L2:集一切法品第二之一/梵繁

来自楞伽经导读
< L2:集一切法品第二之一
跳到导航 跳到搜索

集一切法品第二之一

atha khalu mahāmatir bodhisattvo mahāsattvo mahāmatibodhisattvasahitaḥ sarvabuddhakṣetrānucārī buddhānubhāvenaotthāyāsanād ekāṃ samuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃs tenāñjaliṃ praṇamya bhagavantaṃ gāthābhir abhyaṣṭāvīt


【求譯】爾時大慧菩薩與摩帝菩薩俱遊一切諸佛刹土,承佛神力,從坐而起,偏袒右肩,右膝著地,合掌恭敬,以偈讃曰:

【菩譯】爾時聖者大慧菩薩與諸一切大慧菩薩,俱遊一切諸佛國土,承佛神力從坐而起,更整衣服合掌恭敬以偈讃佛:

【實譯】爾時大慧菩薩摩訶薩與摩帝菩薩俱遊一切諸佛國土,承佛神力,從座而起,偏袒右肩,右膝著地,向佛合掌,曲躬恭敬而說頌言:


utpādabhaṅgarahito lokaḥ khapuṣpasaṃnibhaḥ |

sad asan nopalabdhas te prajñayā kṛpayā ca te || 1 ||


【求譯】世間離生滅,猶如虛空華,

    智不得有無,而興大悲心。

【菩譯】佛慧大悲觀,世間離生滅;

    猶如虛空花,有無不可得。

【實譯】世間離生滅,譬如虛空花,

    智不得有無,而興大悲心。


māyopamāḥ sarvadharmāḥ cittavijñānavarjitāḥ |

sadasan nopalabdhās te prajñayā kṛpayā ca te || 2 ||


【求譯】一切法如幻,遠離於心識,

    智不得有無,而興大悲心。

【菩譯】佛慧大悲觀,一切法如幻;

    遠離心意識,有無不可得。

【實譯】一切法如幻,遠離於心識,

    智不得有無,而興大悲心。


śāśvatocchedavarjyaś ca lokaḥ svapnopamaḥ sadā |

sad asan nopalabdhas te prajñayā kṛpayā ca te || 3 ||


【求譯】遠離於斷常,世間恒如夢,

    智不得有無,而興大悲心。

【菩譯】佛慧大悲觀,世間猶如夢;

    遠離於斷常,有無不可得。

    佛慧大悲觀,煩惱障智障;

    二無我淸淨,有無不可得。

【實譯】世間恒如夢,遠離於斷常,

    智不得有無,而興大悲心。


māyāsvapnasvabhāvasya dharmakāyasya kaḥ stavaḥ |

bhāvānāṃ niḥsvabhāvānāṃ yo ’nutpādaḥ sa saṃbhavaḥ || 4 ||


【黄譯】法身自性如幻如夢,怎麼能稱讚?

    事物無自性皆不起,這便是稱讚。


indriyārthavisaṃyuktam adṛśyaṃ yasya darśanam|

praśaṃsā yadi vā nindā tasyocyeta kathaṃ mune||5||


【黄譯】脫離諸根和對象,見無可見,

    牟尼啊,怎麼能稱讃或指責?[1]


dharmapudgalanairātmyaṃ kleśajñeyaṃ ca te sadā|

viśuddhamānimittena prajñayā kṛpayā ca te||6||


【求譯】知人法無我,煩惱及爾炎,

    常淸淨無相,而興大悲心。

【實譯】知人法無我,煩惱及爾焰,

    常淸淨無相,而興大悲心。


na nirvāsi nirvāṇena nirvāṇaṃ tvayi saṃsthitam |

buddhaboddhavyarahitaṃ sadasatpakṣavarjitam || 7 ||


【求譯】一切無涅槃,無有涅槃佛,

    無有佛涅槃,遠離覺所覺,

    若有若無有,是二悉俱離。

【菩譯】佛不入不滅,涅槃亦不住;

    離覺所覺法,有無二俱離。

【實譯】佛不住涅槃,涅槃不住佛,

    遠離覺不覺,若有若非有。

    法身如幻夢,云何可稱讃?

    知無性無生,乃名稱讃佛。[2]

    佛無根境相,不見名見佛,

    云何於牟尼,而能有讃毀?[3]


ye paśyanti muniṃ śāntam evam utpattivarjitam |

te bhonti nirupādānā ihāmutra nirañjanāḥ || 8 ||


【求譯】牟尼寂靜觀,是則遠離生,

    是名爲不取,今世後世淨。

【菩譯】若如是觀佛,寂靜離生滅;

    彼人今後世,離垢無染取。

【實譯】若見於牟尼,寂靜遠離生,

    是人今後世,離著無所見。



atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantam ābhiḥ sārūpyābhir gāthābhir abhiṣṭutya svanāmagotraṃ bhagavate saṃśrāvayati sma


【求譯】爾時大慧菩薩偈讃佛已,自說姓名:

【菩譯】爾時大慧菩薩摩訶薩如法偈讃佛已,自說姓名:

【實譯】爾時大慧菩薩摩訶薩偈讃佛已,自說姓名:


mahāmatir ahaṃ bhagavan mahāyānagatiṃ gataḥ |

aṣṭottaraṃ praśnaśataṃ pṛcchāmi vadatāṃ varam || 9 ||


【求譯】我名爲大慧,通達於大乘,

    今以百八義,仰諮尊中上。

【菩譯】我名爲大慧,願通達大乘;

    今以百八問,仰諮無上尊。

【實譯】我名爲大慧,通達於大乘,

    今以百八義,仰諮尊中上。


tasya tad vacanaṃ śrutvā buddho lokavidāṃ varaḥ |

nirīkṣya pariṣadaṃ sarvām alapī sugatātmajam || 10 ||


【求譯】世間解之士,聞彼所說偈,

    觀察一切衆,告諸佛子言:

【菩譯】最勝世間解,聞彼大慧問;

    觀察諸衆生,告諸佛子言:

【實譯】時世間解聞是語已,普觀衆會而說是言:


pṛcchantu māṃ jinasutās tvaṃ ca pṛccha mahāmate |

ahaṃ te deśayiṣyāmi pratyātmagatigocaram || 11 ||


【求譯】汝等諸佛子,今皆恣所問,

    我當爲汝說,自覺之境界。

【菩譯】汝等諸佛子,及大慧諮問;

    我當爲汝說,自覺之境界。

【實譯】汝等諸佛子,今皆恣所問,

    我當爲汝說,自證之境界。


atha khalu mahāmatir bodhisattvo mahāsattvo bhagavatā kṛtāvakāśo bhagavataś caraṇayor nipatya bhagavantaṃ praśnaṃ paripṛcchati sma


【求譯】爾時大慧菩薩摩訶薩承佛所聽,頂禮佛足,合掌恭敬,以偈問曰:

【菩譯】爾時聖者大慧菩薩摩訶薩聞佛聽問,頂禮佛足,合掌恭敬以偈問曰:

【實譯】爾時大慧菩薩摩訶薩蒙佛許已,頂禮佛足,以頌問曰:


kathaṃ hi śudhyate tarkaḥ kasmāt tarkaḥ pravartate |

kathaṃ hi dṛśyate bhrāntiḥ kasmād bhrāntiḥ pravartate || 12 ||


【求譯】云何淨其念?云何念增長?

    云何見癡惑?云何惑增長?

【菩譯】云何淨諸覺?何因而有覺?

    何因見迷惑?何因有迷惑?

【實譯】云何起計度?云何淨計度?

    云何起迷惑?云何淨迷惑?


kasmāt kṣetrāṇi nirmāṇā lakṣaṇaṃ tīrthikāś ca ye |

nirābhāsaḥ kramaḥ kena jinaputrāś ca te kutaḥ || 13 ||


【求譯】何故刹土化,相及諸外道?

    云何無受欲?何故名無受?

    何故名佛子?

【菩譯】何因有國土,化相諸外道?

    云何名佛子,寂靜及次第?

【實譯】云何名佛子,及無影次第?

    云何刹土化,相及諸外道?


muktasya gamanaṃ kutra baddhaḥ kaḥ kena mucyate |

dhyāyināṃ viṣayaḥ ko ’sau kathaṃ yānatrayaṃ bhavet || 14 ||


【求譯】解脫至何所?誰縛誰解脫?

    何等禪境界?云何有三乘?

    唯願爲解說。

【菩譯】解脫何所至?誰縛何因脫?

    禪者觀何法?何因有三乘?

【實譯】解脫至何所?誰縛誰能解?

    云何禪境界?何故有三乘?


pratyaye jāyate[4] kiṃ tat kāryaṃ kiṃ kāraṇaṃ ca kim |

ubhayāntakathā[5] kena kathaṃ vā saṃpravartate || 15 ||


【求譯】緣起何所生?云何作所作?

    云何俱異說?云何爲增長?

【菩譯】何因緣生法?何因作所作?

    何因俱異說?何因無而現?

【實譯】彼以何緣生?何作何能作?

    誰說二俱異?云何諸有起?


ārūpyā ca samāpattir nirodhaś ca kathaṃ bhavet |

saṃjñānirodhaś ca kathaṃ kathaṃ kasmād dhi mucyate || 16 ||


【求譯】云何無色定,及以滅正受?

    云何爲想滅?何因從定覺?

【菩譯】何因無色定,及與滅盡定?

    何因想滅定?何因從定覺?

【實譯】云何無色定?及與滅盡定?

    云何爲想滅?云何從定覺?


kriyā pravartate kena gamanaṃ dehadhāriṇām |

kathaṃ dṛśyaṃ vibhāvo kathaṃ kathaṃ bhūmiṣu vartate || 17 ||


【求譯】云何所作生,進去及持身?

    云何現分別?云何生諸地?

【菩譯】云何因果生?何因身去住?

    何因觀所見?何因生諸地?

【實譯】云何所作生,進去及持身?

    云何見諸物?云何入諸地?


nirbhidyet tribhavaṃ ko ’sau kiṃ sthānaṃ kā tanur bhavet |

sthitaḥ pravartate kutra jinaputraḥ kathaṃ bhavet || 18 ||


【求譯】破三有者誰?何處身云何?

    往生何所至?云何最勝子?

【菩譯】破三有者誰?何身至何所?

    云何處而住?云何諸佛子?

【實譯】云何有佛子?誰能破三有?

    何處身云何?生復住何處?


abhijñā labhate kena vaśitāś ca samādhayaḥ |

samādhyate kathaṃ cittaṃ brūhi me jinapuṅgava || 19 ||


【求譯】何因得神通,及自在三昧?

    云何三昧心?最勝爲我說。

【菩譯】何因得神通,及自在三昧?

    何因得定心?最勝爲我說。

【實譯】云何得神通,自在及三昧?

    三昧心何相?願佛爲我說。


ālayaṃ ca kathaṃ kasmān manovijñānam eva ca |

kathaṃ pravartate dṛśyaṃ kathaṃ dṛśyān nivartate || 20 ||


【求譯】云何名爲藏?云何意及識?

    云何生與滅?云何見已還?

