L2:罗婆那王劝请品第一/梵实
罗婆那王劝请品第一
[1]evaṃ mayā śrutam | ekasmin samaye bhagavāṃl laṅkāpure samudramalayaśikhare viharati sma nānāratnagotrapuṣpapratimaṇḍite mahatā bhikṣusaṃghena sārdhaṃ mahatā ca bodhisattvagaṇena nānābuddhakṣetrasaṃnipatitair bodhisattvair mahāsattvair anekasamādhivaśitābalābhijñāvikrīḍitair mahāmatibodhisattvapūrvaṃ gamaiḥ sarvabuddhapāṇyabhiṣekābhiṣiktaiḥ svacittadṛśyagocaraparijñānārthakuśalair nānāsattvacittacaritrarūpanayavinayadhāribhiḥ pañcadharmasvabhāvavijñānanairātmyādvayagatiṃgataiḥ ||
【实译】如是我闻:一时佛住大海滨摩罗耶山顶楞伽城中,与大比丘众及大菩萨众俱。其诸菩萨摩诃萨悉已通达五法、三性、诸识、无我,善知境界自心现义,游戏无量自在、三昧、神通、诸力,随众生心现种种形方便调伏,一切诸佛手灌其顶,皆从种种诸佛国土而来此会。大慧菩萨摩诃萨为其上首。
tena khalu punaḥ samayena bhagavān sāgaranāgarājabhavanāt saptāhenottīrṇo ’bhūt | anekaśakrabrahmanāgakanyākoṭibhiḥ pratyudgamyamāno laṅkām alayam avalokya smitam akarot | pūrvakair api tathāgatair arhadbhiḥ samyaksaṃbuddhair asmiṃl laṅkāpurīm alayaśikhare svapratyātmāryajñānatarkadṛṣṭitīrthyaśrāvakapratyekabuddhāryaviṣaye tadbhāvito dharmo deśitaḥ | yan nv aham apy atraiva rāvaṇaṃ yakṣādhipatim adhikṛtyaitad evodbhāvayan dharmaṃ deśayeyam ||
【实译】尔时世尊于海龙王宫说法,过七日已,从大海出。有无量亿梵、释、护世诸天、龙等奉迎于佛。尔时如来举目观见摩罗耶山楞伽大城,即便微笑而作是言:“昔诸如来、应、正等觉皆于此城说自所得圣智证法,非诸外道臆度邪见及以二乘修行境界。我今亦当为罗婆那王开示此法。”
aśrauṣīd rāvaṇo rākṣasādhipatis tathāgatādhiṣṭhānāt bhagavān kila sāgaranāgarājabhavanād uttīryānekaśakrabrahmanāgakanyākoṭibhiḥ parivṛtaḥ puraskṛtaḥ samudrataraṅgān avalokyālayavijñānodadhipravṛttivijñānapavanaviṣaye preritāṃs tebhyaḥ saṃnipatitebhyaś cittāny avalokya tasminn eva sthita udānam udānayati sma | yan nv ahaṃ gatvā bhagavan tam adhyeṣya laṅkāṃ praveśayeyam | tan me syād dīrgharātram arthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ||
【实译】尔时罗婆那夜叉王以佛神力闻佛言音,遥知如来从龙宫出,梵、释、护世天、龙围绕,见海波浪,观其众会藏识大海境界风动,转识浪起,发欢喜心,于其城中高声唱言:“我当诣佛,请入此城,令我及与诸天、世人于长夜中得大饶益。”
atha rāvaṇo rākṣasādhipatiḥ saparivāraḥ pauṣpakaṃ vimānam adhiruhya yena bhagavāṃs tenopajagāmopetya vimānād avatīrya saparivāro bhagavantaṃ triṣkṛtvaḥ pradakṣiṇīkṛtya tūryatāḍāvacaraiḥ pravādyadbhir indranīlamayena daṇḍena vaiḍūryamusārapratyuptāṃ[2] vīṇāṃ priyaṅgupāṇḍunānarghyeṇa vastreṇa pārśvāvalambitāṃ kṛtvā saḍjarṣabhagāndhāradhaivataniṣādamadhyamakaiśikagītasvaragrāmamūrchanādiyuktenānusārya[3] salīlaṃ vīṇām anupraviśya gāthābhir gītair anugāyati sma |
