L2:集一切法品第二之一/梵
集一切法品第二之一
atha khalu mahāmatir bodhisattvo mahāsattvo mahāmatibodhisattvasahitaḥ sarvabuddhakṣetrānucārī buddhānubhāvenaotthāyāsanād ekāṃ samuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃs tenāñjaliṃ praṇamya bhagavantaṃ gāthābhir abhyaṣṭāvīt
utpādabhaṅgarahito lokaḥ khapuṣpasaṃnibhaḥ |
sad asan nopalabdhas te prajñayā kṛpayā ca te || 1 ||
māyopamāḥ sarvadharmāḥ cittavijñānavarjitāḥ |
sadasan nopalabdhās te prajñayā kṛpayā ca te || 2 ||
śāśvatocchedavarjyaś ca lokaḥ svapnopamaḥ sadā |
sad asan nopalabdhas te prajñayā kṛpayā ca te || 3 ||
māyāsvapnasvabhāvasya dharmakāyasya kaḥ stavaḥ |
bhāvānāṃ niḥsvabhāvānāṃ yo ’nutpādaḥ sa saṃbhavaḥ || 4 ||
indriyārthavisaṃyuktam adṛśyaṃ yasya darśanam|
praśaṃsā yadi vā nindā tasyocyeta kathaṃ mune||5||
dharmapudgalanairātmyaṃ kleśajñeyaṃ ca te sadā|
viśuddhamānimittena prajñayā kṛpayā ca te||6||
na nirvāsi nirvāṇena nirvāṇaṃ tvayi saṃsthitam |
buddhaboddhavyarahitaṃ sadasatpakṣavarjitam || 7 ||
ye paśyanti muniṃ śāntam evam utpattivarjitam |
te bhonti nirupādānā ihāmutra nirañjanāḥ || 8 ||
atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantam ābhiḥ sārūpyābhir gāthābhir abhiṣṭutya svanāmagotraṃ bhagavate saṃśrāvayati sma
mahāmatir ahaṃ bhagavan mahāyānagatiṃ gataḥ |
aṣṭottaraṃ praśnaśataṃ pṛcchāmi vadatāṃ varam || 9 ||
tasya tad vacanaṃ śrutvā buddho lokavidāṃ varaḥ |
nirīkṣya pariṣadaṃ sarvām alapī sugatātmajam || 10 ||
pṛcchantu māṃ jinasutās tvaṃ ca pṛccha mahāmate |
ahaṃ te deśayiṣyāmi pratyātmagatigocaram || 11 ||
atha khalu mahāmatir bodhisattvo mahāsattvo bhagavatā kṛtāvakāśo bhagavataś caraṇayor nipatya bhagavantaṃ praśnaṃ paripṛcchati sma
kathaṃ hi śudhyate tarkaḥ kasmāt tarkaḥ pravartate |
kathaṃ hi dṛśyate bhrāntiḥ kasmād bhrāntiḥ pravartate || 12 ||
kasmāt kṣetrāṇi nirmāṇā lakṣaṇaṃ tīrthikāś ca ye |
nirābhāsaḥ kramaḥ kena jinaputrāś ca te kutaḥ || 13 ||
muktasya gamanaṃ kutra baddhaḥ kaḥ kena mucyate |
dhyāyināṃ viṣayaḥ ko ’sau kathaṃ yānatrayaṃ bhavet || 14 ||
pratyaye jāyate[1] kiṃ tat kāryaṃ kiṃ kāraṇaṃ ca kim |
ubhayāntakathā[2] kena kathaṃ vā saṃpravartate || 15 ||
ārūpyā ca samāpattir nirodhaś ca kathaṃ bhavet |
saṃjñānirodhaś ca kathaṃ kathaṃ kasmād dhi mucyate || 16 ||
kriyā pravartate kena gamanaṃ dehadhāriṇām |
kathaṃ dṛśyaṃ vibhāvo kathaṃ kathaṃ bhūmiṣu vartate || 17 ||
nirbhidyet tribhavaṃ ko ’sau kiṃ sthānaṃ kā tanur bhavet |
sthitaḥ pravartate kutra jinaputraḥ kathaṃ bhavet || 18 ||
abhijñā labhate kena vaśitāś ca samādhayaḥ |
samādhyate kathaṃ cittaṃ brūhi me jinapuṅgava || 19 ||
ālayaṃ ca kathaṃ kasmān manovijñānam eva ca |
kathaṃ pravartate dṛśyaṃ kathaṃ dṛśyān nivartate || 20 ||
