha | na mahāmate tathāgato ’rhan samyaksaṃbuddha evam ādyaiḥ padaniruktair akṛtako na kṛtakaṃ na kāryaṃ na kāraṇam | tat kasya hetor yaduta ubhayadoṣaprasaṅgāt | yadi hi mahāmate tathāgataḥ kṛtakaḥ syāt anityatvaṃ syāt | anityatvāt sarvaṃ hi kāryaṃ tathāgataḥ syāt | aniṣṭaṃ caitan mama cānyeṣāṃ ca tathāgatānām | athākṛtakaḥ syād alabdhātmakatvāt samudāgatasaṃbhāravaiyarthyaṃ syāc chaśaviṣāṇavad vandhyāputratulyaś ca syād akṛtakatvāt | yac ca mahāmate na kāryaṃ na kāraṇaṃ tan na san nāsat | yac ca na san nāsat tac cātuṣkoṭikabāhyam | cātuṣkoṭikaṃ ca mahāmate lokavyavahāraḥ | yac ca cātuṣkoṭikabāhyaṃ tad vāgmātraṃ prasajyate vandhyāputravat | vandhyāputro hi mahāmate vāgmātraṃ na cātuṣkoṭikapatitaḥ | apatitatvād apramāṇaṃ viduṣām | evaṃ sarvatathāgatapadārthā vidvadbhiḥ pratyavagantavyāḥ | yad apy uktaṃ mayā nirātmānaḥ sarvadharmā iti tasyāpy arthaṃ niboddhavyaṃ mahāmate | nirātmabhāvo mahāmate nairātmyam | svātmanā sarvadharmā vidyante na parātmanā gośvavat[1] | tadyathā mahāmate na gobhāvo ’śvātmako na cāśvabhāvo gavātmako na san nāsat na ca tau svalakṣaṇato na vidyete eva tau svalakṣaṇataḥ evam eva mahāmate sarvadharmā na ca svalakṣaṇena na saṃvidyante | vidyanta eva | tena ca bālapṛthagjanair nirātmārthatāvabudhyate vikalpam upādāya na tv avikalpam | evaṃ śūnyānutpādāsvābhāvyaṃ sarvadharmāṇāṃ pratyavagantavyam | evaṃ skandhebhyo nānyo nānanyastathāgataḥ | yady ananyaḥ skandhebhyaḥ syād anityaḥ syāt kṛtatvāt skandhānām | athānyaḥ syād dvaye saty anyathā bhavati goviṣāṇavat ||


tatra sādṛśyadarśanād ananyatvaṃ hrasvadīrghadarśanād anyatvaṃ sarvabhāvānām | dakṣiṇaṃ hi mahāmate goviṣāṇaṃ vāmasyānyad bhavati vāmam api dakṣiṇasya | evaṃ hrasvadīrghatvayoḥ parasparataḥ | evaṃ varṇavaicitryataś ca | ataś cāparasparato ’nyaḥ | na cānyastathāgataḥ skandhadhātvāyatanebhyaḥ | evaṃ vimokṣāt tathāgato nānyo nānanyaḥ | tathāgata eva mokṣaśabdena deśyate | yady anyaḥ syān mokṣāt tathāgato rūpalakṣaṇayuktaḥ syāt | rūpalakṣaṇayuktatvād anityaḥ syāt | athānanyaḥ syāt prāptilakṣaṇavibhāgo na syād yoginām | dṛṣṭaś ca mahāmate vibhāgo yogibhiḥ | ato nānyo nānanyaḥ | evaṃ jñānaṃ jñeyān nānyan nānanyat | yad dhi mahāmate na nityaṃ nānityaṃ na kāryaṃ na kāraṇaṃ na saṃskṛtaṃ nāsaṃskṛtaṃ na buddhir na boddhavyaṃ na lakṣyaṃ na lakṣaṇaṃ na skandhā na skandhebhyo ’nyat nābhidheyaṃ nābhidhānaṃ naikatvānyatvobhayatvānubhayatvasaṃbaddham tat sarvapramāṇavinivṛttam | yat sarvapramāṇavinivṛttaṃ tad vāṅmātraṃ saṃpadyate | yad vāṅmātraṃ tad anutpannam | yad anutpannaṃ tad aniruddham | yad aniruddhaṃ tad ākāśasamam | ākāśaṃ ca mahāmate na kāryaṃ na kāraṇam | yac ca na kāryaṃ na kāraṇaṃ tan nirālambyam | yan nirālambyaṃ tat sarvaprapañcātītam | yat sarvaprapañcātītaṃ sa tathāgataḥ | etad dhi mahāmate samyaksaṃbuddhatvam | eṣā sā buddhabuddhatā sarvapramāṇendriyavinivṛttā ||