【菩譯】何因爲藏識?何因意及識?

    何因見諸法?何因斷所見?

【實譯】云何名藏識?云何名意識?

    云何起諸見?云何退諸見?


gotrāgotraṃ kathaṃ kena cittamātraṃ bhavet katham |

lakṣaṇasya vyavasthānaṃ nairātmyaṃ ca kathaṃ bhavet || 21 ||


【求譯】云何爲種姓,非種及心量?

    云何建立相,及與非我義?

【菩譯】云何性非性?云何心無法?

    何因說法相?云何名無我?

【實譯】云何姓非姓?云何唯是心?

    何因建立相?云何成無我?


kathaṃ na vidyate sattvaḥ saṃvṛtyā deśanā katham |

kathaṃ śāśvata-ucchedadarśanaṃ na pravartate || 22 ||


【求譯】云何無衆生?云何世俗說?

    云何爲斷見,及常見不生?

【菩譯】何因無衆生?何因有世諦?

    何因不見常?何因不見斷?

【實譯】云何無衆生?云何隨俗說?

    云何得不起,常見及斷見?


kathaṃ hi tīrthikās tvaṃ ca lakṣaṇair na virudhyase |

naiyāyikāḥ kathaṃ brūhi bhaviṣyanti anāgate || 23 ||


【求譯】云何佛外道,其相不相違?

    云何當來世,種種諸異部?

【菩譯】云何佛外道?二相不相違?

    何因當來世?種種諸異部?

【實譯】云何佛外道,其相不相違?

    何故當來世,種種諸異部?


śūnyatā ca kathaṃ kena kṣaṇabhaṅgaś ca te katham |

kathaṃ pravartate garbhaḥ kathaṃ loko nirīhikaḥ || 24 ||


【求譯】云何空何因?云何刹那壞?

    云何胎藏生?云何世不動?

【菩譯】云何名爲空?何因念不住?

    何因有胎藏?何因世不動?

【實譯】云何爲性空?云何刹那滅?

    胎藏云何起?云何世不動?


māyāsvapnopamaḥ kena kathaṃ gandharvasaṃnibhaḥ |

marīcidakacandrābhaḥ kena loko bravīhi me || 25 ||


【求譯】何因如幻夢,及揵闥婆城,

    世間熱時炎,及與水月光?

【菩譯】云何如幻夢,說如揵闥婆,

    陽炎水中月?世尊爲我說。

【實譯】云何諸世間,如幻亦如夢,

    乾城及陽焰,乃至水中月?


bodhyaṅgānāṃ kathaṃ kena bodhipakṣā bhavet kutaḥ |

marāś ca deśasaṃkṣobho bhavadṛṣṭiḥ kathaṃ bhavet || 26 ||


【求譯】何因說覺支,及與菩提分?

    云何國土亂?云何作有見?

【菩譯】云何說覺支?何因菩提分?

    何因國亂動?何因作有見?

【實譯】云何菩提分?覺分從何起?

    云何國土亂?何故見諸有?


ajātam aniruddhaṃ ca kathaṃ khapuṣpasaṃnibham |

kathaṃ ca budhyase lokaṃ kathaṃ brūṣe nirakṣaram || 27 ||


【求譯】云何不生滅,世如虛空華?

    云何覺世間?云何說離字?

【菩譯】何因不生滅?何因如空花?

    何因覺世間?何因無字說?

【實譯】云何知世法?云何離文字?

    云何如空花,不生亦不滅?


nirvikalpā bhavet kena kathaṃ ca gaganopamāḥ |

tathatā bhavet katividhā cittaṃ pāramitāḥ kati || 28 ||


【求譯】離妄想者誰?云何虛空譬?

    如實有幾種?幾波羅蜜心?

【菩譯】云何無分別?何因如虛空?

    眞如有幾種?何名心幾岸?

【實譯】眞如有幾種?諸度心有幾?

    云何如虛空?云何離分別?


bhūmikramo bhavet kena nirābhāsagatiś ca kā |

nairātmyaṃ ca dvidhā kena kathaṃ jñeyaṃ viśudhyati || 29 ||


【求譯】何因度諸地?誰至無所受?

    何等二無我?云何爾炎淨?

【菩譯】何因地次第,眞如無次第?

    何因二無我?何因境界淨?

【實譯】云何地次第?云何得無影?

    何者二無我?云何所知淨?


jñānaṃ katividhaṃ nātha śīlaṃ sattvākarāṇi ca |

kena pravartitā gotrāḥ suvarṇamaṇimuktajāḥ || 30 ||


【求譯】諸智有幾種?幾戒衆生性?

    誰生諸寶性,摩尼眞珠等?

【菩譯】幾種智幾戒?何因衆生生?

    誰作諸寶性,金摩尼珠等?

【實譯】聖智有幾種?戒衆生亦然?

    摩尼等諸寶,斯竝云何出?


abhilāpo jānikaḥ kena vaicitrasattvabhāvayoḥ |

vidyāsthānakalāś caiva kathaṃ kena prakāśitam || 31 ||


【求譯】誰生諸語言,衆生種種性?

    明處及伎術,誰之所顯示?

【菩譯】誰生於語言,衆生種種異?

    五明處伎術,誰能如是說?

【實譯】誰起於語言,衆生及諸物?

    明處與伎術,誰之所顯示?


gāthā[6] bhavet katividhā gadyaṃ padyaṃ bhavet katham |

kathaṃ yuktiḥ katividhā vyākhyānaṃ ca kathaṃ vidham || 32 ||


【求譯】伽陀有幾種,長頌及短頌?

    成爲有幾種?云何名爲論?

【菩譯】伽陀有幾種?云何長短句?

    法復有幾種?解義復有幾?

【實譯】伽他有幾種,長行句亦然?

    道理幾不同?解釋幾差別?


annapānaṃ ca vaicitryaṃ maithunaṃ jāyate katham |

rājā ca cakravartī ca maṇḍalī ca kathaṃ bhavet || 33 ||


【求譯】云何生飲食,及生諸愛欲?

    云何名爲王,轉輪及小王?

【菩譯】何因飲食種?何因生愛欲?

    云何名爲王,轉輪及小王?

【實譯】飲食是誰作?愛欲云何起?

    云何轉輪王,及以諸小王?


rakṣyaṃ bhavet kathaṃ rājyaṃ devakāyāḥ kathaṃ vidhāḥ |

bhūnakṣatragaṇāḥ kena somabhāskarayoḥ katham || 34 ||


【求譯】云何守護國?諸天有幾種?

    云何名爲地,星宿及日月?

【菩譯】何因護國土?諸天有幾種?

    何因而有地?何因星日月?

【實譯】云何王守護?天衆幾種別?

    地日月星宿,斯等竝是何?


vidyāsthānaṃ bhavet kiṃ ca mokṣo yogī katividhaḥ |

śiṣyo bhavet katividha ācāryaś ca bhavet katham || 35 ||


【求譯】解脫修行者,是各有幾種?

    弟子有幾種?云何阿闍梨?

【菩譯】解脫有幾種?行者有幾種?

    弟子有幾種?阿闍梨幾種?

【實譯】解脫有幾種?修行師復幾?

    云何阿闍梨?弟子幾差別?


buddho bhavet katividho jātakāś ca kathaṃ vidhāḥ |

māro bhavet katividhaḥ pāṣaṇḍāś ca katividhāḥ || 36 ||


【求譯】佛復有幾種?復有幾種生?

    魔及諸異學,彼各有幾種?

【菩譯】如來有幾種?本生有幾種?

    摩羅有幾種?異學有幾種?

【實譯】如來有幾種,本生事亦然?

    衆魔及異學,如是各有幾?


svabhāvas te katividhaś cittaṃ katividhaṃ bhavet |

prajñaptimātraṃ ca kathaṃ brūhi me vadatāṃ vara || 37 ||


【求譯】自性及與心,彼復各幾種?

    云何施設量?唯願最勝說。

【菩譯】自性有幾種?心復有幾種?

    云何施假名?世尊爲我說。

【實譯】自性幾種異?心有幾種別?

    云何唯假設?願佛爲開演。


ghanāḥ khe pavanaṃ kena smṛtir medho[7] kathaṃ bhavet |

taruvallyaḥ kathaṃ kena brūhi me tribhaveśvara || 38 ||


【求譯】云何空風雲?云何念聰明?

    云何爲林樹?云何爲蔓草?

【菩譯】何因有風雲?何因有黠慧?

    何因有樹林?世尊爲我說。

【實譯】云何爲風雲?念智何因有?

    藤樹等行列,此竝誰能作?


hayā gajā mṛgāḥ kena grahaṇaṃ yānti bāliśāḥ |

uhoḍimā narāḥ kena brūhi me cittasārathe || 39 ||


【求譯】云何象馬鹿?云何而捕取?

    云何爲卑陋?何因而卑陋?

【菩譯】何因象馬鹿?何因人捕取?

    何因爲矬陋?世尊爲我說。

【實譯】云何象馬獸?何因而捕取?

    云何卑陋人?願佛爲我說。


ṣaḍṛtugrahaṇaṃ kena katham icchantiko bhavet |

strīpuṃnapuṃsakānāṃ ca kathaṃ janma vadāhi me || 40 ||


【求譯】云何六師攝?云何一闡提?

    男女及不男,斯皆云何生?

【菩譯】何因爲六時?何因成闡提,

    男女及不男?爲我說其生。

【實譯】云何六時攝?云何一闡提?

    女男及不男,此竝云何生?


kathaṃ vyāvartate yogāt kathaṃ yogaḥ pravartate |

kathaṃ caivaṃ vidhā yoge narāḥ sthāpyā vadāhi me || 41 ||


【求譯】云何修行退?云何修行生?

    禪師以何法,建立何等人?

【菩譯】何因修行退?何因修行進?

    敎何等人修?令住何等法?

【實譯】云何修行進?云何修行退?

    瑜伽師有幾,令人住其中?


gatyāgatānāṃ sattvānāṃ kiṃ liṅgaṃ kiṃ ca lakṣaṇam |

dhaneśvaro kathaṃ kena brūhi me gaganopama || 42 ||


【求譯】衆生生諸趣,何相何像類?

    云何爲財富?何因致財富?

【菩譯】諸衆生去來?何因何像類?

    何因致財富?世尊爲我說。

【實譯】衆生生諸趣,何形何色相?

    富饒大自在,此復何因得?


śākyavaṃśaḥ kathaṃ kena katham ikṣvākusaṃbhavaḥ |

ṛṣir dīrghatapāḥ kena kathaṃ tena prabhāvitam || 43 ||


【求譯】云何爲釋種?何因有釋種?

    云何甘𧀹[8]種?無上尊願說。

    云何長苦仙?彼云何敎授?

【菩譯】云何爲釋種?何因有釋種?

    何因甘蔗種?何因長壽仙?

    長壽仙何親?云何彼敎授?

    世尊如虛空?爲我分別說。

【實譯】云何釋迦種?云何甘蔗種?

