净名闻思修
正闻熏习 如理思维 如法修行
已有6,795篇学习资料
三时法义 三时自测 学修纲要
二时法义 二时自测 百科词条
rāvaṇo yakṣavargāś ca saṃpūjya vadatāṃ varam |
mahāmatiṃ pūjayanti adhyeṣanti punaḥ punaḥ |
tvaṃ praṣṭā sarvabuddhānāṃ pratyātmagatigocaram || 28 ||
【实译】时罗婆那王并其眷属,复更供养大慧菩萨,而劝请言:
我今请[1]大士,奉问于世尊,
一切诸如来,自证智境界。
【白话】这时罗婆那王和他的眷属们又专门地供养大慧菩萨,劝请大慧菩萨说:“我今天请您这位大士,来向佛陀提问,问一切的佛的自证智的境界。