tatredam ucyate |


pramāṇendriyanirmuktaṃ na kāryaṃ nāpi kāraṇam |

buddhiboddhavyarahitaṃ lakṣyalakṣaṇavarjitam || 79 ||


skandhān pratītya saṃbuddho na dṛṣṭaḥ kenacit kvacit |

yo na dṛṣṭaḥ kvacit kenacit kathaṃ tasya vibhāvanā || 80 ||


na kṛtako nākṛtako na kāryaṃ nāpi kāraṇam |

na ca skandhā na cāskandhā na cāpy anyatra saṃkarāt || 81 ||


na hi yo yena bhāvena kalpyamāno na dṛśyate |

na taṃ nasty eva gantavyaṃ dharmāṇām eva dharmatā || 82 ||


astitvapūrvakaṃ nāsti asti nāstitvapūrvakam |

ato nāsti na gantavyam asti tvaṃ na ca kalpayet || 83 ||


ātmanairātmyasaṃmūḍhād dhoṣamātrāvalambinaḥ |

antadvayanimagnās te naṣṭā nāśenti bāliśān || 84 ||


sarvadoṣavinirmuktaṃ yadā paśyanti man nayam |

tadā samyakprapaśyanti na te dūṣenti nāyakān || 85 ||



atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat | deśayatu me bhagavān deśayatu sugato yad deśanāpāṭhe bhagavatānirodhānutpādagrahaṇaṃ kṛtam | uktaṃ ca tvayā yathā tathāgatasyaitad adhivacanam anirodhānutpāda iti | tat kim ayaṃ bhagavan abhāvo ’nirodhānutpāda uta tathāgatasyaitat paryāyāntaram yad bhagavān evam āha | aniruddhā anutpannāś ca bhagavatā sarvadharmā deśyante sadasatpakṣādarśanāt | yady anutpannāḥ sarvadharmā iti bhagavan dharmagrahaṇaṃ na prāpnoty ajātatvāt sarvadharmāṇām | atha paryāyāntaram etat kasyacid dharmasya tad ucyatāṃ bhagavan | bhagavān āha | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṃs tasyaitad avocat | na hi mahāmate abhāvas tathāgato na ca sarvadharmāṇām anirodhānutpādagrahaṇam | na pratyayo ’pekṣitavyo na ca nirarthakam anutpādagrahaṇaṃ kriyate mayā | kiṃ tu mahāmate manomayadharmakāyasya tathāgatasyaitad adhivacanaṃ yatra sarvatīrthakaraśrāvakapratyekabuddhasaptabhūmipratiṣṭhitānāṃ ca bodhisattvānām aviṣayaḥ | so ’nutpādas tathāgatasya | etan mahāmate paryāyavacanam | tadyathā mahāmate indraḥ śakraḥ puraṃdaraḥ hastaḥ karaḥ pāṇis tanur dehaṃ śarīram pṛthivī bhūmir vasuṃdharā khamākāśaṃ gaganam | ity evam ādyānāṃ bhāvānām ekaikasya bhāvasya bahavaḥ paryāyavācakāḥ śabdā bhavanti vikalpitāḥ | na caiṣāṃ nāmabahutvād bhāvabahutvaṃ vikalpyate | na ca svabhāvo na bhavati | evaṃ mahāmate aham api sahāyāṃ lokadhātau tribhirnāmāsaṃkhyeyaśatasahasrair bālānāṃ śravaṇāvabhāsam āgacchāmi | taiś cābhilapanti mām na ca prajānanti tathāgatasyaite nāmaparyāyā iti | tatra kecin mahāmate tathāgatam iti māṃ saṃprajānanti | kecit svayaṃbhuvam iti | nāyakaṃ vināyakaṃ pariṇāyakaṃ buddham ṛṣiṃ vṛṣabhaṃ brahmāṇaṃ viṣṇum īśvaraṃ pradhānaṃ kapilaṃ bhūtāntam ariṣṭaneminaṃ somaṃ bhāskaraṃ rāmaṃ vyāsaṃ śukam indraṃ baliṃ varuṇam iti caike saṃjānanti | apare ‘nirodhānutpādaṃ śūnyatāṃ tathatāṃ satyatāṃ bhūtatāṃ bhūtakoṭiṃ dharmadhātuṃ nirvāṇaṃ nityaṃ samatām advayam anirodham animittaṃ pratyayaṃ buddhahetūpadeśaṃ vimokṣaṃ mārgasatyāni sarvajñaṃ jinaṃ manomayam iti caike saṃjānanti | evam ādibhir mahāmate paripūrṇaṃ tribhir nāmāsaṃkhyeyaśatasahasrair anūnair anadhikair ihānyeṣu ca lokadhātuṣu māṃ janāḥ saṃjānanta udakacandra ivāpraviṣṭanirgatam | na