净名教材编写组
正闻熏习 闻不厌足 如理思维 如法修行
已有6,795篇学习资料
佛学问答 学修纲要 导读自测
梵文词条 中印百科 百科词条
ṛddhyā gatvā tam adhvānaṃ yatra tiṣṭhati nāyakaḥ |
avatīrya pauṣpakādyānād vandya pūjya tathāgatam |
nāma saṃśrāvayaṃs tasmai jinendreṇa adhiṣṭhitaḥ || 6 ||
【实译】悉以其神力,往诣如来所,
各下花宫殿,礼敬世所尊,
复以佛威神,对佛称己名:
【白话】我们都以您佛陀的神力的加持,来到了您如来现在的地方。大家都下了花车,礼敬了您佛陀,我们以佛威神的加持,都来对佛通报自己的名字: