净名闻思修
正闻熏习 如理思维 如法修行
已有6,795篇学习资料
三时法义 三时自测 学修纲要
二时法义 二时自测 百科词条
rāgadoṣavinirmuktāḥ pratyātmagaticintakāḥ |
santy atra bhagavan yakṣāḥ pūrvabuddhaiḥ kṛtārthinaḥ |
mahāyānanaye śraddhā niviṣṭānyonyayojakāḥ || 14 ||
【实译】此诸夜叉众,昔曾供养佛,
修行离诸过[1],证知常明了[2]。
【白话】楞伽城的夜叉众,在往昔曾经供养佛陀,他们远离了贪欲的过失, 很善于自觉、自证、自省。