ca bālā avabudhyante dvayāntapatitayā saṃtatyā | atha ca satkurvanti gurukurvanti mānayanti pūjayanti ca māṃ padārthaniruktyakuśalā abhinnasaṃjñā na svanayaṃ prajānanti deśanārutapāṭhābhiniviṣṭāḥ | anirodhānutpādam abhāvaṃ kalpayiṣyanti na ca tathāgatanāmapadaparyāyāntaram indraśakrapuraṃ daraṃ na svanayapratyavasthānapāṭham adhimokṣanti yathārutārthapāṭhānusāritvāt sarvadharmāṇām | evaṃ ca mahāmate vakṣyanti te mohapuruṣā yathāruta evārtho ‘nanyo ’rtho rutāditi | tat kasya hetor yaduta arthasyāśarīratvād rutād anyo ’rtho na bhavati | kiṃ tu rutam evārtha iti rutasvabhāvāparijñānād avidagdhabuddhayaḥ | na tv evaṃ jñāsyanti mahāmate yathā rutamutpannapradhvaṃsy artho ’nutpannapradhvaṃsī | rutaṃ mahāmate akṣarapatitam artho ’nakṣarapatitaḥ | bhāvābhāvavivarjitatvād ajanmāśarīram | na ca mahāmate tathāgatā akṣarapatitaṃ dharmaṃ deśayanti | akṣarāṇāṃ sadasato ’nupalabdheḥ | anyatrākṣarapatitāśayaḥ punar mahāmate yo ’kṣarapatitaṃ dharmaṃ deśayati sa ca pralapati nirakṣaratvād dharmasya | ata etasmāt kāraṇān mahāmate uktaṃ deśanāpāṭhe mayānyaiś ca buddhabodhisattvaiḥ yathaikam apy akṣaraṃ tathāgatā nodāharanti na pratyāharantīti | tat kasya hetor yadutānakṣaratvād dharmāṇām | na ca nārthopasaṃhitam udāharanti | udāharanty eva vikalpam upādāya | anupādānān mahāmate sarvadharmāṇāṃ śāsanalopaḥ syāt | śāsanānāṃ lopāc ca buddhapratyekabuddhaśrāvakabodhisattvānām abhāvaḥ syāt | tad abhāvāt kiṃ kasya deśyeta | ata etasmāt kāraṇān mahāmate bodhisattvena mahāsattvena deśanāpāṭharutānabhiniviṣṭena bhavitavyam | sa vyabhicārī mahāmate deśanāpāṭhaḥ | sattvāśayapravṛttatvān nānādhimuktikānāṃ sattvānāṃ dharmadeśanā kriyate cittamanomanovijñānavyāvṛttyarthaṃ mayā anyaiś ca tathāgatair arhadbhiḥ samyaksaṃbuddhair na svapratyātmāryajñānādhigamapratyavasthānāt sarvadharmanirābhāsasvacittadṛśyamātrāvabodhād dvidhāvikalpasya vyāvṛttitaḥ | arthapratiśaraṇena mahāmate bodhisattvena mahāsattvena bhavitavyaṃ na vyañjanapratiśaraṇena | vyañjanānusārī mahāmate kulaputro vā kuladuhitā vā svātmānaṃ ca nāśayati parārthāṃś ca nāvabodhayati | kudṛṣṭipatitayā saṃtatyā svapakṣaṃ vibhrāmyate kutīrthakaiḥ sarvadharmabhūmisvalakṣaṇākuśalaiḥ padaniruktyanabhijñaiḥ ||


atha sarvadharmabhūmisvalakṣaṇakuśalā bhavanti padaparyāyaniruktigatiṃgatā bhāvārthayuktikuśalāḥ | tataḥ svātmānaṃ ca samyaganimittasukhena prīṇayanti parāṃś ca samyaṅ mahāyāne pratiṣṭhāpayanti | mahāyāne ca mahāmate samyak parigṛhyamāṇe buddhaśrāvakapratyekabuddhabodhisattvānāṃ parigrahaḥ kṛto bhavati | buddhabodhisattvaśrāvakapratyekabuddhaparigrahāt sarvasattvaparigrahaḥ kṛto bhavati | sarvasattvaparigrahāt saddharmaparigrahaḥ kṛto bhavati | saddharmaparigrahāc ca mahāmate buddhavaṃśasyānupacchedaḥ kṛto bhavati | buddhavaṃśasyānupacchedād āyatanaviśeṣapratilambhāḥ prajñāyante | atas teṣu viśiṣṭāyatanapratilambheṣu bodhisattvā mahāsattvā upapattiṃ parigṛhya mahāyāne pratiṣṭhāpanatayā daśavaśitāvicitrarūpaveśadhāriṇo bhūtvā sattvaviśeṣānuśayalakṣaṇagatibhūtās tathātvāya dharmaṃ deśayanti ||