【实译】作是语已,即与眷属乘花宫殿,往世尊所。到已,下殿,右绕三匝,作众伎乐供养如来。所持乐器皆是大青因陀罗宝,琉璃等宝以为间错,无价上衣而用缠裹,其声美妙,音节相和。于中说偈而赞佛曰:
cittasvabhāvanayadharmavidhiṃ nairātmyaṃ dṛṣṭivigataṃ hy amalam |
pratyātmavedyagatisūcanakaṃ deśehi nāyaka iha dharmanayam || 1 ||
【实译】心自性法藏,无我离见垢,
证智之所知,愿佛为宣说。
śubhadharma saṃcitatanuṃ sugataṃ nirmāṇanirmitapradarśanakam |
pratyātmavedyagatidharmarataṃ laṅkāṃ hi gantu samayo ’dya mune || 2 ||
【实译】善法集为身,证智常安乐,
变化自在者,愿入楞伽城。
laṅkām imāṃ pūrvajinādhyuṣitāṃ putraiś ca teṣāṃ bahurūpadharaiḥ |
deśehi nātha iha dharmavaraṃ śroṣyanti yakṣa bahurūpadharāḥ || 3 ||
【实译】过去佛菩萨,皆曾住此城,
此诸夜叉众,一心愿听法。
atha rāvaṇo laṅkādhipatiḥ toṭakavṛttenānugāyya punar api gāthāgītenānugāyati sma |
【实译】尔时罗婆那楞伽王以都吒迦音歌赞佛已,复以歌声而说颂言:
saptarātreṇa bhagavān sāgarān makarālayāt |
sāgarendrasya bhavanāt samuttīrya taṭe sthitaḥ || 4 ||
【实译】世尊于七日,住摩竭海中,
然后出龙宫,安详升此岸。
sthitamātrasya buddhasya rāvaṇo hy apsaraiḥ saha |
yakṣaiś ca nānāvividhaiḥ śukasāraṇapaṇḍitaiḥ || 5 ||
【实译】我与诸婇女,及夜叉眷属,
输迦娑剌那,众中聪慧者,
ṛddhyā gatvā tam adhvānaṃ yatra tiṣṭhati nāyakaḥ |
avatīrya pauṣpakādyānād vandya pūjya tathāgatam |
nāma saṃśrāvayaṃs tasmai jinendreṇa adhiṣṭhitaḥ || 6 ||
【实译】悉以其神力,往诣如来所,
各下花宫殿,礼敬世所尊,
复以佛威神,对佛称己名:
rāvaṇo ’haṃ daśagrīvo rākṣasendra ihāgataḥ |
anugṛhṇāhi me laṅkāṃ ye cāsmin puravāsinaḥ || 7 ||
【实译】我是罗刹王,十首罗婆那,
今来诣佛所,愿佛摄受我,
及楞伽城中,所有诸众生。
pūrvair api hi saṃbuddhaiḥ pratyātmagatigocaram |
śikhare ratnakhacite puramadhye prakāśitam || 8 ||
【实译】过去无量佛,咸升宝山顶,
住楞伽城中,说自所证法。
Bhagavān api tatra iva śikhare ratnamaṇḍite |
deśetu dharmavirajaṃ jinaputraiḥ parīvṛtaḥ |
śrotukāmā vayaṃ cādya ye ca laṅkānivāsinaḥ || 9 ||
【实译】世尊亦应尔,住彼宝严山,
菩萨众围绕,演说清净法。
我等于今日,及住楞伽众,
一心共欲闻,离言自证法。
deśanānayanirmuktaṃ pratyātmagatigocaram |
laṅkāvatārasūtraṃ vai pūrvabuddhānuvarṇitam || 10 ||
【实译】我念去来世,所有无量佛,
菩萨共围绕,演说楞伽经。
smarāmi pūrvakair buddhair jinaputrapuraskṛtaiḥ |
sūtram etan nigadyate bhagavān api bhāṣatām || 11 ||
【实译】此入楞伽典,昔佛所称赞,
愿佛同往尊,亦为众开演。
bhaviṣyanty anāgate kāle buddhā buddhasutāś ca ye |