    仙人長苦行,是誰之敎授?


tvam eva kasmāt sarvatra sarvakṣetreṣu dṛśyase |

nāmaiś citrais tathārūpair jinaputraiḥ parīvṛtaḥ || 44 ||


【求譯】如來云何於,一切時刹現,

    種種名色類,最勝子圍遶?

【菩譯】何因佛世尊,一切時刹現,

    種種名色類,佛子衆圍遶?

【實譯】何因佛世尊,一切刹中現,

    異名諸色類,佛子衆圍遶?


abhakṣyaṃ hi kathaṃ māṃsaṃ kathaṃ māṃsaṃ niṣidhyate |

kravyādagotrasaṃbhūtā māsaṃ bhakṣyanti kena vai || 45 ||


【求譯】云何不食肉?云何制斷肉?

    食肉諸種類,何因故食肉?

【菩譯】何因不食肉?云何制斷肉?

    食肉諸種類,何因故食肉?

【實譯】何因不食肉?何因令斷肉?

    食肉諸衆生,以何因故食?


somabhāskarasaṃsthānā merupadmopamāḥ katham |

śrīvatsasiṃhasaṃsthānāḥ[9] kṣetrāḥ kena vadāhi me || 46 ||


【求譯】云何日月形,須彌及蓮華,

    師子勝相刹,

【菩譯】何因日月形,須彌及蓮花,

    師子形勝相?國土爲我說。

【實譯】何故諸國土,猶如日月形,

    須彌及蓮花,卍字師子像?


vyatyastā adhamūrdhāś ca indrajālopamāḥ[10] katham |

sarvaratnamayā kṣetrāḥ kathaṃ kena vadāhi me || 47 ||


【求譯】側住覆世界,如因陀羅網,

    或悉諸珍寶,

【菩譯】亂側覆世界,如因陀羅網,

    一切寶國土,何因爲我說。

【實譯】何故諸國土,如因陀羅網,

    覆住或側住,一切寶所成?


vīṇāpaṇavasaṃsthānā nānāpuṣpaphalopamāḥ |

ādityacandravirajāḥ kathaṃ kena vadāhi me || 48 ||


【求譯】箜篌細腰鼓,狀種種諸華,

    或離日月光,如是等無量?

【菩譯】如箜篌琵琶,鼓種種花形,

    離日月光土,何因爲我說。

【實譯】何故諸國土,無垢日月光,

    或如花果形,箜篌細腰鼓?


kena nirmāṇikā buddhāḥ kena buddhā vipākajāḥ |

tathatājñānabuddhā[11] vai kathaṃ kena vadāhi me || 49 ||


【求譯】云何爲化佛?云何報生佛?

    云何如如佛?云何智慧佛?

【菩譯】何等爲化佛?何等爲報佛?

    何等如智佛?何因爲我說。

【實譯】云何變化佛?云何爲報佛?

    眞如智慧佛?願皆爲我說。


kāmadhātau kathaṃ kena na vibuddho vadāhi me |

akaniṣṭhe kim arthaṃ tu vītarāgeṣu budhyase || 50 ||


【求譯】云何於欲界,不成等正覺?

    何故色究竟,離欲得菩提?

【菩譯】云何於欲界,不成等正覺?

    云何色究竟,離欲中得道?

【實譯】云何於欲界,不成等正覺?

    何故色究竟,離染得菩提?


nirvṛte sugate ko ’sau śāsanaṃ dhārayiṣyati |

kiyat sthāyī bhavec chāstā kiyantaṃ sthāsyate nayaḥ || 51 ||


【求譯】善逝般涅槃,誰當持正法?

    天師住久如?正法幾時住?

【菩譯】如來般涅槃,何人持正法?

    世尊住久如,正法幾時住?

【實譯】如來滅度後,誰當持正法?

    世尊住久如?正法幾時住?


siddhāntas te katividho dṛṣṭiś cāpi kathaṃ vidhā |

vinayo bhikṣubhāvaś ca kathaṃ kena vadāhi me || 52 ||


【求譯】悉檀及與見,各復有幾種?

    毘尼比丘分,云何何因緣?

【菩譯】如來立幾法?各見有幾種,

    比尼及比丘?世尊爲我說。

【實譯】悉檀有幾種?諸見復有幾?

    何故立毘尼,及以諸比丘?


parāvṛttigataṃ kena nirābhāsagataṃ katham |

pratyekajinaputrāṇāṃ śrāvakāṇāṃ vadāhi me || 53 ||


【求譯】彼諸最勝子,緣覺及聲聞,

    何因百變易?云何百無受?

【菩譯】何因百變易?何因百寂靜,

    聲聞辟支佛?世尊爲我說。

【實譯】一切諸佛子,獨覺及聲聞,

    云何轉所依,云何得無相?


abhijñā laukikāḥ kena bhavel lokottarā katham |

cittaṃ hi bhūmayaḥ sapta kathaṃ kena vadāhi me || 54 ||


【求譯】云何世俗通?云何出世間?

    云何爲七地?唯願爲演說。

【菩譯】何因世間通?何因出世通?

    何因七地心?世尊爲我說。

【實譯】云何得世通?云何得出世?

    復以何因緣,心住七地中?


saṃghas te syāt katividhaḥ saṃghabhedaḥ kathaṃ bhavet |

cikitsāśāstraṃ sattvānāṃ kathaṃ kena vadāhi me || 55 ||


【求譯】僧伽有幾種?云何爲壞僧?

    云何醫方論?是復何因緣?

【菩譯】僧伽有幾種?何因爲破僧?

    云何醫方論?世尊爲我說。

【實譯】僧伽有幾種?云何成破僧?

    云何爲衆生,廣說醫方論?


kāśyapaḥ krakuchandaś ca konāka munir apy aham |

bhāṣase jinaputrāṇāṃ vada kasmān mahāmune || 56 ||


【求譯】何故大牟尼,唱說如是言:

    迦葉拘留孫,拘那含是我?

【菩譯】迦葉拘留孫,拘那含是我,

    常爲諸佛子,何故如是說?

【實譯】何故大牟尼,唱說如是言:

    迦葉拘留孫,拘那含是我?


asatyātmakathā kena nityanāśakathā katham |

kasmāt tat tvaṃ na sarvatra cittamātraṃ prabhāṣase || 57 ||


【求譯】何故說斷常,及與我無我?

    何不一切時,演說眞實義,

    而復爲衆生,分別說心量?

【菩譯】何故說人我?何故說斷常?

    何故不但說,唯有於一心?

【實譯】何故說斷常,及與我無我?

    何不恒說實,一切唯是心?


naranārīvanaṃ kena harītakyāmalīvanam |

kailāsaś cakravāḍaś ca vajrasaṃhananā katham || 58 ||


【求譯】何因男女林,訶梨阿摩勒,

    雞羅及鐵圍,金剛等諸山?

【菩譯】何因男女林,呵梨阿摩勒,

    雞羅及鐵圍,金剛等諸山,

【實譯】云何男女林,訶梨菴摩羅,

    鷄羅娑輪圍,及以金剛山?


acalās tadantare vai ke nānāratnopaśobhitāḥ |

ṛṣigandharvasaṃkīrṇāḥ kathaṃ kena vadāhi me || 59 ||


【求譯】無量寶莊嚴,仙闥婆充滿?

【菩譯】次及無量山,種種寶莊嚴;

    仙樂人充滿?世尊爲我說。

【實譯】如是處中間,無量寶莊嚴,

    仙人乾闥婆,一切皆充滿,

    此皆何因緣?願尊爲我說。



idaṃ śrutvā mahāvīro buddho lokavidāṃ varaḥ |

mahāyānamayaṃ cittaṃ buddhānāṃ hṛdayaṃ balam || 60 ||


【求譯】無上世間解,聞彼所說偈,

    大乘諸度門,諸佛心第一(此心如樹木堅實心,非念慮心也)。

【菩譯】大天佛聞彼,所說諸偈句,

    大乘諸度門,諸佛心第一。

【實譯】爾時世尊,聞其所請大乘微妙諸佛之心最上法門,卽告之言:


sādhu sādhu mahāprajña mahāmate nibodhase |

bhāṣiṣyāmy anupūrveṇa yat tvayā paripṛcchitam || 61 ||


【求譯】善哉善哉問,大慧善諦聽,

    我今當次第,如汝所問說。

【菩譯】善哉善哉問,大慧善諦聽,

    我今當次第,如汝問而說。

【實譯】“善哉,大慧!諦聽諦聽!如汝所問,當次第說。”卽說頌言:


utpādam atha notpādaṃ nirvāṇaṃ śūnyalakṣaṇam |

saṃkrāntim asvabhāvatvaṃ buddhāḥ pāramitāsutāḥ || 62 ||


【求譯】生及與不生,涅槃空刹那,

    趣至無自性,佛諸波羅蜜。

【菩譯】生及與不生,涅槃空刹那,

    趣至無自體,佛波羅蜜子。

【實譯】若生若不生,涅槃及空相,

    流轉無自性,波羅蜜佛子。


śrāvakā jinaputrāś ca tīrthyā hy ārūpyacāriṇaḥ |

merusamudrā hy acalā dvīpā kṣetrāṇi medinī || 63 ||


【求譯】佛子與聲聞,緣覺諸外道,

    及與無色行,如是種種事,

    須彌巨海山,洲渚刹土地。

【菩譯】聲聞辟支佛,外道無色者,

    須彌海及山,四天下土地。

【實譯】聲聞辟支佛,外道無色行,

    須彌巨海山,洲渚刹土地。


nakṣatrā bhāskaraḥ somas tīrthyā devāsurās tathā |

vimokṣā vaśitābhijñā balā dhyānā samādhayaḥ || 64 ||


【求譯】星宿及日月,外道天修羅,

    解脫自在通,力禪三摩提。

【菩譯】日月諸星宿,外道天修羅,

    解脫自在通,力思惟寂定。

【實譯】星宿與日月,天衆阿修羅,

    解脫自在通,力禪諸三昧。


nirodhā ṛddhipādāś ca bodhyaṅgā mārga eva ca |

dhyānāni cāpramāṇāni skandhā gatyāgatāni ca || 65 ||


【求譯】滅及如意足,覺支及道品,

    諸禪定無量,諸陰身往來。

【菩譯】滅及如意足,覺支及道品,

    諸禪定無量,五陰及去來,

【實譯】滅及如意足,菩提分及道,

    禪定與無量,諸蘊及往來。


samāpattir nirodhāś ca vyutthānaṃ cittadeśanā |

cittaṃ manaś ca vijñānaṃ nairātmyaṃ dharmapañcakam || 66 ||


【求譯】正受滅盡定,三昧起心說,

    心意及與識,無我法有五。

【菩譯】四空定滅盡,發起心而說。

    心意及意識,無我法有五,

【實譯】乃至滅盡定,心生起言說,

    心意識無我,五法及自性。


svabhāvaḥ kalpanā kalpyaṃ dṛśyaṃ dṛṣṭidvayaṃ katham |

yānākarāṇi gotrāṇi suvarṇamaṇimuktijāḥ || 67 ||


【求譯】自性想所想,及與現二見,

    乘及諸種性,金銀摩尼等。

【菩譯】自性相所想,所見能見二。

    云何種種乘?金摩尼珠性,

【實譯】分別所分別,能所二種見,

    諸乘種性處,金摩尼眞珠。


icchantikā mahābhūtā bhramarā ekabuddhatā |

jñānaṃ jñeyo gamaṃ prāptiḥ sattvānāṃ ca bhavābhavam || 68 ||


【求譯】一闡提大種,荒亂及一佛,

    智爾焰得向,衆生有無有。

【菩譯】一闡提四大,荒亂及一佛。

    智境界敎得,衆生有無有,

【實譯】一闡提大種,荒亂及一佛,

    智所智敎得,衆生有無有。


hayā gajā mṛgāḥ kena grahaṇaṃ brūhi me katham |

dṛṣṭāntahetubhir yuktaḥ siddhānto deśanā katham || 69 ||


【求譯】象馬諸禽獸,云何而捕取?