tatra tathātvam ananyathātvaṃ tattvam | anāyūhāniryūhalakṣaṇaṃ sarvaprapañcopaśamaṃ tattvam ity ucyate | tena na mahāmate kulaputreṇa vā kuladuhitrā vā yathārutārthābhiniveśakuśalena bhavitavyam | nirakṣaratvāt tattvasya | na cāṅguliprekṣakeṇa bhavitavyam | tadyathā mahāmate aṅgulyā kaścit kasyacit kiṃcid ādarśayet | sa cāṅgulyagram eva pratisare dvīkṣitum | evam eva mahāmate bālajātīyā iva bālapṛthagjanavargā yathārutāṅgulyagrābhiniveśābhiniviṣṭā eva kālaṃ kariṣyanti na yathārutāṅgulyagrārthaṃ hitvā paramārtham āgamiṣyanti | tadyathā mahāmate annaṃ bhojyaṃ bālānāṃ ca kaścid anabhisaṃskṛtaṃ paribhoktum | atha kaścid anabhisaṃskṛtaṃ paribhuñjīta, sa unmatta iti vikalpyetānupūrvasaṃskārānavabodhād annasya evam eva mahāmate ‘nutpādo ’nirodho nānabhisaṃskṛtaḥ śobhate | avaśyam evātrābhisaṃskāreṇa bhavitavyam na cātmānam aṅgulyagragrahaṇārthadarśanavat | ata ete na kāraṇena mahāmate arthābhiyogaḥ karaṇīyaḥ | artho mahāmate vivikto nirvāṇahetuḥ | rutaṃ vikalpasaṃbaddhaṃ saṃsārāvāhakam | arthaś ca mahāmate bahuśrutānāṃ sakāśāl labhyate | bāhuśrutyaṃ ca nāma mahāmate yaduta arthakauśalyaṃ na rutakauśalyam | tatrārthakauśalyaṃ yat sarvatīrthakaravādāsaṃsṛṣṭaṃ darśanam | yathā svayaṃ ca na patati parāṃś ca na pātayati | evaṃ satyarthe mahāmate bāhuśrutyaṃ bhavati | tasmād arthakāmena te sevanīyāḥ | ato viparītā ye yathārutārthābhiniviṣṭās te varjanīyās tattvānveṣiṇā ||



punar aparaṃ mahāmatir buddhādhiṣṭhānādhiṣṭhita evam āha | na bhagavatānirodhānutpādadarśanena kiṃcid viśiṣyate | tat kasya hetoḥ sarvatīrthakarāṇām api bhagavan kāraṇāny anutpannāny aniruddhāni | tavāpi bhagavan nākāśam apratisaṃkhyānirodho nirvāṇadhātuś cānirodho ’nutpannaḥ | tīrthakarā api bhagavan kāraṇapratyayahetukīṃ jagata utpattiṃ varṇayanti | bhagavān api ajñānatṛṣṇākarmavikalpapratyayebhyo jagata utpattiṃ varṇayati | tasyaiva kāraṇasya saṃjñāntaraviśeṣam utpādya pratyayā iti | evaṃ bāhyaiḥ pratyayair bāhyānām | te ca tvaṃ ca bhāvānām utpattaye | ato nirviśiṣṭo ’yaṃ bhagavan vādas tīrthakaravādena bhavati | aṇupradhāneśvaraprajāpatiprabhṛtayo navadravyasahitā aniruddhā anutpannāḥ | tavāpi bhagavan sarvabhāvā anutpannāniruddhāḥ sadasato ’nupalabdheḥ | bhūtāvināśāc ca svalakṣaṇaṃ notpadyate na nirudhyate | yāṃ tāṃ gatiṃ gatvā bhūto bhūtasvabhāvaṃ na vijahāti | bhūtavikalpavikāro ’yaṃ bhagavan sarvatīrthakarair vikalpyate tvayā ca | ata etena kāraṇenāviśiṣṭo ’yaṃ vādaḥ | viśeṣo vātra vaktavyo yena tathāgatavādo viśeṣyate na sarvatīrthakaravādaḥ | aviśiṣyamāṇe bhagavan svavāde tīrthakarāṇām api buddhaprasaṅgaḥ syād anirodhānutpādahetutvāt | asthānam anavakāśaṃ coktaṃ bhagavatā yad ekatra lokadhātau bahavastathāgatā utpadyerann iti | prāptaṃ caitat tathāgatabahutvaṃ sadasatkāryaparigrahāc cāviśiṣyamāṇe svavāde ||