gotrāgotraṃ kathaṃ kena cittamātraṃ bhavet katham |
lakṣaṇasya vyavasthānaṃ nairātmyaṃ ca kathaṃ bhavet || 21 ||
kathaṃ na vidyate sattvaḥ saṃvṛtyā deśanā katham |
kathaṃ śāśvata-ucchedadarśanaṃ na pravartate || 22 ||
kathaṃ hi tīrthikās tvaṃ ca lakṣaṇair na virudhyase |
naiyāyikāḥ kathaṃ brūhi bhaviṣyanti anāgate || 23 ||
śūnyatā ca kathaṃ kena kṣaṇabhaṅgaś ca te katham |
kathaṃ pravartate garbhaḥ kathaṃ loko nirīhikaḥ || 24 ||
māyāsvapnopamaḥ kena kathaṃ gandharvasaṃnibhaḥ |
marīcidakacandrābhaḥ kena loko bravīhi me || 25 ||
bodhyaṅgānāṃ kathaṃ kena bodhipakṣā bhavet kutaḥ |
marāś ca deśasaṃkṣobho bhavadṛṣṭiḥ kathaṃ bhavet || 26 ||
ajātam aniruddhaṃ ca kathaṃ khapuṣpasaṃnibham |
kathaṃ ca budhyase lokaṃ kathaṃ brūṣe nirakṣaram || 27 ||
nirvikalpā bhavet kena kathaṃ ca gaganopamāḥ |
tathatā bhavet katividhā cittaṃ pāramitāḥ kati || 28 ||
bhūmikramo bhavet kena nirābhāsagatiś ca kā |
nairātmyaṃ ca dvidhā kena kathaṃ jñeyaṃ viśudhyati || 29 ||
jñānaṃ katividhaṃ nātha śīlaṃ sattvākarāṇi ca |
kena pravartitā gotrāḥ suvarṇamaṇimuktajāḥ || 30 ||
abhilāpo jānikaḥ kena vaicitrasattvabhāvayoḥ |
vidyāsthānakalāś caiva kathaṃ kena prakāśitam || 31 ||
gāthā[3] bhavet katividhā gadyaṃ padyaṃ bhavet katham |
kathaṃ yuktiḥ katividhā vyākhyānaṃ ca kathaṃ vidham || 32 ||
annapānaṃ ca vaicitryaṃ maithunaṃ jāyate katham |
rājā ca cakravartī ca maṇḍalī ca kathaṃ bhavet || 33 ||
rakṣyaṃ bhavet kathaṃ rājyaṃ devakāyāḥ kathaṃ vidhāḥ |
bhūnakṣatragaṇāḥ kena somabhāskarayoḥ katham || 34 ||
vidyāsthānaṃ bhavet kiṃ ca mokṣo yogī katividhaḥ |
śiṣyo bhavet katividha ācāryaś ca bhavet katham || 35 ||
buddho bhavet katividho jātakāś ca kathaṃ vidhāḥ |
māro bhavet katividhaḥ pāṣaṇḍāś ca katividhāḥ || 36 ||
svabhāvas te katividhaś cittaṃ katividhaṃ bhavet |
prajñaptimātraṃ ca kathaṃ brūhi me vadatāṃ vara || 37 ||
ghanāḥ khe pavanaṃ kena smṛtir medho[4] kathaṃ bhavet |
taruvallyaḥ kathaṃ kena brūhi me tribhaveśvara || 38 ||
hayā gajā mṛgāḥ kena grahaṇaṃ yānti bāliśāḥ |
uhoḍimā narāḥ kena brūhi me cittasārathe || 39 ||
ṣaḍṛtugrahaṇaṃ kena katham icchantiko bhavet |
strīpuṃnapuṃsakānāṃ ca kathaṃ janma vadāhi me || 40 ||
kathaṃ vyāvartate yogāt kathaṃ yogaḥ pravartate |
kathaṃ caivaṃ vidhā yoge narāḥ sthāpyā vadāhi me || 41 ||
gatyāgatānāṃ sattvānāṃ kiṃ liṅgaṃ kiṃ ca lakṣaṇam |
dhaneśvaro kathaṃ kena brūhi me gaganopama || 42 ||
śākyavaṃśaḥ kathaṃ kena katham ikṣvākusaṃbhavaḥ |
ṛṣir dīrghatapāḥ kena kathaṃ tena prabhāvitam || 43 ||
tvam eva kasmāt sarvatra sarvakṣetreṣu dṛśyase |
nāmaiś citrais tathārūpair jinaputraiḥ parīvṛtaḥ || 44 ||
abhakṣyaṃ hi kathaṃ māṃsaṃ kathaṃ māṃsaṃ niṣidhyate |
kravyādagotrasaṃbhūtā māsaṃ bhakṣyanti kena vai || 45 ||
somabhāskarasaṃsthānā merupadmopamāḥ katham |
śrīvatsasiṃhasaṃsthānāḥ[5] kṣetrāḥ kena vadāhi me || 46 ||
vyatyastā adhamūrdhāś ca indrajālopamāḥ[6] katham |
sarvaratnamayā kṣetrāḥ kathaṃ kena vadāhi me || 47 ||
vīṇāpaṇavasaṃsthānā nānāpuṣpaphalopamāḥ |
ādityacandravirajāḥ kathaṃ kena vadāhi me || 48 ||
kena nirmāṇikā buddhāḥ kena buddhā vipākajāḥ |
tathatājñānabuddhā[7] vai kathaṃ kena vadāhi me || 49 ||
kāmadhātau kathaṃ kena na vibuddho vadāhi me |
akaniṣṭhe kim arthaṃ tu vītarāgeṣu budhyase || 50 ||
nirvṛte sugate ko ’sau śāsanaṃ dhārayiṣyati |
kiyat sthāyī bhavec chāstā kiyantaṃ sthāsyate nayaḥ || 51 ||
siddhāntas te katividho dṛṣṭiś cāpi kathaṃ vidhā |
vinayo bhikṣubhāvaś ca kathaṃ kena vadāhi me || 52 ||
parāvṛttigataṃ kena nirābhāsagataṃ katham |
pratyekajinaputrāṇāṃ śrāvakāṇāṃ vadāhi me || 53 ||
abhijñā laukikāḥ kena bhavel lokottarā katham |
cittaṃ hi bhūmayaḥ sapta kathaṃ kena vadāhi me || 54 ||
saṃghas te syāt katividhaḥ saṃghabhedaḥ kathaṃ bhavet |
cikitsāśāstraṃ sattvānāṃ kathaṃ kena vadāhi me || 55 ||
kāśyapaḥ krakuchandaś ca konāka munir apy aham |
bhāṣase jinaputrāṇāṃ vada kasmān mahāmune || 56 ||
asatyātmakathā kena nityanāśakathā katham |
kasmāt tat tvaṃ na sarvatra cittamātraṃ prabhāṣase || 57 ||
naranārīvanaṃ kena harītakyāmalīvanam |
kailāsaś cakravāḍaś ca vajrasaṃhananā katham || 58 ||
acalās tadantare vai ke nānāratnopaśobhitāḥ |
ṛṣigandharvasaṃkīrṇāḥ kathaṃ kena vadāhi me || 59 ||
idaṃ śrutvā mahāvīro buddho lokavidāṃ varaḥ |
mahāyānamayaṃ cittaṃ buddhānāṃ hṛdayaṃ balam || 60 ||
sādhu sādhu mahāprajña mahāmate nibodhase |
bhāṣiṣyāmy anupūrveṇa yat tvayā paripṛcchitam || 61 ||
utpādam atha notpādaṃ nirvāṇaṃ śūnyalakṣaṇam |
saṃkrāntim asvabhāvatvaṃ buddhāḥ pāramitāsutāḥ || 62 ||
śrāvakā jinaputrāś ca tīrthyā hy ārūpyacāriṇaḥ |
merusamudrā hy acalā dvīpā kṣetrāṇi medinī || 63 ||
nakṣatrā bhāskaraḥ somas tīrthyā devāsurās tathā |
vimokṣā vaśitābhijñā balā dhyānā samādhayaḥ || 64 ||
nirodhā ṛddhipādāś ca bodhyaṅgā mārga eva ca |
dhyānāni cāpramāṇāni skandhā gatyāgatāni ca || 65 ||
samāpattir nirodhāś ca vyutthānaṃ cittadeśanā |
cittaṃ manaś ca vijñānaṃ nairātmyaṃ dharmapañcakam || 66 ||
svabhāvaḥ kalpanā kalpyaṃ dṛśyaṃ dṛṣṭidvayaṃ katham |
yānākarāṇi gotrāṇi suvarṇamaṇimuktijāḥ || 67 ||
icchantikā mahābhūtā bhramarā ekabuddhatā |
jñānaṃ jñeyo gamaṃ prāptiḥ sattvānāṃ ca bhavābhavam || 68 ||
hayā gajā mṛgāḥ kena grahaṇaṃ brūhi me katham |
dṛṣṭāntahetubhir yuktaḥ siddhānto deśanā katham || 69 ||
kāryaṃ ca kāraṇaṃ kena nānābhrāntis tathā nayam |
cittamātraṃ na dṛśyo ’sti bhūmīnāṃ nāsti vai kramaḥ || 70 ||
nirābhāsaparāvṛttiḥ śataṃ kena bravīṣi me |
cikitsaśāstraṃ śilpāś ca kalāvidyāgamaṃ tathā || 71 ||
acalānāṃ tathā meroḥ pramāṇaṃ hi kṣiteḥ katham |
udadheś candrasūryāṇāṃ pramāṇaṃ brūhi me katham || 72 ||
sattvadehe kati rajāṃsi hīnotkṛṣṭamadhyamāḥ |
kṣetre kṣetre rajāḥ kṛtto dhanvo dhanve bhavet kati || 73 ||
haste dhanuḥ krame krośe yojane hy ardhayojane |
śaśa vātāyanaṃ likṣā eḍakaṃ hi yavāḥ kati || 74 ||
prasthe hi syād yavāḥ kyantaḥ prasthārdhe ca yavāḥ kati |
droṇe khāryāṃ tathā lakṣāḥ koṭyo vai biṃbarāḥ[8] kati || 75 ||
sarṣape hy aṇavaḥ kyanto rakṣikā sarṣapāḥ kati |
kati rakṣiko bhaven māṣo dharaṇaṃ māṣakāḥ kati || 76 ||
karṣo hi dharaṇāḥ kyantaḥ palaṃ vai kati kārṣikā |
etena piṇḍalakṣaṇaṃ meruḥ kati palo bhavet |
evaṃ hi pṛccha māṃ putra anyathā kiṃ nu pṛcchasi[9] || 77 ||
pratyekaśrāvakāṇāṃ hi buddhānāṃ ca jinaurasām |
katy aṇuko bhavet kāyaḥ kiṃ nu evaṃ na pṛcchasi || 78 ||
vahneḥ[10] śikhā katy aṇukā pavane hy aṇavaḥ kati |
indriye indriye kyanto romakūpe bhruvoḥ kati || 79 ||
dhaneśvarā narāḥ kena rājānaś cakravartinaḥ |
rājyaṃ ca taiḥ kathaṃ rakṣyaṃ mokṣaś caiṣāṃ kathaṃ bhavet || 80 ||
gadyaṃ padyaṃ kathaṃ brūṣe maithunaṃ lokaviśrutā |
annapānasya vaicitryaṃ naranārivanāḥ katham || 81 ||
vajrasaṃhananāḥ kena hy acalā brūhi me katham |
māyāsvapnanibhāḥ[11] kena mṛgatṛṣṇopamāḥ katham || 82 ||
ghanānāṃ saṃbhavaḥ kutra ṛtūnāṃ ca kuto bhavet |
rasānāṃ rasatā kasmāt kasmāt strīpuṃnapuṃsakam || 83 ||
śobhāś ca jinaputrāś ca kutra me pṛccha māṃ suta |
kathaṃ hi[12] acalā divyā ṛṣigandharvamaṇḍitāḥ || 84 ||
muktasya gamanaṃ kutra baddhaḥ kaḥ kena mucyate |
dhyāyināṃ viṣayaḥ ko ’sau nirmāṇas tīrthakāni[13] ca || 85 ||
asatsadakriyā kena kathaṃ dṛśyaṃ nivartate |
kathaṃ hi śudhyate tarkaḥ kena tarkaḥ pravartate || 86 ||
kriyā pravartate kena gamanaṃ brūhi me katham |
saṃjñāyāś chedanaṃ kena samādhiḥ kena cocyate || 87 ||
vidārya tribhavaṃ ko ’sau kiṃ sthānaṃ kā tanur bhavet |
asatyātmakathā kena saṃvṛtyā deśanā katham || 88 ||
lakṣaṇaṃ pṛcchase kena nairātmyaṃ pṛcchase katham |
garbhā naiyāyikāḥ kena pṛcchase māṃ jinaurasāḥ || 89 ||
śāśvatocchedadṛṣṭiś ca kena cittaṃ samādhyate |
abhilāpas tathā jñānaṃ śīlaṃ gotraṃ jinaurasāḥ || 90 ||
yukta vyākhyā guruśiṣyaḥ sattvānāṃ citratā katham |
annapānaṃ nabho medhā[14] mārāḥ prajñaptimātrakam || 91 ||
taruvallyaḥ kathaṃ kena pṛcchase māṃ jinaurasa |
kṣetrāṇi citratā kena ṛṣir dīrghatapās[15] tathā || 92 ||
vaṃśaḥ kas te guruḥ kena pṛcchase māṃ jinaurasa |
uhoḍimā narā yoge kāmadhātau na budhyase || 93 ||
siddhānto hy akaniṣṭheṣu yuktiṃ pṛcchasi me katham |
abhijñāṃ laukikāṃ kena kathaṃ bhikṣutvam eva ca || 94 ||
nairmāṇikān vipākasthān buddhān pṛcchasi me katham |