    譬因成悉檀,

【菩譯】象馬諸禽獸,云何如捕取?

    譬如因相應,力說法云何?

【實譯】象馬獸何因,云何而捕取?

    云何因譬喻,相應成悉檀?


kāryaṃ ca kāraṇaṃ kena nānābhrāntis tathā nayam |

cittamātraṃ na dṛśyo ’sti bhūmīnāṃ nāsti vai kramaḥ || 70 ||


【求譯】及與作所作,欝林迷惑通,

    心量不現有,諸地不相至。

【菩譯】何因有因果?林迷惑如實,

    但心無境界,諸地無次第。

【實譯】所作及能作,衆林與迷惑,

    如是眞實理,唯心無境界,

    諸地無次第。


nirābhāsaparāvṛttiḥ śataṃ kena bravīṣi me |

cikitsaśāstraṃ śilpāś ca kalāvidyāgamaṃ tathā || 71 ||


【求譯】百變百無受,醫方工巧論,

    伎術諸明處。

【菩譯】百變及無相,醫方工巧論,

    呪術諸明處,何故而問我?

【實譯】無相轉所依,醫方工巧論,

    伎術諸明處。


acalānāṃ tathā meroḥ pramāṇaṃ hi kṣiteḥ katham |

udadheś candrasūryāṇāṃ pramāṇaṃ brūhi me katham || 72 ||


【求譯】諸山須彌地,巨海日月量。

【菩譯】諸山須彌地,其形量大小,

    大海日月星,云何而問我?

【實譯】須彌諸山地,巨海日月量。


sattvadehe kati rajāṃsi hīnotkṛṣṭamadhyamāḥ |

kṣetre kṣetre rajāḥ kṛtto dhanvo dhanve bhavet kati || 73 ||


【求譯】下中上衆生,身各幾微塵?

    一一刹幾塵,弓弓數有幾?

【菩譯】上中下衆生,身各幾微塵?

【實譯】上中下衆生,身各幾微塵?

    一一刹幾塵?一一弓幾肘?


haste dhanuḥ krame krośe yojane hy ardhayojane |

śaśa vātāyanaṃ likṣā eḍakaṃ hi yavāḥ kati || 74 ||


【求譯】肘步拘樓舍,半由延由延,

    兎毫窓塵蟻,羊毛𪍿麥塵?

【菩譯】肘步至十里,四十及二十,

    兎毫窓塵幾,羊毛𪍿麥塵?

【實譯】幾弓俱廬舍,半由旬由旬,

    兎毫與隙遊,蟣羊毛穬麥?


prasthe hi syād yavāḥ kyantaḥ prasthārdhe ca yavāḥ kati |

droṇe khāryāṃ tathā lakṣāḥ koṭyo vai biṃbarāḥ[12] kati || 75 ||


【求譯】鉢他幾𪍿麥?阿羅𪍿麥幾?

    獨籠那佉梨,勒叉及擧利,

    乃至頻婆羅,是各有幾數?

【菩譯】一升幾𪍿麥?半升幾頭數?

    一斛及十斛,百萬及一億,

    頻婆羅幾塵?

【實譯】半升與一升,是各幾穬麥?

    一斛及十斛,十萬暨千億,

    乃至頻婆羅,是等各幾數?


sarṣape hy aṇavaḥ kyanto rakṣikā sarṣapāḥ kati |

kati rakṣiko bhaven māṣo dharaṇaṃ māṣakāḥ kati || 76 ||


【求譯】爲有幾阿㝹,名舍梨沙婆?

    幾舍梨沙婆,名爲一賴提?

    幾賴提摩沙,爲摩沙陀那?

    幾摩沙陀那,名爲陀那羅?

【菩譯】芥子幾微塵?幾芥成草子?

    幾草子成豆?

【實譯】幾塵成芥子?幾芥成草子?

    復以幾草子,而成於一豆?


karṣo hi dharaṇāḥ kyantaḥ palaṃ vai kati kārṣikā |

etena piṇḍalakṣaṇaṃ meruḥ kati palo bhavet |

evaṃ hi pṛccha māṃ putra anyathā kiṃ nu pṛcchasi[13] || 77 ||


【求譯】復幾陀那羅,爲迦梨沙那?

    幾迦梨沙那,爲成一波羅?

    此等積聚相,幾波羅彌樓?

    是等所應請,何須問餘事。

【菩譯】幾銖成一兩?幾兩成一分?

    如是次第數,幾分成須彌?

    佛子今何故,不如是問我?

【實譯】幾豆成一銖?幾銖成一兩?

    幾兩成一斤?幾斤成須彌?

    此等所應請,何因問餘事。


pratyekaśrāvakāṇāṃ hi buddhānāṃ ca jinaurasām |

katy aṇuko bhavet kāyaḥ kiṃ nu evaṃ na pṛcchasi || 78 ||


【求譯】聲聞辟支佛,佛及最勝子,

    身各有幾數,何故不問此?

【菩譯】緣覺聲聞等,諸佛及佛子,

    身幾微塵成,何故不問此?

【實譯】聲聞辟支佛,諸佛及佛子,

    如是等身量,各有幾微塵?


vahneḥ[14] śikhā katy aṇukā pavane hy aṇavaḥ kati |

indriye indriye kyanto romakūpe bhruvoḥ kati || 79 ||


【求譯】火焰幾阿㝹?風阿㝹復幾?

    根根幾阿㝹?毛孔眉毛幾?

【菩譯】火炎有幾塵?風微塵有幾?

    根根幾塵數?毛孔眉幾塵?

【實譯】火風各幾塵?一一根有幾?

    眉及諸毛孔,復各幾塵成?

    如是等諸事,云何不問我?


dhaneśvarā narāḥ kena rājānaś cakravartinaḥ |

rājyaṃ ca taiḥ kathaṃ rakṣyaṃ mokṣaś caiṣāṃ kathaṃ bhavet || 80 ||


【求譯】護財自在王,轉輪聖帝王,

    云何王守護?云何爲解脫?

【菩譯】何因則自在?轉輪聖帝主,

    何因王守護?解脫廣略說。

【實譯】云何得財富?云何轉輪王?

    云何王守護?云何得解脫?


gadyaṃ padyaṃ kathaṃ brūṣe maithunaṃ lokaviśrutā |

annapānasya vaicitryaṃ naranārivanāḥ katham || 81 ||


【求譯】廣說及句說,如汝之所問,

    衆生種種欲,種種諸飲食,

    云何男女林?

【菩譯】種種衆生欲,云何而問我?

    何因諸飲食?何因男女林?

【實譯】云何長行句,婬欲及飲食?

    云何男女林?


vajrasaṃhananāḥ kena hy acalā brūhi me katham |

māyāsvapnanibhāḥ[15] kena mṛgatṛṣṇopamāḥ katham || 82 ||


【求譯】金剛堅固山?云何如幻夢,

    野鹿渴愛譬?

【菩譯】金剛堅固山,爲我說云何?

    何因如幻夢,野鹿渴愛譬?

【實譯】金剛等諸山,幻夢渴愛譬?


ghanānāṃ saṃbhavaḥ kutra ṛtūnāṃ ca kuto bhavet |

rasānāṃ rasatā kasmāt kasmāt strīpuṃnapuṃsakam || 83 ||


【菩譯】何因而有雲?何因有六時?

    何因種種味,男女非男女?

【實譯】諸雲從何起?時節云何有?

    何因種種味,女男及不男,


śobhāś ca jinaputrāś ca kutra me pṛccha māṃ suta |

kathaṃ hi[16] acalā divyā ṛṣigandharvamaṇḍitāḥ || 84 ||


【求譯】云何山天仙,揵[17]闥婆莊嚴?

【菩譯】何因諸莊嚴?佛子何因問?

    云何諸妙山,仙樂人莊嚴?

【實譯】佛菩薩嚴飾?云何諸妙山,

    仙闥婆莊嚴?


muktasya gamanaṃ kutra baddhaḥ kaḥ kena mucyate |

dhyāyināṃ viṣayaḥ ko ’sau nirmāṇas tīrthakāni[18] ca || 85 ||


【求譯】解脫至何所?誰縛誰解脫?

    云何禪境界,變化及外道?

【菩譯】解脫至何所?誰縛云何縛?

    云何禪境界,涅槃及外道?

【實譯】解脫至何所?誰縛誰解脫?

    云何禪境界?變化及外道?


asatsadakriyā kena kathaṃ dṛśyaṃ nivartate |

kathaṃ hi śudhyate tarkaḥ kena tarkaḥ pravartate || 86 ||


【求譯】云何無因作?云何有因作,

    有因無因作,及非有無因?

    云何現已滅?云何淨諸覺?

【菩譯】云何無因作?何因可見縛?

    何因淨諸覺?何因有諸覺?

【實譯】云何無因作?云何有因作?

    云何轉諸見?云何起計度?

    云何淨計度?


kriyā pravartate kena gamanaṃ brūhi me katham |

saṃjñāyāś chedanaṃ kena samādhiḥ kena cocyate || 87 ||


【求譯】云何諸覺轉,及轉諸所作?

    云何斷諸想?云何三昧起?

【菩譯】何因轉所作?幸願爲我說。

    何因斷諸想?何因出三昧?

【實譯】所作云何起?云何而轉去?

    云何斷諸想?云何起三昧?


vidārya tribhavaṃ ko ’sau kiṃ sthānaṃ kā tanur bhavet |

asatyātmakathā kena saṃvṛtyā deśanā katham || 88 ||


【求譯】破三有者誰?何處爲何身?

    云何無衆生,而說有吾我?

    云何世俗說?唯願廣分別。

【菩譯】破三有者誰?何因身何處?

    云何無人我?何因依世說?

【實譯】破三有者誰?何處身云何?

    云何無有我?云何隨俗說?


lakṣaṇaṃ pṛcchase kena nairātmyaṃ pṛcchase katham |

garbhā naiyāyikāḥ kena pṛcchase māṃ jinaurasāḥ || 89 ||


【求譯】所問相云何,及所問非我?

    云何爲胎藏,及種種異身?

【菩譯】何因問我相?云何問無我?

    云何爲胎藏?汝何因問我?

【實譯】汝問相云何,及所問非我?

    云何爲胎藏,及以餘支分?