bhagavān āha | na mama mahāmate anirodhānutpādas tīrthakarānutpādānirodhavādena tulyo nāpy utpādānityavādena | tat kasya hetoḥ | tīrthakarāṇāṃ hi mahāmate bhāvasvabhāvo vidyata evānutpannāvikaralakṣaṇaprāptaḥ | na tv evaṃ mama sadasatpakṣapatitaḥ | mama tu mahāmate sadasatpakṣavigata utpādabhaṅgavirahito na bhāvo nābhāvaḥ māyāsvapnarūpavaicitryadarśanavan[2] nābhāvaḥ | kathaṃ na bhāvo yaduta rūpasvabhāvalakṣaṇagrahaṇābhāvād dṛśyādṛśyato grahaṇāgrahaṇataḥ | ata etasmāt kāraṇāt sarvabhāvā na bhāvā nābhāvāḥ | kiṃ tu svacittadṛśyamātrāvabodhād vikalpasyāpravṛtteḥ svastho loko niṣkriyaḥ | bālāḥ kriyāvantaṃ kalpayanti na tv āryāḥ | abhūtārthavikalpārthavibhram eṣa mahāmate gandharvanagaramāyāpuruṣavat | tadyathā mahāmate kaścid gandharvanagare bālajātīyo māyāpuruṣasattvasārthavaicitryaṃ praviśantaṃ vā nirgacchantaṃ vā kalpayet | amī praviṣṭā amī nirgatāḥ | na ca tatra kaścit praviṣṭo vā nirgato vā | atha yāvad eva vikalpavibhram abhāva eṣa teṣām evam eva mahāmate utpādānutpādavibhrama eṣa bālānām | na cātra kaścit saṃskṛto ’saṃskṛto vā māyāpuruṣotpattivat | na ca māyāpuruṣa utpadyate vā nirudhyate vā bhāvābhāvākiṃcit karatvāt | evam eva sarvadharmā bhaṅgotpādavarjitāḥ | anyatra vitathapatitayā saṃjñayā bālā utpādanirodhaṃ kalpayanti na tv āryāḥ | tatra vitatham iti mahāmate na tathā yathā bhāvasvabhāvaḥ kalpyate | nāpy anyathā | anyathā kalpyamāne sarvabhāvasvabhāvābhiniveśa eva syāt | na viviktadarśanāviviktadarśanād vikalpasya vyāvṛttir eva na syāt | ata etasmāt kāraṇān mahāmate animittadarśanam eva śreyo na nimittadarśanam | nimittaṃ punar janmahetutvād aśreyaḥ | animittam iti mahāmate vikalpasyāpravṛttir anutpādo nirvāṇam iti vadāmi | tatra nirvāṇam iti mahāmate yathābhūtārthasthānadarśanaṃ vikalpacittacaittakalāpasya parāvṛttipūrvakam | tathāgatasvapratyātmāryajñānādhigamaṃ nirvāṇam iti vadāmi ||