tathatājñānabuddhā vai saṃghāś caiva kathaṃ bhavet || 95 ||
vīṇāpaṇavapuṣpābhāḥ kṣetrālokavivarjitāḥ[16] |
cittaṃ hi bhūmayaḥ sapta pṛcchase māṃ jinaurasa |
etāṃś cānyāṃś ca subahūn praśnān pṛcchasi māṃ suta[17] || 96 ||
ekaikaṃ lakṣaṇair yuktaṃ dṛṣṭidoṣavivarjitam |
siddhāntaṃ deśanāṃ vakṣye sahasā tvaṃ śṛṇohi me[18] || 97 ||
upanyāsaṃ kariṣyāmi padānāṃ śṛṇu me suta |
aṣṭottaraṃ padaśataṃ yathā buddhānuvarṇitam || 98 ||
atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantam etad avocat katamad bhagavan aṣṭottarapadaśatam bhagavān āha utpādapadaṃ anutpādapadaṃ nityapadaṃ anityapadaṃ lakṣaṇapadam alakṣaṇapadaṃ sthityanyathātvapadam asthityanyathātvapadaṃ kṣaṇikapadaṃ akṣaṇikapadaṃ svabhāvapadam asvabhāvapadaṃ śūnyatāpadam aśūnyatāpadam ucchedapadam anucchedapadaṃ cittapadam acittapadaṃ madhyamapadam amadhyamapadaṃ śāśvatapadam aśāśvatapadaṃ pratyayapadam apratyayapadaṃ hetupadam ahetupadaṃ kleśapadam akleśapadaṃ tṛṣṇāpadam atṛṣṇāpadam upāyapadam anupāyapadaṃ kauśalyapadam akauśalyapadaṃ śuddhipadam aśuddhipadaṃ yuktipadam ayuktipadaṃ dṛṣṭāntapadam adṛṣṭāntapadaṃ śiṣyapadam aśiṣyapadaṃ gurupadam agurupadaṃ gotrapadam agotrapadaṃ yānatrayapadam ayānatrayapadaṃ nirābhāsapadam anirābhāsapadaṃ praṇidhānapadam apraṇidhānapadaṃ trimaṇḍalapadam atrimaṇḍalapadaṃ nimittapadam animittapadaṃ sadasatpakṣapadam asadasatpakṣapadam ubhayapadam anubhayapadaṃ svapratyātmāryajñānapadaṃ asvapratyātmāryajñānapadaṃ dṛṣṭadharmasukhapadam adṛṣṭadharmasukhapadaṃ kṣetrapadam akṣetrapadam aṇupadam anaṇupadaṃ jalapadam ajalapadaṃ dhanvapadam adhanvapadaṃ bhūtapadam abhūtapadaṃ saṃkhyāgaṇitapadam asaṃkhyāgaṇitapadam abhijñāpadam anabhijñāpadaṃ khedapadam akhedapadaṃ ghanapadam aghanapadaṃ śilpakalāvidyāpadam aśilpakalāvidyāpadaṃ vāyupadam avāyupadaṃ bhūmipadam abhūmipadaṃ cintyapadam acintyapadaṃ prajñaptipadam aprajñaptipadaṃ svabhāvapadam asvabhāvapadaṃ skandhapadam askandhapadaṃ sattvapadam asattvapadaṃ buddhipadam abuddhipadaṃ nirvāṇapadam anirvāṇapadaṃ jñeyapadam ajñeyapadaṃ tīrthyapadam atīrthyapadaṃ ḍamarapadam aḍamarapadaṃ māyāpadam amāyāpadaṃ svapnapadam asvapnapadaṃ marīcipadam amarīcipadaṃ bimbapadam abimbapadaṃ cakrapadam acakrapadaṃ gandharvapadam agandharvapadaṃ devapadam adevapadam annapānapadam anannapānapadaṃ maithunapadam amaithunapadaṃ dṛṣṭapadam adṛṣṭapadaṃ pāramitāpadam apāramitāpadaṃ śīlapadam aśīlapadaṃ somabhāskaranakṣatrapadam asomabhāskaranakṣatrapadaṃ satyapadam asatyapadaṃ phalapadam aphalapadaṃ nirodhapadam anirodhapadaṃ nirodhavyutthānapadam anirodhavyutthānapadaṃ cikitsāpadam acikitsāpadaṃ lakṣaṇapadam alakṣaṇapadam aṅgapadam anaṅgapadaṃ kalāvidyāpadam akalāvidyāpadaṃ dhyānapadam adhyānapadaṃ bhrāntipadam abhrāntipadaṃ dṛśyapadam adṛśyapadaṃ rakṣyapadam arakṣyapadaṃ vaṃśapadam avaṃśapadam ṛṣipadam anarṣipadaṃ[19] rājyapadam arājyapadaṃ grahaṇapadam agrahaṇapadaṃ ratnapadam aratnapadaṃ vyākaraṇapadam avyākaraṇapadam icchantikapadam anicchantikapadaṃ strīpuṃnapuṃsakapadam astrīpuṃnapuṃsakapadaṃ rasapadam arasapadaṃ kriyāpadam akriyāpadaṃ dehapadam adehapadaṃ tarkapadam atarkapadaṃ calapadam acalapadam indriyapadam anindriyapadaṃ saṃskṛtapadam asaṃskṛtapadaṃ hetuphalapadam ahetuphalapadaṃ kaniṣṭhapadam akaniṣṭhapadam ṛtupadam anṛtupadaṃ[20] drumagulmalatāvitānapadam adrumagulmalatāvitānapadaṃ vaicitryapadam avaicitryapadaṃ deśanāvatārapadam adeśanāvatārapadaṃ vinayapadam avinayapadaṃ bhikṣupadam abhikṣupadam adhiṣṭhānapadam anadhiṣṭhānapadam akṣarapadam anakṣarapadaṃ | idaṃ tan mahāmate aṣṭottaraṃ padaśataṃ[21] pūrvabuddhānuvarṇitam ||
atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat katividho bhagavan vijñānānām utpādasthitinirodho bhavati bhagavān āha dvividho mahāmate vijñānānām utpattisthitinirodho bhavati na ca tārkikā avabudhyante yaduta prabandhanirodho lakṣaṇanirodhaś ca | dvividha utpādo vijñānānām prabandhotpādo lakṣaṇotpādaś ca | dvividhā sthitiḥ prabandhasthitir lakṣaṇasthitiś ca | trividhaṃ vijñānaṃ pravṛttilakṣaṇaṃ karmalakṣaṇaṃ jātilakṣaṇaṃ ca | dvividhaṃ mahāmate vijñānaṃ saṃkṣepeṇa aṣṭalakṣaṇoktaṃ khyātivijñānaṃ vastuprativikalpavijñānaṃ ca | yathā mahāmate darpaṇasya rūpagrahaṇam evaṃ khyātivijñānasyākhyāsyati | khyātivijñānaṃ ca mahāmate vastuprativikalpavijñānaṃ ca | dve ’py ete ’bhinnalakṣaṇe ’nyonyahetuke | tatra khyātivijñānaṃ mahāmate ’cintyavāsanāpariṇāmahetukam | vastuprativikalpavijñānaṃ ca mahāmate viṣayavikalpahetukam anādikālaprapañcavāsanāhetukaṃ ca ||
tatra sarvendriyavijñānanirodho mahāmate yad utālayavijñānasyābhūtaparikalpavāsanāvaicitryanirodhaḥ | eṣa hi mahāmate lakṣaṇanirodhaḥ | prabandhanirodhaḥ punar mahāmate yasmāc ca pravartate | yasmād iti mahāmate yad āśrayeṇa yad ālambanena ca | tatra yad āśrayam anādikālaprapañcadauṣṭhulyavāsanā yad ālambanaṃ svacittadṛśyavijñānaviṣaye vikalpāḥ | tadyathā mahāmate mṛtparamāṇubhyo mṛtpiṇḍo na cānyo nānanyas tathā suvarṇaṃ bhūṣaṇāt | yadi ca mahāmate mṛtpiṇḍo mṛtparamāṇubhyo ’nyaḥ syāt tair nārabdhaḥ syāt | sa cārabdhas tair mṛtparamāṇubhiḥ tasmān nānyaḥ | athānanyaḥ syāt mṛtpiṇḍaparamāṇvoḥ pratibhāgo na syāt | evam eva mahāmate pravṛttivijñānāny ālayavijñānajātilakṣaṇād anyāni syur anālayavijñānahetukāni syuḥ | athānanyāni pravṛttivijñānanirodhe ālayavijñānavirodhaḥ syāt sa ca na bhavati svajātilakṣaṇanirodhaḥ | tasmān mahāmate na svajātilakṣaṇanirodho vijñānānāṃ kiṃ tu karmalakṣaṇanirodhaḥ | svajātilakṣaṇe punar nirudhyamāne ālayavijñānanirodhaḥ syāt | ālayavijñāne punar nirudhyamāne nirviśiṣṭas tīrthakarocchedavādenāyaṃ vādaḥ syāt | tīrthakarāṇāṃ mahāmate ayaṃ vādo yaduta viṣayagrahaṇoparamād vijñānaprabandhoparamo bhavati | vijñāna prabandhoparamādanādikālaprabandhavyucchittiḥ syāt | kāraṇataś ca mahāmate tīrthakarāḥ prabandhapravṛttiṃ varṇayanti | na cakṣurvijñānasya rūpālokasamudayata utpattiṃ varṇayanti anyatra kāraṇataḥ | kāraṇaṃ punar mahāmate pradhānapuruṣeśvarakālāṇupravādāḥ ||
punar aparaṃ mahāmate saptavidho bhāvasvabhāvo bhavati yaduta samudayasvabhāvo bhāvasvabhāvo lakṣaṇasvabhāvo mahābhūtasvabhāvo hetusvabhāvaḥ pratyayasvabhāvo niṣpattisvabhāvaś ca saptamaḥ ||
punar aparaṃ mahāmate saptavidhaḥ paramārtho yaduta cittagocaro jñānagocaraḥ prajñāgocaro dṛṣṭidvayagocaro dṛṣṭidvayātikrāntagocaraḥ sutabhūmyanukramaṇagocaras tathāgatasya pratyātmagatigocaraḥ ||
etan mahāmate atītānāgatapratyutpannānāṃ tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ bhāvasvabhāvaparamārthahṛdayaṃ yena samanvāgatās tathāgatā laukikalokottaratamān dharmānār yeṇa prajñācakṣuṣā svasāmānyalakṣaṇapatitān vyavasthāpayanti | tathā ca vyavasthāpayanti yathā tīrthakaravādakudṛṣṭisādhāraṇā na bhavanti | kathaṃ ca mahāmate tīrthakaravādakudṛṣṭisādhāraṇā bhavanti yaduta svacittaviṣayavikalpadṛṣṭyanavabodhanād vijñānānām | svacittadṛśyamātrānavatāreṇa mahāmate bālapṛthagjanā bhāvābhāvasvabhāvaparamārtha dṛṣṭidvayavādino bhavanti ||
punar aparaṃ mahāmate vikalpabhavatrayaduḥkhavinivartanam ajñānatṛṣṇākarmapratyayavinivṛttiṃ svacittadṛśyamāyāviṣayānudarśanaṃ bhāṣiṣye | ye kecin[22] mahāmate śramaṇā vā[23] brāhmaṇā vābhūtvā śraddhā hetuphalābhivyaktidravyaṃ ca kālāvasthitaṃ pratyayeṣu ca skandhadhātvāyatanānām utpādasthitiṃ cecchanti bhūtvā ca vyayam te mahāmate saṃtatikriyotpādabhaṅgabhavanirvāṇamārgakarmaphalasatyavināśocchedavādino bhavanti | tat kasya hetor yad idaṃ pratyakṣānupalabdher ādyadarśanābhāvāt | tadyathā mahāmate ghaṭakapālābhāvo ghaṭakṛtyaṃ na karoti nāpi dagdhabījam aṅkurakṛtyaṃ karoti | evam eva mahāmate ye skandhadhātvāyatanabhāvā niruddhā nirudhyante nirotsyante svacittadṛśyavikalpadarśanāhetutvān nāsti nairantaryapravṛttiḥ ||
yadi punar mahāmate abhūtvā śraddhā vijñānānāṃ[24] trisaṃgatipratyayakriyāyogenotpattir abhaviṣyad asatām api mahāmate kūrmaromnām utpattir abhaviṣyat sikatābhyo vā tailasya | pratijñāhānir niyamanirodhaś ca mahāmate prasajyate kriyākarmakaraṇavaiyarthyaṃ ca sadasato bruvataḥ | teṣām api mahāmate trisaṃgatipratyayakriyāyogenopadeśo vidyate hetuphalasvalakṣaṇatayātītānāgatapratyutpannāsatsallakṣaṇāstitāṃ yuktyāgamais tarkabhūmau vartamānā svadṛṣṭidoṣavāsanatayā nirdekṣyanti | evam eva mahāmate bālapṛthagjanāḥ kudṛṣṭidaṣṭā viṣamamatayo ’jñaiḥ praṇītaṃ sarvapraṇītam iti vakṣyanti ||
