L2:集一切法品第二之二/梵简
集一切法品第二之二
punar api mahāmatir āha deśayatu me bhagavāṃś cittamanomanovijñānapañcadharmasvabhāvalakṣaṇakusumadharmaparyāyaṃ buddhabodhisattvānuyātaṃ svacittadṛśyagocaravisaṃyojanaṃ sarvabhāṣyayuktitattvalakṣaṇavidāraṇaṃ sarvabuddhapravacanahṛdayaṃ laṅkāpurigirimalaye nivāsino bodhisattvān ārabhyodadhitaraṅgālayavijñānagocaraṃ dharmakāyaṃ tathāgatānugītaṃ prabhāṣasva ||
【求译】尔时大慧菩萨复白佛言:“世尊,所说心、意、意识、五法、自性、相,一切诸佛菩萨所行,自心见等所缘境界不和合,显示一切说成真实相,一切佛语心。为楞伽国摩罗耶山海中住处诸大菩萨,说如来所叹海浪藏识境界法身。”
【菩译】尔时圣者大慧菩萨摩诃萨复白佛言:“惟愿世尊,为诸菩萨摩诃萨,说心、意、意识五法自体相应法门,诸佛菩萨修行之处,远离自心邪见境界和合故;能破一切言语譬喻体相故;一切诸佛所说法心,为楞伽城摩罗耶山大海中诸菩萨,说观察阿梨耶识大海波境界,说法身如来所说法故。”
【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,唯愿为我说心、意、意识、五法、自性、相,众妙法门。此是一切诸佛菩萨入自心境,离所行相,称真实义,诸佛教心。唯愿如来为此山中诸菩萨众,随顺过去诸佛,演说藏识海浪法身境界。”
atha khalu bhagavān punar eva mahāmatiṃ bodhisattvaṃ mahāsattvam etad avocat caturbhir mahāmate kāraṇaiś cakṣurvijñānaṃ pravartate | katamaiś caturbhir yaduta svacittadṛśyagrahaṇānavabodhato ’nādikālaprapañcadauṣṭhulyarūpavāsanābhiniveśato vijñānaprakṛtisvabhāvato vicitrarūpalakṣaṇakautūhalataḥ | ebhir mahāmate caturbhiḥ kāraṇair oghāntarajalasthānīyād ālayavijñānāt pravṛttivijñānataraṅga utpadyate | yathā mahāmate cakṣurvijñāna[1] evaṃ sarvendriyaparamāṇuromakūpeṣu yugapat pravṛttikrama viṣayādarśabimbadarśanavat udadheḥ pavanāhatā iva mahāmate viṣayapavanacittodadhitaraṅgā avyucchinnahetukriyālakṣaṇā anyonyavinirmuktāḥ karmajātilakṣaṇasuvinibaddha rūpasvabhāvānavadhāriṇo mahāmate pañcavijñānakāyāḥ pravartante | saha tair eva mahāmate pañcabhir vijñānakāyair hetuviṣayaparicchedalakṣaṇāvadhārakaṃ nāma manovijñānaṃ [2]taddhetu jaśarīraṃ[3] pravartate | na ca teṣāṃ tasya caivaṃ bhavati vayam atrānyonyahetukāḥ svacittadṛśyavikalpābhiniveśapravṛttā iti ||
【求译】尔时世尊告大慧菩萨言:“四因缘故,眼识转。何等为四?谓自心现摄受不觉,无
始虚伪过色习气计著,识性自性,欲见种种色相。大慧!是名四种因缘。水流处藏识转识浪生。大慧!如眼识,一切诸根微尘毛孔俱生,随次境界生,亦复如是。譬如明镜现众色像,大慧!犹如猛风吹大海水,外境界风飘荡心海,识浪不断,因、所作、相异不异,合业、生相深入计著,不能了知色等自性故,五识身转。大慧!即彼五识身俱,因差别分段相知,当知是意识因,彼身转。彼不作是念:‘我展转相因,自心现妄想计著转。’
【菩译】尔时佛告圣者大慧菩萨摩诃萨言:“大慧!有四因缘眼识生。何等为四?一者、不觉自内身取境界故;二者、无始世来虚妄分别色境界熏习执著戏论故;三者、识自性体如是故;四者、乐见种种色相故。大慧!是名四种因缘,于阿梨耶识海起大勇波能生转识。大慧!如眼识起识,一切诸根毛孔一时转识生,如镜中像多少一时。复有随因缘次第生。大慧!犹如猛风吹境心海而识波生,不断因事相故;迭共不相离故;业体相使缚故;不觉色体故;而五识身转故。大慧!不离彼五识因了别识相名为意识,共彼因常转故。大慧!五识及心识不作是念:‘我迭共为因。’
【实译】尔时世尊告大慧菩萨摩诃萨言:“有四种因缘,眼识转。何等为四?所谓不觉自心现而执取故,无始时来取著于色虚妄习气故,识本性如是故,乐见种种诸色相故。大慧!以此四缘,阿赖耶识如瀑流水,生转识浪。如眼识,余亦如是,于一切诸根微尘毛孔眼等,转识或顿生,譬如明镜现众色像,或渐生,犹如猛风吹大海水。心海亦尔,境界风吹起诸识浪,相续不绝。大慧!因、所作、相非一非异,业与生相相系深缚,不能了知色等自性,五识身转。大慧!与五识俱,或因了别差别境相,有意识生。然彼诸识不作是念:‘我等同时展转为因,而于自心所现境界分别执著,俱时而起。’
atha cānyonyābhinnalakṣaṇasahitāḥ pravartante vijñaptiviṣayaparicchede | tathā ca pravartamānāḥ pravartante yathā samāpannasyāpi yoginaḥ sūkṣmagativāsanāpravṛttā na prajñāyante | yogināṃ caivaṃ bhavati nirodhya vijñānāni samāpatsyāmaha iti | te cāniruddhair eva vijñānaiḥ samāpadyante vāsanābījānirodhād aniruddhā viṣayapravṛttagrahaṇavaikalyān niruddhāḥ | evaṃ sūkṣmo mahāmate ālayavijñānagatipracāro yat tathāgataṃ sthāpayitvā bhūmipratiṣṭhitāṃś ca bodhisattvān na sukaram anyaiḥ śrāvakapratyekabuddhatīrthyayogayogibhir adhigantuṃ samādhiprajñābalādhānato ’pi vā paricchettum | anyatra bhūmilakṣaṇaprajñājñānakauśalapadaprabhedaviniścayajinānantakuśalamūlopacayasvacittadṛśyavikalpaprapañcavirahitair vanagahanaguhālayāntargatair mahāmate hīnotkṛṣṭamadhyamayogayogibhir na śakyaṃ svacittavikalpadṛśyadhārādraṣṭr anantakṣetrajinābhiṣekavaśitābalābhijñāsamādhayaḥ prāptum | kalyāṇamitrajinapuraskṛtair mahāmate śakyaṃ cittamanovijñānaṃ svacittadṛśyasvabhāvagocaravikalpasaṃsārabhavodadhiṃ karmatṛṣṇājñānahetukaṃ tartum | ata etasmāt kāraṇān mahāmate yoginā kalyāṇamitrajinayoge yogaḥ prārabdhavyaḥ ||
【求译】“而彼各各坏相俱转,分别境界分段差别。谓彼转如修行者入禅三昧,微细习气转而不觉知,而作是念:‘识灭,然后入禅正受。’实不识灭而入正受。以习气种子不灭,故不灭。以境界转摄受不具,故灭。大慧!如是微细藏识究竟边际,除诸如来及住地菩萨,诸声闻、缘觉、外道修行所得三昧智慧之力,一切不能测量决了。余地相智慧巧便,分别决断句义,最胜无边善根成熟,离自心现妄想虚伪,宴坐山林,下中上修,能见自心妄想流注,无量刹土诸佛灌顶,得自在、力、神通、三昧、诸善知识、佛子眷属。彼心、意、意识,自心所现自性境界,虚妄之想,生死有海,业、爱、无知,如是等因,悉以超度。是故,大慧!诸修行者应当亲近最胜、知识。”
【菩译】“自心见虚妄分别取诸境界,而彼各各不异相,俱现分别境界。如是彼识微细生灭,以入修行三昧者不觉不知微细熏习,而修行者作是心:‘我灭诸识入三昧。’而修行者不灭诸识入三昧。大慧!熏集种子心不灭,取外境界诸识灭。大慧!如是微细阿梨耶识行,除佛如来及入地诸菩萨摩诃萨,诸余声闻辟支佛外道修行者不能知故;入三昧智力亦不能觉,以其不知诸地相故;以不知智慧方便差别善决定故;以不能觉诸佛如来集诸善根故;以不能知自现境界分别戏论故;以不能入种种稠林阿梨耶识窟故。大慧!唯下中上如实修行者,乃能分别见自心中虚妄见故;能于无量国土为诸如来授位故;得无量自在力神通三昧故;依善知识佛子眷属而能得见心、意、意识自心自体境界故;分别生死大海以业爱无智以为因有故。大慧!是故如实修行者,应推觅亲近善知识故。”
【实译】“无差别相各了自境。大慧!诸修行者入于三昧,以习力微起而不觉知,但作是念:‘我灭诸识,入于三昧。’实不灭识而入三昧。以彼不灭习气种故,但不取诸境,名为识灭。大慧!如是藏识行相微细,唯除诸佛及住地菩萨,其余一切二乘、外道定慧之力皆不能知。唯有修行如实行者,以智慧力,了诸地相,善达句义,无边佛所广集善根,不妄分别自心所见,能知之耳。大慧!诸修行人宴处山林,上中下修,能见自心分别流注,得诸三昧、自在、力、通,诸佛灌顶,菩萨围绕,知心、意、意识所行境界,超爱、业、无明、生死大海。是故,汝等应当亲近诸佛菩萨,如实修行大善知识。”
atha khalu bhagavāṃs tasyāṃ velāyām imā gāthā abhāṣata
【求译】尔时世尊欲重宣此义而说偈言:
【菩译】尔时世尊,而说偈言:
【实译】尔时世尊重说颂言:
taraṃgā hy udadher yadvat pavanapratyayeritāḥ |
nṛtyamānāḥ pravartante vyucchedaś ca na vidyate || 99 ||
【求译】譬如巨海浪,斯由猛风起,
洪波鼓冥壑,无有断绝时。
【菩译】譬如巨海浪,斯由猛风起;
洪波鼓冥壑,无有断绝时。
【实译】譬如巨海浪,斯由猛风起,
洪波鼓溟壑,无有断绝时。
ālayaughas tathā nityaṃ viṣayapavaneritaḥ |
citrais taraṃgavijñānair nṛtyamānaḥ pravartate || 100 ||
【求译】藏识海常住,境界风所动,
种种诸识浪,腾跃而转生。
【菩译】梨耶识亦尔,境界风吹动;
种种诸识浪,腾跃而转生。
【实译】藏识海常住,境界风所动,
种种诸识浪,腾跃而转生。
nīle rakte ’tha lavaṇe śaṅkhe kṣīre ca śārkare |
kaṣāyaiḥ phalapuṣpādyaiḥ kiraṇā yatha bhāskare || 101 ||
【求译】青赤种种色,珂乳及石蜜,
淡味众华果,日月与光明,
【菩译】青赤盐珂乳,味及于石蜜;
众华与果实,如日月光明。
【实译】青赤等诸色,盐贝乳石蜜,
花果日月光,
na cānyena ca nānanyena taraṃgā hy udadher matāḥ[4] |
vijñānāni tathā sapta cittena saha saṃyutāḥ || 102 ||
【求译】非异非不异,海水起波浪,
七识亦如是,心俱和合生。
【菩译】非异非不异,海水起波浪;
七识亦如是,心俱和合生。
【实译】非异非不异,意等七种识,
应知亦如是,如海共波浪,
心俱和合生。
udadheḥ pariṇāmo ’sau taraṃgāṇāṃ vicitratā |
ālayaṃ hi tathā citraṃ vijñānākhyaṃ pravartate || 103 ||
【求译】譬如海水变,种种波浪转,
七识亦如是,心俱和合生,[5]
谓彼藏识处,种种诸识转。
【菩译】譬如海水动,种种波浪转;
梨耶识亦尔,种种诸识生。
【实译】譬如海水动,种种波浪转,
藏识亦如是,种种诸识生。
cittaṃ manaś ca vijñānaṃ lakṣaṇārthaṃ prakalpyate |
abhinnalakṣaṇā hy aṣṭau na lakṣyā na ca lakṣaṇam || 104 ||
【求译】谓以彼意识,思维诸相义,
不坏相有八,无相亦无相。
【菩译】心意及意识,为诸相故说;
诸识无别相,非见所见相。
【实译】心意及意识,为诸相故说,
八识无别相,无能相所相。
udadheś ca taraṃgāṇāṃ yathā nāsti viśeṣaṇam |
vijñānānāṃ tathā cittaiḥ pariṇāmo na labhyate || 105 ||
【求译】譬如海波浪,是则无差别,
诸识心如是,异亦不可得。
【菩译】譬如海水波,是则无差别;
诸识心如是,异亦不可得。
【实译】譬如海波浪,是则无差别,
诸识心如是,异亦不可得。
cittena cīyate karma manasā ca vicīyate |
vijñānena vijānāti dṛśyaṃ kalpeti pañcabhiḥ || 106 ||
【求译】心名采集业,意名广采集,
诸识识所识,现等境说五。
【菩译】心能集诸业,意能观集境;
识能了所识,五识现分别。
【实译】心能积集业,意能广积集,
了别故名识,对现境说五。
nīlaraktaprakāraṃ hi vijñānaṃ khyāyate nṛṇām |
taraṃgacittasādharmyaṃ vada kasmān mahāmate || 107 ||
【求译】尔时大慧菩萨以偈问曰:
青赤诸色像,众生发诸识,
如浪种种法,云何唯愿说?
【菩译】尔时圣者大慧菩萨摩诃萨以偈问佛:
青赤诸色像,自识如是见;
水波相对法,何故如是说?
【实译】尔时大慧菩萨摩诃萨以颂问曰:
青赤诸色像,众生识显现,
如浪种种法,云何愿佛说?
nīlaraktaprakāraṃ hi taraṃgeṣu na vidyate |
vṛttiś ca varṇyate cittaṃ lakṣaṇārthaṃ hi bāliśān || 108 ||
【求译】尔时世尊以偈答曰:
青赤诸杂色,波浪悉无有,
采集业说心,开悟诸凡夫。
【菩译】尔时世尊以偈答曰:
青赤诸杂色,波中悉皆无;
说转识心中,为凡夫相说。
【实译】尔时世尊以颂答曰:
青赤诸色像,浪中不可得,
言心起众相,开悟诸凡夫。
na tasya vidyate vṛttiḥ svacittaṃ grāhyavarjitam |
grāhye sati hi vai grāhas taraṃgaiḥ saha sādhyate || 109 ||
【求译】彼业悉无有,自心所摄离,
所摄无所摄,与彼波浪同。
【菩译】彼业悉皆无,自心离可取;
可取及能取,与彼波浪同。
【实译】而彼本无起,自心所取离,
能取及所取,与彼波浪同。
dehabhogapratiṣṭhānaṃ vijñānaṃ khyāyate nṛṇām |
tenāsya dṛśyate vṛttis taraṃgaiḥ saha sādṛśā || 110 ||
【求译】受用建立身,是众生现识,
于彼现诸业,譬如水波浪。
【菩译】身资生住持,众生唯识见;
是故现转识,水波浪相似。
【实译】身资财安住,众生识所现,
是故见此起,与浪无差别。
udadhis taraṃgabhāvena nṛtyamāno vibhāvyate |
ālayasya tathā vṛttiḥ kasmād buddhyā na gamyate || 111 ||
【求译】尔时大慧菩萨复说偈言:
大海波浪性,鼓跃可分别,
藏与业如是,何故不觉知?
【菩译】大海波浪动,鼓跃可分别;
阿梨耶识转,何故不觉知?
【实译】尔时大慧复说颂言:
大海波浪性,鼓跃可分别,
藏识如是起,何故不觉知?
bālānāṃ buddhivaikalyād ālayaṃ hy udadhir yathā |
taraṃgavṛttisādharmyaṃ dṛṣṭān tenopanīyate || 112 ||
【求译】尔时世尊以偈答曰:
凡夫无智慧,藏识如巨海,
业相犹波浪,依彼譬类通。
【菩译】凡夫无智慧,梨耶识如海;
波浪转对法,是故譬喻说。
【实译】尔时世尊以颂答曰:
阿赖耶如海,转识同波浪,
为凡夫无智,譬喻广开演。
udeti bhāskaro yadvat samahīnottame jine |
tathā tvaṃ lokapradyota tattvaṃ deśesi bāliśān || 113 ||
【求译】尔时大慧菩萨复说偈言:
日出光等照,下中上众生,
如来照世间,为愚说真实。
【菩译】尔时圣者大慧菩萨摩诃萨复说偈言:
日出光等照,下中上众生;
如来出世间,为凡夫说实。
【实译】尔时大慧复说颂言:
譬如日光出,上下等皆照,
世间灯亦然,应为愚说实。
kṛtvā dharmeṣv avasthānaṃ kasmāt tattvaṃ na bhāṣase |
bhāṣase yadi vā tattvaṃ citte tattvaṃ na vidyate || 114 ||
【求译】已分部诸法,何故不说实?
尔时世尊以偈答曰:
若说真实者,彼心无真实。
【菩译】佛得究竟法,何故不说实?
若说真实者,彼心无真实;
【实译】已能开示法,何不显真实?
尔时世尊以颂答曰:
若说真实者,彼心无真实。
udadher yathā taraṃgā hi darpaṇe supine yathā |
dṛśyanti yugapatkāle tathā cittaṃ svagocare || 115 ||
【求译】譬如海波浪,镜中像及梦,
一切俱时现,心境界亦然。
【菩译】譬如海波浪,镜中像及梦。
俱时而得现,心境界亦然;
【实译】譬如海波浪,镜中像及梦,
俱时而显现,心境界亦然。
vaikalyād viṣayāṇāṃ hi kramavṛttyā pravartate |
vijñānena vijānāti manasā manyate punaḥ || 116 ||
【求译】境界不具故,次第业转生,
识者识所识,意者意谓然。
【菩译】境界不具故,是故次第现。
识者识所识,意者然不然;
【实译】境界不具故,次第而转生,
识以能了知,意复意谓然。
pañcānāṃ khyāyate dṛśyaṃ kramo nāsti samāhite |
citrācāryo yathā kaścic citrāntevāsiko ’pi vā |
citrārthe nāmayed raṅgān deśayāmi tathā hy aham[6] || 117 ||
【求译】五则以显现,无有定次第。
譬如工画师,及与画弟子,
布彩图众形,我说亦如是。
【菩译】吾则以现见,定中无如是。
譬如巧画师,及画师弟子,
布彩图众像,我说法亦尔。
【实译】五识了现境,无有定次第。
譬如工画师,及画师弟子,
布彩图众像,我说亦如是。
raṅge na vidyate citraṃ na bhūmau na ca bhājane |
sattvānāṃ karṣaṇārthāya raṅgaiś citraṃ vikalpyate |
deśanā vyabhicāraṃ ca tattvaṃ hy akṣaravarjitam[7] || 118 ||
【求译】彩色本无文,非笔亦非素,
为悦众生故,绮错缋众像。
言说别施行,真实离名字。
【菩译】彩色本无文,非笔亦非器,
为众生说故,绮错画众像。
言说离真实,真实离名字;
【实译】彩色中无文,非笔亦非素,
为悦众生故,绮焕成众像。
言说则变异,真实离文字。
kṛtvā dharmeṣv avasthānaṃ tattvaṃ deśemi yoginām |
tattvaṃ pratyātmagatikaṃ kalpyakalpena varjitam |
deśemi jinaputrāṇāṃ neyaṃ bālāna deśanā[8] || 119 ||
【求译】分别应初业[9],修行示真实,
真实自悟处,觉想所觉离,
此为佛子说,愚者广分别。
【菩译】我得真实处,如实内身知。
离觉所觉相,解如实为说,
此为佛子说,愚者异分别。
【实译】我所住实法,为诸修行说,
真实自证处,能所分别离,
此为佛子说,愚夫别开演。
vicitrā hi yathā māyā dṛśyate na ca vidyate |
deśanāpi tathā citrā deśyate vyabhicāriṇī |
deśanā hi yad anyasya tad anyasyāpy adeśanā[10] || 120 ||
【求译】种种皆如幻,虽现无真实,
如是种种说,随事别施设,
所说非所应,于彼为非说。
【菩译】种种皆如幻,唯见非真实,
如是种种说,随事实不实。
为此人故说,于彼为非说;
【实译】种种皆如幻,所见不可得,
如是种种说,随事而变异,
所说非所应,于彼为非说。
āture āture yadvad bhiṣagdravyaṃ prayacchati |
buddhā hi tadvat sattvānāṃ cittamātraṃ vadanti vai || 121 ||
【求译】彼彼诸病人,良医随处方,
如来为众生,随心应量说。
【菩译】彼彼诸病人,良医随处药,
如来为众生,唯心应器说。
【实译】譬如众病人,良医随授药,
如来为众生,随心应量说。
tārkikāṇām aviṣayaṃ śrāvakāṇāṃ na caiva hi |
yaṃ deśayanti vai nāthāḥ pratyātmagatigocaram || 122 ||
【求译】妄想非境界,声闻亦非分,
哀愍者所说,自觉之境界。
【菩译】妄想非境界,声闻亦非分;
诸如来世尊,自觉境界说。
【实译】世间依怙者,证智所行处,
外道非境界,声闻亦复然。
punar aparaṃ mahāmate bodhisattvena svacittadṛśyagrāhyagrāhakavikalpagocaraṃ parijñātukāmena saṃgaṇikāsaṃsargamiddhanivaraṇavigatena bhavitavyam | prathamamadhyamapaścādrātrajāgarikāyogamanuyuktena bhavitavyam | kutīrthyaśāstrākhyāyikāśrāvakapratyekabuddhayānalakṣaṇavirahitena ca bhavitavyam | svacittadṛśyavikalpalakṣaṇagatiṃgatena ca bhavitavyaṃ bodhisattvena mahāsattvena ||
【求译】“复次,大慧!若菩萨摩诃萨欲知自心现量摄受及摄受者妄想境界,当离群聚、习俗、睡眠,初、中、后夜常自觉悟修行方便,当离恶见经论言说及诸声闻、缘觉乘相,当通达自心现妄想之相。
【菩译】“复次,大慧!若菩萨摩诃萨,欲知自心离虚妄分别能取可取境界相者,当离愦闹离睡眠盖,初夜后夜常自觉悟修行方便,离诸外道一切戏论,离声闻缘觉乘相,当通达自心现见虚妄分别之相。
【实译】“复次,大慧!菩萨摩诃萨若欲了知能取所取分别境界,皆是自心之所现者,当离愦闹、昏滞、睡眠,初、中、后夜勤加修习,远离曾闻外道邪论及二乘法,通达自心分别之相。
punar aparaṃ mahāmate bodhisattvena mahāsattvena cittavijñānaprajñālakṣaṇavyavasthāyāṃ sthitvopariṣṭādāryajñānalakṣaṇatrayayogaḥ karaṇīyaḥ | tatropariṣṭādāryajñānalakṣaṇatrayaṃ mahāmate katamad yaduta nirābhāsalakṣaṇaṃ sarvabuddhasvapraṇidhānādhiṣṭhānalakṣaṇaṃ pratyātmāryajñānagatilakṣaṇaṃ ca | yāny adhigamya yogī khañjagardabha iva cittaprajñājñānalakṣaṇaṃ hitvā jinasutāṣṭamīṃ prāpya bhūmiṃ tad uttare lakṣaṇatraye yogamāpadyate ||
【求译】“复次,大慧!菩萨摩诃萨建立智慧相住已,于上圣智三相当勤修学。何等为圣智三相当勤修学?所谓无所有相,一切诸佛自愿处相,自觉圣智究竟之相。修行得此已,能舍跛驴心慧智相,得最胜子第八之地,则于彼上三相修生。
【菩译】“复次,大慧!菩萨摩诃萨建立住持智慧心相者,于上圣智三相当勤修学。大慧!何等为上圣智三相?所谓无所有相;一切诸佛自愿住持相;内身圣智自觉知相。修行此已,能舍跛驴智慧之相,得胜子第八地三相修行。
【实译】“复次,大慧!菩萨摩诃萨住智慧心所住相已,于上圣智三相当勤修学。何者为三?所谓无影像相,一切诸佛愿持相,自证圣智所趣相。诸修行者获此相已,即舍跛驴智慧心相,入菩萨第八地,于此三相修行不舍。
tatra nirābhāsalakṣaṇaṃ punar mahāmate sarvaśrāvakapratyekabuddhatīrthalakṣaṇaparicayāt pravartate | adhiṣṭhānalakṣaṇaṃ punar mahāmate pūrvabuddhasvapraṇidhānādhiṣṭhānataḥ pravartate | pratyātmāryajñānagatilakṣaṇaṃ punar mahāmate sarvadharmalakṣaṇānabhiniveśato māyopamasamādhikāyapratilambhād buddhabhūmigatigamanapracārāt pravartate | etan mahāmate āryāṇāṃ lakṣaṇatrayaṃ yenāryeṇa lakṣatrayeṇa samanvāgatā āryāḥ svapratyātmāryajñānagatigocaram adhigacchanti | tasmāt tarhi mahāmate āryajñānalakṣaṇatrayayogaḥ karaṇīyaḥ ||
【求译】“大慧!无所有相者,谓声闻、缘觉及外道相彼修习生。大慧!自愿处相者,谓诸先佛自愿处修生。大慧!自觉圣智究竟相者,一切法相无所计著,得如幻三昧身,诸佛地处进趣行生。大慧!是名圣智三相。若成就此圣智三相者,能到自觉圣智境界。是故,大慧!圣智三相当勤修学。”
【菩译】“大慧!何者无所有相?谓观声闻缘觉外道相。大慧!何者一切诸佛自愿住持相?谓诸佛本自作愿住持诸法。大慧!何者内身圣智自觉知相?一切法相无所执著,得如幻三昧身,诸佛地处进趣修行。大慧!是名上圣智三相。若成就此三相者,能到自觉圣智境界。是故大慧!诸菩萨摩诃萨求上圣智三相者,当如是学。”
【实译】“大慧!无影像相者,谓由惯习一切二乘、外道相故,而得生起。一切诸佛愿持相者,谓由诸佛自本愿力所加持故,而得生起。自证圣智所趣相者,谓由不取一切法相,成就如幻诸三昧身,趣佛地智故,而得生起。大慧!是名上圣智三种相。若得此相,即到自证圣智所行之处。汝及诸菩萨摩诃萨应勤修学。”
atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar eva tasyā bodhisattvaparṣadaś cittāśayavicāram ājñāya āryajñānavastupravicayaṃ nāma dharmaparyāyaṃ sarvabuddhādhiṣṭhānādhiṣṭhito bhagavantaṃ paripṛcchati sma deśayatu me bhagavān āryajñānavastupravicayaṃ nāma dharmaparyāyam aṣṭottarapadaśataprabhedāśrayam yam āśritya tathāgatā arhantaḥ samyaksaṃbuddhā bodhisattvānāṃ mahāsattvānāṃ svasāmānyalakṣaṇapatitānāṃ parikalpitasvabhāvagatiprabhedaṃ deśayanti yena parikalpitasvabhāvagatiprabhedena suprativibhāgaviddhena pudgaladharmanairātmyapracāraṃ prativiśodhya bhūmiṣu kṛtavidyāḥ sarvaśrāvakapratyekabuddhatīrthakaradhyānasamādhisamāpattisukham atikramya tathāgatācintyaviṣayapracāragatipracāraṃ pañcadharmasvabhāvagativinivṛttaṃ tathāgataṃ dharmakāyaṃ prajñājñānasunibaddhadharmaṃ māyāviṣayābhinivṛttaṃ sarvabuddhakṣetratuṣitabhavanākaniṣṭhālayopagaṃ tathāgatakāyaṃ pratilabheran ||
【求译】尔时大慧菩萨摩诃萨知大菩萨众心之所念,名圣智事分别自性经,承一切佛威神之力,而白佛言:“世尊,唯愿为说圣智事分别自性经,百八句分别所依。如来、应供、等正觉依此分别,说菩萨摩诃萨入自相共相妄想自性。以分别说妄想自性故,则能善知周遍观察人法无我,净除妄想,照明诸地,超越一切声闻、缘觉及诸外道诸禅定乐,观察如来不可思议所行境界,毕定舍离五法自性,诸佛如来法身,智慧善自庄严,超幻境界,升一切佛刹、兜率天宫乃至色究竟天宫,逮得如来常住法身。”
【菩译】尔时圣者大慧菩萨摩诃萨,知诸大菩萨众心之所念,承佛如来住持之力,问于如来名圣智行分别法门体:“世尊!愿为我说名圣智行分别法门体,依百八见分别说,如来、应、正遍知依此百八见,为诸菩萨摩诃萨分别说自相同相妄想分别体修行差别法。大慧诸菩萨善得此妄想分别自体法行差别,能清净人无我法无我,善解诸地,过诸声闻辟支佛禅定三摩跋提之乐,得诸佛如来不可思议境界修行故;得离五法自体相行,入诸佛法身体真实行故;得如来法身善决定处,如幻境界所成故;一切国土从兜率天阿迦尼吒处得如来法身故。”
【实译】尔时大慧菩萨摩诃萨知诸菩萨心之所念,承一切佛威神之力白佛言:“唯愿为说百八句差别所依圣智事自性法门,一切如来、应、正等觉,为诸菩萨摩诃萨堕自共相者,说此妄计性差别义门。知此义已,则能净治二无我观境,照明诸地,超越一切二乘、外道三昧之乐,见诸如来不可思议所行境界,毕竟舍离五法自性,以一切佛法身智慧而自庄严,入如幻境,住一切刹、兜率陀宫、色究竟天,成如来身。”
bhagavān āha iha mahāmate eke tīrthyāstīrthyadṛṣṭayo[11] nāstitvābhiniviṣṭā vikalpabuddhihetukṣayasvabhāvābhāvān nāsti śaśasya viṣāṇaṃ vikalpayanti | yathā śaśaviṣāṇaṃ nāsti evaṃ sarvadharmāḥ | anye punar mahāmate bhūtaguṇāṇudravyasaṃsthānasaṃniveśaviśeṣaṃ dṛṣṭvā nāsti śaśaśṛṅgābhiniveśābhiniviṣṭā asti gośṛṅgam iti kalpayanti | te mahāmate antadvayadṛṣṭipatitāś cittamātrānavadhāritamatayaḥ | svacittadhātuvikalpena te puṣṇanti | dehabhogapratiṣṭhāgativikalpamātre mahāmate śaśaśṛṅgaṃ nastyastivinivṛttaṃ na kalpayet tathā mahāmate sarvabhāvānāṃ nāstyastivinivṛttaṃ na kalpayitavyam ||
【求译】佛告大慧:“有一种外道,作无所有妄想计著,觉知因尽,兔无角想。如兔无角,一切法亦复如是。大慧!复有余外道,见种、求那、极微、陀罗骠、形、处横法各各差别。见已,计著无兔角横法,作牛有角想。大慧!彼堕二见,不解心量,自心境界妄想增长。身、受用、建立妄想限量,大慧!一切法性亦复如是,离有无,不应作想。
【菩译】佛告圣者大慧菩萨:“有一种外道邪见执著空无所有,妄想分别智因有二,自体无体,分别兔角无,如兔角无诸法亦无。大慧!复有余外道,见四大功德实有物,见各各有差别相实无兔角,虚妄执著妄想分别实有牛角。大慧!彼诸外道堕于二见不知唯心,妄想分别增长自心界。大慧!如身资生器世间等,唯是心分别,不得分别兔角离于有无。大慧!不得分别一切诸法离于有无。
【实译】佛言:“大慧!有一类外道,见一切法随因而尽,生分别解,想兔无角,起于无见。如兔角无,一切诸法悉亦如是。复有外道,见大种、求那、尘等诸物、形量、分位各差别已,执兔无角,于此而生牛有角想。大慧!彼堕二见,不了唯心,但于自心增长分别。大慧!身及资生、器世间等,一切皆唯分别所现。大慧!应知兔角离于有无,诸法悉然,勿生分别。
ye punar mahāmate nāstyastivinivṛttā nāsti śaśaśṛṅgaṃ na kalpayanti tair anyonyāpekṣahetutvān nāsti śaśaviṣāṇam iti na kalpayitavyam | āparamāṇupravicayād vastvanupalabdhabhāvān mahāmate āryajñānagocaravinivṛttam asti gośṛṅgam iti na kalpayitavyam ||
【求译】“大慧!若复离有无而作兔无角想,是名邪想。彼因待观故,兔无角不应作想。乃至微尘,分别事性悉不可得。大慧!圣境界离,不应作牛有角想。”
【菩译】“大慧!若有人离于有无,作如是言:‘无有有兔角分别。’不得分别无有有兔角,彼人见相待因,不得分别无兔角。何以故?大慧!乃至观察微细微尘不见实事,离圣人智境界,不得分别有牛角。”
【实译】“云何兔角离于有无?互因待故。分析牛角乃至微尘,求其体相终不可得。圣智所行远离彼见,是故于此不应分别。”
atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantam etad avocat nanu bhagavan vikalpasyāpravṛttilakṣaṇaṃ dṛṣṭvānumimīmahe vikalpāpravṛttyapekṣaṃ tasya nāstitvam | bhagavān āha na hi mahāmate vikalpāpravṛttyapekṣaṃ tasya nāstitvam | tat kasya hetor vikalpasya tatpravṛttihetutvāt | tad viṣāṇāśrayapravṛtto hi mahāmate vikalpaḥ | yasmād viṣāṇāśrayapravṛtto mahāmate vikalpas tasmād āśrayahetutvād anyānanyavivarjitatvān na hi tadapekṣaṃ nāstitvaṃ śaśaviṣāṇasya | yadi punar mahāmate vikalpo ’nyaḥ syāc chaśaviṣāṇād aviṣāṇahetukaḥ syād | athānanyaḥ syāt tad dhetukatvād āparamāṇupravicayānupalabdher viṣāṇād ananyatvāt tad abhāvaḥ syāt | tad ubhayabhāvābhāvāt kasya kim apekṣya nāstitvaṃ bhavati atha na bhavati mahāmate apekṣya nāstitvaṃ śaśaviṣāṇasya astitvam apekṣya nāstitvaṃ śaśaviṣāṇaṃ na kalpayitavyaṃ viṣamahetutvān mahāmate nāstyastitvam siddhir na bhavati nāstyastitvavādinām | anye punar mahāmate tīrthakaradṛṣṭayo rūpakāraṇasaṃsthānābhiniveśābhiniviṣṭā ākāśabhāvāparicchedakuśalā rūpam ākāśabhāvavigataṃ paricchedaṃ dṛṣṭvā vikalpayanti | ākāśam eva ca mahāmate rūpam | rūpabhūtānupraveśān mahāmate rūpam evākāśam | ādheyādhāravyavasthānabhāvena mahāmate rūpākāśakāraṇayoḥ pravibhāgaḥ pratyetavyaḥ | bhūtāni mahāmate pravartamānāni parasparasvalakṣaṇabhedabhinnāni ākāśe cāpratiṣṭhitāni | na ca teṣv ākāśaṃ nāsti | evam eva śaśasya viṣāṇaṃ mahāmate goviṣāṇam apekṣya bhavati | goviṣāṇaṃ punar mahāmate aṇuśo vibhajyamānaṃ punar apy aṇavo vibhajyamānā aṇutvalakṣaṇe nāvatiṣṭhante | tasya kim apekṣya nāstitvaṃ bhavati athānyad apekṣya vastu tad apy evaṃ dharmi ||
【求译】尔时大慧菩萨摩诃萨白佛言:“世尊,得无妄想者,见不生想已,随比思量观察不生妄想言无耶?”佛告大慧:“非观察不生妄想言无。所以者何?妄想者,因彼生故。依彼角生妄想。以依角生妄想,是故言依因故,离异不异故,非观察不生妄想言无角。大慧!若复妄想异角者,则不因角生。若不异者,则因彼故,乃至微尘分析推求,悉不可得。不异角故,彼亦非性。二俱无性者,何法何故而言无耶?大慧!若无故无角,观有故言兔无角者,不应作想。大慧!不正因故,而说有无,二俱不成。大慧!复有余外道见,计著色、空事形处横法,不能善知虚空分齐,言色离虚空,起分齐见妄想。大慧!虚空是色,随入色种。大慧!色是虚空。持所持处所建立性,色空事分别当知。大慧!四大种生时,自相各别,亦不住虚空。非彼无虚空。如是,大慧!观牛有角故,兔无角。大慧!又[12]牛角者析为微尘,又分别微尘刹那不住。彼何所观故而言无耶?若言观余物者,彼法亦然。”
【菩译】尔时圣者大慧菩萨摩诃萨白佛言:“世尊!世尊!愚痴凡夫不见分别相,而比智分别彼人见无。”佛告圣者大慧菩萨言:“大慧!非观分别心彼人无相。何以故?因虚妄分别心,依角有分别心。大慧!依止虚妄角有分别心,是故依依止因离相待法,非见法彼无角。大慧!若离分别心更有分别,应离角有,非因角有。大慧!若不离彼分别心,彼法乃至观察微尘不见有实物。大慧!不离于心彼法应无,以彼二法有无不可得。若尔,见何等法有?何等法无?大慧!若不如是见有无,不得分别有无。此义云何?见有牛角、见无兔角,不得如是分别。大慧!以因不相似故,有无义不成。以诸外道凡夫声闻说有无义,二俱不成故。大慧!复有余外道,见色有因妄想执著形相长短,见虚空无形相分齐,见诸色相异于虚空有其分齐。大慧!虚空即是色,以色大入虚空故。大慧!色即是虚空,依此法有彼法、依彼法有此法故;以依色分别虚空,依虚空分别色故。大慧!四大种生自相各别不住虚空,而四大中非无虚空。大慧!兔角亦如是,因牛角有言兔角无。大慧!又彼牛角析为微尘,分别微尘相不可得见,彼何等何等法有?何等何等法无?而言有耶无耶?若如是观余法亦然。”
【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,彼岂不以妄见起相,比度观待妄计无耶?”佛言:“不以分别起相待以言无。何以故?彼以分别为生因故。以角分别为其所依,所依为因,离异不异,非由相待显兔角无。大慧!若此分别异兔角者,则非角因。若不异者,因彼而起。大慧!分析牛角乃至极微,求不可得。异于有角言无角者,如是分别决定非理。二俱非有,谁待于谁?若相待不成,待于有故言兔角无,不应分别。不正因故,有无论者执有执无,二俱不成。大慧!复有外道,见色、形状、虚空分齐而生执著,言色异虚空起于分别。大慧!虚空是色,随入色种。大慧!色是虚空。能持所持建立性故,色空分齐应如是知。大慧!大种生时自相各别,不住虚空中,非彼无虚空。大慧!兔角亦尔,观待牛角言彼角无。大慧!分析[13]牛角乃至微尘,又析彼尘,其相不现。彼何所待而言无耶?若待余物,彼亦如是。”
atha khalu bhagavān punar api mahāmatiṃ bodhisattvaṃ mahāsattvam etad avocat śaśagośṛṅgākāśarūpadṛṣṭivikalpavigatena mahāmate bhavitavyam tadanyaiś ca bodhisattvaiḥ | svacittadṛśyavikalpānugama manasā ca mahāmate bhavitavyam | sarvajinasutakṣetramaṇḍale ca tvayā svacittadṛśyayogopadeśaḥ karaṇīyaḥ ||
【求译】尔时世尊告大慧菩萨摩诃萨言:“当离兔角、牛角、虚空、形色异见妄想。汝等诸菩萨摩诃萨当思维自心现妄想,随入为一切刹土最胜子,以自心现方便而教授之。”
【菩译】尔时佛告圣者大慧菩萨言:“大慧!汝当应离兔角牛角、虚空色异妄想见等。大慧!汝亦应为诸菩萨说离兔角等相。大慧!汝应当知自心所见虚妄分别之相。大慧!汝当于诸佛国土中为诸佛子,说汝自心现见一切虚妄境界。”
【实译】“大慧!汝应远离兔角、牛角、虚空及色所有分别。汝及诸菩萨摩诃萨应常观察自心所见分别之相,于一切国土为诸佛子说观察自心修行之法。”
atha khalu bhagavāṃs tasyāṃ velāyām imā gāthā abhāṣata
【求译】尔时世尊欲重宣此义而说偈言:
【菩译】尔时世尊重说偈言:
【实译】尔时世尊即说颂言:
dṛśyaṃ na vidyate cittaṃ cittaṃ dṛśyāt pravartate |
dehabhogapratiṣṭhānam ālayaṃ khyāyate nṛṇām || 123 ||
【求译】色等及心无,色等长养心,
身受用安立,识藏现众生。
【菩译】色于心中无,心依境见有;
内识众生见,身资生住处。
【实译】心所见无有,唯依心故起,
身资所住影,众生藏识现。
cittaṃ manaś ca vijñānaṃ svabhāvaṃ dharmapañcakam |
nairātmyaṃ dvitayaṃ śuddhaṃ prabhāṣante vināyakāḥ || 124 ||
【求译】心意及与识,自性法有五,
无我二种净,广说者所说。
【菩译】心意与意识,自性及五法;
二种无我净,如来如是说。
【实译】心意及与识,自性五种法,
二无我清净,诸导师演说。
dīrghahrasvādisaṃbandham anyonyataḥ pravartate |
astitvasādhakaṃ nāsti asti nāstitvasādhakam || 125 ||
【求译】长短有无等,展转互相生,
以无故成有,以有故成无。
【菩译】长短有无等,展转互相生;
以无故成有,以有故成无。
【实译】长短共观待,展转互相生,
因有故成无,因无故成有。
aṇuśo bhajyamānaṃ hi naiva rūpaṃ vikalpayet |
cittamātraṃ vyavasthānaṃ kudṛṣṭyā na prasīdati || 126 ||
【求译】微尘分别事,不起色妄想,
心量安立处,恶见所不乐。
【菩译】分别微尘体,不起色妄想;
但心安住处,恶见不能净。
【实译】微尘分析事,不起色分别,
唯心所安立,恶见者不信。
tārkikāṇām aviṣayaḥ śrāvakāṇāṃ na caiva hi |
yaṃ deśayanti vai nāthāḥ pratyātmagatigocaram || 127 ||
【求译】觉想非境界,声闻亦复然,
救世之所说,自觉之境界。
【菩译】非妄智境界,声闻亦不知;
如来之所说,自觉之境界。
【实译】外道非行处,声闻亦复然,
救世之所说,自证之境界。
atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api svacittadṛśyadhārāviśuddhyarthaṃ bhagavantam adhyeṣate sma kathaṃ bhagavan svacittadṛśyadhārā viśudhyati yugapat kramavṛttyā vā bhagavān āha kramavṛttyā mahāmate svacittadṛśyadhārā viśudhyati na yugapat | tadyathā mahāmate āmraphalāni kramaśaḥ pacyante na yugapat evam eva mahāmate svacittadṛśyadhārā sattvānāṃ kramaśo viśudhyati na yugapat | tadyathā mahāmate kumbhakāraḥ kramaśo bhāṇḍāni kurute na yugapat evam eva mahāmate tathāgataḥ sattvānāṃ svacittadṛśyadhārāṃ kramaśo viśodhayati na yugapat | tadyathā mahāmate pṛthivyāṃ tṛṇagulmauṣadhivanaspatayaḥ kramavṛttyā virohanti na yugapat evam eva mahāmate sattvānāṃ tathāgataḥ kramaśaḥ svacittadṛśyadhārāṃ viśodhayati na yugapat | tadyathā mahāmate hāsyalāsyagītavāditravīṇālekhyayogyāḥ kramaśaḥ pravartante na yugapat evam eva mahāmate tathāgataḥ sarvasattvānāṃ kramaśaḥ svacittadṛśyadhārāṃ viśodhayati na yugapat | tadyathā mahāmate darpaṇāntargatāḥ sarvarūpāvabhāsāḥ saṃdṛśyante nirvikalpā yugapat evam eva mahāmate svacittadṛśyadhārāṃ yugapat tathāgataḥ sarvasattvānāṃ viśodhayati nirvikalpāṃ nirābhāsagocarām | tadyathā mahāmate somādityamaṇḍalaṃ yugapat sarvarūpāvabhāsān kiraṇaiḥ prakāśayati evam eva mahāmate tathāgataḥ svacittadṛśyadauṣṭhulyavāsanāvigatānāṃ sattvānāṃ yugapad acintyajñānajinagocaraviṣayaṃ saṃdarśayati | tadyathā mahāmate ālayavijñānaṃ svacittadṛśyadehapratiṣṭhābhogaviṣayaṃ yugapad vibhāvayati evam eva mahāmate niṣyandabuddho yugapat sattvagocaraṃ paripācyākaniṣṭhabhavanavimānālayayogaṃ yogināmarpayati | tadyathā mahāmate dharmatābuddho yugapan niṣyandanirmāṇakiraṇair virājate evam eva mahāmate pratyātmāryagatidharmalakṣaṇaṃ bhāvābhāvakudṛṣṭivinivartanatayā yugapad virājate ||
【求译】尔时大慧菩萨为净自心现流故,复请如来,白佛言:“世尊,云何净除一切众生自心现流,为顿为渐耶?”佛告大慧:“渐净非顿。如庵罗果渐熟非顿,如来净除一切众生自心现流,亦复如是,渐净非顿。譬如陶家造作诸器,渐成非顿,如来净除一切众生自心现流,亦复如是,渐净非顿。譬如大地渐生万物,非顿生也,如来净除一切众生自心现流,亦复如是,渐净非顿。譬如人学音乐书画种种技术,渐成非顿。如来净除一切众生自心现流,亦复如是,渐净非顿。譬如明镜顿现一切无相色像,如来净除一切众生自心现流,亦复如是,顿现无相、无有所有清净境界。如日月轮顿照显示一切色像,如来为离自心现习气过患众生,亦复如是,顿为显示不思议智最胜境界。譬如藏识顿分别知自心现及身、安立、受用境界,彼诸依佛亦复如是(依者胡本云津腻,谓化佛是真佛气分也),顿熟众生所处境界,以修行者安处于彼色究竟天。譬如法佛、所作、依佛光明照曜,自觉圣趣亦复如是,彼于法相有性无性恶见妄想,照令除灭。
【菩译】尔时圣者大慧菩萨摩诃萨为净自心现流,复请如来而作是言:“世尊!云何净除自心现流?为次第净?为一时耶?”佛告圣者大慧菩萨摩诃萨言:“大慧!净自心现流,次第渐净非为一时。大慧!譬如庵摩罗果渐次成熟非为一时。大慧!众生清净自心现流亦复如是,渐次清净非为一时;譬如陶师造作诸器,渐次成就非为一时。大慧!诸佛如来净诸众生自心现流亦复如是,渐次而净非一时净。大慧!譬如大地生诸树林药草万物,渐次增长非一时成。大慧!诸佛如来净诸众生自心现流亦复如是,渐次而净非一时净。大慧!譬如有人学诸音乐歌舞书画种种伎术,渐次而解非一时知。大慧!诸佛如来净诸众生自心现流,亦复如是,渐次而净非一时净。大慧!譬如明镜无分别心,一时俱现一切色像;如来世尊亦复如是,无有分别净诸众生自心现流,一时清净非渐次净,令住寂静无分别处。大慧!譬如日月轮相光明一时遍照一切色像非为前后。大慧!如来世尊亦复如是,为令众生离自心烦恼见熏习气过患,一时示现不思议智最胜境界。大慧!譬如阿梨耶识分别现境自身资生器世间等,一时而知非是前后。大慧!报佛如来亦复如是,一时成熟诸众生界,置究竟天净妙宫殿修行清净之处。大慧!譬如法佛报佛放诸光明,有应化佛照诸世间。大慧!内身圣行光明法体,照除世间有无邪见亦复如是。
【实译】尔时大慧菩萨摩诃萨为净心现流故而请佛言:“世尊,云何净诸众生自心现流,为渐次净为顿净耶?”佛言:“大慧!渐净非顿。如庵罗果渐熟非顿,诸佛如来净诸众生自心现流,亦复如是,渐净非顿。如陶师造器渐成非顿,诸佛如来净诸众生自心现流,亦复如是,渐而非顿。譬如大地生诸草木渐生非顿,诸佛如来净诸众生自心现流,亦复如是,渐而非顿。大慧!譬如人学音乐书画种种伎术,渐成非顿,诸佛如来净诸众生自心现流,亦复如是,渐而非顿。譬如明镜顿现众像而无分别,诸佛如来净诸众生自心现流,亦复如是,顿现一切无相境界而无分别。如日月轮一时遍照一切色像,诸佛如来净诸众生自心过习,亦复如是,顿为示现不可思议诸佛如来智慧境界。譬如藏识顿现于身及资生、国土一切境界,报佛亦尔,于色究竟天,顿能成熟一切众生,令修诸行。譬如法佛顿现报佛及以化佛光明照曜,自证圣境亦复如是,顿现法相而为照曜,令离一切有无恶见。
punar aparaṃ mahāmate dharmatāniṣyandabuddhaḥ svasāmānyalakṣaṇapatitāt sarvadharmāt svacittadṛśyavāsanāhetulakṣaṇopanibaddhāt parikalpitasvabhāvābhiniveśahetukān atadātmakavividhamāyāraṅgapuruṣavaicitryābhiniveśānupalabdhito mahāmate deśayati | punar aparaṃ mahāmate parikalpitasvabhāvavṛttilakṣaṇaṃ paratantrasvabhāvābhiniveśataḥ pravartate | tadyathā tṛṇakāṣṭhagulmalatāśrayān māyāvidyā puruṣasaṃyogāt sarvasattvarūpadhāriṇaṃ māyāpuruṣavigraham abhiniṣpannaikasattvaśarīraṃ vividhakalpavikalpitaṃ khyāyate tathā khyāyann api mahāmate tadātmako na bhavati evam eva mahāmate paratantrasvabhāve parikalpitasvabhāve vividhavikalpacittavicitralakṣaṇaṃ khyāyate | vastuparikalpalakṣaṇābhiniveśavāsanāt parikalpayan mahāmate parikalpitasvabhāvalakṣaṇaṃ bhavati | eṣā mahāmate niṣyandabuddhadeśanā | dharmatābuddhaḥ punar mahāmate cittasvabhāvalakṣaṇavisaṃyuktāṃ pratyātmāryagatigocaravyavasthāṃ karoti | nirmitanirmāṇabuddhaḥ punar mahāmate dānaśīladhyānasamādhicitraprajñājñānaskandhadhātvāyatanavimokṣavijñānagatilakṣaṇaprabhedapracāraṃ vyavasthāpayati | tīrthyadṛṣṭyā ca rūpyasamatikramaṇalakṣaṇaṃ deśayati | dharmatābuddhaḥ punar mahāmate nirālambaḥ | ālambavigataṃ sarvakriyendriyapramāṇalakṣaṇavinivṛttam aviṣayaṃ bālaśrāvakapratyekabuddhatīrthakarātmakalakṣaṇābhiniveśābhiniviṣṭānām | tasmāt tarhi mahāmate pratyātmāryagativiśeṣalakṣaṇe yogaḥ karaṇīyaḥ | svacittalakṣaṇadṛśyavinivṛttidṛṣṭinā ca te bhavitavyam ||
【求译】“大慧!法依佛说一切法入自相共相,自心现习气因相续,妄想自性计著因,种种无实幻,种种计著不可得。复次,大慧!计著缘起自性,生妄想自性相。大慧!如工幻师依草木瓦石作种种幻,起一切众生若干形色,起种种妄想,彼诸妄想亦无真实。如是,大慧!依缘起自性,起妄想自性,种种妄想心。种种想行事妄想相,计著习气妄想,大慧!是为妄想自性相生。大慧!是名依佛说法。大慧!法佛者,离心自性相,自觉圣所缘境界建立施作。大慧!化佛者,说施、戒、忍、精进、禅定及心智慧,离阴、界、入,解脱、识相,分别观察建立,超外道见、无色见。大慧!又法佛者,离攀缘。所缘离,一切所作、根、量相灭,非诸凡夫、声闻、缘觉、外道计著我相所著境界,自觉圣究竟差别相建立。是故,大慧!自觉圣差别相当勤修学,自心现见应当除灭。
【菩译】“复次,大慧!法佛报佛说一切法自相同相故;因自心现见熏习相故;因虚妄分别戏论相缚故;如所说法无如是体故。大慧!譬如幻师幻作一切种种形像,诸愚痴人取以为实,而彼诸像实不可得。复次,大慧!虚妄法体依因缘法,执著有实分别而生。大慧!如巧幻师依草木瓦石作种种事,依于咒术人工之力,成就一切众生形色身分之相名幻人像;众生见幻种种形色,执著为人而实无人。大慧!众生虽见以为是人,无实人体。大慧!因缘法体随心分别亦复如是,以见心相种种幻故。何以故?以执著虚妄相因分别心熏习故。大慧!是名分别虚妄体相。大慧!是名报佛说法之相。大慧!法佛说法者,离心相应体故;内证圣行境界故。大慧!是名法佛说法之相。“大慧!应化佛所作应佛说施、戒、忍、精进、禅定、智慧故;阴、界、入解脱故;建立识想差别行故;说诸外道无色三摩跋提次第相。大慧!是名应佛所作应佛说法相。复次,大慧!法佛说法者,离攀缘故;离能观所观故;离所作相量相故。大慧!非诸凡夫声闻缘觉外道境界故;以诸外道执著虚妄我相故。是故,大慧!如是内身自觉修行胜相,当如是学。大慧!汝当应离见自心相以为非实。
【实译】“复次,大慧!法性所流佛说一切法自相共相,自心现习气因相,妄计性所执因相,更相系属种种幻事皆无自性,而诸众生种种执著取以为实,悉不可得。复次,大慧!妄计自性执著缘起自性起。大慧!譬如幻师以幻术力,依草木瓦石幻作众生若干色像,令其见者种种分别,皆无真实。大慧!此亦如是,由取著境界习气力故,于缘起性中,有妄计性种种相现。是名妄计性生。大慧!是名法性所流佛说法相。大慧!法性佛者,建立自证智所行,离心自性相。大慧!化佛说施、戒、忍、进、禅定、智慧、蕴、界、处、法及诸解脱、诸识行相,建立差别,越外道见,超无色行。复次,大慧!法性佛非所攀缘,一切所缘、一切所作相、根、量等相悉皆远离,非凡夫二乘及诸外道执著我相所取境界。是故,大慧!于自证圣智胜境界相当勤修学,于自心所现分别见相当速舍离。
punar aparaṃ mahāmate dvividhaṃ śrāvakayānanayaprabhedalakṣaṇaṃ yaduta pratyātmāryādhigamaviśeṣalakṣaṇaṃ ca bhāvavikalpasvabhāvābhiniveśalakṣaṇaṃ ca | tatra mahāmate pratyātmāryādhigamaviśeṣalakṣaṇaṃ śrāvakāṇāṃ katamad yaduta śūnyatānātmaduḥkhānityaviṣayasatyavairāgyopaśamāt skandhadhātvāyatanasvasāmānyalakṣaṇabāhyārthavināśalakṣaṇād yathābhūtaparijñānāc cittaṃ samādhīyate | svacittaṃ samādhāya dhyānavimokṣasamādhimārgaphala[14]samāpattivimuktivāsanācintyapariṇaticyutivigataṃ pratyātmāryagatilakṣaṇasukhavihāraṃ mahāmate adhigacchanti śrāvakāḥ | etan mahāmate śrāvakāṇāṃ pratyātmāryagatilakṣaṇam | etad dhi mahāmate śrāvakāṇāṃ pratyātmāryādhigamavihārasukham adhigamya bodhisattvena mahāsattvena nirodhasukhaṃ samāpattisukhaṃ ca sattvakriyāpekṣayā pūrvasvapraṇidhānābhinirhṛtatayā ca na sākṣāt karaṇīyam | etan mahāmate śrāvakāṇāṃ pratyātmāryagatilakṣaṇasukhaṃ yatra bodhisattvena mahāsattvena pratyātmāryagatilakṣaṇasukhe na śikṣitavyam | bhāvavikalpasvabhāvābhiniveśaḥ punar mahāmate śrāvakāṇāṃ katamo yaduta nīlapītoṣṇadravacalakaṭhināni[15] mahābhūtāny akriyāpravṛttāni svasāmānyalakṣaṇayuktyāgamapramāṇasuvinibaddhāni dṛṣṭvā tatsvabhāvābhiniveśa vikalpaḥ pravartate | etan mahāmate bodhisattvenādhigamya vyāvartayitavyam | dharmanairātmyalakṣaṇānupraveśatayā pudgalanairātmyalakṣaṇadṛṣṭiṃ nivārya bhūmikramānusaṃdhau pratiṣṭhāpayitavyam | etan mahāmate śrāvakāṇāṃ bhāvavikalpasvabhāvābhiniveśalakṣaṇaṃ yad uktam idaṃ tat pratyuktam ||
【求译】“复次,大慧!有二种声闻乘通分别相。谓得自觉圣差别相,及性妄想自性计著相。云何得自觉圣差别相声闻?谓无常、苦、空、无我、境界、真谛、离欲、寂灭,息阴、界、入、自共相外不坏相,如实知,心得寂止。心寂止已,禅定解脱,三昧道果,正受解脱,不离习气、不思议变易死,得自觉圣乐住声闻。是名得自觉圣差别相声闻。大慧!得自觉圣差别乐住,菩萨摩诃萨非灭门乐、正受乐,顾愍众生及本愿不作证。大慧!是名声闻得自觉圣差别相乐。菩萨摩诃萨于彼得自觉圣差别相乐,不应修学。大慧!云何性妄想自性计著相声闻?所谓大种青黄赤白,坚湿暖动,非作生。自相共相,先胜善说,见已,于彼起自性妄想。菩萨摩诃萨于彼应知应舍,随入法无我想,灭人无我相见,渐次诸地相续建立。是名诸声闻性妄想自性计著相。”
【菩译】“复次,大慧!声闻乘有二种差别相,谓于内身证得圣相故;执著虚妄相分别有物故。大慧!何者声闻内身证得圣相?谓无常、苦、空、无我境界故;真谛离欲寂灭故;阴、界、入故;自相同相故;内外不灭相故;见如实法故;得心三昧,得心三昧已,得禅定解脱三昧、道果三摩跋提不退解脱故;离不可思议熏习变易死故;内身证得圣乐行法住声闻地故。大慧!是名声闻内身证得圣相。大慧菩萨摩诃萨入诸声闻内证圣行三昧乐法,而不取寂灭空门乐,不取三摩跋提乐,以怜愍众生故起本愿力行,是故虽知不取为究竟。大慧!是名声闻内身证圣修行乐相。大慧!菩萨摩诃萨应当修行内身证圣修行乐门而不取著。大慧!何者是声闻分别有物执著虚妄相?谓于四大坚、湿、热、动相,青黄赤白等相故;无作者而有生故;自相同相故;斟量相应阿含先胜见善说故;依彼法虚妄执著以为实有。大慧!是名声闻分别有物执著虚妄相。大慧!菩萨摩诃萨于彼声闻法应知而舍,舍已入法无我相,入法无我相已入人无我,观察无我相已次第入诸地。大慧!是名声闻分别有物执著虚妄相。大慧!所言声闻乘有二种相者我已说竟。”
【实译】“复次,大慧!声闻乘有二种差别相,所谓自证圣智殊胜相,分别执著自性相。云何自证圣智殊胜相?谓明见苦、空、无常、无我、诸谛、境界、离欲、寂灭故,于蕴、界、处、若自、若共外不坏相如实了知故,心住一境。住一境已,获禅解脱、三昧道果而得出离,住自证圣智境界乐,未离习气及不思议变易死。是名声闻乘自证圣智境界相。菩萨摩诃萨虽亦得此圣智境界,以怜愍众生故,本愿所持故,不证寂灭门及三昧乐。诸菩萨摩诃萨于此自证圣智乐中不应修学。大慧!云何分别执著自性相?所谓知坚湿暖动,青黄赤白,如是等法非作者生,然依教理见自共相,分别执著。是名声闻乘分别执著相。菩萨摩诃萨于此法中应知应舍,离人无我见,入法无我相,渐住诸地。”
atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantam etad avocat nityam acintyaṃ ca bhagavatā pratyātmāryagatigocaraṃ paramārthagocaraṃ ca prabhāṣitam | nanu bhagavaṃs tīrthakarā api nityācintyavādinaḥ kāraṇānām bhagavān āha na mahāmate tīrthakarāṇāṃ kāraṇasya nityācintyatāṃ prāpnoti | tat kasya hetos tīrthakarāṇāṃ mahāmate nityācintyaṃ na hetusvalakṣaṇayuktam | yasya mahāmate nityācintyaṃ na hetusvalakṣaṇayuktam tat kathaṃ kenābhivyajyate nityam acintyam iti nityācintyavādaḥ punar mahāmate yadi hetusvalakṣaṇayuktaḥ syān nityaṃ kāraṇādhīnahetulakṣaṇatvān nityam acintyaṃ na bhavati | mama tu mahāmate paramārthanityācintyaṃ paramārthalakṣaṇahetuyuktaṃ bhāvābhāvavigataṃ pratyātmāryādhigamalakṣaṇatvāl lakṣaṇavat paramārthajñānahetutvāc ca hetumad bhāvābhāvavigatatvād akṛtakākāśanirvāṇanirodhadṛṣṭāntasādharm yān nityam | ata etan mahāmate tīrthakaranityācintyavādatulyaṃ na bhavati | nityācintyataiveyaṃ mahāmate tathāgatānāṃ pratyātmāryajñānādhigamatathatā | tasmāt tarhi mahāmate bodhisattvena mahāsattvena nityācintyapratyātmāryajñānādhigamāya yogaḥ karaṇīyaḥ ||
【求译】尔时大慧菩萨摩诃萨白佛言:“世尊,世尊所说常,及不思议自觉圣趣境界,及第一义境界。世尊,非诸外道所说常不思议因缘耶?”佛告大慧:“非诸外道因缘得常不思议。所以者何?诸外道常不思议不因自相成。若常不思议不因自相成者,何因显现常不思议?复次,大慧!不思议若因自相成者,彼则应常,由作者因相故,常不思议不成。大慧!我第一义常不思议,第一义因相成,离性非性,得自觉相[16]故有相,第一义智因故有因。离性非性故,譬如无作、虚空、涅槃、灭尽故常。如是,大慧!不同外道常不思议论。如是,大慧!此常不思议,诸如来自觉圣智所得。是故,常不思议自觉圣智所得,应得修学。
【菩译】尔时圣者大慧菩萨摩诃萨复白佛言:“世尊!世尊所说常不可思议法,内身证圣境界法第一义[17]法。世尊!外道亦说常不可思议因果。此义云何?”佛告圣者大慧菩萨言:“大慧!诸外道说常不可思议因果不成。何以故?大慧!诸外道说常不可思议,非因自相相应故。大慧!诸外道说常不可思议,若因自相不相应者,此何等法?何等法了出?是故外道不得言常不可思议。复次,大慧!诸外道说常不可思议者,若因自相相应者,应成无常不可思议,以有因相故;是故不成常不可思议。大慧!我说常不可思议,第一义常不可思议,与第一义相因果相应,以离有无故;以内身证相故;以有彼相故;以第一义智因相相应,以离有无故;以非所作故,与虚空涅槃寂灭譬喻相应故;是故常不可思议。是故,大慧!我说常不可思议,不同外道常不可思议论。大慧!此常不可思议,诸佛、如来、应、正遍知实是常法,以诸佛圣智内身证得故;非心、意、意识境界故。大慧!是故菩萨摩诃萨应当修行常不可思议内身所证圣智行法。
【实译】尔时大慧菩萨摩诃萨白佛言:“世尊,如来所说常不思议,自证圣智,第一义境,将无同诸外道所说常不思议作者耶?”佛言:“大慧!非诸外道作者得常不思议。所以者何?诸外道常不思议因自相不成。既因自相不成,以何显示常不思议?大慧!外道所说常不思议,若因自相成,彼则有常,但以作者为因相故,常不思议不成。大慧!我第一义常不思议,第一义因相成,远离有无,自证圣智所行相故有相,第一义智为其因故有因。离有无故,非作者,如虚空、涅槃、寂灭法故,常不思议。是故,我说常不思议,不同外道所有诤论。大慧!此常不思议,是诸如来自证圣智所行真理。是故,菩萨当勤修学。
punar aparaṃ mahāmate nityācintyatā tīrthakarāṇām anityabhāvavilakṣaṇahetutvān | na svakṛtahetulakṣaṇaprabhāvitatvān nityam | yadi punar mahāmate tīrthakarāṇāṃ nityācintyatā kṛtakabhāvābhāvād anityatāṃ dṛṣṭvānumānabuddhyā nityaṃ samāpyate tenaiva hetunā mamāpi mahāmate kṛtakabhāvābhāvād anityatāṃ dṛṣṭvā nityam ahetūpadeśāt ||
【求译】“复次,大慧!外道常不思议,无常性异相因故,非自作因相力故常。复次,大慧!诸外道常不思议于所作性非性,无常见已,思量计常。大慧!我亦以如是因缘,所作者性非性,无常见已,自觉圣境界说彼常无因。
【菩译】“复次,大慧!诸外道常不可思议,无常法相因相应故,是故无常;非因相而得名故;是故常法不可思议。大慧!若诸外道常不可思议,见有无法而言常,以彼法比智知言有常。大慧!我亦如是,即因此法作有无见,无常应常。何以故?以无因故。
【实译】“复次,大慧!外道常不思议,以无常异相因故常,非自相因力故常。大慧!外道常不思议以见所作法有已还无,无常已,比知是常。我亦见所作法有已还无,无常已,不因,此说为常。
yadi punar mahāmate hetulakṣaṇasaṃyuktaṃ nityācintyatā tīrthakarāṇāṃ hetubhāvasvalakṣaṇabhāvābhāvāc chaśaviṣāṇatulyā mahāmate nityācintyatā vāgvikalpamātrā ca mahāmate tīrthakarāṇāṃ prasajyate | tat kasya hetor yaduta vāgvikalpamātraṃ hi mahāmate śaśaviṣāṇaṃ svahetulakṣaṇābhāvāt | mama tu mahāmate nityācintyatā pratyātmāryādhigamalakṣaṇahetutvāt kṛtakabhāvābhāvavarjitatvān nityam na bāhyabhāvābhāvanityānityānupramāṇān nityam | yasya punar mahāmate bāhyābhāvān nityānumānān nityācintyatvān nityam tasyā nityācintyatāyāḥ svahetulakṣaṇaṃ na jānīte | pratyātmādhigamāryajñānagocaralakṣaṇaṃ bahirdhā te mahāmate asaṃkathyāḥ ||
【求译】“大慧!若复诸外道因相成常不思议,因自相性非性,同于兔角。此常不思议但言说妄想,诸外道辈有如是过。所以者何?谓但言说妄想同于兔角,自因相非分。大慧!我常不思议因自觉得相故,离所作性非性故常,非外性非性无常思量计常。大慧!若复外性非性无常,思量计常不思议常,而彼不知常不思议自因之相。去得自觉圣智境界相远,彼不应说。
【菩译】“复次,大慧!诸外道说若因相相应成常不可思议,以彼外道言因自相有无故者同于兔角。大慧!此常不可思议,诸外道等但虚妄分别。何以故?以无兔角但虚妄分别故;自因相无故。大慧!我常不可思议,唯内身证相因故;离作有无法故;是故常不可思议,以无外相故;常法相应故。大慧!诸外道等见无外相,比智知常不可思议以为常,彼外道等不知常不可思议,自因相彼因相故;以内身圣智证境界相故。大慧!彼外道于我法不应为说。
【实译】“大慧!外道以如是因相成常不思议,此因相非有,同于兔角故。常不思议唯是分别,但有言说。何故彼因同于兔角?无自因相故。大慧!我常不思议以自证为因相,不以外法有已还无无常为因。外道反此,曾不能知常不思议自因之相,而恒在于自证圣智所行相外,此不应说。
punar aparaṃ mahāmate saṃsāravikalpaduḥkhabhayabhītā nirvāṇam anveṣante | saṃsāranirvāṇayor aviśeṣajñāḥ sarvabhāvavikalpābhāvād indriyāṇām anāgataviṣayoparamāc ca mahāmate nirvāṇaṃ vikalpayanti na pratyātmagativijñānālayaṃ parāvṛttipūrvakaṃ mahāmate | atas te mahāmate mohapuruṣā yānatrayavādino bhavanti na cittamātragatinirābhāsavādinaḥ | atas te mahāmate atītānāgatapratyutpannānāṃ tathāgatānāṃ svacittadṛśyagocarānabhijñā bāhyacittadṛśyagocarābhiniviṣṭās | te saṃsāragaticakre punar mahāmate caṃkramyante ||
【求译】“复次,大慧!诸声闻畏生死妄想苦而求涅槃,不知生死涅槃差别一切性妄想非性,未来诸根境界休息作涅槃想,非自觉圣智趣藏识转。是故,凡愚说有三乘,说心量趣无所有。是故,大慧!彼不知过去、未来、现在诸如来自心现境界,计著外心现境界,生死轮常转。
【菩译】“复次,大慧!诸声闻辟支佛,畏生死妄想苦而求涅槃,不知世间涅槃无差别故;分别一切法与非法而灭诸根不取未来,境界妄取以为涅槃,不知内身证修行法故;不知阿梨耶识转故。大慧!是故彼愚痴人,说有三乘法,而不能知唯心想寂灭得寂灭法,是故彼无智愚人,不知过去未来现在诸佛、如来、应、正遍知自心见境界故;执著外心境界故。是故,大慧!彼愚痴人,于世间生死轮中常转不住。
【实译】“复次,大慧!诸声闻畏生死妄想苦而求涅槃,不知生死涅槃差别之相一切皆是妄分别有,无所有故,妄计未来诸根境灭以为涅槃,不知证自智境界转所依藏识为大涅槃。彼愚痴人说有三乘,不说唯心无有境界。大慧!彼人不知去、来、现在诸佛所说自心境界,取心外境,常于生死轮转不绝。
punar aparaṃ mahāmate anutpannān sarvadharmān atītānāgatapratyutpannās tathāgatā bhāṣante | tat kasya hetor yaduta svacittadṛśyabhāvābhāvāt sadasator utpattivirahitatvān mahāmate anutpannāḥ sarvabhāvāḥ | śaśahayakharoṣṭraviṣāṇatulyā mahāmate sarvadharmāḥ | bālapṛthagjanābhūtaparikalpitasvabhāvavikalpitatvān mahāmate anutpannāḥ sarvabhāvāḥ | pratyātmāryajñānagatigocaro hi mahāmate sarvabhāvasvabhāvalakṣaṇotpādaḥ na bālapṛthagjanavikalpadvayagocarasvabhāvaḥ | dehabhogapratiṣṭhāgatisvabhāvalakṣaṇaṃ mahāmate ālayavijñānagrāhyagrāhakalakṣaṇena pravartamānaṃ bālā utpādasthitibhaṅgadṛṣṭidvayapatitāśayā utpādaṃ sarvabhāvānāṃ sadasator vikalpayanti | atra te mahāmate yogaḥ karaṇīyaḥ ||
【求译】“复次,大慧!一切法不生,是过去、未来、现在诸如来所说。所以者何?谓自心现性非性,离有非有生故。大慧!一切性不生,一切法如兔马等角。愚痴凡夫不实妄想自性妄想故,大慧!一切法不生。自觉圣智趣境界者,一切性自性相不生,非彼愚夫妄想二境界自性。身、财、建立趣自性相,大慧!藏识摄所摄相转。愚夫堕生、住、灭二见,悕望一切性生,有非有妄想生,非贤圣也。大慧!于彼应当修学。
【菩译】“复次,大慧!过去未来现在一切诸佛,皆说诸法不生。何以故?谓自心见有无法故;若离有无诸法不生故。是故,大慧!一切法不生。大慧!一切法如兔角驴驼等角。大慧!愚痴凡夫妄想分别分别诸法,是故一切诸法不生。大慧!一切诸法自体相不生,是内身证圣智境界故;非诸凡夫自体分别二境界故。大慧!是阿梨耶识身资生器世间去来自体相故;见能取可取转故;诸凡夫堕于生住灭二相心故;分别诸法生有无故。大慧!汝应知如是法故。
【实译】“复次,大慧!去、来、现在诸如来说一切法不生。何以故?自心所见非有性故,离有无生故,如兔马等角,凡愚妄取。唯自证圣智所行之处,非诸愚夫二分别境。大慧!身及资生、器世间等,一切皆是藏识影像,所取能取二种相现。彼诸愚夫堕生、住、灭二见中故,于中妄起有无分别。大慧!汝于此义当勤修学。
punara paraṃ mahāmate pañcābhisamayagotrāṇi | katamāni pañca yaduta śrāvakayānābhisamayagotraṃ pratyekabuddhayānābhisamayagotraṃ tathāgatayānābhisamayagotram aniyataikataragotram agotraṃ ca pañcamam | kathaṃ punar mahāmate śrāvakayānābhisamayagotraṃ pratyetavyam yaḥ skandhadhātvāyatanasvasāmānyalakṣaṇaparijñānādhigame deśyamāne romāñcitatanur bhavati | lakṣaṇaparicayajñāne cāsya buddhiḥ praskandati na pratītyasamutpādāvinirbhāgalakṣaṇaparicaye | idaṃ mahāmate śrāvakayānābhisamayagotram | yaḥ śrāvakayānābhisamayaṃ dṛṣṭvā ṣaṭpañcamyāṃ bhūmau paryutthānakleśaprahīṇo vāsanakleśāprahīṇo ’cintyacyutigataḥ[18] samyaksiṃhanādaṃ nadati kṣīṇā me jātir uṣitaṃ brahmacaryam ity evamādi nigadya pudgalanairātmyaparicayād yāvan nirvāṇabuddhir bhavati ||
【求译】“复次,大慧!有五无间种性。云何为五?谓声闻乘无间种性,缘觉乘无间种性,如来乘无间种性,不定种性,各别种性。云何知声闻乘无间种性?若闻说得阴、界、入自共相断知时,举身毛孔熙怡欣悦,及乐修相智,不修缘起发悟之相。是名声闻乘无间种性。声闻无间见第八地[19],起烦恼断,习气烦恼不断,不度不思议变易死,度分段死,正师子吼:‘我生已尽,梵行已立,不受后有。’如实知修习人无我,乃至得般涅槃觉。
【菩译】“复次,大慧!我说五种乘性证法。何等为五?一者、声闻乘性证法;二者、辟支佛乘性证法;三者、如来乘性证法;四者、不定乘性证法;五者、无性证法。大慧!何者声闻乘性证法?谓说阴、界、入法故;说自相同相证智法故;彼身毛孔熙怡欣悦,乐修相智不修因缘,不相离相故。大慧!是名声闻乘性证法故。彼声闻人邪见证智,离起粗烦恼,不离无明熏习烦恼,见己身证相,谓初地中乃至五地六地离诸烦恼,同己[20]所离故;熏习无明烦恼故;堕不可思议变易死故;而作是言:‘我生已尽,梵行已立,所作已办,不受后有。’如是等得入人无我,乃至生心以为得涅槃故。
【实译】“复次,大慧!有五种种性。何等为五?谓声闻乘种性,缘觉乘种性,如来乘种性,不定种性,无种性。大慧!云何知是声闻乘种性?谓若闻说于蕴、界、处自相共相,若知若证,举身毛竖,心乐修习,于缘起相不乐观察,应知此是声闻乘种性。彼于自乘见所证已,于五、六地断烦恼结,不断烦恼习,住不思议死,正师子吼言:‘我生已尽,梵行已立,所作已办,不受后有。’修习人无我,乃至生于得涅槃觉。
anye punar mahāmate ātmasattvajīvapoṣapuruṣapudgalasattvāvabodhān nirvāṇam anveṣante | anye punar mahāmate kāraṇādhīnāṃ sarvadharmān dṛṣṭvā nirvāṇagatibuddhayo bhavanti | dharmanairātmyadarśanābhāvān nāsti mokṣo mahāmate | eṣā mahāmate śrāvakayānābhisamayagotrakasyāniryāṇaniryāṇabuddhiḥ | atra te mahāmate kudṛṣṭivyāvṛttyarthaṃ yogaḥ karaṇīyaḥ ||
【求译】“大慧!各别无间者,我、人、众生、寿命、长养、士夫,彼诸众生作如是觉,求般涅槃。复有异外道说,悉由作者见一切性已,言此是般涅槃,作如是觉。法无我见非分,彼无解脱。大慧!此诸声闻乘无间外道种性,不出出觉。为转彼恶见故,应当修学。
【菩译】“大慧!复有余外道求证涅槃,而作是言:‘觉知我人众生寿命、作者受者丈夫。’以为涅槃。大慧!复有余外道,见一切诸法依因而有,生涅槃心故。大慧!彼诸外道无涅槃解脱,以不见法无我故。大慧!是名声闻乘外道性,于非离处而生离想。大慧!汝应转此邪见修行,如实行故。
【实译】“大慧!复有众生求证涅槃,言能觉知我、人、众生、养者、取者,此是涅槃。复有说言见一切法因作者有,此是涅槃。大慧!彼无解脱,以未能见法无我故。此是声闻乘及外道种性,于未出中生出离想。应勤修习,舍此恶见。
tatra mahāmate pratyekabuddhayānābhisamayagotrakaḥ yaḥ pratyekābhisamaye deśyamāne ’śruhṛṣṭaromāñcitatanur bhavati | asaṃsargapratyayād bhāvābhiniveśa bahuvividhasvakāyavaicitryarddhivyastayamakaprātihāryadarśane nirdiśyamāne ’nunīyate sa pratyekabuddhayānābhisamayagotraka iti viditvā pratyekabuddhayānābhisamayānurūpā kathā karaṇīyā | etan mahāmate pratyekabuddhayānābhisamayagotrakasya lakṣaṇam ||
【求译】“大慧!缘觉乘无间种性者,若闻说各别缘无间,举身毛竖,悲泣流泪。不相近缘,所有不著。种种自身,种种神通,若离若合种种变化,闻说是时,其心随入。若知彼缘觉乘无间种性已,随顺为说缘觉之乘。是名缘觉乘无间种性相。
【菩译】“大慧!何者辟支佛乘性证法?谓闻说缘觉证法,举身毛竖悲泣流泪,不乐愦闹故;观察诸因缘法故;不著诸因缘法故;闻说自身种种神通,若离若合种种变化,其心随入故。大慧!是名缘觉乘性证法,汝当应知随顺缘觉说。
【实译】“大慧!云何知是缘觉乘种性?谓若闻说缘觉乘法,举身毛竖,悲泣流泪。离愦闹缘,无所染著。有时闻说现种种身,或聚或散神通变化,其心信受,无所违逆。当知此是缘觉乘种性,应为其说缘觉乘法。
tatra mahāmate tathāgatayānābhisamayagotraṃ trividham yaduta svabhāvaniḥsvabhāvadharmābhisamayagotram adhigamasvapratyātmāryābhisamayagotram bāhyabuddhakṣetraudāryābhisamayagotraṃ ca | yadā punar mahāmate trayāṇām apy eṣām anyatame deśyamāne svacittadṛśyadehālayabhogapratiṣṭhācintyaviṣaye deśyamāne[21] nottrasati na saṃtrasati na saṃtrāsamāpadyate veditavyamayaṃ tathāgatayānābhisamayagotraka iti | etan mahāmate tathāgatayānābhisamayagotrakasya lakṣaṇam ||
【求译】“大慧!彼如来乘无间种性有四种[22]:谓自性法无间种性,离自相法无间种性,得自觉圣无间种性,外刹殊胜无间种性。大慧!若闻此四事一一说时,及说自心现身、财、建立不思议境界时,心不惊怖者,是名如来乘无间种性相。
【菩译】“大慧!何者如来乘性证法?大慧!如来乘性证法有四种。何等为四?一者、证实法性;二者、离实法证性;三者、自身内证圣智性;四者、外诸国土胜妙庄严证法性。大慧!若闻说此一一法时,但阿梨耶心见外身所依资生器世间不可思议境界,不惊不怖不畏者,大慧!当知!是证如来乘性人。大慧!是名如来乘性证法人相。
【实译】“大慧!如来乘种性所证法有三种,所谓自性无自性法,内身自证圣智法,外诸佛刹广大法。大慧!若有闻说此一一法,及自心所现身、财、建立阿赖耶识不思议境,不惊,不怖,不畏,当知此是如来乘性。
aniyatagotrakaḥ punar mahāmate triṣv apy eteṣu deśyamāneṣu yatrānunīyate tatrānuyojyaḥ syāt | parikarmabhūmir iyaṃ mahāmate gotravyavasthā | nirābhāsabhūmyavakramaṇatayā vyavasthā kriyate | pratyātmālaye tu svakleśavāsanāśuddhasya dharmanairātmyadarśanāt samādhisukhavihāraṃ prāpya śrāvako jinakāyatāṃ pratilapsyate ||
【求译】“大慧!不定种性者,谓说彼三种时,随说而入,随彼而成。大慧!此是初治地者,谓种性建立。为超入无所有地故,作是建立。彼自觉藏者,自烦恼习净,见法无我,得三昧乐住声闻,当得如来最胜之身。”
【菩译】“大慧!何者不定乘性证法?大慧!若人闻说此三种法,于一一中有所乐者随顺为说。大慧!说三乘者为发起修行地故,说诸性差别非究竟地,为欲建立毕竟能取寂静之地故。大慧!彼三种人离烦恼障熏习得清净故;见法无我得三昧乐行故;声闻缘觉毕竟证得如来法身故。”
【实译】“大慧!不定种性者,谓闻说彼三种法时,随生信解而顺修学。大慧!为初治地人而说种性,欲令其入无影像地,作此建立。大慧!彼住三昧乐声闻,若能证知自所依识,见法无我,净烦恼习,毕竟当得如来之身。”
atha khalu bhagavāṃs tasyāṃ velāyām imā gāthā abhāṣata
【求译】尔时世尊欲重宣此义说偈言:
【菩译】尔时世尊重说偈言:
【实译】尔时世尊即说颂言:
srotāpattiphalaṃ caiva sakṛdāgāminas tathā |
anāgāmiphalaṃ caiva arhattvaṃ cittavibhramam || 128 ||
【求译】须陀槃那果,往来及不还,
逮得阿罗汉,是等心惑乱。
【菩译】逆流修无漏,往来及不还;
应供阿罗汉,是等心乱惑。
【实译】预流一来果,不还阿罗汉,
是等诸圣人,其心悉迷惑。
triyānam ekayānaṃ ca ayānaṃ ca vadāmy aham |
bālānāṃ mandabuddhīnām āryāṇāṃ ca viviktatām || 129 ||
【求译】三乘与一乘,非乘我所说。
愚夫少智慧,诸圣远离寂。
【菩译】我说于三乘,一乘及非乘;
诸圣如实解,凡夫不能知。
【实译】我所立三乘,一乘及非乘,
为愚夫少智,乐寂诸圣说。
dvāraṃ hi paramārthasya vijñaptir dvayavarjitā |
yānatrayavyavasthānaṃ nirābhāse sthite kutaḥ || 130 ||
【求译】第一义法门,远离于二教,
住于无所有,何建立三乘?
【菩译】第一义法门,远离于二教;
建立于三乘,为住寂静处。
【实译】第一义法门,远离于二取,
住于无境界,何建立三乘?
dhyānāni cāpramāṇāni ārūpyāś ca samādhayaḥ |
saṃjñānirodho nikhilaṃ cittamātre na vidyate || 131 ||
【求译】诸禅无量等,无色三摩提,
受想悉寂灭,亦无有心量。
【菩译】诸禅及无量,无色三摩提;
无想定灭尽,亦皆心中无。
【实译】诸禅及无量,无色三摩提,
乃至灭受想,唯心不可得。
tatrecchantikānāṃ punar mahāmate anicchantikatā mokṣaṃ kena pravartate yaduta sarvakuśalamūlotsargataś ca sattvānādikālapraṇidhānataś ca | tatra sarvakuśalamūlotsargaḥ katamaḥ yaduta bodhisattvapiṭakanikṣepo ’bhyākhyānaṃ ca naite sūtrāntavinayamokṣānukūlā[23] iti bruvataḥ sarvakuśalamūlotsargatvān na nirvāyate | dvitīyaḥ punar mahāmate bodhisattvo mahāsattva evaṃ bhavapraṇidhānopāyapūrvakatvān nāparinirvṛtaiḥ sarvasattvaiḥ parinirvāsyāmīti tato na parinirvāti | etan mahāmate aparinirvāṇadharmakāṇāṃ lakṣaṇaṃ yenecchantikagatiṃ samadhigacchanti ||
【求译】“大慧!彼一阐提非一阐提,世间解脱谁转?大慧!一阐提有二种,一者舍一切善根,及于无始众生发愿。云何舍一切善根?谓谤菩萨藏及作恶言:‘此非随顺修多罗、毘尼、解脱之说。’舍一切善根故,不般涅槃。二者菩萨本自愿方便故,非不般涅槃,一切众生而般涅槃。大慧!彼般涅槃,是名不般涅槃法相。此亦到一阐提趣。”
【菩译】“大慧!何者无性乘?谓一阐提。大慧!一阐提者无涅槃性。何以故?于解脱中不生信心不入涅槃。大慧!一阐提者有二种。何等为二?一者、焚烧一切善根;二者、怜愍一切众生,作尽一切众生界愿。大慧!云何焚烧一切善根?谓谤菩萨藏作如是言:‘彼非随顺修多罗、毘尼解脱说。’舍诸善根,是故不得涅槃。大慧!怜愍众生作尽众生界愿者,是为菩萨。大慧!菩萨方便作愿,若诸众生不入涅槃者,我亦不入涅槃,是故菩萨摩诃萨不入涅槃。大慧!是名二种一阐提无涅槃性,以是义故,决定取一阐提行。”
【实译】“复次,大慧!此中一阐提,何故于解脱中不生欲乐?大慧!以舍一切善根故,为无始众生起愿故。云何舍一切善根?谓谤菩萨藏言:‘此非随顺契经、调伏、解脱之说。’作是语时,善根悉断,不入涅槃。云何为无始众生起愿?谓诸菩萨以本愿方便,愿一切众生悉入涅槃,若一众生未涅槃者,我终不入。此亦住一阐提趣。此是无涅槃种性相。”
punar api mahāmatir āha katamo ’tra bhagavan atyantato na parinirvāti bhagavān āha bodhisattvecchantiko ’tra mahāmate ādiparinirvṛtān sarvadharmān viditvātyantato na parinirvāti | na punaḥ sarvakuśalamūlotsargecchantikaḥ | sarvakuśalamūlotsargecchantiko hi mahāmate punar api tathāgatādhiṣṭhānāt kadācit karhicit kuśalamūlān vyutthāpayati | tat kasya hetor yad utāparityaktā hi mahāmate tathāgatānāṃ sarvasattvāḥ | ata etasmāt kāraṇān mahāmate bodhisattvecchantiko na parinirvātīti ||
【求译】大慧白佛言:“世尊,此中云何毕竟不般涅槃?”佛告大慧:“菩萨一阐提者,知一切法本来般涅槃已,毕竟不般涅槃,而非舍一切善根一阐提也。大慧!舍一切善根一阐提者,复以如来神力故,或时善根生。所以者何?谓如来不舍一切众生故。以是故,菩萨一阐提不般涅槃。
【菩译】大慧菩萨白佛言:“世尊!此二种一阐提,何等一阐提常不入涅槃?”佛告大慧菩萨摩诃萨:“一阐提常不入涅槃。何以故?以能善知一切诸法本来涅槃,是故不入涅槃,非舍一切善根阐提。何以故?大慧!彼舍一切善根阐提,若值诸佛善知识等,发菩提心生诸善根,便证涅槃。何以故?大慧!诸佛如来不舍一切诸众生故。是故,大慧!菩萨一阐提常不入涅槃。
【实译】大慧菩萨言:“世尊,此中何者毕竟不入涅槃?”佛言:“大慧!彼菩萨一阐提,知一切法本来涅槃,毕竟不入,非舍善根。何以故?舍善根一阐提,以佛威力故,或时善根生。所以者何?佛于一切众生无舍时故。是故,菩萨一阐提不入涅槃。
punar aparaṃ mahāmate bodhisattvena mahāsattvena svabhāvalakṣaṇatrayakuśalena bhavitavyam | tatra mahāmate parikalpitasvabhāvo nimittāt pravartate | kathaṃ punar mahāmate parikalpitasvabhāvo nimittāt pravartate tatra mahāmate paratantrasvabhāvo vastunimittalakṣaṇākāraḥ khyāyate | tatra mahāmate vastunimittalakṣaṇābhiniveśaḥ punar dviprakāraḥ | parikalpitasvabhāvaṃ vyavasthāpayanti tathāgatā arhantaḥ samyaksaṃbuddhā nāmābhiniveśalakṣaṇena ca nāmavastunimittābhiniveśalakṣaṇena ca | tatra vastunimittābhiniveśalakṣaṇaṃ punar mahāmate yad utādhyātmabāhyadharmābhiniveśaḥ | nimittalakṣaṇābhiniveśaḥ punar yaduta teṣv evādhyātmikabāhyeṣu dharmeṣu svasāmānyalakṣaṇaparijñānāvabodhaḥ | etan mahāmate dviprakāraṃ parikalpitasvabhāvasya lakṣaṇam | yad āśrayālambanāt pravartate tat paratantram | tatra mahāmate pariniṣpannasvabhāvaḥ katamo yaduta nimittanāmavastulakṣaṇavikalpavirahitaṃ tathatāryajñānagatigamanapratyātmāryajñānagatigocaraḥ | eṣa mahāmate pariniṣpannasvabhāvas tathāgatagarbhahṛdayam ||
【求译】“复次,大慧!菩萨摩诃萨当善三自性。云何三自性?谓妄想自性,缘起自性,成自性。大慧!妄想自性从相生。”大慧白佛言:“世尊,云何妄想自性从相生?”佛告大慧:“缘起自性事相相行显现。事相相计著有二种。妄想自性,如来、应供、等正觉之所建立,谓名相计著相,及事相计著相。名相计著相者,谓内外法计著。事相计著相者,谓即彼如是内外自共相计著。是名二种妄想自性相。若依若缘生,是名缘起。云何成自性?谓离名、相、事相妄想,圣智所得及自觉圣智趣所行境界。是名成自性,如来藏心。
【菩译】“复次,大慧!菩萨摩诃萨当善知三法自体相。大慧!何等三法自体相?一者、虚妄分别名字相;二者、因缘法体自相相;三者、第一义谛法体相。大慧!何者虚妄分别名字相?谓从名字虚妄分别一切法相,是名虚妄分别名字之相。大慧!何者因缘法体自相相?大慧!因缘法体自相相者,从境界事生故。大慧!因缘法体境界事相,诸佛、如来、应、正遍知,说虚妄分别差别有二种。何等二种?一者、妄执名字戏论分别;二者、妄执名字相、分别境界相、事相。大慧!何者妄执名字相、境界相、事相?谓即彼内外法自相同相。大慧!是名因缘法体二种自相相,以依彼法观彼法生故,大慧!是名因缘法体自相相。大慧!何者第一义谛法体相?谓诸佛如来,离名字相、境界相、事相相,圣智修行境界行处。大慧!是名第一义谛相诸佛如来藏心。
【实译】“复次,大慧!菩萨摩诃萨当善知三自性相。何者为三?所谓妄计自性,缘起自性,圆成自性。大慧!妄计自性从相生。云何从相生?谓彼依缘起事相种类显现,生计著故。大慧!彼计著事相,有二种妄计性生,是诸如来之所演说,谓名相计著相,事相计著相。大慧!事计著相者,谓计著内外法。相计著相者,谓即彼内外法中计著自共相。是名二种妄计自性相。大慧!从所依所缘起,是缘起性。何者圆成自性?谓离名、相、事相一切分别,自证圣智所行真如。大慧!此是圆成自性,如来藏心。
atha khalu bhagavāṃs tasyāṃ velāyām imāṃ gāthām abhāṣata
【求译】尔时世尊欲重宣此义而说偈言:
【菩译】尔时世尊重说偈言:
【实译】尔时世尊即说颂言:
nimittaṃ nāma saṃkalpaḥ svabhāvadvayalakṣaṇam |
samyagjñānaṃ hi tathatā pariniṣpannalakṣaṇam || 132 ||
【求译】名相觉想,自性二相,
正智如如,是则成相。
【菩译】名相分别事,及法有二相;
真如正妙智,是第一义相。
【实译】名相分别,二自性相,
正智真如,是圆成性。
eṣa mahāmate pañcadharmasvabhāvalakṣaṇapravicayo nāma dharmaparyāyaḥ pratyātmāryajñānagatigocaraḥ yatra tvayānyaiś ca bodhisattvaiḥ śikṣitavyam ||
【求译】“大慧!是名观察五法自性相经,自觉圣智趣所行境界,汝等诸菩萨摩诃萨应当修学。
【菩译】“大慧!是名观察五法自相法门,诸佛菩萨修行内证境界之相,汝及诸菩萨应如是学。
【实译】“大慧!是名观察五法自性相法门,自证圣智所行境界,汝及诸菩萨摩诃萨当勤修学。
punar aparaṃ mahāmate bodhisattvena mahāsattvena nairātmyadvayalakṣaṇapravicayakuśalena bhavitavyam | tatra mahāmate kataman nairātmyadvayalakṣaṇaṃ yad utātmātmīyarahitaskandhadhātvāyatanakadambakam ajñānakarmatṛṣṇāprabhavaṃ cakṣuṣā rūpādigrahaṇābhiniveśāt pravartamānaṃ vijñānaṃ sarvendriyaiḥ svacittadṛśyabhājanadehālayasvacittavikalpavikalpitaṃ vijñāpayati | nadībījadīpavāyumeghasadṛśakṣaṇaparamparābhedabhinnaṃ capalaṃ vānaramakṣikāsadṛśam acaukṣam acaukṣaviṣayacāryanātho ’nala ivātṛptam anādikālaprapañcaviṣayavāsanārahitam araghaṭṭacakrayantracakravat saṃsārabhavagaticakre vicitradeharūpadhārimāyāvetālayantrapratimaṃ pravartamānaṃ pravartate | yad atra mahāmate lakṣaṇakauśalajñānam idam ucyate pudgalanairātmyajñānam ||
【求译】“复次,大慧!菩萨摩诃萨善观二种无我相。云何二种无我相?谓人无我及法无我。云何人无我?谓离我、我所,阴、界、入聚,无知、业、爱生。眼色等摄受计著生识。一切诸根自心现器、身等,藏自妄想相施设显示。如河流,如种子,如灯,如风,如云,刹那展转坏。躁动如猿猴,乐不净处如飞蝇,无厌足如风火,无始虚伪习气因如汲水轮,生死趣有轮。种种身色幻术神咒机发像起。善彼相知,是名人无我智。
【菩译】“复次,大慧!菩萨摩诃萨应当善观二无我相。大慧!何等二种?一者、人无我智;二者、法无我智。云何人无我智?谓离我我所,阴、界、入聚故;无智业爱生故;依眼色等虚妄执著故;自心现见一切诸根器身屋宅故;自心分别分别故;分别分别识故;如河流种子、灯焰风云,念念展转前后差别轻躁动转,如猿猴蝇等爱乐不净境界处故;无厌足如火故;因无始来戏论境界熏习故;犹如辘轳车轮机关,于三界中生种种色种种身,如幻起尸。大慧!如是观诸法相巧方便智,是名善知人无我智境界之相。
【实译】“复次,大慧!菩萨摩诃萨当善观察二无我相。何者为二?所谓人无我相,法无我相。大慧!何者是人无我相?谓蕴、界、处离我、我所,无知、爱、业之所生起,眼等识生,取于色等而生计著,又自心所见身、器世间,皆是藏心之所显现。刹那相续变坏不停,如河流,如种子,如灯焰,如迅风,如浮云,躁动不安如猿猴,乐不净处如飞蝇,不知厌足如猛火,无始虚伪习气为因,诸有趣中流转不息如汲水轮,种种色身威仪进止,譬如死尸咒力故行,亦如木人因机运动。若能于此善知其相,是名人无我智。
tatra mahāmate dharmanairātmyajñānaṃ katamad yaduta skandhadhātvāyatanānāṃ parikalpitalakṣaṇasvabhāvāvabodhaḥ | yathā mahāmate skandhadhātvāyatanānyātmavirahitāni skandhasamūhamātraṃ hetukarmatṛṣṇāsūtropanibaddham anyonyapratyayatayā pravartate nirīham tathā skandhā api mahāmate svasāmānyalakṣaṇavirahitā abhūtaparikalpalakṣaṇavicitraprabhāvitā bālair vikalpyante na tv āryaiḥ | cittamanomanovijñānapañcadharmasvabhāvarahitān mahāmate sarvadharmān vibhāvayan bodhisattvo mahāsattvo dharmanairātmyakuśalo bhavati | dharmanairātmyakuśalaḥ punar mahāmate bodhisattvo mahāsattvo na carāt prathamāṃ bodhisattvabhūmiṃ nirābhāsapravicayāṃ pratilabhate | bhūmilakṣaṇapravicayāvabodhāt pramuditān antaram anupūrvaṃ navasu bhūmiṣu kṛtavidyo mahādharmameghāṃ pratilabhate | sa tasyāṃ pratiṣṭhito ’nekaratnamuktopaśobhite mahāpadmarāje padmakṛtau mahāratnavimāne māyāsvabhāvagocaraparicayābhinirvṛtte niṣaṇṇas tadanurūpair jinaputraiḥ parivṛtaḥ sarvabuddhakṣetrāgatair buddhapāṇyabhiṣekaiś cakravartiputravad abhiṣicyate | buddhasutabhūmim atikramya pratyātmāryadharmagatigamanatvāt tathāgato dharmakāyavaśavartī bhaviṣyati dharmanairātmyadarśanāt | etan mahāmate sarvadharmanairātmyalakṣaṇam | atra te mahāmate śikṣitavyam anyaiś ca bodhisattvair mahāsattvaiḥ ||
【求译】“云何法无我智?谓觉阴、界、入妄想相自性。如阴、界、入离我、我所,阴、界、入积聚,因、业、爱绳缚,展转相缘生,无动摇。诸法亦尔,离自共相,不实妄想相。妄想力是凡夫生,非圣贤也。心、意、识、五法、自性离故。大慧!菩萨摩诃萨当善分别一切法无我。善法无我菩萨摩诃萨不久当得初地,菩萨无所有观地相。观察开觉欢喜,次第渐进,超九地相,得法云地。于彼建立无量宝庄严大宝莲华王像大宝宫殿,幻自性境界修习生。于彼而坐,同一像类诸最胜子眷属围绕。从一切佛刹来佛手灌顶,如转轮圣王太子灌顶。超佛子地,到自觉圣法趣,当得如来自在法身,见法无我故。是名法无我相。汝等诸菩萨摩诃萨应当修学。
【菩译】“大慧!何者法无我智?谓如实分别阴、界、入相。大慧!菩萨观察阴、界、入等无我我所,阴、界、入聚因业爱绳迭共相缚,因缘生故无我无作者。大慧!阴、界、入等离同相异相故,依不实相分别得名,愚痴凡夫妄相分别以为有故,非证实者见以为有。大慧!菩萨如是观察心、意、意识,五法体相一切离故诸因缘无,是名善知诸法无我智境界相。大慧!菩萨善知诸法无我已,观察真如修寂静行,不久当得初欢喜地。善能观察欢喜地已,如是诸地次第转明,乃至得证法云之地。菩萨住彼法云地已,无量诸宝间错庄严大莲华王座,大宝宫殿如实业幻境界所生,而坐其上,一切同行诸佛子等恭敬围绕,十方诸佛申手灌顶授于佛位,如转轮王灌太子顶,过佛子地。过佛子地已,观诸佛法如实修行,于诸法中而得自在。得自在已,名得如来无上法身,以见法无我故。大慧!是名如实法无我相。大慧!汝及诸菩萨应如是学。”
【实译】“大慧!云何为法无我智?谓知蕴、界、处是妄计性。如蕴、界、处离我、我所,唯共积聚,爱、业绳缚,互为缘起,无能作者。蕴等亦尔,离自共相,虚妄分别种种相现。愚夫分别,非诸圣者。如是观察一切诸法,离心、意、意识、五法、自性,是名菩萨摩诃萨法无我智。得此智已,知无境界,了诸地相,即入初地。心生欢喜,次第渐进,乃至善慧及以法云,诸有所作皆悉已办。住是地已,有大宝莲花王,众宝庄严,于其花上有宝宫殿状如莲花。菩萨往修幻性法门之所成就,而坐其上,同行佛子前后围绕,一切佛刹所有如来皆舒其手,如转轮王子灌顶之法而灌其顶。超佛子地,获自证法,成就如来自在法身。大慧!是名见法无我相。汝及诸菩萨摩诃萨应勤修学。
atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat samāropāpavādalakṣaṇaṃ me bhagavān deśayatu yathāhaṃ cānye ca bodhisattvāḥ samāropāpavādakudṛṣṭivarjitamatayaḥ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbudhyeran | abhisaṃbudhya śāśvatasamāropāpavādocchedadṛṣṭivivarjitās tava buddhanetrīṃ nāpavadiṣyante ||
【求译】尔时大慧菩萨摩诃萨复白佛言:“世尊,建立诽谤相,唯愿说之,令我及诸菩萨摩诃萨离建立诽谤二边恶见,疾得阿耨多罗三藐三菩提。觉已,离常、建立、断、诽谤见,不谤正法”。
【菩译】尔时圣者大慧菩萨复白佛言:“世尊!世尊有无谤相,愿为我说。世尊!我及诸菩萨摩诃萨若闻,得离有无邪见,速得阿耨多罗三藐三菩提。得阿耨多罗三藐三菩提已,远离断常邪见建立,便能建立诸佛正法。”
【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,愿说建立诽谤相,令我及诸菩萨摩诃萨离此恶见,疾得阿耨多罗三藐三菩提。得菩提已,破建立、常、诽谤、断见,令于正法不生毁谤。”
atha khalu bhagavān punarapi mahāmater bodhisattvasya mahāsattvasyādhyeṣaṇāṃ viditvā imāṃ gāthām abhāṣata
【求译】尔时世尊受大慧菩萨请已,而说偈言:
【菩译】尔时世尊复受圣者大慧菩萨摩诃萨请已,而说偈言:
【实译】佛受其请,即说颂言:
samāropāpavādo hi cittamātre na vidyate |
dehabhogapratiṣṭhābhaṃ ye cittaṃ nābhijānate |
samāropāpavādeṣu te caranty avipaścitāḥ || 133 ||
