L2:1-2/010

来自楞伽经导读
< L2:1-2
初始导入>Admin2021年1月10日 (日) 21:00的版本 (导入1个版本)
(差异) ←上一版本 | 最后版本 (差异) | 下一版本→ (差异)
跳到导航 跳到搜索

教材组二维码.png

正闻熏习 闻不厌足 如理思维 如法修行

梵文

ṛddhyā gatvā tam adhvānaṃ yatra tiṣṭhati nāyakaḥ |

avatīrya pauṣpakādyānād vandya pūjya tathāgatam |

nāma saṃśrāvayaṃs tasmai jinendreṇa adhiṣṭhitaḥ || 6 ||


实注

【实译】悉以其神力,往诣如来所,

    各下花宫殿,礼敬世所尊,

    复以佛威神,对佛称己名:


白话

【白话】我们都以您佛陀的神力的加持,来到了您如来现在的地方。大家都下了花车,礼敬了您佛陀,我们以佛威神的加持,都来对佛通报自己的名字:


注释