etam eva nayaṃ divyaṃ śikhare ratnabhūṣite |
deśayiṣyanti yakṣāṇām anukampāya nāyakāḥ || 12 ||
【实译】请佛为哀愍,无量夜叉众,
入彼宝严城,说此妙法门。
divyalaṅkāpurīramyāṃ nānāratnair vibhūṣitām |
prāgbhāraiḥ śītalaiḥ ramyai ratnajālavitānakaiḥ || 13 ||
【实译】此妙楞伽城,种种宝严饰,
墙壁非土石,罗网悉珍宝。
rāgadoṣavinirmuktāḥ pratyātmagaticintakāḥ |
santy atra bhagavan yakṣāḥ pūrvabuddhaiḥ kṛtārthinaḥ |
mahāyānanaye śraddhā niviṣṭānyonyayojakāḥ || 14 ||
【实译】此诸夜叉众,昔曾供养佛,
修行离诸过,证知常明了。
yakṣiṇyo yakṣaputrāś ca mahāyānabubhutsavaḥ |
āyātu bhagavacchāstā laṅkāmalayaparvatam || 15 ||
【实译】夜叉男女等,渴仰于大乘,
自信摩诃衍,亦乐令他住。[4]
kumbhakarṇapurogāś ca rākṣasāḥ puravāsinaḥ |
śroṣyanti pratyātmagatiṃ mahāyānaparāyaṇāḥ || 16 ||
【实译】惟愿无上尊,为诸罗刹众,
瓮耳等眷属,往诣楞伽城。[5]
kṛtādhikārā buddheṣu kariṣyanty adhunā ca vai |
anukampārthaṃ mahyaṃ vai yāhi laṅkāṃ sutaiḥ saha || 17 ||
【实译】我于去来今,勤供养诸佛,
愿闻自证法,究竟大乘道。[6]
愿佛哀愍我,及诸夜叉众,
共诸佛子等,入此楞伽城。
gṛham apsaravargāś ca hārāṇi vividhāni ca |
ramyāṃ cāśokavanikāṃ pratigṛhṇa mahāmune || 18 ||
【实译】我宫殿婇女,及以诸璎珞,
可爱无忧园,愿佛哀纳受。
ājñākaro ’haṃ buddhānāṃ ye ca teṣāṃ jinātmajāḥ |
nāsti tad yan na deyaṃ me anukampa mahāmune || 19 ||
【实译】我于佛菩萨,无有不舍物,
乃至身给侍,惟愿哀纳受。
tasya tad vacanaṃ śrutvā uvāca tribhaveśvaraḥ |
atītair api yakṣendra nāyakai ratnaparvate || 20 ||
【实译】尔时世尊闻是语已,即告之言:“夜叉王!过去世中诸大导师,
pratyātmadharmo nirdiṣṭaḥ tvaṃ caivāpy anukampitaḥ |
anāgatāś ca vakṣyanti girau ratnavibhūṣite || 21 ||
【实译】“咸哀愍汝,受汝劝请,诣宝山中,说自证法。未来诸佛亦复如是。
yogināṃ nilayo hy eṣa dṛṣṭadharmavihāriṇām |
anukampo ’si yakṣendra sugatānāṃ mamāpi ca || 22 ||
【实译】“此是修行甚深观行现法乐者之所住处。我及诸菩萨哀愍汝故,受汝所请。”
adhivāsya bhagavāṃs tūṣṇīṃ śamabuddhyā vyavasthitaḥ |
ārūḍhaḥ puṣpake yāne rāvaṇenopanāmite || 23 ||
【实译】作是语已,默然而住。时罗婆那王即以所乘妙花宫殿奉施于佛。佛坐其上。
tatraiva rāvaṇo ’nye ca jinaputrā viśāradāḥ |
apsarair hāsyalāsyādyaiḥ pūjyamānāḥ purīṃ gatāḥ || 24 ||
【实译】王及诸菩萨前后导从,无量婇女歌咏赞叹,供养于佛,往诣彼城。
tatra gatvā purīṃ ramyāṃ punaḥ pūjāṃ pralabdhavān |
rāvaṇādyair yakṣavargair yakṣiṇībhiś ca pūjitaḥ |
yakṣaputrair yakṣakanyābhī ratnajālaiś ca pūjitaḥ || 25 ||
【实译】到彼城已,罗婆那王及诸眷属复作种种上妙供养。夜叉众中童男童女以宝罗网供养于佛。
rāvaṇenāpi buddhasya hārā ratnavibhūṣitāḥ |
jinasya jinaputrāṇām uttamāṅgeṣu sthāpitāḥ || 26 ||