【求译】建立及诽谤,无有彼心量,
身受用建立,及心不能知,
愚痴无智慧,建立及诽谤。
【菩译】心中无断常,身资生住处;
唯心愚无智,无物而见有。
【实译】身资财所住,皆唯心影像,
凡愚不能了,起建立诽谤,
所起但是心,离心不可得。
atha khalu bhagavān etam eva gāthārtham uddyotayan punar apy etad avocat caturvidho mahāmate asatsamāropaḥ | katamaś caturvidho yadutāsallakṣaṇasamāropo ’saddṛṣṭisamāropo ’taddhetusamāropo ’sadbhāvasamāropaḥ | eṣa hi mahāmate caturvidhaḥ samāropaḥ ||
【求译】尔时世尊于此偈义,复重显示告大慧言:“有四种非有有建立。云何为四?谓非有相建立,非有见建立,非有因建立,非有性建立。是名四种建立。
【菩译】尔时世尊于此偈义复重宣说,告圣者大慧菩萨言:“大慧!有四种建立谤相。何等为四?一者、建立非有相;二者、建立非正见相;三者、建立非有因相;四者、建立非有体相。大慧!是名四种建立。
【实译】尔时世尊欲重说此义,告大慧言:“有四种无有有建立。何者为四?所谓无有相建立相,无有见建立见,无有因建立因,无有性建立性,是为四。
apavādaḥ punar mahāmate katamo yadutāsyaiva kudṛṣṭisamāropasyānupalabdhipravicayābhāvād apavādo bhavati | etad dhi mahāmate samāropāpavādasya lakṣaṇam ||
【求译】“又诽谤者,谓于彼所立无所得,观察非分而起诽谤。是名建立诽谤相。
【菩译】“大慧!何者是谤相?大慧!观察邪见所建立法不见实相,即谤诸法言一切无。大慧!是名建立谤相。
【实译】“大慧!诽谤者,谓于诸恶见所建立法求不可得,不善观察,遂生诽谤。此是建立诽谤相。
punar aparaṃ mahāmate asallakṣaṇasamāropasya lakṣaṇaṃ katamad yaduta skandhadhātvāyatanānām asatsvasāmānyalakṣaṇābhiniveśaḥ idam evam idaṃ nānyatheti | etad dhi mahāmate asallakṣaṇasamāropasya lakṣaṇam | eṣa hi mahāmate asallakṣaṇasamāropavikalpo ’nādikālaprapañcadauṣṭhulyavicitravāsanābhiniveśāt pravartate | etad dhi mahāmate asallakṣaṇasamāropasya lakṣaṇam ||
【求译】“复次,大慧!云何非有相建立相?谓阴、界、入非有自共相而起计著:‘此如是,此不异。’是名非有相建立相。此非有相建立妄想,无始虚伪过种种习气计著生。
【菩译】“复次,大慧!何者建立非有相?谓分别阴、界、入非有法,无始来戏论非有实故;而执著同相异相,此法如是如是毕竟不异。大慧!依此无量世来烦恼熏习执著而起。大慧!是名建立非有相。
【实译】“大慧!云何无有相建立相?谓于蕴、界、处自相共相本无所有而生计著:‘此如是,此不异’。而此分别从无始种种恶习所生。是名无有相建立相。
asaddṛṣṭisamāropaḥ punar mahāmate yasteṣv eva skandhadhātvāyataneṣv ātmasattvajīvajantupoṣapuruṣapudgaladṛṣṭisamāropaḥ | ayam ucyate mahāmate asaddṛṣṭisamāropaḥ ||
【求译】“大慧!非有见建立相者。若彼如是阴、界、入,我、人、众生、寿命、长养、士夫见建立。是名非有见建立相。
【菩译】“大慧!何者建立非正见相!大慧!彼阴界入中,无我人众生寿者作者受者,而建立邪见,谓有我等故。大慧!是名建立非正见相。
【实译】“云何无有见建立见?谓于蕴、界、处,建立我、人、众生等见。是名无有见建立见。
asaddhetusamāropaḥ punar mahāmate yadutāhetusamutpannaṃ prāgvijñānaṃ paścād abhūtvā māyāvadanutpannaṃ pūrvaṃ cakṣūrūpālokasmṛtipūrvakaṃ pravartate | pravṛtya bhūtvā ca punar vinaśyati | eṣa mahāmate asaddhetusamāropaḥ ||
【求译】“大慧!非有因建立相者,谓初识无因生,后不实如幻。本不生,眼、色、眼界、念前生,生已,实已,还坏。是名非有因建立相。
【菩译】“大慧!何者建立非有因相?谓初识不从因生,本不生后时生如幻,本无因物而有,因眼色明念故识生,生已还灭。大慧!是名建立非有因相。
【实译】“云何无有因建立因?谓初识前无因不生,其初识本无,后眼、色、明、念等为因如幻生,生已有,有还灭。是名无有因建立因。
asadbhāvasamāropaḥ punar mahāmate yadutākāśanirodhanirvāṇākṛtakabhāvābhiniveśasamāropaḥ | ete ca mahāmate bhāvābhāvavinivṛttāḥ | śaśahayakharoṣṭraviṣāṇakeśoṇḍukaprakhyā mahāmate sarvadharmāḥ sadasatpakṣavigatāḥ | samāropāpavādāś ca | bālair vikalpyante svacittadṛśyamātrānavadhāritamatibhir na tv āryaiḥ | etan mahāmate asadbhāvavikalpasamāropāpavādasya lakṣaṇam | tasmāt tarhi mahāmate samāropāpavādadṛṣṭivigatena bhavitavyam ||
【求译】“大慧!非有性建立相者,谓虚空、灭、般涅槃、非作,计性建立。此离性非性。一切法如兔、马等角,如垂发现,离有非有。建立及诽谤,愚夫妄想,不善观察自心现量,非贤圣也。是名非有性建立相。是故,离建立诽谤恶见,应当修学。
【菩译】“大慧!何者建立非有体谤法相?谓虚空灭涅槃无作无物建立执著。大慧!彼三法离有无故。大慧!一切诸法如兔马驴驼角毛轮等故,离有无建立相故。大慧!建立谤相者诸凡夫虚妄分别故;不知但是心见,诸法是有非圣人所见故。大慧!是名建立非有体谤法相。大慧!汝当远离不正见建立谤法相故。
【实译】“云何无有性建立性?谓于虚空、涅槃、非数灭、无作性执著建立。大慧!此离性非性。一切诸法离于有无,犹如毛轮、兔、马等角。是名无有性建立性。大慧!建立诽谤,皆是凡愚不了唯心而生分别,非诸圣者。是故,汝等当勤观察,远离此见。
punar aparaṃ mahāmate bodhisattvāś cittamanomanovijñānapañcadharmasvabhāvanairātmyalakṣaṇadvayagatiṃ gatvā parahitahetor anekarūpaveśadhāriṇo bhavanti | parikalpitasvabhāvā iva paratantrāśayā viśvarūpacintāmaṇisadṛśāḥ sarvabuddhakṣetraparṣanmaṇḍalagatā māyāsvapnapratibhāsapratibimbodakacandragatisamān utpādabhaṅgaśāśvatocchedarahitān sarvadharmān saṃmukhaṃ sarvatathāgatebhyaḥ sarvaśrāvakapratyekabuddhayānavirahān dharmadeśanāṃ śṛṇvanti samādhimukhaśatasahasrāṇi ca pratilabhante | yāvad anekāni samādhikoṭīniyutaśatasahasrāṇi pratilabhya taiḥ samādhibhiḥ kṣetrāt kṣetraṃ saṃkrāmanti | buddhapūjābhiyuktāś ca sarvopapattidevabhavanālayeṣu ratnatrayam upadeśya buddharūpam āsthāya śrāvakagaṇabodhisattvagaṇaparivṛtāḥ svacittadṛśyamātrāvatāraṇatayā bāhyabhāvābhāvopadeśaṃ kurvanti sadasatpakṣavinivṛttyartham ||
【求译】“复次,大慧!菩萨摩诃萨善知心、意、意识、五法、自性、二无我相趣究竟,为安众生故,作种种类像。如妄想自性处依于缘起,譬如众色如意宝珠,普现一切诸佛刹土一切如来大众集会,悉于其中听受经法。所谓一切法如幻,如梦、光影、水月,于一切法离生灭断常,及离声闻、缘觉之法,得百千三昧乃至百千亿那由他三昧。得三昧已,游诸佛刹,供养诸佛,生诸天宫,宣扬三宝,示现佛身,声闻菩萨大众围绕,以自心现量度脱众生,分别演说外性无性,悉令远离有无等见。”
【菩译】“复次,大慧!诸菩萨摩诃萨如实知心、意、意识、五法体相、二种无我,为安隐众生现种种类像,如彼虚妄无所分别,依因缘法而有种种。大慧!菩萨摩诃萨亦复如是,依众生现种种色如如意宝,随诸一切众生心念,于诸佛土大众中现,如幻如梦如响、如水中月镜中像故;远离诸法,不生不灭非常非断故;现佛如来,离诸声闻缘觉乘故;闻诸佛法,即得无量百千万亿诸深三昧。得三昧已依三昧力,从一佛土至一佛土供养诸佛,示现生于诸宫殿中赞叹三宝,现作佛身菩萨声闻大众围绕,令诸一切众生得入自心见境,为说外境无物有物,令得远离建立有无法故。”
【实译】“大慧!菩萨摩诃萨善知心、意、意识、五法、自性、二无我相已,为众生故,作种种身。如依缘起起妄计性,亦如摩尼随心现色,普入佛会,听闻佛说。诸法如幻,如梦,如影,如镜中像,如水中月,远离生灭及以断常,不住声闻、辟支佛道。闻已,成就无量百千亿那由他三昧。得此三昧已,遍游一切诸佛国土,供养诸佛,生诸天上,显扬三宝,示现佛身,为诸声闻菩萨大众说外境界皆唯是心,悉令远离有无等执。”
atha khalu bhagavāṃs tasyāṃ velāyām imāṃ gāthām abhāṣata
【求译】尔时世尊欲重宣此义而说偈言:
【菩译】尔时世尊重说偈言:
【实译】尔时世尊即说颂言:
cittamātraṃ yadā lokaṃ prapaśyanti jinātmajāḥ |
tadā nairmāṇikaṃ kāyaṃ kriyāsaṃskāravarjitam |
labhante te balābhijñāvaśitaiḥ saha saṃyutam || 134 ||
【求译】心量世间,佛子观察,
种类之身,离所作行,
得力神通,自在成就。
【菩译】佛子见世间,唯心无诸法;
种类非身作,得力自在成。
【实译】佛子能观见,世间唯是心,
示现种种身,所作无障碍,
神通力自在,一切皆成就。
atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam adhyeṣate sma deśayatu bhagavāñ śūnyatānutpādādvayaniḥsvabhāvalakṣaṇaṃ sarvadharmāṇām yena śūnyatānutpādādvayaniḥsvabhāvalakṣaṇāvabodhenāhaṃ cānye ca bodhisattvā mahāsattvā nāstyastivikalpavarjitāḥ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbudhyeran ||
【求译】尔时大慧菩萨摩诃萨复请佛言:“唯愿世尊为我等说一切法空、无生、无二、离自性相。我等及余诸菩萨众觉悟是空、无生、无二、离自性相已,离有无妄想,疾得阿耨多罗三藐三菩提。”
【菩译】尔时圣者大慧菩萨复请佛言:“惟愿世尊为我等说一切法空无生无二离自体相,我及一切诸菩萨众,知诸法空无生无二离自体相已,离有无妄想,速得阿耨多罗三藐三菩提。”
【实译】尔时大慧菩萨摩诃萨复请佛言:“愿为我说一切法空、无生、无二、无自性相。我及诸菩萨悟此相故,离有无分别,疾得阿耨多罗三藐三菩提。”
atha khalu bhagavān mahāmatiṃ bodhisattvaṃ mahāsattvam etad avocat tena hi mahāmate śṛṇu tatsādhu ca suṣṭhu ca manasikuru[24] | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavān etad avocat śūnyatā śūnyateti mahāmate parikalpitasvabhāvapadam etat | parikalpitasvabhāvābhiniveśena punar mahāmate śūnyatānutpādābhāvādvayaniḥsvabhāvabhāvavādino bhavanti | tatra mahāmate saṃkṣepeṇa saptavidhā śūnyatā | yaduta lakṣaṇaśūnyatā bhāvasvabhāvaśūnyatāpracaritaśūnyatā pracaritaśūnyatā sarvadharmanirabhilāpyaśūnyatā paramārthāryajñānamahāśūnyatetaretaraśūnyatā ca saptamī ||
【求译】尔时世尊告大慧菩萨摩诃萨言:“谛听谛听!善思念之,今当为汝广分别说。”大慧白佛言:“善哉世尊,唯然受教。”佛告大慧:“空空者,即是妄想自性处。大慧!妄想自性计著者,说空、无生、无二、离自性相。大慧!彼略说七种空,谓相空,性自性空,行空,无行空,一切法离言说空,第一义圣智大空,彼彼空。
【菩译】尔时佛告圣者大慧菩萨摩诃萨言:“善哉!善哉!善哉大慧!谛听!谛听!我当为汝广分别说。”大慧白佛言:“善哉世尊!唯然受教。”佛告大慧言:“大慧!空者即是妄想法体句。大慧!依执著妄想法体,说空无生无体相不二。大慧!空有七种。何等为七?一者、相空;二者、一切法有物无物空;三者、行空;四者、不行空;五者、一切法无言空;六者、第一义圣智大空;七者、彼彼空。
【实译】佛言:“谛听!当为汝说。大慧!空者即是妄计性句义。大慧!为执著妄计自性故,说空、无生、无二、无自性。大慧!略说空性有七种,谓相空,自性空,无行空,行空,一切法不可说空,第一义圣智大空,彼彼空。
tatra mahāmate lakṣaṇaśūnyatā katamā yaduta svasāmānyalakṣaṇaśūnyāḥ sarvabhāvāḥ | parasparasamūhāpekṣitatvāt pravicayavibhāgābhāvān mahāmate svasāmānyalakṣaṇasyāpravṛttiḥ | svaparobhayābhāvāc ca mahāmate lakṣaṇaṃ nāvatiṣṭhate | atas tad ucyate svalakṣaṇaśūnyāḥ sarvabhāvā iti ||
【求译】“云何相空?谓一切性自共相空。观展转积聚故,分别无性,自共相不生。自他俱性无性故,相不住。是故,说一切性相空。是名相空。
【菩译】“大慧!何者是相空?谓一切法自相同相空,见迭共积聚。大慧!观察一一法自相同相,无一法可得,离自相他相二相,无相可住可见,是故名为自相空。
【实译】“云何相空?谓一切法自相共相空。展转积聚互相待故,分析推求无所有故,自他及共皆不生故,自共相无生亦无住。是故,名一切法自相空。
bhāvasvabhāvaśūnyatā punar mahāmate katamā yaduta svayaṃ svabhāvābhāvotpattito mahāmate bhāvasvabhāvaśūnyatā bhavati sarvadharmāṇām | tenocyate bhāvasvabhāvaśūnyateti ||
【求译】“云何性自性空?谓自己性自性不生。是名一切法性自性空。是故,说性自性空。
【菩译】“大慧!何者一切法有物无物空?谓自体相实有法生。大慧!诸法自体相有无俱空,是故名为自体相有物无物空。
【实译】“云何自性空?谓一切法自性不生。是名自性空。
apracaritaśūnyatā punar mahāmate katamā yadutāpracaritapūrvaṃ nirvāṇaṃ skandheṣu | tenocyate apracaritaśūnyateti ||
【求译】“云何行空?谓阴离我、我所,因、所成、所作、业方便生。是名行空。
【菩译】“大慧!何者是行空?谓诸阴等离我我所,依因作业而得有生。大慧!是故名为行空。
【实译】“云何无行空?所谓诸蕴本来涅槃,无有诸行。是名无行空。
pracaritaśūnyatā punar mahāmate katamā yaduta skandhā ātmātmīyarahitā hetuyuktikriyākarmayogaiḥ pravartamānāḥ pravartante | tenocyate pracaritaśūnyateti ||
【求译】“大慧!即此如是行空展转缘起,自性无性。是名无行空。[25]
【菩译】“大慧!何者不行空?谓阴法中涅槃未曾行。大慧!是名不行空。
【实译】“云何行空?所谓诸蕴由业及因和合而起,离我、我所。是名行空。
sarvadharmanirabhilāpyaśūnyatā punar mahāmate katamā yaduta parikalpitasvabhāvānabhilāpyatvān nirabhilāpyaśūnyāḥ sarvadharmāḥ | tenocyate nirabhilāpyaśūnyateti ||
【求译】“云何一切法离言说空?谓妄想自性无言说,故一切法离言说。是名一切法离言说空。
【菩译】“大慧!何者一切法无言空?谓妄想分别一切诸法无言可说。大慧!是名一切法无言空。
【实译】“云何一切法不可说空?谓一切法妄计自性无可言说。是名不可说空。
paramārthāryajñānamahāśūnyatā punar mahāmate katamā yaduta svapratyātmāryajñānādhigamaḥ sarvadṛṣṭidoṣavāsanābhiḥ śūnyaḥ | tenocyate paramārthāryajñānamahāśūnyateti ||
【求译】“云何一切法第一义圣智大空?谓得自觉圣智,一切见过习气空。是名一切法第一义圣智大空。
【菩译】“大慧!何者第一义圣智大空?谓自身内证圣智法空,离诸邪见熏习之过。大慧!是名第一义圣智大空。
【实译】“云何第一义圣智大空?谓得自证圣智时,一切诸见过习悉离。是名第一义圣智大空。
itaretaraśūnyatā punar mahāmate katamā yaduta yad yatra nāsti tat tena śūnyam ity ucyate | tadyathā mahāmate śṛgālamātuḥ prāsāde hastigavaiḍakādyā na santi | aśūnyaṃ ca bhikṣubhir iti bhāṣitaṃ mayā | sa ca taiḥ śūnya ity ucyate | na ca punar mahāmate prāsādaḥ prāsādabhāvato nāsti bhikṣavaś ca bhikṣubhāvato na santi | na ca te ’nyatra hastigavaiḍakādyā bhāvā nāvatiṣṭhante | idaṃ mahāmate svasāmānyalakṣaṇaṃ sarvadharmāṇām itaretaraṃ tu na saṃvidyate | tenocyate itaretaraśūnyateti | eṣā mahāmate saptavidhā śūnyatā | eṣā ca mahāmate itaretaraśūnyatā sarvajaghanyā | sā ca tvayā parivarjayitavyā ||
【求译】“云何彼彼空?谓于彼无彼空。是名彼彼空。大慧!譬如鹿子母舍无象、马、牛、羊等,非无比丘众,而说彼空。非舍舍性空,亦非比丘比丘性空,非余处无象、马。是名一切法自相。彼于彼无彼,是名彼彼空。是名七种空。彼彼空者,是空最粗,汝当[26]远离。