tatredam ucyate[3] |


utpādavinivṛttyartham anutpādaprasādhakam |

ahetuvādaṃ deśemi na ca bālair vibhāvyate || 86 ||


anutpannam idaṃ sarvaṃ na ca bhāvā na santi ca |

gandharvasvapnamāyākhyā bhāvā vidyanty ahetukāḥ || 87 ||


anutpannasvabhāvāś ca śūnyāḥ kena vadāhi me |

samavāyād vinirmukto buddhyā bhāvo na gṛhyate |

tasmāc chūnyam anutpannaṃ niḥsvabhāvaṃ vadāmy aham || 88 ||


samavāyas tathaikaikaṃ dṛśyābhāvān na vidyate |

na tīrthyadṛṣṭyapralayāt samavāyo na vidyate || 89 ||


svapna keśoṇḍukaṃ[4] māyā gandharvaṃ[5] mṛgatṛṣṇikā |

ahetukāni dṛśyante tathā lokavicitratā || 90 ||


nigṛhyāhetuvādena anutpādaṃ prasādhayet |

anutpāde prasādhyante mama netrī na naśyati |

ahetuvāde deśyante tīrthyānāṃ jāyate bhayam || 91 ||


kathaṃ kena kutaḥ kutra saṃbhavo ’hetuko bhavet |

nāhetuko na hetubhyo yadā paśyanti saṃskṛtam |

tadā vyāvartate dṛṣṭir vibhaṅgotpādavādinī || 92 ||


kim abhāvo hy anutpāda uta pratyayavīkṣaṇam |

atha bhāvasya nāmedaṃ nirarthaṃ vā bravīhi me || 93 ||


na cābhāvo hy anutpādo na ca pratyayavīkṣaṇam |

na ca bhāvasya nāmedaṃ na ca nāma nirarthakam || 94 ||


yatra śrāvakapratyekabuddhānāṃ tīrthyānāṃ cāgocaraḥ |

saptabhūmigatānāṃ ca tad anutpādalakṣaṇam || 95 ||


hetupratyayavyāvṛttiṃ kāraṇasya nirodhanam |

cittamātravyavasthānam anutpādaṃ vadāmy aham || 96 ||


ahetuvṛttir bhāvānāṃ kalpyakalpanavarjitam |

sadasatpakṣanirmuktam anutpādaṃ vadāmy aham || 97 ||


cittaṃ dṛśyavinirmuktaṃ svabhāvadvayavarjitam |

āśrayasya parāvṛttim anutpādaṃ vadāmy aham || 98 ||


na bāhya bhāvaṃ nābhāvaṃ nāpi cittaparigrahaḥ |

svapnaṃ keśoṇḍukaṃ māyā gandharvaṃ mṛgatṛṣṇikā |

sarvadṛṣṭiprahāṇaṃ ca tad anutpādalakṣaṇam || 99 ||


evaṃ śūnyāsvabhāvād yān padān sarvān vibhāvayet |

na jātu śūnyayā śūnyā kiṃ tv anutpādaśūnyayā || 100 ||


kalāpaḥ pratyayānāṃ ca pravartate nivartate |

kalāpāc ca pṛthagbhūtaṃ na jātaṃ na nirudhyate || 101 ||


bhāvo na vidyate ’nyo ’nyaḥ[6] kalāpāc ca pṛthak kvacit |

ekatvena pṛthaktvena yathā tīrthyair vikalpyate || 102 ||


asan na jāyate bhāvo nāsan na sadasat kvacit |

anyatra hi kalāpo ’yaṃ pravartate nivartate || 103 ||


saṃketamātram evedam anyonyāpekṣasaṃkalā |

anyam[7] arthaṃ na caivāsti pṛthak pratyayasaṃkalāt || 104 ||


janyābhāvād anutpādaṃ tīrthyadoṣavivarjitam |

deśemi saṃkalāmātraṃ na ca bālair vibhāvyate || 105 ||


yasya janyo bhaved bhāvaḥ saṃkalāyāḥ pṛthak kvacit |

ahetuvādī vijñeyaḥ saṃkalāyā vināśakaḥ || 106 ||


pradīpo dravyajātīnāṃ vyañjakaḥ saṃkalā bhavet |

yasya bhāvo bhavet kaścit saṃkalāyāḥ[8] pṛthak kvacit || 107 ||


asvabhāvā hy anutpannāḥ prakṛtyā gaganopamāḥ |

saṃkalāyāḥ pṛthagbhūtā ye dharmāḥ kalpitābudhaiḥ || 108 ||


anyam anyam anutpādam āryāṇāṃ prāptidharmatā |

yasya jātim anutpādaṃ tad anutpāde kṣāntiḥ syāt || 109 ||


yadā sarvam imaṃ lokaṃ saṃkalām eva paśyati |

saṃkalāmātram evedaṃ tadā cittaṃ samādhyate || 110 ||


ajñānatṛṣṇākarmādiḥ saṃkalādhyātmiko bhavet |

khejamṛdbhāṇḍacakrādi bījabhūtādi bāhiram || 111 ||


parato yasya vai bhāvaḥ pratyayair jāyate kvacit |

na saṃkalāmātram evedaṃ na te yuktyāgame sthitāḥ || 112 ||


yadi janyo na bhāvo ’sti syād buddhiḥ kasya pratyayāt |

anyonyajanakā hy ete tenaite pratyayāḥ smṛtāḥ || 113 ||


uṣṇadravacalakaṭhinā dharmā bālair vikalpitāḥ |

kalāpo ’yaṃ na dharmo ’sti ato vai niḥsvabhāvatā || 114 ||


vaidyā yathāturavaśāt kriyābhedaṃ prakurvate |