【实译】罗婆那王施宝璎珞奉佛菩萨,以挂其颈。
pragṛhya pūjāṃ bhagavān jinaputraiś ca paṇḍitaiḥ |
dharmaṃ vibhāvayāmāsa pratyātmagatigocaram || 27 ||
【实译】尔时世尊及诸菩萨受供养已,各为略说自证境界甚深之法。
rāvaṇo yakṣavargāś ca saṃpūjya vadatāṃ varam |
mahāmatiṃ pūjayanti adhyeṣanti punaḥ punaḥ |
tvaṃ praṣṭā sarvabuddhānāṃ pratyātmagatigocaram || 28 ||
【实译】时罗婆那王并其眷属,复更供养大慧菩萨,而劝请言:
我今请[7]大士,奉问于世尊,
一切诸如来,自证智境界。
ahaṃ hi śrotā yakṣāś ca jinaputrāś ca sann iha |
adhyeṣayāmi tvāṃ yakṣā jinaputrāś ca paṇḍitāḥ || 29 ||
【实译】我与夜叉众,及此诸菩萨,
一心愿欲闻,是故咸劝请。
vādināṃ tvaṃ mahāvādī yogināṃ yogavāhakaḥ |
adhyeṣayāmi tvāṃ bhaktyā nayaṃ pṛccha viśārada || 30 ||
【实译】汝是修行者,言论中最胜,
是故生尊敬,劝汝请问法。
tīrthyadoṣair vinirmuktaṃ pratyekajinaśrāvakaiḥ |
pratyātmadharmatāśuddhaṃ buddhabhūmiprabhāvakam || 31 ||
【实译】自证清净法,究竟入佛地,
离外道二乘,一切诸过失。
nirmāya bhagavāṃs tatra śikharān ratnabhūṣitān |
anyāni caiva divyāni ratnakoṭīr alaṃkṛtāḥ || 32 ||
【实译】尔时世尊以神通力,于彼山中复更化作无量宝山,悉以诸天百千万亿妙宝严饰。
ekaikasmin girivare ātmabhāvaṃ vidarśayan |
tatraiva rāvaṇo yakṣa ekaikasmin vyavasthitaḥ || 33 ||
【实译】一一山上皆现佛身,一一佛前皆有罗婆那王
atra tāḥ parṣadaḥ sarvā ekaikasmin hi dṛśyate |
sarvakṣetrāṇi tatraiva ye ca teṣu vināyakāḥ || 34 ||
【实译】及其众会。十方所有一切国土皆于中现。一一国中悉有如来。
rākṣasendraś ca tatraiva ye ca laṅkānivāsinaḥ |
tat pratispardhinī laṅkā jinena abhinirmitā |
anyāś cāśokavanikā vanaśobhāś ca tatra yāḥ || 35 ||
【实译】一一佛前咸有罗婆那王并其眷属。楞伽大城阿输迦园,如是庄严等无有异。
ekaikasmin girau nātho mahāmatipracoditaḥ |
dharmaṃ dideśa yakṣāya pratyātmagatisūcakam |
dideśa nikhilaṃ sūtraṃ śatasāhasrikaṃ girau || 36 ||
【实译】一一皆有大慧菩萨而兴请问,佛为开示自证智境。以百千妙音说此经已,
śāstā ca jinaputrāś ca tatraivāntarhitās tataḥ |
adrākṣīd rāvaṇo yakṣa ātmabhāvaṃ gṛhe sthitam || 37 ||
【实译】佛及诸菩萨皆于空中隐而不现。罗婆那王唯自见身住本宫中,
cinteti kim idaṃ ko ’yaṃ deśitaṃ kena vā śrutam |
kiṃ dṛṣṭaṃ kena vā dṛṣṭaṃ nagaro vā kva saugataḥ || 38 ||
【实译】作是思维:向者是谁?谁听其说?所见何物?是谁能见?
tāni kṣetrāṇi te buddhā ratnaśobhāḥ kva saugatāḥ |
svapno ’yam atha vā māyā nagaraṃ gandharvaśabditam || 39 ||
【实译】佛及国城众宝山林,如是等物今何所在?为梦所作,为幻所成,为复犹如乾闼婆城?
timiro mṛgatṛṣṇā vā svapno vandhyāprasūyatam |
alātacakradhūmo vā yad ahaṃ dṛṣṭavān iha || 40 ||
【实译】为翳所见,为炎所惑,为如梦中石女生子,为如烟焰旋火轮耶?