【菩译】“大慧!何者彼彼空?谓何等何等法处,彼法无此法有、彼法有此法无,是故言空。大慧!我昔曾为鹿母说殿堂空者,无象马牛羊等名为空,有诸比丘等名为不空,而殿堂殿堂体无,比丘比丘体亦不可得,而彼象马牛羊等非余处无。大慧!如是诸法自相同相,亦不可得离此彼处,是故我言彼彼空。大慧!是名七种空。大慧!此彼彼空最为粗浅。大慧!汝当应离彼彼空不须修习。”
【实译】“云何彼彼空?谓于此无彼。是名彼彼空。譬如鹿子母堂无象、马、牛、羊等,我说彼堂空,非无比丘众。大慧!非谓堂无堂自性,非谓比丘无比丘自性,非谓余处无象、马、牛、羊。大慧!一切诸法自共相,彼彼求不可得,是故,说名彼彼空。是名七种空。大慧!此彼彼空,空中最粗,汝应远离。
na svayam utpadyate na ca punar mahāmate te notpadyante anyatra samādhyavasthāyām | tenocyante ’nutpannā niḥsvabhāvāḥ | anutpattiṃ saṃdhāya mahāmate niḥsvabhāvāḥ sarvabhāvāḥ | kṣaṇasaṃtatiprabandhābhāvāc cānyathābhāvadarśanān mahāmate niḥsvabhāvāḥ sarvabhāvāḥ | tenocyate niḥsvabhāvāḥ sarvabhāvā iti ||
【求译】“大慧!不自生,非不生,除住三昧。是名无生。离自性即是无生。离自性,刹那相续流注及异性现,一切性离自性。是故,一切性离自性。
【菩译】大慧言:“何者不生?”“大慧!自体不生而非不生,依世谛故说名为生,依本不生故言不生。”大慧言:“何者无体相?”“大慧!我说无体相者,一切诸法体本不生,是故我言诸法无体,而相续体刹那不住。大慧!以见异异相故;是故一切法无体相。”
【实译】“复次,大慧!无生者,自体不生而非不生,除住三昧。是名无生。大慧!无自性者,以无生故密意而说。大慧!一切法无自性,以刹那不住故,见后变异故。是名无自性。
advayalakṣaṇaṃ punar mahāmate katamad yaduta cchāyātapavad dīrghahrasvakṛṣṇaśuklavan mahāmate dvayaprabhāvitā na pṛthak pṛthak | evaṃ saṃsāranirvāṇavan mahāmate sarvadharmā advayāḥ | na yatra mahāmate nirvāṇaṃ tatra saṃsāraḥ | na ca yatra saṃsāras tatra nirvāṇaṃ vilakṣaṇahetusadbhāvāt | tenocyate advayā saṃsāraparinirvāṇavat sarvadharmā iti | tasmāt tarhi mahāmate śūnyatānutpādādvayaniḥsvabhāvalakṣaṇe yogaḥ karaṇīyaḥ ||
【求译】“云何无二?谓一切法如冷热,如长短,如黑白。大慧!一切法无二,非于涅槃彼生死,非于生死彼涅槃,异相因有性故。是名无二。如涅槃生死,一切法亦如是。是故,空、无生、无二、离自性相,应当修学。”
【菩译】大慧言:“何者名为不二法相?”“大慧!二法相者,谓日光影长短黑白,彼如是等法各各别名,不得言不二。大慧!如世间涅槃一切诸法各各有二。大慧!何等涅槃?彼处无世间。何处世间?彼处无涅槃。以异因相故,是故我言一切诸法不二。一切诸法不二者,世间涅槃无二故;是故汝应修学诸法空,不生无体不二故。”
【实译】“云何无二相?大慧!如光影,如长短,如黑白,皆相待立,独则不成。大慧!非于生死外有涅槃,非于涅槃外有生死,生死涅槃无相违相。如生死涅槃,一切法亦如是。是名无二相。大慧!空、无生、无二、无自性相,汝当勤学。”
atha khalu bhagavāṃs tasyāṃ velāyām ime gāthe abhāṣata
【求译】尔时世尊欲重宣此义而说偈言:
【菩译】尔时世尊重说偈言:
【实译】尔时世尊重说颂言:
deśemi śūnyatāṃ nityaṃ śāśvatocchedavarjitām |
saṃsāraṃ svapnamāyākhyaṃ na ca karma vinaśyati || 135 ||
【求译】我常说空法,远离于断常,
生死如幻梦,而彼业不坏。
【菩译】我常说空法,远离于断常;
生死如幻梦,而彼业不失。
【实译】我常说空法,远离于断常,
生死如幻梦,而业亦不坏。
ākāśam atha nirvāṇaṃ nirodhaṃ dvayam eva ca |
bālāḥ kalpenty akṛtakān āryā nāstyastivarjitān[27] || 136 ||
【求译】虚空及涅槃,灭二亦如是,
愚夫作妄想,诸圣离有无。
【菩译】虚空及涅槃,灭二亦如是;
凡夫分别生,圣人离有无。
【实译】虚空及涅槃,灭二亦如是,
愚夫妄分别,诸圣离有无。
atha khalu bhagavān punar api mahāmatiṃ bodhisattvaṃ mahāsattvam etad avocat etad dhi mahāmate śūnyatānutpādādvayaniḥsvabhāvalakṣaṇaṃ sarvabuddhānāṃ sarvasūtrāntagataṃ yatra kvacitsūtrānte ’yam evārtho vibhāvayitavyaḥ | eṣa hi mahāmate sūtrāntaḥ sarvasattvāśayadeśanārthavyabhicāraṇī na sā tattvapratyavasthānakathā | tadyathā mahāmate mṛgatṛṣṇikā mṛgollāpiny udakabhāvābhiniveśenābhiniveśyate tasyāṃ codakaṃ nāsti | evam eva mahāmate sarvasūtrāntadeśanā dharmā bālānāṃ svavikalpasaṃtoṣaṇam na tu sā tattvāryajñānavyavasthānakathā | tasmāt tarhi mahāmate arthānusāriṇā bhavitavyaṃ na deśanābhilāpābhiniviṣṭena ||
【求译】尔时世尊复告大慧菩萨摩诃萨言:“大慧!空、无生、无二、离自性相,普入诸佛一切修多罗。凡所有经悉说此义。诸修多罗悉随众生悕望心故,为分别说,显示其义,而非真实在于言说。如鹿渴想诳惑群鹿,鹿于彼相计著水性,而彼水无。如是一切修多罗所说诸法,为令愚夫发欢喜故,非实圣智在于言说。是故,当依于义,莫著言说。
【菩译】尔时佛告圣者大慧菩萨摩诃萨言:“大慧!一切法空不生无体不二相,入于诸佛如来所说修多罗中,凡诸法门皆说此义。大慧!一切修多罗,随诸一切众生心故分别显示。大慧!譬如阳焰迷惑禽兽,虚妄执著生于水想,而阳焰中实无有水。大慧!一切修多罗说法亦复如是,为诸凡夫自心分别令得欢喜,非如实圣智在于言说。大慧!汝应随顺于义,莫著所说名字章句。”
【实译】尔时世尊复告大慧菩萨摩诃萨言:“大慧!此空、无生、无自性、无二相,悉入一切诸佛所说修多罗中。佛所说经皆有是义。大慧!诸修多罗随顺一切众生心说,而非真实在于言中。譬如阳焰诳惑诸兽,令生水想,而实无水。众经所说亦复如是,随诸愚夫自所分别令生欢喜,非皆显示圣智证处真实之法。大慧!应随顺义,莫著言说。”
atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantam etad avocat tathāgatagarbhaḥ punar bhagavatā sūtrāntapāṭhe ’nuvarṇitaḥ | sa ca kila tvayā prakṛtiprabhāsvaraviśuddhy ādiviśuddha eva varṇyate dvātriṃśallakṣaṇadharaḥ sarvasattvadehāntargato mahārghamūlyaratnaṃ malinavastupariveṣṭitam [28] iva skandhadhātvāyatanavastuveṣṭito rāgadveṣamohābhūtaparikalpamalamalino nityo dhruvaḥ śivaḥ śāśvataś ca bhagavatā varṇitaḥ | tat katham ayaṃ bhagavaṃs tīrthakarātmavādatulyas tathāgatagarbhavādo na bhavati tīrthakarā api bhagavan nityaḥ kartā nirguṇo vibhuravyaya ity ātmavādopadeśaṃ kurvanti ||
【求译】尔时大慧菩萨摩诃萨白佛言:“世尊,世尊修多罗说如来藏自性清净,转三十二相,入于一切众生身中,如大价宝垢衣所缠。如来之藏常住不变,亦复如是,而阴、界、入垢衣所缠,贪欲、恚、痴不实妄想尘劳所污。一切诸佛之所演说。云何世尊同外道说我,言有如来藏耶?世尊,外道亦说有常作者,离于求那,周遍不灭。世尊,彼说有我。”
【菩译】尔时圣者大慧菩萨摩诃萨白佛言:“世尊!世尊!如修多罗说,如来藏自性清净,具三十二相,在于一切众生身中,为贪瞋痴不实垢染、阴界入衣之所缠裹,如无价宝垢衣所缠,如来世尊复说常恒清凉不变。世尊!若尔外道亦说我有神我常在不变,如来亦说如来藏常乃至不变。世尊!外道亦说有常作者,不依诸缘自然而有周遍不灭。若如是者,如来外道说无差别。”
【实译】尔时大慧菩萨摩诃萨白佛言:“世尊,修多罗中说如来藏本性清净,常恒不断,无有变易,具三十二相,在于一切众生身中,为蕴、界、处垢衣所缠,贪、恚、痴等妄分别垢之所污染,如无价宝在垢衣中。外道说我是常作者,离于求那,自在无灭。世尊所说如来藏义,岂不同于外道我耶?”
bhagavān āha na hi mahāmate tīrthakarātmavādatulyo mama tathāgatagarbhopadeśaḥ | kiṃ tu mahāmate tathāgatāḥ śūnyatābhūtakoṭinirvāṇānutpādānimittāpraṇihitādyānāṃ mahāmate padārthānāṃ tathāgatagarbhopadeśaṃ kṛtvā tathāgatā arhantaḥ samyaksaṃbuddhā bālānāṃ nairātmyasaṃtrāsapadavivarjanārthaṃ nirvikalpanirābhāsagocaraṃ tathāgatagarbhamukhopadeśena deśayanti | na cātra mahāmate anāgatapratyutpannaiḥ bodhisattvair mahāsattvair ātmābhiniveśaḥ kartavyaḥ | tadyathā mahāmate kumbhakāra ekasmān mṛtparamāṇurāśervividhāni bhāṇḍāni karoti hastaśilpadaṇḍodakasūtraprayatnayogāt evam eva mahāmate tathāgatās tad eva dharmanairātmyaṃ sarvavikalpalakṣaṇavinivṛttaṃ vividhaiḥ prajñopāyakauśalyayogair garbhopadeśena vā nairātmyopadeśena vā kumbhakāravac citraiḥ padavyañjanaparyāyair deśayante | etasmāt kāraṇān mahāmate tīrthakarātmavādopadeśatulyas tathāgatagarbhopadeśo na bhavati | evaṃ hi mahāmate tathāgatagarbhopadeśam ātmavādābhiniviṣṭānāṃ tīrthakarāṇām ākarṣaṇārthaṃ tathāgatagarbhopadeśena nirdiśanti | kathaṃ batābhūtātmavikalpadṛṣṭipatitāśayā vimokṣatrayagocarapatitāśayopetāḥ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbudhyerann iti | etadarthaṃ mahāmate tathāgatā arhantaḥ samyaksaṃbuddhās tathāgatagarbhopadeśaṃ kurvanti | ata etan na bhavati tīrthakarātmavādatulyam | tasmāt tarhi mahāmate tīrthakaradṛṣṭivinivṛttyarthaṃ tathāgatanairātmyagarbhānusāriṇā ca te bhavitavyam ||
【求译】佛告大慧:“我说如来藏不同外道所说之我。大慧!有时说空、无相、无愿、如、实际、法性、法身、涅槃、离自性、不生不灭、本来寂静、自性涅槃,如是等句,说如来藏已。如来、应供、等正觉为断愚夫畏无我句,故说离妄想、无所有境界如来藏门。大慧!未来、现在菩萨摩诃萨不应作我见计著。譬如陶家于一泥聚,以人工、水、木轮、绳方便作种种器,如来亦复如是,于法无我、离一切妄想相,以种种智慧善巧方便,或说如来藏,或说无我。以是因缘故,说如来藏,不同外道所说之我。是名说如来藏。开引计我诸外道故,说如来藏,令离不实我见妄想,入三解脱门境界,悕望疾得阿耨多罗三藐三菩提。是故,如来、应供、等正觉作如是说。如来之藏若不如是,则同外道所说之我。是故,大慧!为离外道见故,当依无我如来之藏。”
【菩译】佛告圣者大慧菩萨言:“大慧!我说如来藏常,不同外道所有神我。大慧!我说如来藏空、实际、涅槃、不生不灭、无相无愿等文辞章句,说名如来藏。大慧!如来、应、正遍知,为诸一切愚痴凡夫,闻说无我生于惊怖,是故我说有如来藏;而如来藏无所分别寂静无相,说名如来藏。大慧!未来现在诸菩萨等,不应执著有我之相。大慧!譬如陶师依于泥聚微尘轮绳,人功手木方便力故作种种器。大慧!如来世尊亦复如是,彼法无我离诸一切分别之相,智慧巧便说名如来藏,或说无我,或说实际及涅槃等,种种名字章句示现,如彼陶师作种种器。是故大慧!我说如来藏不同外道说有我相。大慧!我说如来藏者,为诸外道执著于我,摄取彼故说如来藏,令彼外道离于神我妄想见心执著之处,入三解脱门,速得阿耨多罗三藐三菩提。大慧!以是义故,诸佛、如来、应、正遍知说如来藏,是故我说有如来藏,不同外道执著神我。是故大慧!为离一切外道邪见,诸佛如来作如是说,汝当修学如来无我相法。”
【实译】佛言:“大慧!我说如来藏,不同外道所说之我。大慧!如来、应、正等觉以性空、实际、涅槃、不生、无相、无愿等诸句义,说如来藏。为令愚夫离无我怖,说无分别、无影像处如来藏门。未来、现在诸菩萨摩诃萨不应于此执著于我。大慧!譬如陶师于泥聚中,以人功、水、杖、轮、绳方便作种种器,如来亦尔,于远离一切分别相、无我法中,以种种智慧方便善巧,或说如来藏,或说为无我,种种名字各各差别。大慧!我说如来藏,为摄著我诸外道众,令离妄见,入三解脱,速得证于阿耨多罗三藐三菩提。是故,诸佛说如来藏,不同外道所说之我。若欲离于外道见者,应知无我如来藏义。”
atha khalu bhagavāṃs tasyāṃ velāyām imāṃ gāthām abhāṣata |
【求译】尔时世尊欲重宣此义而说偈言:
【菩译】尔时世尊重说偈言:
【实译】尔时世尊即说颂曰:
pudgalaḥ saṃtatiḥ skandhāḥ pratyayā aṇavastathā |
pradhānam īśvaraḥ kartā cittamātraṃ vikalpyate || 137 ||
【求译】人相续阴,缘与微尘,
胜自在作,心量妄想。
【菩译】人我及于阴,众缘与微尘;
自性自在作,唯心妄分别。
【实译】士夫相续蕴,众缘及微尘,
胜自在作者,此但心分别。
atha khalu mahāmatir bodhisattvo ’nāgatāṃ janatāṃ samālokya punar api bhagavantam adhyeṣate sma deśayatu me bhagavān yogābhisamayaṃ yathā bodhisattvā mahāsattvā mahāyogayogino bhavanti | bhagavān āha caturbhir mahāmate dharmaiḥ samanvāgatā bodhisattvā mahāyogayogino bhavanti | katamaiś caturbhir yaduta svacittadṛśyavibhāvanatayā cotpādasthitibhaṅgadṛṣṭivivarjanatayā ca bāhyabhāvābhāvopalakṣaṇatayā ca svapratyātmāryajñānādhigamābhilakṣaṇatayā ca | ebhir mahāmate caturbhir dharmaiḥ samanvāgatā bodhisattvā mahāsattvā mahāyogayogino bhavanti ||
【求译】尔时大慧菩萨摩诃萨观未来众生,复请世尊:“唯愿为说修行无间,如诸菩萨摩诃萨修行者大方便。”佛告大慧:“菩萨摩诃萨成就四法,得修行者大方便。云何为四?谓善分别自心现,观外性非性,离生、住、灭见,得自觉圣智善乐。是名菩萨摩诃萨成就四法,得修行者大方便。
【菩译】尔时圣者大慧菩萨,观察未来一切众生,复请佛言:“唯愿世尊为诸菩萨说如实修行法,彼诸菩萨闻说如实修行之法,便得成就如实修行者。”佛告圣者大慧菩萨摩诃萨言:“大慧!有四种法得名为大如实修行者。何等为四?一者、善知自心现见故;二者、远离生住灭故;三者、善解外法有无故;四者、乐修内身证智故。大慧!菩萨成就如是四法,得成就大如实修行者。
【实译】尔时大慧菩萨普观未来一切众生,复请佛言:“愿为我说具修行法,如诸菩萨摩诃萨成大修行。”佛言:“大慧!菩萨摩诃萨具四种法,成大修行。何者为四?谓观察自心所现故,远离生、住、灭见故,善知外法无性故,专求自证圣智故。若诸菩萨成此四法,则得名为大修行者。
tatra kathaṃ mahāmate bodhisattvo mahāsattvaḥ svacittadṛśyavibhāvanākuśalo bhavati yaduta sa evaṃ pratyavekṣate svacittamātram idaṃ traidhātukam ātmātmīyarahitaṃ nirīhamāyūhaniryūhavigatam [29] anādikālaprapañcadauṣṭhulyavāsanābhiniveśavāsitaṃ traidhātukavicitrarūpopacāropanibaddhaṃ dehabhogapratiṣṭhāgativikalpānugataṃ vikalpyate khyāyate ca | evaṃ hi mahāmate bodhisattvo mahāsattvaḥ svacittadṛśyavibhāvanākuśalo bhavati ||
【求译】“云何菩萨摩诃萨善分别自心现?谓如是观,三界唯心分齐,离我、我所,无动摇,离去来,无始虚伪习气所熏,三界种种色行系缚,身、财、建立妄想随入现。是名菩萨摩诃萨善分别自心现。
【菩译】“大慧!何者?菩萨摩诃萨观察三界但是一心作故;离我我所故;无动无觉故;离取舍故;从无始来虚妄执著,三界熏习戏论心故;种种色行常系缚故;身及资生器世间中六道虚妄现故。大慧!是名诸菩萨摩诃萨善知自心现见相。
【实译】“大慧!云何观察自心所现?谓观三界唯是自心,离我、我所,无动作,无来去,无始执著过习所熏,三界种种色行名言系缚,身、资、所住分别随入之所显现。菩萨摩诃萨如是观察自心所现。
kathaṃ punar mahāmate bodhisattvo mahāsattva utpādasthitibhaṅgadṛṣṭivivarjito bhavati yaduta māyāsvapnarūpajanmasadṛśāḥ sarvabhāvāḥ svaparobhayābhāvān notpadyante | svacittamātrānusāritvād bāhyabhāvābhāvadarśanād vijñānānāmapravṛttiṃ dṛṣṭvā pratyayānām akūṭarāśitvaṃ ca vikalpapratyayodbhavaṃ traidhātukaṃ paśyanto ’dhyātmabāhyasarvadharmānupalabdhibhir niḥsvabhāvadarśanād utpādadṛṣṭivinivṛttau māyādidharmasvabhāvānugamād anutpattikadharmakṣāntiṃ pratilabhante | aṣṭamyāṃ bhūmau sthitāḥ cittamanomanovijñānapañcadharmasvabhāvanairātmyadvayagatiparāvṛttyadhigamān manomayakāyaṃ pratilabhante ||
