净名闻思修
正闻熏习 如理思维 如法修行
已有6,795篇学习资料
三时法义 三时自测 学修纲要
二时法义 二时自测 百科词条
bhaviṣyanty anāgate kāle buddhā buddhasutāś ca ye |
etam eva nayaṃ divyaṃ śikhare ratnabhūṣite |
deśayiṣyanti yakṣāṇām anukampāya nāyakāḥ || 12 ||
【实译】请佛为哀愍,无量夜叉众,
入彼宝严城,说此妙法门。
【白话】请佛陀能够哀悯楞伽城的这些无量的夜叉众生,请您进入装饰着宝石的庄严的楞伽城中,能够为众生再去演说这个微妙的法门。