śāśvatocchedadṛṣṭiś ca kena cittaṃ samādhyate |

abhilāpas tathā jñānaṃ śīlaṃ gotraṃ jinaurasāḥ || 90 ||


【求譯】云何斷常見?云何心得定,

    言說及諸智,戒種性佛子?

【菩譯】何因斷常見?何因心得定?

    何因言及智,界性諸佛子,

【實譯】云何斷常見?云何心一境?

    云何言說智,戒種性佛子?


yukta vyākhyā guruśiṣyaḥ sattvānāṃ citratā katham |

annapānaṃ nabho medhā[19] mārāḥ prajñaptimātrakam || 91 ||


【求譯】云何成及論?云何師弟子?

    種種諸衆生,斯等復云何?

    云何爲飲食,聰明廣施設?

【菩譯】勘解師弟子,種種諸衆生?

    云何飲食魔,虛空聰明施?

【實譯】云何稱理釋?云何師弟子,

    衆生種性別,飲食及虛空,

    聰明魔施設?


taruvallyaḥ kathaṃ kena pṛcchase māṃ jinaurasa |

kṣetrāṇi citratā kena ṛṣir dīrghatapās[20] tathā || 92 ||


【求譯】云何樹葛縢?最勝子所問,

    云何種種刹,仙人長苦行?

【菩譯】何因有樹林?佛子何因問?

    云何種種刹?何因長壽仙?

【實譯】云何樹行布?是汝之所問。

    何因一切刹,種種相不同,

    或有如箜篌,腰鼓及衆花,

    或有離光明,[21]仙人長苦行?


vaṃśaḥ kas te guruḥ kena pṛcchase māṃ jinaurasa |

uhoḍimā narā yoge kāmadhātau na budhyase || 93 ||


【求譯】云何爲族姓?從何師受學?

    云何爲醜陋?云何人修行?

    欲界何不覺?

【菩譯】何因種種師?汝何因問我?

    何因有醜陋,修行不欲成?

【實譯】或有好族姓,令衆生尊重,

    或有體卑陋,爲人所輕賤,

    云何欲界中,修行不成佛?


siddhānto hy akaniṣṭheṣu yuktiṃ pṛcchasi me katham |

abhijñāṃ laukikāṃ kena kathaṃ bhikṣutvam eva ca || 94 ||


【求譯】阿迦膩吒成?云何俗神通?

    云何爲比丘?

【菩譯】色究竟成道,云何而問我?

    何因世間通?何因爲比丘?

【實譯】而於色究竟,乃昇等正覺?

    云何世間人,而能獲神通?

    何因稱比丘?


nairmāṇikān vipākasthān buddhān pṛcchasi me katham |

tathatājñānabuddhā vai saṃghāś caiva kathaṃ bhavet || 95 ||


【求譯】云何爲化佛?云何爲報佛?

    云何爲如如,平等智慧佛?

    云何爲衆僧?佛子如是問。

【菩譯】云何化報佛?何因而問我?

    云何如智佛?云何爲衆僧?

【實譯】何故名僧伽?云何化及報,

    眞如智慧佛?


vīṇāpaṇavapuṣpābhāḥ kṣetrālokavivarjitāḥ[22] |

cittaṃ hi bhūmayaḥ sapta pṛcchase māṃ jinaurasa |

etāṃś cānyāṃś ca subahūn praśnān pṛcchasi māṃ suta[23] || 96 ||


【求譯】箜篌腰鼓花,刹土離光明,

    心地者有七,所問皆如實,

    此及餘衆多,佛子所應問。

【菩譯】箜篌鼓花刹,云何離光明?

    云何爲心地?佛子而問我,

    此及餘衆生,佛子所應問。

【實譯】云何使其心,得住七地中?

    此及於餘義,汝今咸問我。



ekaikaṃ lakṣaṇair yuktaṃ dṛṣṭidoṣavivarjitam |

siddhāntaṃ deśanāṃ vakṣye sahasā tvaṃ śṛṇohi me[24] || 97 ||


【求譯】一一相相應,遠離諸見過,

    悉檀離言說,我今當顯示。

【菩譯】一一相相應,遠離諸見過,

    離諸外道法,我說汝諦聽。

【實譯】如先佛所說,一百八種句,

    一一相相應,遠離諸見過。


upanyāsaṃ kariṣyāmi padānāṃ śṛṇu me suta |

aṣṭottaraṃ padaśataṃ yathā buddhānuvarṇitam || 98 ||


【求譯】次第建立句,佛子善諦聽,

    此上百八句,如諸佛所說。

【菩譯】此上百八見,如諸佛所說,

    我今說少分,佛子善諦聽。

【實譯】亦離於世俗,言語所成法。

    我當爲汝說,佛子應聽受。


atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantam etad avocat katamad bhagavan aṣṭottarapadaśatam bhagavān āha utpādapadaṃ anutpādapadaṃ nityapadaṃ anityapadaṃ lakṣaṇapadam alakṣaṇapadaṃ sthityanyathātvapadam asthityanyathātvapadaṃ kṣaṇikapadaṃ akṣaṇikapadaṃ svabhāvapadam asvabhāvapadaṃ śūnyatāpadam aśūnyatāpadam ucchedapadam anucchedapadaṃ cittapadam acittapadaṃ madhyamapadam amadhyamapadaṃ śāśvatapadam aśāśvatapadaṃ pratyayapadam apratyayapadaṃ hetupadam ahetupadaṃ kleśapadam akleśapadaṃ tṛṣṇāpadam atṛṣṇāpadam upāyapadam anupāyapadaṃ kauśalyapadam akauśalyapadaṃ śuddhipadam aśuddhipadaṃ yuktipadam ayuktipadaṃ dṛṣṭāntapadam adṛṣṭāntapadaṃ śiṣyapadam aśiṣyapadaṃ gurupadam agurupadaṃ gotrapadam agotrapadaṃ yānatrayapadam ayānatrayapadaṃ nirābhāsapadam anirābhāsapadaṃ praṇidhānapadam apraṇidhānapadaṃ trimaṇḍalapadam atrimaṇḍalapadaṃ nimittapadam animittapadaṃ sadasatpakṣapadam asadasatpakṣapadam ubhayapadam anubhayapadaṃ svapratyātmāryajñānapadaṃ asvapratyātmāryajñānapadaṃ dṛṣṭadharmasukhapadam adṛṣṭadharmasukhapadaṃ kṣetrapadam akṣetrapadam aṇupadam anaṇupadaṃ jalapadam ajalapadaṃ dhanvapadam adhanvapadaṃ bhūtapadam abhūtapadaṃ saṃkhyāgaṇitapadam asaṃkhyāgaṇitapadam abhijñāpadam anabhijñāpadaṃ khedapadam akhedapadaṃ ghanapadam aghanapadaṃ śilpakalāvidyāpadam aśilpakalāvidyāpadaṃ vāyupadam avāyupadaṃ bhūmipadam abhūmipadaṃ cintyapadam acintyapadaṃ prajñaptipadam aprajñaptipadaṃ svabhāvapadam asvabhāvapadaṃ skandhapadam askandhapadaṃ sattvapadam asattvapadaṃ buddhipadam abuddhipadaṃ nirvāṇapadam anirvāṇapadaṃ jñeyapadam ajñeyapadaṃ tīrthyapadam atīrthyapadaṃ ḍamarapadam aḍamarapadaṃ māyāpadam amāyāpadaṃ svapnapadam asvapnapadaṃ marīcipadam amarīcipadaṃ bimbapadam abimbapadaṃ cakrapadam acakrapadaṃ gandharvapadam agandharvapadaṃ devapadam adevapadam annapānapadam anannapānapadaṃ maithunapadam amaithunapadaṃ dṛṣṭapadam adṛṣṭapadaṃ pāramitāpadam apāramitāpadaṃ śīlapadam aśīlapadaṃ somabhāskaranakṣatrapadam asomabhāskaranakṣatrapadaṃ satyapadam asatyapadaṃ phalapadam aphalapadaṃ nirodhapadam anirodhapadaṃ nirodhavyutthānapadam anirodhavyutthānapadaṃ cikitsāpadam acikitsāpadaṃ lakṣaṇapadam alakṣaṇapadam aṅgapadam anaṅgapadaṃ kalāvidyāpadam akalāvidyāpadaṃ dhyānapadam adhyānapadaṃ bhrāntipadam abhrāntipadaṃ dṛśyapadam adṛśyapadaṃ rakṣyapadam arakṣyapadaṃ vaṃśapadam avaṃśapadam ṛṣipadam anarṣipadaṃ[25] rājyapadam arājyapadaṃ grahaṇapadam agrahaṇapadaṃ ratnapadam aratnapadaṃ vyākaraṇapadam avyākaraṇapadam icchantikapadam anicchantikapadaṃ strīpuṃnapuṃsakapadam astrīpuṃnapuṃsakapadaṃ rasapadam arasapadaṃ kriyāpadam akriyāpadaṃ dehapadam adehapadaṃ tarkapadam atarkapadaṃ calapadam acalapadam indriyapadam anindriyapadaṃ saṃskṛtapadam asaṃskṛtapadaṃ hetuphalapadam ahetuphalapadaṃ kaniṣṭhapadam akaniṣṭhapadam ṛtupadam anṛtupadaṃ[26] drumagulmalatāvitānapadam adrumagulmalatāvitānapadaṃ vaicitryapadam avaicitryapadaṃ deśanāvatārapadam adeśanāvatārapadaṃ vinayapadam avinayapadaṃ bhikṣupadam abhikṣupadam adhiṣṭhānapadam anadhiṣṭhānapadam akṣarapadam anakṣarapadaṃ | idaṃ tan mahāmate aṣṭottaraṃ padaśataṃ[27] pūrvabuddhānuvarṇitam ||


【求譯】“不生句生句。常句無常句。相句無相句。住異句非住異句。刹那句非刹那句。自性句離自性句。空句不空句。斷句不斷句。邊句非邊句。中句非中句。常句非常句(凡有三常,此常梵音與上常音異也)。緣句非緣句。因句非因句。煩惱句非煩惱句。愛句非愛句。方便句非方便句。巧句非巧句。淨句非淨句。成句非成句。譬句非譬句。弟子句非弟子句。師句非師句。種性句非種性句。三乘句非三乘句。所有句無所有句。願句非願句。三輪句非三輪句。相句非相句。有品句非有品句。俱句非俱句。緣自聖智現法樂句非現法樂句。刹土句非刹土句。阿㝹句非阿㝹句。水句非水句。弓句非弓句。實句非實句。數句非數句(此物之數也)。數句非數句(此數,霜縷反)。明句非明句。虛空句非虛空句。雲句非雲句。工巧伎術明處句非明處句。風句非風句。地句非地句。心句非心句。施設句非施設句。自性句非自性句。陰句非陰句。衆生句非衆生句。慧句非慧句。涅槃句非涅槃句。爾焰句非爾焰句。外道句非外道句。荒亂句非荒亂句。幻句非幻句。夢句非夢句。焰句非焰句。像句非像句。輪句非輪句。揵闥婆句非揵闥婆句。天句非天句。飲食句非飲食句。婬欲句非婬欲句。見句非見句。波羅蜜句非波羅蜜句。戒句非戒句。日月星宿句非日月星宿句。諦句非諦句。果句非果句。滅起句非滅起句。治句非治句。相句非相句。支句非支句。巧明處句非巧明處句。禪句非禪句。迷句非迷句。現句非現句。護句非護句。族句非族句。仙句非仙句。王句非王句。攝受句非攝受句。實句非實句。記句非記句。一闡提句非一闡提句。女男不男句非女男不男句。味句非味句。事句非事句。身句非身句。覺句非覺句。動句非動句。根句非根句。有爲句非有爲句。無爲句非無爲句。因果句非因果句。色究竟句非色究竟句。節句非節句。欝樹藤句非欝樹藤句。雜句非雜句。說句非說句。毗尼句非毗尼句。比丘句非比丘句。處句非處句。字句非字句。大慧!是百八句先佛所說。汝及諸菩薩摩訶薩應當修學。”

