“楞伽经导读013/内容提要”的版本间差异

跳到导航 跳到搜索
(导入1个版本)
初始导入>Admin
第30行: 第30行:


== '''经文部分''' ==
== '''经文部分''' ==
 
{{L2:1-2/022梵}}
gṛham apsaravargāś ca hārāṇi vividhāni ca |
{{L2:1-2/022繁}}
 
{{L2:1-2/022简}}
ramyāṃ cāśokavanikāṃ pratigṛhṇa mahāmune || 18 ||
{{L2:1-2/023梵}}
 
{{L2:1-2/023繁}}
【菩譯】我所有宮殿,妻子及眷屬,寶冠諸瓔珞,種種莊嚴具。
{{L2:1-2/023简}}
 
{{L2:1-2/024梵}}
阿舒迦園林,種種皆可樂,及所乘花殿,施佛及大衆。
{{L2:1-2/024繁}}
 
{{L2:1-2/024简}}
【實譯】我宮殿婇女,及以諸瓔珞,可愛無憂園,願佛哀納受。
{{L2:1-2/025梵}}
 
{{L2:1-2/025繁}}
 
{{L2:1-2/025简}}
ājñākaro ’haṃ buddhānāṃ ye ca teṣāṃ jinātmajāḥ |
{{L2:1-2/026梵}}
 
{{L2:1-2/026繁}}
nāsti tad yan na deyaṃ me anukampa mahāmune || 19 ||
{{L2:1-2/026简}}
 
{{L2:1-2/027梵}}
【菩譯】我於如來所,無有不捨物,願大牟尼尊,哀愍我受用。
{{L2:1-2/027繁}}
 
{{L2:1-2/027简}}
我及諸佛子,受佛所說法,願佛垂哀愍,爲我受用說。
{{L2:1-2/028梵}}
 
{{L2:1-2/028繁}}
【實譯】我於佛菩薩,無有不捨物,乃至身給侍,惟願哀納受。
{{L2:1-2/028简}}
 
{{L2:1-2/029梵}}
 
{{L2:1-2/029繁}}
tasya tad vacanaṃ śrutvā uvāca tribhaveśvaraḥ |
{{L2:1-2/029简}}
 
{{L2:1-2/030梵}}
atītair api yakṣendra nāyakai ratnaparvate || 20 ||
{{L2:1-2/030繁}}
 
{{L2:1-2/030简}}
【菩譯】爾時三界尊,聞夜叉請已,卽爲夜叉說,過去未來佛:
{{L2:1-2/031梵}}
 
{{L2:1-2/031繁}}
【實譯】爾時世尊聞是語已,卽告之言:“夜叉王,過去世中諸大導師,
{{L2:1-2/031简}}
 
{{L2:1-2/032梵}}
 
{{L2:1-2/032繁}}
pratyātmadharmo nirdiṣṭaḥ tvaṃ caivāpy anukampitaḥ |
{{L2:1-2/032简}}
 
{{L2:1-2/033梵}}
anāgatāś ca vakṣyanti girau ratnavibhūṣite || 21 ||
{{L2:1-2/033繁}}
 
{{L2:1-2/033简}}
【菩譯】夜叉過去佛,此勝寶山中,憐愍夜叉故,說內身證法。
{{L2:1-2/034梵}}
 
{{L2:1-2/034繁}}
未來佛亦爾,於此寶山中,爲諸夜叉等,亦說此深法。
{{L2:1-2/034简}}
 
{{L2:1-2/035梵}}
【實譯】“咸哀愍汝,受汝勸請,詣寶山中,說自證法。未來諸佛亦復如是。
{{L2:1-2/035繁}}
 
{{L2:1-2/035简}}
 
yogināṃ nilayo hy eṣa dṛṣṭadharmavihāriṇām |
 
anukampo ’si yakṣendra sugatānāṃ mamāpi ca || 22 ||
 
【菩譯】夜叉此寶山,如實修行人,現見法行人,乃能住此處。
 
夜叉今告汝,我及諸佛子,憐愍汝等故,受汝施請說。
 
【實譯】“此是修行甚深觀行現法樂者之所住處。我及諸菩薩哀愍汝故,受汝所請。”
 