na tu śāstrasya bhedo ’sti doṣabhedāt tu bhidyate || 115 ||


tathāhaṃ sattvasaṃtānaṃ kleśadoṣaiḥ sadūṣitaiḥ |

indriyāṇāṃ balaṃ jñātvā nayaṃ deśemi prāṇinām || 116 ||


na kleśendriyabhedena śāsanaṃ bhidyate mama |

ekam eva bhaved yānaṃ mārgam aṣṭāṅgikaṃ śivam || 117 ||



atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat | anityatānityateti bhagavan sarvatīrthakarair vikalpyate | tvayā ca sarvadeśanāpāṭhe deśyata anityā bata saṃskārā utpādavyayadharmiṇa iti | tat kim iyaṃ bhagavaṃs tathyā mithyeti | katiprakārā bhagavan anityatā | bhagavān āha | aṣṭaprakārā hi mahāmate sarvatīrthakarair anityatā kalpyate na tu mayā | katamāṣṭaprakārā | tatra kecit tāvan mahāmate āhuḥ | prārambhavinivṛttir anityateti prārambho nāma mahāmate utpādo ’nutpādo ’nityatā | anye saṃsthānavinivṛttim anityatāṃ varṇayanti | anye rūpam evānityam iti | anye rūpasya vikārāntaram anityatām nairantaryaprabandhena svarasabhaṅgabhedaṃ sarvadharmāṇāṃ kṣīradadhipariṇām avikārāntaravadadṛṣṭanaṣṭā sarvabhāveṣu pravartate na nityateti | anye punar bhāvam anityatāṃ kalpayanti | anye bhāvābhāvam anityatāṃ kalpayanti | anye anutpādānityatāṃ sarvadharmāṇām anityatāyāś ca tadantargatatvāt | tatra mahāmate bhāvābhāvānityatā nāma yaduta bhūtabhautikasvalakṣaṇavināśānupalabdhir apravṛttir bhūtasvabhāvasya | tatrānutpādānityatā nāma yaduta nityamanityaṃ sadasatorapravṛttiḥ sarvadharmāṇām adarśanaṃ paramāṇupravicayāt | adarśanam anutpādasyaitad adhivacanaṃ notpādasya | etad dhi mahāmate anutpādānityatāyā lakṣaṇaṃ yasyānavabodhāt sarvatīrthakarā utpādānityatāvāde prapatanti ||


punar aparaṃ mahāmate yasya bhāvo nityatā tasya svamativikalpenaiva[9] nityatā nānityatā bhāvaḥ | tat kasya hetor yaduta svayam avināśitvād anityatāyāḥ | iha mahāmate sarvabhāvānām abhāvo ’nityatāyāḥ kāryam na cānityatām antareṇa sarvabhāvābhāva upalabhyate daṇḍaśilāmudgarānyatarabhedyabhedakavat | anyonyāviśeṣadarśanaṃ dṛṣṭam ato ’nityatā kāraṇaṃ sarvabhāvābhāvaḥ kāryam na ca kāryakāraṇayor viśeṣo ’sti iyam anityatedaṃ kāryam iti | aviśeṣāt kāryakāraṇayor nityāḥ sarvabhāvā ahetukatvād bhāvasya | sarvabhāvābhāvo hi mahāmate ahetukaḥ | na ca bālapṛthagjanā avabudhyante | na ca kāraṇaṃ visadṛśaṃ kāryaṃ janayati | atha janayet teṣām anityatā sarvabhāvānāṃ visadṛśaṃ kāryaṃ syāt kāryakāraṇavibhāgo na syāt | dṛṣṭaś ca kāryakāraṇavibhāgas teṣām | yadi vānityatābhāvaḥ syāt kriyāhetubhāvalakṣaṇapatitaś ca syād ekabhāvena vā parisamāptaḥ syāt sarvabhāveṣu | kriyāhetubhāvalakṣaṇapatitatvāc ca svayam evānityatā nityā[10] syād anityatvādayaḥ[11] sarvabhāvā nityāḥ syur nityā eva bhaveyuḥ ||


atha sarvabhāvāntargatānityatā tena tryadhvapatitā syāt | tatra yad atītaṃ rūpaṃ tat tena saha vinaṣṭam anāgatam api notpannaṃ rūpānutpatti tayā vartamānenāpi rūpeṇa sahābhinnalakṣaṇam | rūpaṃ ca bhūtānāṃ saṃniveśaviśeṣo bhūtānāṃ bhautikasvabhāvo na vinaśyate anyānanyavivarjitatvāt sarvatīrthakarāṇām avināśāt sarvabhūtānāṃ sarvaṃ tribhavaṃ bhūtabhautikaṃ yatrotpādasthitivikāraḥ prajñapyate | kim anyad anityaṃ bhūtabhautikavinirmuktaṃ yasyānityatā kalpyate tīrthakarair bhūtāni ca na pravartante na nivartante svabhāvalakṣaṇābhiniveśāt ||


tatra prārambhavinivṛttir nāmānityatā na punar bhūtāni bhūtāntaramārabhante parasparavilakṣaṇasvalakṣaṇān na viśeṣaḥ prārabhyate | tad aviśeṣāt teṣām apunarārambhād dvidhāyogād anārambhasyānityatā buddhayo bhavanti ||