【菩譯】“生見不生見,常見無常見,相見無相見,住異見非住異見,刹那見非刹那見,離自性見非離自性見,空見不空見,斷見非斷見,心見非心見,邊見非邊見,中見非中見,變見非變見,緣見非緣見,因見非因見,煩惱見非煩惱見,愛見非愛見,方便見非方便見,巧見非巧見,淨見非淨見,相應見非相應見,譬喻見非譬喻見,弟子見非弟子見,師見非師見,性見非性見,乘見非乘見,寂靜見非寂靜見,願見非願見,三輪見非三輪見,相見非相見,有無立見非有無立見,有二見無二見,緣內身聖見非緣內身聖見,現法樂見非現法樂見,國土見非國土見,微塵見非微塵見,水見非水見,弓見非弓見,四大見非四大見,數見非數見,通見非通見,虛妄見非虛妄見,雲見非雲見,工巧見非工巧見,明處見非明處見,風見非風見,地見非地見,心見非心見,假名見非假名見,自性見非自性見,陰見非陰見,衆生見非衆生見,智見非智見,涅槃見非涅槃見,境界見非境界見,外道見非外道見,亂見非亂見,幻見非幻見,夢見非夢見,陽炎見非陽炎見,像見非像見,輪見非輪見,揵闥婆見非揵闥婆見,天見非天見,飲食見非飲食見,婬欲見非婬欲見,見非見見,波羅蜜見非波羅蜜見,戒見非戒見,日月星宿見非日月星宿見,諦見非諦見,果見非果見,滅見非滅見,起滅盡定見非起滅盡定見,治見非治見,相見非相見,支見非支見,巧明見非巧明見,禪見非禪見,迷見非迷見,現見非現見,護見非護見,族姓見非族姓見,仙人見非仙人見,王見非王見,捕取見非捕取見,實見非實見,記見非記見,一闡提見非一闡提見,男女見非男女見,味見非味見,作見非作見,身見非身見,覺見非覺見,動見非動見,根見非根見,有爲見非有爲見,因果見非因果見,色究竟見非色究竟見,時見非時見,樹林見非樹林見,種種見非種種見,說見非說見,比丘見非比丘見,比丘尼見非比丘尼見,住持見非住持見,字見非字見。大慧!此百八見過去諸佛所說,汝及諸菩薩當如是學。”

【實譯】爾時大慧菩薩摩訶薩白佛言:“世尊,何者是一百八句?”佛言:“大慧,所謂生句非生句,常句非常句,相句非相句,住異句非住異句,刹那句非刹那句,自性句非自性句,空句非空句,斷句非斷句,心句非心句,中句非中句,恒句非恒句,緣句非緣句,因句非因句,煩惱句非煩惱句,愛句非愛句,方便句非方便句,善巧句非善巧句,淸淨句非淸淨句,相應句非相應句,譬喻句非譬喻句,弟子句非弟子句,師句非師句,種性句非種性句,三乘句非三乘句,無影像句非無影像句,願句非願句,三輪句非三輪句,摽相句非摽相句,有句非有句,無句非無句,俱句非俱句,自證聖智句非自證聖智句,現法樂句非現法樂句,刹句非刹句,塵句非塵句,水句非水句,弓句非弓句,大種句非大種句,算數句非算數句,神通句非神通句,虛空句非虛空句,雲句非雲句,巧明句非巧明句,伎術句非伎術句,風句非風句,地句非地句,心句非心句,假立句非假立句,體性句非體性句,蘊句非蘊句,衆生句非衆生句,覺句非覺句,涅槃句非涅槃句,所知句非所知句,外道句非外道句,荒亂句非荒亂句,幻句非幻句,夢句非夢句,陽焰句非陽焰句,影像句非影像句,火輪句非火輪句,乾闥婆句非乾闥婆句,天句非天句,飲食句非飲食句,婬欲句非婬欲句,見句非見句,波羅蜜句非波羅蜜句,戒句非戒句,日月星宿句非日月星宿句,諦句非諦句,果句非果句,滅句非滅句,滅起句非滅起句,醫方句非醫方句,相句非相句,支分句非支分句,禪句非禪句,迷句非迷句,現句非現句,護句非護句,種族句非種族句,仙句非仙句,王句非王句,攝受句非攝受句,寶句非寶句,記句非記句,一闡提句非一闡提句,女男不男句非女男不男句,味句非味句,作句非作句,身句非身句,計度句非計度句,動句非動句,根句非根句,有爲句非有爲句,因果句非因果句,色究竟句非色究竟句,時節句非時節句,樹藤句非樹藤句,種種句非種種句,演說句非演說句,決定句非決定句,毗尼句非毗尼句,比丘句非比丘句,住持句非住持句,文字句非文字句,大慧,此百八句,皆是過去諸佛所說。”(上正列中少二句,應尋訪。)



atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat katividho bhagavan vijñānānām utpādasthitinirodho bhavati bhagavān āha dvividho mahāmate vijñānānām utpattisthitinirodho bhavati na ca tārkikā avabudhyante yaduta prabandhanirodho lakṣaṇanirodhaś ca | dvividha utpādo vijñānānām prabandhotpādo lakṣaṇotpādaś ca | dvividhā sthitiḥ prabandhasthitir lakṣaṇasthitiś ca | trividhaṃ vijñānaṃ pravṛttilakṣaṇaṃ karmalakṣaṇaṃ jātilakṣaṇaṃ ca | dvividhaṃ mahāmate vijñānaṃ saṃkṣepeṇa aṣṭalakṣaṇoktaṃ khyātivijñānaṃ vastuprativikalpavijñānaṃ ca | yathā mahāmate darpaṇasya rūpagrahaṇam evaṃ khyātivijñānasyākhyāsyati | khyātivijñānaṃ ca mahāmate vastuprativikalpavijñānaṃ ca | dve ’py ete ’bhinnalakṣaṇe ’nyonyahetuke | tatra khyātivijñānaṃ mahāmate ’cintyavāsanāpariṇāmahetukam | vastuprativikalpavijñānaṃ ca mahāmate viṣayavikalpahetukam anādikālaprapañcavāsanāhetukaṃ ca ||


【求譯】爾時大慧菩薩摩訶薩復白佛言:“世尊,諸識有幾種生、住、滅?”佛告大慧:“諸識有二種生、住、滅,非思量所知。諸識有二種生,謂流注生及相生。有二種住,謂流注住及相住。有二種滅,謂流注滅及相滅。諸識有三種相,謂轉相、業相、眞相。大慧!略說有三種識,廣說有八相。何等爲三?謂眞識、現識及分別事識。大慧!譬如明鏡持諸色像,現識處現亦復如是。大慧!現識及分別事識,此二壞不壞相,展轉因。大慧!不思議薰及不思議變是現識因。大慧!取種種塵及無始妄想薰是分別事識因。

【菩譯】爾時聖者大慧菩薩復白佛言:“世尊!諸識有幾種生住滅?”佛告聖者大慧菩薩言:“大慧!諸識生住滅,非思量者之所能知。大慧!諸識各有二種生住滅。大慧!諸識二種滅者:一者、相滅;二者、相續滅。大慧!諸識又二種住:一者、相住;二者、相續住。大慧!諸識有二種生:一者、相生;二者、相續生。大慧!識有三種。何等三種?一者、轉相識;二者、業相識;三者、智相識。大慧!有八種識,略說有二種。何等爲二?一者、了別識;二者、分別事識。大慧!如明鏡中見諸色像,大慧!了別識亦如是見種種鏡像。大慧!了別識、分別事識,彼二種識無差別相,迭共爲因。大慧!了別識不可思議熏變因。大慧!分別事識分別取境界因。無始來戲論熏習,

【實譯】爾時大慧菩薩摩訶薩復白佛言:“世尊,諸識有幾種生、住、滅?”佛言:“大慧!諸識有二種生、住、滅,非臆度者之所能知,所謂相續生及相生,相續住及相住,相續滅及相滅。諸識有三相,謂轉相、業相、眞相。大慧!識廣說有八,略則唯二,謂現識及分別事識。大慧!如明鏡中現諸色像,現識亦爾。大慧!現識與分別事識,此二識無異相,互爲因。大慧!現識以不思議熏變爲因。分別事識以分別境界及無始戲論習氣爲因。


tatra sarvendriyavijñānanirodho mahāmate yad utālayavijñānasyābhūtaparikalpavāsanāvaicitryanirodhaḥ | eṣa hi mahāmate lakṣaṇanirodhaḥ | prabandhanirodhaḥ punar mahāmate yasmāc ca pravartate | yasmād iti mahāmate yad āśrayeṇa yad ālambanena ca | tatra yad āśrayam anādikālaprapañcadauṣṭhulyavāsanā yad ālambanaṃ svacittadṛśyavijñānaviṣaye vikalpāḥ | tadyathā mahāmate mṛtparamāṇubhyo mṛtpiṇḍo na cānyo nānanyas tathā suvarṇaṃ bhūṣaṇāt | yadi ca mahāmate mṛtpiṇḍo mṛtparamāṇubhyo ’nyaḥ syāt tair nārabdhaḥ syāt | sa cārabdhas tair mṛtparamāṇubhiḥ tasmān nānyaḥ | athānanyaḥ syāt mṛtpiṇḍaparamāṇvoḥ pratibhāgo na syāt | evam eva mahāmate pravṛttivijñānāny ālayavijñānajātilakṣaṇād anyāni syur anālayavijñānahetukāni syuḥ | athānanyāni pravṛttivijñānanirodhe ālayavijñānavirodhaḥ syāt sa ca na bhavati svajātilakṣaṇanirodhaḥ | tasmān mahāmate na svajātilakṣaṇanirodho vijñānānāṃ kiṃ tu karmalakṣaṇanirodhaḥ | svajātilakṣaṇe punar nirudhyamāne ālayavijñānanirodhaḥ syāt | ālayavijñāne punar nirudhyamāne nirviśiṣṭas tīrthakarocchedavādenāyaṃ vādaḥ syāt | tīrthakarāṇāṃ mahāmate ayaṃ vādo yaduta viṣayagrahaṇoparamād vijñānaprabandhoparamo bhavati | vijñāna prabandhoparamādanādikālaprabandhavyucchittiḥ syāt | kāraṇataś ca mahāmate tīrthakarāḥ prabandhapravṛttiṃ varṇayanti | na cakṣurvijñānasya rūpālokasamudayata utpattiṃ varṇayanti anyatra kāraṇataḥ | kāraṇaṃ punar mahāmate pradhānapuruṣeśvarakālāṇupravādāḥ ||


