L2:1-2/001
L2:1-2 <
跳到导航
跳到搜索
梵文
tena khalu punaḥ samayena bhagavān sāgaranāgarājabhavanāt saptāhenottīrṇo ’bhūt | anekaśakrabrahmanāgakanyākoṭibhiḥ pratyudgamyamāno laṅkām alayam avalokya smitam akarot | pūrvakair api tathāgatair arhadbhiḥ samyaksaṃbuddhair asmiṃl laṅkāpurīm alayaśikhare svapratyātmāryajñānatarkadṛṣṭitīrthyaśrāvakapratyekabuddhāryaviṣaye tadbhāvito dharmo deśitaḥ | yan nv aham apy atraiva rāvaṇaṃ yakṣādhipatim adhikṛtyaitad evodbhāvayan dharmaṃ deśayeyam ||
|
白话
【白话】这个时候,佛陀到海龙王宫讲了法,讲七天法之后,佛陀从大海中出来。有无量亿的梵天天人、帝释天天人、护持世界的天人、龙神来迎接佛陀。此时,佛陀举目一看,看见了摩罗耶山顶的楞伽城,于是微笑着这样说道:“过去的佛都在这个城说自所得圣智证法,自所得圣智证法不是那些个佛教之外的修行者们,依靠他们的思辨、想,这样的见解所能领受的境界,也不是小乘的修行者的境界。我今天也要给罗婆那王讲一讲这个自所得圣智证法。”
|