 
adhivāsya bhagavāṃs tūṣṇīṃ śamabuddhyā vyavasthitaḥ |
 
ārūḍhaḥ puṣpake yāne rāvaṇenopanāmite || 23 ||
 
【菩譯】如來略答竟,寂靜默然住,羅婆那羅刹,奉佛花宮殿,如來及佛子,受已卽皆乘。
 
【實譯】作是語已,默然而住。時羅婆那王卽以所乘妙花宮殿奉施於佛。佛坐其上。
 
 
 
tatraiva rāvaṇo ’nye ca jinaputrā viśāradāḥ |
 
apsarair hāsyalāsyādyaiḥ pūjyamānāḥ purīṃ gatāḥ || 24 ||
 
【菩譯】羅婆那夜叉,亦自乘華殿,以諸婇女樂,樂佛到彼城。
 
【實譯】王及諸菩薩前後導從,無量婇女歌詠讃歎,供養於佛,往詣彼城。
 
tatra gatvā purīṃ ramyāṃ punaḥ pūjāṃ pralabdhavān |
 
rāvaṇādyair yakṣavargair yakṣiṇībhiś ca pūjitaḥ |
 
yakṣaputrair yakṣakanyābhī ratnajālaiś ca pūjitaḥ || 25 ||
 
 
【菩譯】到彼妙城已,羅婆那夜叉,及其夜叉妻,夜叉男女等,
 
【實譯】到彼城已,羅婆那王及諸眷屬復作種種上妙供養。夜叉衆中童男童女以寶羅網供養於佛。
 
 
rāvaṇenāpi buddhasya hārā ratnavibhūṣitāḥ |
 
jinasya jinaputrāṇām uttamāṅgeṣu sthāpitāḥ || 26 ||
 
【菩譯】更持勝供具,種種皆微妙,供養於如來,及諸佛子等。
 
【實譯】羅婆那王施寶瓔珞奉佛菩薩,以掛其頸。
 
 
pragṛhya pūjāṃ bhagavān jinaputraiś ca paṇḍitaiḥ |
 
dharmaṃ vibhāvayāmāsa pratyātmagatigocaram || 27 ||
 
【菩譯】諸佛及菩薩,皆受彼供養,羅婆那等衆,供養說法者,觀察所說法,內身證境界。
 
【實譯】爾時世尊及諸菩薩受供養已,各爲略說自證境界甚深之法。
 
 
rāvaṇo yakṣavargāś ca saṃpūjya vadatāṃ varam |
 
mahāmatiṃ pūjayanti adhyeṣanti punaḥ punaḥ |
 
tvaṃ praṣṭā sarvabuddhānāṃ pratyātmagatigocaram || 28 ||
 
【菩譯】供養大慧士,數數而請言,大士能問佛,內身行境界。
 
【實譯】時羅婆那王并其眷屬,復更供養大慧菩薩,而勸請言:
 
我今请大士<ref>原字作“諸”,依《高麗大藏經》改爲“請”字</ref>大士,奉問於世尊,一切諸如來,自證智境界。
 
 
ahaṃ hi śrotā yakṣāś ca jinaputrāś ca sann iha |
 
adhyeṣayāmi tvāṃ yakṣā jinaputrāś ca paṇḍitāḥ || 29 ||
 
【菩譯】我與夜叉衆,及諸佛子等,一切諸聽者,咸請仁者問。
 
【實譯】我與夜叉衆,及此諸菩薩,一心願欲聞,是故咸勸請。
 
 
vādināṃ tvaṃ mahāvādī yogināṃ yogavāhakaḥ |
 
adhyeṣayāmi tvāṃ bhaktyā nayaṃ pṛccha viśārada || 30 ||
 
【菩譯】大士說法勝,修行亦最勝,我尊重大士,請問佛勝行。
 
【實譯】汝是修行者,言論中最勝,是故生尊敬,勸汝請問法。
 
 
tīrthyadoṣair vinirmuktaṃ pratyekajinaśrāvakaiḥ |
 
pratyātmadharmatāśuddhaṃ buddhabhūmiprabhāvakam || 31 ||
 
【菩譯】離諸外道邊,亦離二乘過,說內法淸淨,究竟如來地。
 
【實譯】自證淸淨法,究竟入佛地,離外道二乘,一切諸過失。
 


==注释==
==注释==
匿名用户

导航菜单