【求譯】“大慧!若覆彼眞識種種不實諸虛妄滅,則一切根識滅。大慧!是名相滅。大慧!相續滅者,相續所因滅則相續滅,所從滅及所緣滅則相續滅。大慧!所以者何?是其所依故。依者謂無始妄想薰,緣者謂自心見等識境妄想。大慧!譬如泥團、微塵非異非不異,金、莊嚴具亦復如是。大慧!若泥團、微塵異者,非彼所成,而實彼成,是故不異。若不異者,則泥團、微塵應無分別。如是,大慧!轉識、藏識眞相若異者,藏識非因。若不異者,轉識滅,藏識亦應滅,而自眞相實不滅。是故,大慧!非自眞相識滅,但業相滅。若自眞相滅者,藏識則滅。大慧!藏識滅者,不異外道斷見論議。大慧!彼諸外道作如是論,謂攝受境界滅,識流注亦滅。若識流注滅者,無始流注應斷。大慧!外道說流注生因,非眼識色明集會而生,更有異因。大慧!彼因者說言若勝妙,若士夫,若自在,若時,若微塵。

【菩譯】“大慧!阿梨耶識虛妄分別,種種熏滅諸根亦滅。大慧!是名相滅。大慧!相續滅者,相續因滅則相續滅,因滅緣滅則相續滅。大慧!所謂依法依緣。言依法者,謂無始戲論妄想熏習;言依緣者,謂自心識見境界分別。大慧!譬如泥團微塵非異非不異,金莊嚴具亦復如是,非異非不異。大慧!若泥團異者非彼所成,而實彼成,是故不異;若不異者,泥團微塵應無差別。大慧!如是轉識阿梨耶識,若異相者,不從阿梨耶識生;若不異者,轉識滅阿梨耶識亦應滅,而自相阿梨耶識不滅。是故大慧!諸識自相滅,自相滅者業相滅,若自相滅者阿梨耶識應滅。大慧!若阿梨耶識滅者,此不異外道斷見戲論。大慧!彼諸外道作如是說,所謂‘離諸境界相續識滅,相續識滅已卽滅諸識。’大慧!若相續識滅者,無始世來諸識應滅。大慧!諸外道說相續諸識從作者生,不說識依眼色空明和合而生,而說有作者。大慧!何者是外道作者?勝人、自在、時、微塵等是能作者。

【實譯】“大慧!阿賴耶識虛妄分別種種習氣滅,卽一切根識滅,是名相滅。大慧!相續滅者,謂所依因滅及所緣滅,卽相續滅。所依因者,謂無始戲論虛妄習氣。所緣者,謂自心所見分別境界。大慧!譬如泥團與微塵非異非不異,金與莊嚴具亦如是。大慧!若泥團與微塵異者,應非彼成,而實彼成,是故不異。若不異者,泥團微塵應無分別。大慧!轉識、藏識若異者,藏識非彼因。若不異者,轉識滅,藏識亦應滅,然彼眞相不滅。大慧!識眞相不滅,但業相滅。若眞相滅者,藏識應滅。若藏識滅者,卽不異外道斷滅論。大慧!彼諸外道作如是說:取境界相續識滅,卽無始相續識滅。大慧!彼諸外道說相續識從作者生,不說眼識依色光明和合而生,唯說作者爲生因故。作者是何?彼計勝性、丈夫、自在、時及微塵爲能作者。



punar aparaṃ mahāmate saptavidho bhāvasvabhāvo bhavati yaduta samudayasvabhāvo bhāvasvabhāvo lakṣaṇasvabhāvo mahābhūtasvabhāvo hetusvabhāvaḥ pratyayasvabhāvo niṣpattisvabhāvaś ca saptamaḥ ||


【求譯】“復次,大慧!有七種性自性,所謂集性自性,性自性,相性自性,大種性自性,因性自性,緣性自性,成性自性。

【菩譯】“復次,大慧!有七種自性。何等爲七?一者、集性自性;二者、性自性;三者、相性自性;四者、大性自性;五者、因性自性;六者、緣性自性;七者、成性自性。

【實譯】“復次,大慧!有七種自性,所謂集自性,性自性,相自性,大種自性,因自性,緣自性,成自性。



punar aparaṃ mahāmate saptavidhaḥ paramārtho yaduta cittagocaro jñānagocaraḥ prajñāgocaro dṛṣṭidvayagocaro dṛṣṭidvayātikrāntagocaraḥ sutabhūmyanukramaṇagocaras tathāgatasya pratyātmagatigocaraḥ ||


【求譯】“復次,大慧!有七種第一義,所謂心境界,慧境界,智境界,見境界,超二見境界,超子地境界,如來自到境界。

【菩譯】“復次,大慧!有七種第一義。何等爲七?一者、心境界;二者、智境界;三者、慧境界;四者、二見境界;五者、過二見境界;六者、過佛子地境界;七者、入如來地內行境界。

【實譯】“復次,大慧!有七種第一義,所謂心所行,智所行,二見所行,超二見所行,超子地所行,如來所行,如來自證聖智所行。


etan mahāmate atītānāgatapratyutpannānāṃ tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ bhāvasvabhāvaparamārthahṛdayaṃ yena samanvāgatās tathāgatā laukikalokottaratamān dharmānār yeṇa prajñācakṣuṣā svasāmānyalakṣaṇapatitān vyavasthāpayanti | tathā ca vyavasthāpayanti yathā tīrthakaravādakudṛṣṭisādhāraṇā na bhavanti | kathaṃ ca mahāmate tīrthakaravādakudṛṣṭisādhāraṇā bhavanti yaduta svacittaviṣayavikalpadṛṣṭyanavabodhanād vijñānānām | svacittadṛśyamātrānavatāreṇa mahāmate bālapṛthagjanā bhāvābhāvasvabhāvaparamārtha dṛṣṭidvayavādino bhavanti ||


【求譯】“大慧!此是過去、未來、現在諸如來、應供、等正覺性自性第一義心(此心梵音肝栗大,肝栗大宋言心,謂如樹木心,非念慮[28]心;念慮[29]心梵音云質多也)。以性自性第一義心,成就如來世間、出世間、出世間上上法。聖慧眼入自共相建立。如所建立不與外道論惡見共。大慧!云何外道論惡見共?所謂自境界妄想見,不覺識自心所現,分齊不通。大慧!愚癡凡夫性無性自性第一義,作二見論。

【菩譯】“大慧!此是過去未來現在諸佛、如來、應、正遍知性自性第一義心。大慧!依此性自性第一義心,諸佛如來畢竟得於世間出世間,諸佛智慧眼同相別相諸法建立,如所建立不與外道邪見共同。大慧!云何不與外道邪見共同?所謂分別自心境界妄想見,而不覺知自心想見。大慧!諸愚癡凡夫,無有實體以爲第一義,說二見論。

【實譯】“大慧!此是過去、未來、現在一切如來、應、正等覺法自性第一義心。以此心,成就如來世間、出世間最上法。以聖慧眼,入自共相種種安立。其所安立不與外道惡見共。大慧!云何爲外道惡見?謂不知境界自分別現,於自性第一義,見有見無而起言說。



punar aparaṃ mahāmate vikalpabhavatrayaduḥkhavinivartanam ajñānatṛṣṇākarmapratyayavinivṛttiṃ svacittadṛśyamāyāviṣayānudarśanaṃ bhāṣiṣye | ye kecin[30] mahāmate śramaṇā vā[31] brāhmaṇā vābhūtvā śraddhā hetuphalābhivyaktidravyaṃ ca kālāvasthitaṃ pratyayeṣu ca skandhadhātvāyatanānām utpādasthitiṃ cecchanti bhūtvā ca vyayam te mahāmate saṃtatikriyotpādabhaṅgabhavanirvāṇamārgakarmaphalasatyavināśocchedavādino bhavanti | tat kasya hetor yad idaṃ pratyakṣānupalabdher ādyadarśanābhāvāt | tadyathā mahāmate ghaṭakapālābhāvo ghaṭakṛtyaṃ na karoti nāpi dagdhabījam aṅkurakṛtyaṃ karoti | evam eva mahāmate ye skandhadhātvāyatanabhāvā niruddhā nirudhyante nirotsyante svacittadṛśyavikalpadarśanāhetutvān nāsti nairantaryapravṛttiḥ ||


【求譯】“復次,大慧!妄想三有苦滅,無知、愛、業、緣滅,自心所現幻境隨見,今當說。大慧!若有沙門、婆羅門,欲令無種有種因果現及事時住,緣陰、界、入生住,或言生已滅。大慧!彼若相續、若事、若生、若有、若涅槃、若道、若業、若果、若諦,破壞斷滅論。所以者何?以此現前不可得及見始非分故。大慧!譬如破瓶不作瓶事,亦如焦種不作牙事。如是,大慧!若陰、界、入性已滅、今滅、當滅。自心妄想見,無因故,彼無次第生。

【菩譯】“復次,大慧!汝今諦聽,我爲汝說虛妄分別以爲有物,爲斷三種苦。何等爲三?謂無知愛業因緣滅,自心所見如幻境界。大慧!諸沙門婆羅門作如是說:‘本無始生依因果而現。’復作是說:‘實有物住,依諸緣故,有陰、界、入、生、住、滅,以生者滅故。’大慧!彼沙門婆羅門說:‘相續體本無始有,若生若滅若涅槃若道若業若果若諦。’破壞諸法是斷滅論,非我所說。何以故?以現法不久當可得故;不見根本故。大慧!譬如瓶破不得瓶用。大慧!譬如燋種不生芽等。大慧!彼陰、界、入是滅,過去陰、界、入滅,現在未來亦滅。何以故?因自心虛妄分別見故。大慧!無彼陰、界、入相續體故。

【實譯】“大慧!我今當說,若了境如幻自心所現,則滅妄想三有苦及無知愛業緣。大慧!有諸沙門、婆羅門,妄計非有及有於因果外顯現諸物,依時而住,或計蘊、界、處依緣生住,有已卽滅。大慧!彼於若相續、若作用、若生、若滅、若諸有、若涅槃、若道、若業、若果、若諦,是破壞斷滅論。何以故?不得現法故,不見根本故。大慧!譬如瓶破不作瓶事,又如燋種不能生牙,此亦如是。若蘊、界、處法已、現、當滅,應知此則無相續生,以無因故,但是自心虛妄所見。


yadi punar mahāmate abhūtvā śraddhā vijñānānāṃ[32] trisaṃgatipratyayakriyāyogenotpattir abhaviṣyad asatām api mahāmate kūrmaromnām utpattir abhaviṣyat sikatābhyo vā tailasya | pratijñāhānir niyamanirodhaś ca mahāmate prasajyate kriyākarmakaraṇavaiyarthyaṃ ca sadasato bruvataḥ | teṣām api mahāmate trisaṃgatipratyayakriyāyogenopadeśo vidyate hetuphalasvalakṣaṇatayātītānāgatapratyutpannāsatsallakṣaṇāstitāṃ yuktyāgamais tarkabhūmau vartamānā svadṛṣṭidoṣavāsanatayā nirdekṣyanti | evam eva mahāmate bālapṛthagjanāḥ kudṛṣṭidaṣṭā viṣamamatayo ’jñaiḥ praṇītaṃ sarvapraṇītam iti vakṣyanti ||