tatra saṃsthānavinivṛttir nāmānityatā yaduta na bhūtabhautikaṃ vinaśyatyā pralayāt | pralayo nāma mahāmate ā paramāṇoḥ pravicayaparīkṣā vināśo bhūtabhautikasya saṃsthānasyānyathā bhūtadarśanād dīrghahrasvānulabdhir na paramāṇubhūteṣu vināśād bhūtānāṃ saṃsthānavinivṛttidarśanāt sāṃkhyavāde prapatanti ||


tatra saṃsthānānityatā nāma yaduta yasya rūpam evānityaṃ tasya saṃsthānasyānityatā na bhūtānām | atha bhūtānām anityatā syāl lokasaṃvyavahārābhāvaḥ syāl lokasaṃvyavahārābhāvāl lokāyatikadṛṣṭipatitaḥ syād vāgmātratvāt sarvabhāvānām | na punaḥ svalakṣaṇotpattidarśanāt ||


tatra vikārānityatā nāma yaduta rūpasyānyathābhūtadarśanaṃ na bhūtānāṃ suvarṇasaṃsthānabhūṣaṇavikāradarśanavat | na suvarṇaṃ bhāvādvinaśyati[12] kiṃ tu bhūṣaṇasaṃsthānavināśo bhavati ||


ye cānye vikārapatitā evamādyādibhiḥ prakārais tīrthakarair anityatādṛṣṭir vikalpyate | bhūtāni hi dahyamānāny agninā svalakṣaṇatvān na dahyante ’nyonyataḥ svalakṣaṇavigamān mahābhūtabhautikabhāvocchedaḥ syāt ||


mama tu mahāmate na nityā nānityā | tat kasya hetor yaduta bāhyabhāvānabhyupagamāt tribhavacittamātropadeśād vicitralakṣaṇānupadeśān na pravartate na nivartate mahābhūtasaṃniveśaviśeṣo na bhūtabhautikatvād vikalpasya dvidhā pravartate grāhyagrāhakālakṣaṇatā vikalpasya pravṛttidvayaparijñānād bāhyabhāvābhāvadṛṣṭivigamāt svacittamātrāvabodhād vikalpo vikalpābhisaṃskāreṇa pravartate nānabhisaṃskurvataḥ | cittavikalpabhāvābhāvavigamāl laukikalokottaratamānāṃ sarvadharmāṇāṃ na nityatā nānityatā svacittadṛśyamātrān avabodhāt kudṛṣṭyāntadvayapatitayā saṃtatyā sarvatīrthakaraiḥ svavikalpān avabodhāt kathā puruṣair[13] asiddhapūrvair anityatā kalpyate | trividhaṃ ca mahāmate sarvatīrthakaralaukikalokottaratamānāṃ sarvadharmāṇāṃ lakṣaṇaṃ vāgvikalpaviniḥsṛtānām na ca bālapṛthagjanā avabudhyante ||


tatredam ucyate |


prārambhavinivṛttiṃ ca saṃsthānasyānyathātvatām |

bhāvam anityatāṃ rūpaṃ tīrthyāḥ kalpenti mohitāḥ || 118 ||


bhāvānāṃ nāsti vaināśaṃ[14] bhūtā bhūtātmanā sthitāḥ |

nānādṛṣṭinimagnās te tīrthyāḥ kalpenti nityatām || 119 ||


kasyacin na hi tīrthyasya vināśo na ca saṃbhavaḥ |

bhūtā bhūtātmanā nityāḥ kasya kalpenty anityatām || 120 ||


cittamātram idaṃ sarvaṃ dvidhā cittaṃ pravartate |

grāhyagrāhakabhāvena ātmātmīyaṃ na vidyate || 121 ||


brahmādisthānaparyantaṃ cittamātraṃ vadāmy aham |

cittamātravinirmuktaṃ brahmādir nopalabhyate || 122 ||


iti laṅkāvatāre mahāyānasūtre ’nityatāparivartas tṛtīyaḥ ||



经文分段

3-19  3-20  3-21  3-22  3-23

注释

  1. N go‘śvavat; V gośvavat.
  2. N māyāsvapna°; V māyāsva°.
  3. N ucyatai.
  4. N svapnakeśoṇḍukaṃ.
  5. N māyāgandharvaṃ.
  6. N ’nyonyaḥ.
  7. N janyam.
  8. N kaścic chaṅkalāyāḥ.
  9. N svamativikalpe naiva.
  10. N evānityatānityā;V evānityatā nityā.
  11. N anityatvādayāḥ.
  12. N suvarṇabhāvādvinaśyati;V suvarṇaṃ bhāvādvinaśyati.
  13. N kathā puruṣair;V kathāpuruṣair.
  14. V vai nāśaṃ.