【求译】“云何菩萨摩诃萨善观外性非性?谓炎、梦等一切性,无始虚伪妄想习因,观一切性自性。菩萨摩诃萨作如是善观外性非性,是名菩萨摩诃萨善观外性非性。云何菩萨摩诃萨善离生、住、灭见?谓如幻梦,一切性自他俱性不生。随入自心分齐故,见外性非性,见识不生,及缘不积聚,见妄想缘生,于三界内外一切法不可得,见离自性,生见悉灭,知如幻等诸法自性,得无生法忍。得无生法忍已,离生、住、灭见。是名菩萨摩诃萨善分别离生、住、灭见。云何菩萨摩诃萨得自觉圣智善乐?谓得无生法忍,住第八菩萨地,得离心、意、意识、五法、自性、二无我相,得意生身。”
【菩译】“大慧!云何一切菩萨摩诃萨见远离生住灭法?谓观诸法如幻如梦故;一切诸法自他二种无故不生,以随自心现知见故;以无外法故;诸识不起观诸因缘无积聚故;见诸三界因缘有故;不见内外一切诸法无实体故;远离生诸法不正见故;入一切法如幻相故;菩萨尔时名得初地无生法忍,远离心、意、意识五法体相故;得二无我如意意身,乃至得第八不动地如意意身故。”
【实译】“大慧!云何得离生、住、灭见?所谓观一切法如幻梦生,自他及俱皆不生故,随自心量之所现故,见外物无有故,见诸识不起故,及众缘无积故,分别因缘起三界故。如是观时,若内若外一切诸法皆不可得,知无体实,远离生见,证如幻性,即时逮得无生法忍,住第八地,了心、意、意识、五法、自性、二无我境,转所依止,获意生身。”
mahāmatir āha | manomayakāya iti bhagavan kena kāraṇena bhagavān āha manomaya iti mahāmate manovad apratihataśīghragābhitvān manomaya ity ucyate | tadyathā mahāmate mano ’pratihataṃ girikuḍyanadīvṛkṣādiṣv anekāni yojanaśatasahasrāṇi pūrvadṛṣṭānubhūtān viṣayān anusmaran svacittaprabandhāvicchinnaśarīram apratihatagati pravartate evam eva mahāmate manomayakāyasahapratilambhena māyopamasamena samādhinā balavaśitābhijñānalakṣaṇakusumitam āryagatinikāyasahajo mana iva pravartate ’pratihatagatiḥ pūrvapraṇidhānaviṣayān anusmaran sattvaparipākārtham | evaṃ hi mahāmate bodhisattvo mahāsattva utpādasthitibhaṅgadṛṣṭivivarjito bhavati ||
【求译】“世尊,意生身者何因缘?”佛告大慧:“意生者,譬如意去迅疾无碍,故名意生。譬如意去,石壁无碍,于彼异方无量由延,因先所见忆念不忘,自心流注不绝,于身无障碍生。大慧!如是意生身,得一时俱。菩萨摩诃萨意生身如幻三昧,力、自在、神通妙相庄严,圣种类身一时俱生。犹如意生,无有障碍,随所忆念本愿境界,为成熟众生,得自觉圣智善乐[30]。
【菩译】大慧菩萨白佛言:“世尊!何故名为如意意身?”佛告大慧:“随意速去、如念即至,无有障碍,名如意身。大慧!言如意者,于石壁山障无量百千万亿由旬,念本所见种种境界自心中缚,不能障碍自在而去。大慧!如意身者亦复如是,得如幻三昧自在神力庄严其身,进趣一切圣智种类,身无障碍随意而去,以念本愿力境界故,为化一切诸众生故。大慧!是名菩萨摩诃萨远离生住灭相。
【实译】大慧言:“世尊,以何因缘名意生身?”佛言:“大慧!意生身者,譬如意去,速疾无碍,名意生身。大慧!譬如心意于无量百千由旬之外,忆先所见种种诸物,念念相续,疾诣于彼,非是其身及山河石壁所能为碍。意生身者亦复如是,如幻三昧,力、通、自在诸相庄严,忆本成就众生愿故,犹如意去,生于一切诸圣众中。是名菩萨摩诃萨得远离于生、住、灭见。
tatra kathaṃ mahāmate bodhisattvo mahāsattvo bāhyabhāvābhāvopalakṣaṇakuśalo bhavati yaduta marīcisvapnakeśoṇḍukaprakhyā mahāmate sarvabhāvā anādikālaprapañcadauṣṭhulyavicitravipākavikalpavāsanābhiniveśahetukāḥ sarvabhāvasvabhāvā iti saṃpaśyan pratyātmāryajñānagativiṣayam abhilaṣate | ebhir mahāmate caturbhir dharmaiḥ samanvāgatā bodhisattvā mahāsattvā mahāyogayogino bhavanti | atra te mahāmate yogaḥ karaṇīyaḥ ||
【求译】“如是菩萨摩诃萨得无生法忍,住第八菩萨地,转舍心、意、意识、五法、自性、二无我相身,及得意生身,得自觉圣智善乐。是名菩萨摩诃萨成就四法,得修行者大方便,当如是学。”
【菩译】“大慧!云何菩萨摩诃萨善解外法有无之相?所谓菩萨见一切法,如阳焰如梦如毛轮故;因无始来执著种种戏论分别妄想熏习故;见一切法无体相,求证圣智境界修行故。大慧!是名菩萨善解外法有无之相,即成就大如实修行者。大慧!汝应如是修学。”
【实译】“大慧!云何观察外法无性?谓观察一切法,如阳焰,如梦境,如毛轮,无始戏论种种执著,虚妄恶习为其因故。如是观察一切法时,即是专求自证圣智。大慧!是名菩萨具四种法,成大修行。汝应如是勤加修学。”
atha khalu mahāmatir bodhisattvaḥ punar api bhagavantam adhyeṣate sma deśayatu me bhagavān hetupratyayalakṣaṇaṃ sarvadharmāṇām yena hetupratyayalakṣaṇāvabodhenāhaṃ cānye ca bodhisattvā mahāsattvā sadasaddṛṣṭivikalparahitāḥ sarvabhāvanākramaṃ yugapadutpattiṃ na kalpayeyuḥ ||
【求译】尔时大慧菩萨摩诃萨复请世尊:“唯愿为说一切诸法缘因之相。以觉缘因相故,我及诸菩萨离一切性有无妄见,无妄想见渐次俱生。”
【菩译】尔时圣者大慧菩萨复请佛言:“世尊!唯愿世尊说一切法因缘之相。我及一切诸菩萨等,善知诸法因缘之相,离于有无不正见等妄想分别诸法次第一时生过。”
【实译】尔时大慧菩萨摩诃萨复请佛言:“愿说一切法因缘相,令我及诸菩萨摩诃萨了达其义,离有无见,不妄执诸法渐生顿生。”
bhagavān āha | dviprakāraṃ mahāmate pratītyasamutpādahetulakṣaṇaṃ sarvadharmāṇāṃ yaduta bāhyaṃ ca ādhyātmikaṃ ca | tatra bāhyapratītyasamutpādo mahāmate | mṛtpiṇḍadaṇḍacakrasūtrodakapuruṣaprayatnādipratyayair mahāmate ghaṭa utpadyate | yathā ca mahāmate ghaṭo mṛtpiṇḍād eva tantubhyaḥ paṭāḥ vīraṇebhyaḥ kaṭāḥ bījād aṅkuraḥ manthādipuruṣaprayatnayogād dadhno navanīta utpadyate evam eva mahāmate bāhyaḥ pratītyasamutpādaḥ pūrvottarottaro draṣṭavyam ||
【求译】佛告大慧:“一切法二种缘相,谓外及内。外缘者,谓泥团、柱、轮、绳、水、木、人工,诸方便缘有瓶生。如泥瓶,缕迭、草席、种芽、酪酥等方便缘生,亦复如是。是名外缘前后转生。
【菩译】佛告大慧菩萨言:“大慧!一切诸法有于二种因缘集相,所谓内外。大慧!外法因缘集相者,所谓泥团等,柱轮绳人功方便缘故,则有瓶生。大慧!如泥团等因缘生瓶,如是缕迭草席种牙湩等,人功生酪,生酪已生酥,生酥已得醍醐。大慧!是名外法因缘集相,从下上上应知。
【实译】佛言:“大慧!一切法因缘生有二种,谓内及外。外者谓以泥团、水、杖、轮、绳、人功等缘和合成瓶。如泥瓶,缕迭、草席、种牙、酪苏悉亦如是。名外缘前后转生。
tatrādhyātmikaḥ pratītyasamutpādo yadutāvidyā tṛṣṇā karmety evamādyā mahāmate dharmāḥ pratītyasamutpādasaṃjñāṃ pratilabhante | ebhya utpannā mahāmate skandhadhātvāyatanākhyā dharmāḥ pratītyasamutpādasaṃjñāṃ pratilabhante | te cāviśiṣṭāḥ kalpyante ca bālaiḥ ||
【求译】“云何内缘?谓无明、爱、业等法得缘名,从彼生阴、界、入法,得缘所起名。彼无差别,而愚夫妄想。是名内缘法。
【菩译】“大慧!何者内法因缘集相?大慧!所谓无明业爱,如是等法名内因缘集相。大慧!因无明等阴、界、入等,而得名为因缘集相,而诸凡夫虚妄分别各见别相。
【实译】“内者,谓无明、爱、业等生蕴、界、处法。是为内缘起。此但愚夫之所分别。
tatra hetur mahāmate ṣaḍūvidhao [31] yaduta bhaviṣyaddhetuḥ saṃbandhahetur lakṣaṇahetuḥ kāraṇahetur vyañjanahetur upekṣāhetur mahāmate ṣaṣṭhaḥ | tatra bhaviṣyaddhetur mahāmate hetukṛtyaṃ karoty adhyātmabāhyotpattau dharmāṇām | saṃbandhahetuḥ punar mahāmate ālambanakṛtyaṃ karoty adhyātmikabāhyotpattau skandhabījādīnām | lakṣaṇahetuḥ punar aparaṃ mahāmate anantarakriyālakṣaṇoparibaddhaṃ janayati | kāraṇahetuḥ punar mahāmate ādhipatyādhikārakṛtyaṃ karoti cakravartinṛpavat | vyañjanahetuḥ punar mahāmate utpannasya vikalpasya bhāvasya lakṣaṇoddyotanakṛtyaṃ [32] karoti pradīpavadrūpādīnām | upekṣāhetuḥ punar mahāmate vinivṛttikāle prabandhakriyāvyucchittiṃ karoty avikalpotpattau ||
【求译】“大慧!彼因者有六种,谓当有因,相续因,相因,作因,显示因,待因。当有因者,作因已,内外法生。相续因者,作攀缘已,内外法生,阴种子等。相因者,作无间相相续生。作因者,作增上事,如转轮王。显示因者,妄想事生已,相现作所作,如灯照色等。待因者,灭时作相续断,不妄想性生。
【菩译】“大慧!因有六种。何等为六?一者、当因;二者、相续因;三者、相因;四者、作因;五者、了因;六者、相待因。大慧!当因者,作因已能生内外法。大慧!相续因者,能攀缘内外法阴种子等。大慧!相因者,能生相续次第作事而不断绝。大慧!作因者,能作增上因如转轮王。大慧!了因者,妄想事生已能显示,如灯照色等。大慧!相待因者,于灭时不见虚妄生法,相续事断绝故。
【实译】“大慧!因有六种,谓当有因,相属因,相因,能作因,显了因,观待因。大慧!当有因者,谓内外法作因生果。相属因者,谓内外法作缘生果,蕴种子等。相因者,作无间相生相续果。能作因者,谓作增上而生于果,如转轮王。显了因者,谓分别生能显境相,如灯照物。观待因者,谓灭时相续断,无妄想生。
ete hi mahāmate svavikalpakalpitā bālapṛthagjanair na kramavṛttyā na yugapat pravartante | tat kasya hetor yadi punar mahāmate yugapat pravarteran kāryakāraṇavibhāgo na syād apratilabdhahetulakṣaṇatvāt | atha kramavṛttyā pravarteran alabdhasya lakṣaṇātmakatvāt kramavṛttyā na pravartate | ajātaputrapitṛśabdavan mahāmate kramavṛttisaṃbandhayogā na ghaṭante | tārkikāṇāṃ hetvārambaṇanirantarādhipatipratyayādibhir janyajanakatvān mahāmate kramavṛttyā notpadyante | parikalpitasvabhāvābhiniveśalakṣaṇān mahāmate yugapan notpadyante | svacittadṛśyadehabhogapraviṣṭhānatvāt svasāmānyalakṣaṇabāhyabhāvābhāvān mahāmate krameṇa yugapad vā notpadyante | anyatra svacittadṛśyavikalpavikalpitatvād vijñānaṃ pravartate | tasmāt tarhi mahāmate hetupratyayakriyāyogalakṣaṇakramayugapaddṛṣṭivigatena te bhavitavyam ||
【求译】“大慧!彼自妄想相愚夫,不渐次生,不俱生。所以者何?若复俱生者,作所作无分别,不得因相故。若渐次生者,不得我相故。渐次生不生,如不生子无父名。大慧!渐次生相续方便不然,但妄想耳。因、攀缘、次第、增上缘等,生所生故,大慧!渐次生不生。妄想自性计著相故,渐次俱不生。自心现受用故,自相共相外性非性,大慧!渐次俱不生。除自心现,不觉妄想故,相生。是故,因缘作事方便相,当离渐次俱见。”
【菩译】“大慧!如是诸法,凡夫自心虚妄分别。大慧!是诸法非次第生,非一时生。何以故?大慧!若一切法一时生者,因果不可差别,以不见因果身相故。若次第生者,未得身相不得言次第生,如未有子不能言父。大慧!愚痴凡夫自心观察,次第相续不相应故,作如是言:‘因缘、次第缘、所缘缘、增上缘等能生诸法。’大慧!如是次第诸法不生。大慧!虚妄分别取法体相,一时次第俱亦不生。复次,大慧!自心中见身及资生故,大慧!自相同相外法无法,是故次第一时不生。大慧!但虚妄识生自心见故。大慧!汝当应离不正见因缘生事次第一时生法。”
【实译】“大慧!此是愚夫自所分别,非渐次生,亦非顿生。何以故?大慧!若顿生者,则作与所作无有差别,求其因相不可得故。若渐生者,求其体相亦不可得。如未生子,云何名父?诸计度人言以因缘、所缘缘、无间缘、增上缘等,所生能生互相系属,次第生者理不得成,皆是妄情执著相故。大慧!渐次与顿皆悉不生,但有心现身、资等故,外自共相皆无性故,唯除识起自分别见。大慧!是故,应离因缘所作和合相中渐顿生见。”
tatredam ucyate |
【求译】尔时世尊欲重宣此义而说偈言:
【菩译】尔时世尊重说偈言:
【实译】尔时世尊重说颂言:
na hy atrotpadyate kiṃcit pratyayair na nirudhyate |
utpadyante nirudhyante pratyayā eva kalpitāḥ || 138 ||
【求译】一切都无生,亦无因缘灭,
于彼生灭中,而起因缘想。
【菩译】因缘无不生,不生故不灭;
生灭因缘虚,非生亦非灭。
【实译】一切法无生,亦复无有灭,
于彼诸缘中,分别生灭相。
na bhaṅgotpādasaṃkleśaḥ pratyayānāṃ nivāryate |
yatra bālā vikalpanti pratyayaiḥ sa nivāryate || 139 ||
【求译】非遮灭复生,相续因缘起,
唯为断凡愚,痴惑妄想缘。
【菩译】为遮诸因缘,愚人虚妄取;
有无缘不生,故诸法不起。
【实译】非遮诸缘会,如是灭复生,
但止于凡愚,妄情之所著。
yac cāsataḥ pratyayeṣu dharmāṇāṃ nāsti saṃbhavaḥ |
vāsanair bhrāmitaṃ cittaṃ tribhave khyāyate yataḥ |
nābhūtvā jāyate kiṃcit pratyayair na virudhyate || 140 ||
【求译】有无缘起法,是悉无有生,
习气所迷转,从是三有现,
真实无生缘,亦复无有灭。
【菩译】以于三界中,熏习迷惑心;
因缘本自无,不生亦不灭。
【实译】缘中法有无,是悉无有生,
习气迷转心,从是三有现,
本来无有生,亦复无有灭。
vandhyāsutākāśapuṣpaṃ yadā paśyanti saṃskṛtam |
tadā grāhaś ca grāhyaṃ ca bhrāntiṃ dṛṣṭvā nivartate || 141 ||
【求译】观一切有为,犹如虚空华,
摄受及所摄,舍离惑乱见。
【菩译】见诸有为法,石女虚空花;
转可取能取,不生惑妄见。
【实译】观一切有为,譬如虚空花,
离能取所取,一切迷惑见。
na cotpādyaṃ na cotpannaḥ pratyayo ’pi na kiṃcana |
saṃvidyate kvacit kecid vyavahārastu kathyate || 142 ||
【求译】非已生当生,亦复无因缘,
一切无所有,斯皆是言说。
【菩译】现本皆不生,缘本亦不有;
如是等诸法,自体是空无,
亦无有住处,为世间说有。
【实译】无能生所生,亦复无因缘,
但随世俗故,而说有生灭。
经文分段
2-9 2-10 2-11 2-12 2-13 2-14 2-15 2-16 2-17 2-18 2-19 2-20 2-21 2-22 2-23 2-24 2-25 2-26 2-27
注释
- ↑ N cakṣurvijñānena;V cakṣurvijñāna.
- ↑ 见N P.44。
- ↑ 见N P.44。
- ↑ N matā.
- ↑ 黄注:这一行已见前一颂。按照现存梵本以及菩译和实译,此处均无这一行。
- ↑ N将此句归入下一颂。
- ↑ N将此句及上句归入下一颂。
- ↑ N将此句归入下一颂。
- ↑ 黄注:这句也出现在前面第114颂。在那里,求译“已分部诸法”。
- ↑ N将此句及上句归入下一颂。
- ↑ N tīrthyāstīrthyadṛṣṭayo;V tīrthyātīrthyadṛṣṭayo.
- ↑ 原字作“有”,依《高丽大藏经》改为“又”字。
- ↑ 原字作“柝”,依《高丽大藏经》改为“析”字。
- ↑ N mārgaphala°;V sārgaphala°.
- ↑ N nīlapītau°;V nīlapīto°.
- ↑ 原字作“性”,依《高丽大藏经》改为“相”字。
- ↑ 原字作“前”,依《高丽大藏经》改为“义”字。
- ↑ N ’cintyacyuti°;V ’acintyācyuti°.
- ↑ 黄注:按照现存梵本以及菩译和实译,此处“第八地”应为“第五、六地”。
- ↑ 原字作“已”,依《高丽大藏经》改为“己”。
- ↑ N °viṣayadeśyamāne.
- ↑ 黄注:按照现存梵本和实译,应为“三种”。这里译为“四种”,实际是将其中的“自性离自性”分成“自性”和“离自性”两种。此处菩译和求译一致。
- ↑ N sūtrāntavinayamokṣa°;V sūtrāntā vinayamokṣa°.
- ↑ N manasikuru;V manasi kuru.
- ↑ 黄注:此处求译与现存梵本有差异。而菩译和实译与现存梵本一致。
- ↑ 原字作“等”,依《高丽大藏经》改为“当”字。
- ↑ N nāstyastivarjitāḥ;V nāstyastivarjitān.
- ↑ N °ratnamalinavastupariveṣṭitam.
- ↑ N nirīhamāyūhaniryūhavigatam;V nirīhamāyūhaniyūhavigatam.
- ↑ 黄注:此处“得自觉圣智善乐”这句不见于现存梵本以及菩译和实译。
- ↑ N ṣaḍvidhao; V ṣaḍūvidhao.
- ↑ N lakṣaṇoddyotanaṃ kṛtyaṃ;V lakṣaṇoddyotanakṛtyaṃ.