【求譯】“大慧!若復說無種有種識三緣合生者,龜應生毛,沙應出油,汝宗則壞,違決定義。有種無種說有如是過,所作事業悉空無義。大慧!彼諸外道說有三緣合生者,所作方便因果自相,過去、未來、現在有種無種相。從本已來成事相承覺想地轉,自見過習氣,作如是說。如是,大慧!愚癡凡夫惡見所害,邪曲迷醉,無智妄稱一切智說。

【菩譯】“大慧!若本無始生依三法生種種識者,龜毛何故不生?沙不出油?汝之所立決定之義是卽自壞,汝說有無,說生所成因果亦壞。大慧!若如是依三法因緣,應生諸法因果自相,過去現在未來有無諸相譬喻,及阿含自覺觀地依自見薰心,作如是說。大慧!愚癡凡夫亦復如是,惡見所害邪見迷意,無智妄稱一切智說。

【實譯】“復次,大慧!若本無有,識三緣合生,龜應生毛,沙應出油,汝宗則壞,違決定義,所作事業悉空無益。大慧!三合爲緣是因果性可說爲有,過、現、未來從無生有,此依住覺想地者,所有理敎及自惡見熏習餘氣,作如是說。大慧!愚癡凡夫惡見所噬,邪見迷醉,無智妄稱一切智說。


ye punar anye mahāmate śramaṇā vā brāhmaṇā vā niḥsvabhāvaghanālātacakragandharvanagarānutpādamāyāmarīcyudakacandrasvapnasvabhāvabāhyacittadṛśyavikalpānādikālaprapañcadarśanena svacittavikalpapratyayavinivṛttirahitāḥ parikalpitābhidhānalakṣyalakṣaṇābhidheyarahitā dehabhogapratiṣṭhāsamālayavijñānaviṣayagrāhyagrāhakavisaṃyuktaṃ nirābhāsagocaram utpādasthitibhaṅgavarjyaṃ svacittotpādānugataṃ vibhāvayiṣyanti nacirāt te mahāmate bodhisattvā mahāsattvāḥ saṃsāranirvāṇasamatāprāptā bhaviṣyanti | mahākaruṇopāyakauśalyānābhogagatena mahāmate prayogena sarvasattvamāyāpratibimbasamatayānārabdhapratyayatayādhyātmabāhyaviṣayavimuktatayā cittabāhyādarśanatayānimittādhiṣṭhānānugatā anupūrveṇa bhūmikramasamādhiviṣayānugamanatayā traidhātukasvacittatayādhimuktitaḥ prativibhāvayamānā māyopamasamādhiṃ pratilabhante | svacittanirābhāsamātrāvatāreṇa prajñāpāramitāvihārānuprāptā utpādakriyāyogavirahitāḥ samādhivajrabimbopamaṃ tathāgatakāyānugataṃ tathatānirmāṇānugataṃ balābhijñāvaśitākṛpākaruṇopāyamaṇḍitaṃ sarvabuddhakṣetratīrthyāyatanopagataṃ cittamanomanovijñānarahitaṃ parāvṛttyānuśrayānupūrvakaṃ tathāgatakāyaṃ mahāmate te bodhisattvāḥ pratilapsyante | tasmāt tarhi mahāmate bodhisattvair mahāsattvais tathāgatakāyānugamena pratilābhinā skandhadhātvāyatanacittahetupratyayakriyāyogotpādasthitibhaṅgavikalpaprapañcarahitair bhavitavyaṃ cittamātrānusāribhiḥ ||


【求譯】“大慧!若復諸餘沙門、婆羅門,見離自性浮雲、火輪、揵闥婆城,無生幻、焰、水月及夢,內外心現妄想,無始虛僞不離自心。妄想因緣滅盡,離妄想說所說、觀所觀。受用、建立、身之藏識於識境界攝受及攝受者不相應,無所有境界離生、住、滅,自心起隨入分別。大慧!彼菩薩不久當得生死涅槃平等,大悲,巧方便,無開發方便。大慧!彼一切衆生界皆悉如幻,不勤因緣,遠離內外境界,心外無所見,次第隨入無相處,次第隨入從地至地三昧境界,解三界如幻,分別觀察,當得如幻三昧。度自心現無所有,得住般若波羅蜜,捨離彼生、所作、方便。金剛喻三摩提,隨入如來身,隨入如如化,神通、自在、慈悲、方便具足莊嚴,等入一切佛刹、外道入處,離心、意、意識,是菩薩漸次轉身得如來身。大慧!是故,欲得如來隨入身者,當遠離陰、界、入、心、因緣、所作、方便、生、住、滅妄想虛僞,唯心直進。

【菩譯】“大慧!若復有沙門婆羅門,見諸法離自性故;如雲、火輪、揵闥婆城,不生不滅故;如幻、陽炎、水中月故;如夢,內外心依無始世來虛妄分別戲論而現故;離自心虛妄分別可見因緣故;離滅盡妄想說所說法故;離身資生持用法故;離阿梨耶識取境界相應故;入寂靜境界故;離生住滅法故;如是思惟觀察自心以爲生故。大慧!如是菩薩不久當得世間涅槃平等之心。大慧!汝巧方便開發方便,觀察一切諸衆生界,皆悉如幻如鏡中像故;無因緣起遠離內境故;自心見外境界故;次第隨入無相處故;次第隨入從地至地三昧境界故;信三界自心幻故。大慧!如是修行者當得如幻三昧故;入自心寂靜境界故;到彼岸境界故;離作者生法故;得金剛三昧故;入如來身故;入如來化身故;入諸力通自在大慈大悲莊嚴身故;入一切佛國土故;入一切衆生所樂故;離心、意、意識境界故;轉身得妙身故。大慧!諸菩薩摩訶薩如是修行者,必得如來無上妙身。大慧!菩薩欲證如來身者,當遠離陰、界、入心因緣和合法故;遠離生、住、滅虛妄分別戲論故。諸法唯心,當如是知,

【實譯】“大慧!復有沙門、婆羅門,觀一切法皆無自性,如空中雲,如旋火輪,如乾闥婆城,如幻,如焰,如水中月,如夢所見,不離自心,由無始來虛妄見故,取以爲外。作是觀已,斷分別緣,亦離妄心所取名義,知身及物并所住處一切皆是藏識境界,無能所取及生、住、滅,如是思惟恒住不捨。大慧!此菩薩摩訶薩不久當得生死涅槃二種平等,大悲,方便,無功用行,觀衆生如幻如影,從緣而起,知一切境界離心無得,行無相道,漸昇諸地,住三昧境,了達三界皆唯自心,得如幻定,絕衆影像,成就智慧,證無生法,入金剛喻三昧,當得佛身,恒住如如,起諸變化,力、通、自在,大慧!方便以爲嚴飾,遊衆佛國,離諸外道及心意識,轉依次第成如來身。大慧!菩薩摩訶薩欲得佛身,應當遠離蘊、界、處、心、因緣、所作、生、住、滅法戲論分別,但住心量。


anādikālaprapañcadauṣṭhulyavikalpavāsanahetukaṃ tribhavaṃ paśyato nirābhāsabuddhabhūmyanutpādasmaraṇatayā pratyātmāryadharmagatiṃgataḥ svacittavaśavarty anābhogacaryāgatiṃgato viśvarūpamaṇisadṛśaḥ sūkṣmaiḥ sattvacittānupraveśakair nirmāṇavigrahaiś cittamātrāvadhāraṇatayā bhūmikramānusaṃdhau pratiṣṭhāpayati | tasmāt tarhi mahāmate bodhisattvena mahāsattvena svasiddhāntakuśalena bhavitavyam ||


【求譯】“觀察無始虛僞過妄想習氣因三有,思惟無所有,佛地無生,到自覺聖趣,自心自在,到無開發行,如隨衆色摩尼,隨入衆生微細之心,而以化身隨心量度,諸地漸次相續建立。是故,大慧!自悉檀善,應當修學。”

【菩譯】“見三界因無始世來虛妄分別戲論而有故;觀如來地寂靜不生故;進趣內身聖行故。大慧!汝當不久得心自在無功用行究竟故;如衆色隨摩尼寶化身入諸衆生微細心故;以入隨心地故;令諸衆生次第入地故。是故大慧!諸菩薩摩訶薩應當善知諸菩薩修行自內法故。”

【實譯】“觀察三有無始時來妄習所起,思惟佛地無相無生,自證聖法,得心自在,無功用行,如如意寶,隨宜現身,令達唯心,漸入諸地。是故,大慧!菩薩摩訶薩於自悉檀應善修學。”



经文分段

2-1  2-2  2-3  2-4  2-5  2-6  2-7  2-8

注释

  1. 黃注:第4和第5頌求譯和菩譯均無,而實譯出現在第7頌之後。
  2. 黃注:這兩行與第4頌對應。
  3. 黃注:這兩行與第5頌對應。
  4. N pratyayairjāyate;V pratyaye jāyate.
  5. N ubhayo ’ntakathā;V ubhayāntakathā.
  6. 音譯“伽陀”或“伽他”,意為“偈頌”,指詩體。
  7. V megho;N medho.
  8. 同“蔗”。
  9. N śrīvatsasiṃhasaṃsthānā.
  10. N indrajālopamā.
  11. N tathatājñānabuddhā;V tathatā jñānabuddhā.
  12. N viṃvarāḥ.
  13. N將此句歸入下一頌。
  14. N vaneḥ.
  15. N māyāḥ svapnanibhāḥ.
  16. 似當爲“hy”。
  17. 原字作“犍”,依《高麗大藏經》改爲“揵”字。
  18. N tīrthikāni.
  19. V meghā;N medhā.
  20. N ṛṣidīrghatapās;V ṛṣir dīrghatapās.
  21. 黃注:以上三個短語與第96頌對應。
  22. N kṣetrālokavivarjitāḥ;V kṣetrā lokavivarjitāḥ.
  23. N將此句歸入下一頌。
  24. N將此句歸入下一頌。
  25. N爲arṣipadam,其注釋中爲aṛṣipadam。
  26. N爲artupadam,其注釋中爲aṛtupadam。
  27. N aṣṭottarapadaśataṃ.
  28. 原字作“廬”,依《高麗大藏經》改爲“慮”字。
  29. 原字作“廬”,依《高麗大藏經》改爲“慮”字。
  30. N kecin;V krecin.
  31. N śramaṇā vā;V śramaṇāvā.
  32. N śraddhā vijñānānāṃ;V śraddhāvijñānānāṃ.