L2:1-2/010

< L2:1-2

闻思修二维码.png

正闻熏习 如理思维 如法修行

已有6,795篇学习资料

三时法义 三时自测 学修纲要

二时法义 二时自测 百科词条

梵文

ṛddhyā gatvā tam adhvānaṃ yatra tiṣṭhati nāyakaḥ |

avatīrya pauṣpakādyānād vandya pūjya tathāgatam |

nāma saṃśrāvayaṃs tasmai jinendreṇa adhiṣṭhitaḥ || 6 ||


实注

【实译】悉以其神力,往诣如来所,

    各下花宫殿,礼敬世所尊,

    复以佛威神,对佛称己名:


白话

【白话】我们都以您佛陀的神力的加持,来到了您如来现在的地方。大家都下了花车,礼敬了您佛陀,我们以佛威神的加持,都来对佛通报自己的名字:


注释