L2:1-2/029

来自楞伽经导读
< L2:1-2
跳到导航 跳到搜索

闻思修二维码.png

正闻熏习 如理思维 如法修行

已有6,795篇学习资料

三时法义 三时自测 学修纲要

二时法义 二时自测 百科词条

梵文

tatra gatvā purīṃ ramyāṃ punaḥ pūjāṃ pralabdhavān |

rāvaṇādyair yakṣavargair yakṣiṇībhiś ca pūjitaḥ |

yakṣaputrair yakṣakanyābhī ratnajālaiś ca pūjitaḥ || 25 ||


实注

【实译】到彼城已,罗婆那王及诸眷属复作种种上妙供养。夜叉众中童男童女以宝罗网供养于佛。


白话

【白话】佛陀到了楞伽城以后,罗婆那王和他的眷属们又对佛和菩萨们作了种种上妙供养。夜叉中的那些个青年的男女,用珠宝做的网供养佛。