ye punar anye mahāmate śramaṇā vā brāhmaṇā vā niḥsvabhāvaghanālātacakragandharvanagarānutpādamāyāmarīcyudakacandrasvapnasvabhāvabāhyacittadṛśyavikalpānādikālaprapañcadarśanena svacittavikalpapratyayavinivṛttirahitāḥ parikalpitābhidhānalakṣyalakṣaṇābhidheyarahitā dehabhogapratiṣṭhāsamālayavijñānaviṣayagrāhyagrāhakavisaṃyuktaṃ nirābhāsagocaram utpādasthitibhaṅgavarjyaṃ svacittotpādānugataṃ vibhāvayiṣyanti nacirāt te mahāmate bodhisattvā mahāsattvāḥ saṃsāranirvāṇasamatāprāptā bhaviṣyanti | mahākaruṇopāyakauśalyānābhogagatena mahāmate prayogena sarvasattvamāyāpratibimbasamatayānārabdhapratyayatayādhyātmabāhyaviṣayavimuktatayā cittabāhyādarśanatayānimittādhiṣṭhānānugatā anupūrveṇa bhūmikramasamādhiviṣayānugamanatayā traidhātukasvacittatayādhimuktitaḥ prativibhāvayamānā māyopamasamādhiṃ pratilabhante | svacittanirābhāsamātrāvatāreṇa prajñāpāramitāvihārānuprāptā utpādakriyāyogavirahitāḥ samādhivajrabimbopamaṃ tathāgatakāyānugataṃ tathatānirmāṇānugataṃ balābhijñāvaśitākṛpākaruṇopāyamaṇḍitaṃ sarvabuddhakṣetratīrthyāyatanopagataṃ cittamanomanovijñānarahitaṃ parāvṛttyānuśrayānupūrvakaṃ tathāgatakāyaṃ mahāmate te bodhisattvāḥ pratilapsyante | tasmāt tarhi mahāmate bodhisattvair mahāsattvais tathāgatakāyānugamena pratilābhinā skandhadhātvāyatanacittahetupratyayakriyāyogotpādasthitibhaṅgavikalpaprapañcarahitair bhavitavyaṃ cittamātrānusāribhiḥ ||
anādikālaprapañcadauṣṭhulyavikalpavāsanahetukaṃ tribhavaṃ paśyato nirābhāsabuddhabhūmyanutpādasmaraṇatayā pratyātmāryadharmagatiṃgataḥ svacittavaśavarty anābhogacaryāgatiṃgato viśvarūpamaṇisadṛśaḥ sūkṣmaiḥ sattvacittānupraveśakair nirmāṇavigrahaiś cittamātrāvadhāraṇatayā bhūmikramānusaṃdhau pratiṣṭhāpayati | tasmāt tarhi mahāmate bodhisattvena mahāsattvena svasiddhāntakuśalena bhavitavyam ||
经文分段
2-1 2-2 2-3 2-4 2-5 2-6 2-7 2-8
注释
- ↑ N pratyayairjāyate;V pratyaye jāyate.
- ↑ N ubhayo ’ntakathā;V ubhayāntakathā.
- ↑ 音譯“伽陀”或“伽他”,意為“偈頌”,指詩體。
- ↑ V megho;N medho.
- ↑ N śrīvatsasiṃhasaṃsthānā.
- ↑ N indrajālopamā.
- ↑ N tathatājñānabuddhā;V tathatā jñānabuddhā.
- ↑ N viṃvarāḥ.
- ↑ N將此句歸入下一頌。
- ↑ N vaneḥ.
- ↑ N māyāḥ svapnanibhāḥ.
- ↑ 似當爲“hy”。
- ↑ N tīrthikāni.
- ↑ V meghā;N medhā.
- ↑ N ṛṣidīrghatapās;V ṛṣir dīrghatapās.
- ↑ N kṣetrālokavivarjitāḥ;V kṣetrā lokavivarjitāḥ.
- ↑ N將此句歸入下一頌。
- ↑ N將此句歸入下一頌。
- ↑ N爲arṣipadam,其注釋中爲aṛṣipadam。
- ↑ N爲artupadam,其注釋中爲aṛtupadam。
- ↑ N aṣṭottarapadaśataṃ.
- ↑ N kecin;V krecin.
- ↑ N śramaṇā vā;V śramaṇāvā.
- ↑ N śraddhā vijñānānāṃ;V śraddhāvijñānānāṃ.