atha vā dharmatā hy eṣā dharmāṇāṃ cittagocare |
na ca bālāvabudhyante mohitā viśvakalpanaiḥ || 41 ||
【实译】复更思维:一切诸法,性皆如是,唯是自心分别境界,凡夫迷惑,不能解了。
na draṣṭā na ca draṣṭavyaṃ na vācyo nāpi vācakaḥ |
anyatra hi vikalpo ’yaṃ buddhadharmākṛtisthitiḥ |
ye paśyanti yathādṛṣṭaṃ na te paśyanti nāyakam || 42 ||
【实译】无有能见,亦无所见。无有能说,亦无所说。见佛闻法,皆是分别。如向所见,不能见佛。
apravṛttivikalpaś ca yadā buddhaṃ na paśyati |
apravṛttibhave buddhaḥ saṃbuddho yadi paśyati || 43 ||
【实译】不起分别,是则能见。
samanantaraprativibuddhe parāvṛttāśraye svacittadṛśyamātrādhigame ’vikalpapracārasthitasya laṅkādhipateḥ pūrvakuśalamūlasaṃcoditasya sarvaśāstravidagdhabuddher yathātathyadarśanasyāparapraṇeyasya svabuddhivicālanakuśalasya tarkadṛṣṭivyapetadarśanasyāparapraṇeyasya mahāyogayogino mahāviśvarūpadhāriṇa upāyakauśalyagatiṃgatasya sarvabhūmyuttarottarasvalakṣaṇādhigamanakuśalasya cittamanomanovijñānasvabhāvavivekaratasya trisaṃtativyavacchinnadarśanasya sarvakāraṇatīrthyavyapetabuddheḥ tathāgatagarbhabuddhabhūmyadhyātmasamāpannasya sthitabuddhabuddher gaganād adhyātmavedyaśabdam aśrauṣīt |
【实译】时楞伽王寻即开悟,离诸杂染,证唯自心,住无分别,往昔所种善根力故,于一切法得如实见,不随他悟,能以自智善巧观察,永离一切臆度邪解,住大修行,为修行师,现种种身,善达方便,巧知诸地上增进相,常乐远离心、意、意识,断三相续见,离外道执著,内自觉悟,入如来藏,趣于佛地,闻虚空中及宫殿内咸出声言:
sādhu sādhu laṅkādhipate, sādhu khalu punas tvaṃ laṅkādhipate | evaṃ śikṣitavyaṃ yoginā yathā tvaṃ śikṣase | evaṃ ca tathāgatā draṣṭavyā dharmāś ca, yathā tvayā dṛṣṭāḥ | anyathā dṛśyamāne ucchedam āśrayaḥ | cittamanomanovijñānavigatena tvayā sarvadharmā vibhāvayitavyāḥ | antaścāliṇā na bāhyārthadṛṣṭyabhiniviṣṭena | na ca tvayā śrāvakapratyekabuddhatīrthādhigamapadārthagocarapatitadṛṣṭis amādhinā bhavitavyaṃ | nākhyāyaketihāsaratena bhavitavyaṃ | na svabhāvadṛṣṭinā, na rājādhipatyamadapatitena, na ṣaḍdhyānādidhyāyinā | eṣa laṅkādhipate abhisamayo mahāyogināṃ parapravādamathanānām akuśaladṛṣṭidālanānām ātmadṛṣṭivyāvartanakuśalānāṃ sūkṣmamabhivijñānaparāvṛttikuśalānāṃ jinaputrāṇāṃ mahāyānacaritānām | tathāgatasvapratyātmabhūmipraveśādhigamāya tvayā yogaḥ karaṇīyaḥ | evaṃ kriyamāṇe bhūyo ’pyuttarottaraviśodhako ’yaṃ laṅkādhipate mārgo yas tvayā parigṛhītaḥ samādhikauśalasamāpattyā | na ca śrāvakapratyekabuddhatīrthyānupraveśasukhagocaro yathā bālatīrthayogayogibhiḥ kalpyate ātmagrāhadṛśyalakṣaṇābhiniviṣṭair bhūtaguṇadravyānucāribhir avidyāpratyayadṛṣṭyabhiniveśābhiniviṣṭaiḥ śūnyatotpādavikṣiptair vikalpābhiniviṣṭair lakṣyalakṣaṇapatitāśayaiḥ | viśvarūpagatiprāpako ’yaṃ laṅkādhipate svapratyātmagatibodhako ’yaṃ mahāyānādhigamaḥ | viśeṣabhavopapattipratilambhāya ca pravartate | paṭalakośavividhavijñānataraṅgavyāvartako ’yaṃ laṅkādhipate mahāyānayogapraveśo na tīrthyayogāśrayapatanam | tīrthyayogo hi laṅkādhipate tīrthyānāmātmābhiniveśāt pravartate | vijñānasvabhāvadvayārthānām abhiniveśadarśanād asaumyayogas tīrthakarāṇām | tat sādhu laṅkādhipate etam evārtham anuvicintaye | yathā vicintitavān tathāgatadarśanāt | etad eva tathāgatadarśanam ||
【实译】“善哉,大王!如汝所学,诸修行者应如是学,应如是见一切如来,应如是见一切诸法。若异见者,则是断见。汝应永离心、意、意识,应勤观察一切诸法。应修内行,莫著外见。莫堕二乘及以外道所修句义,所见境界,及所应得诸三昧法。汝不应乐戏论谈笑。汝不应起围陀诸见,亦不应著王位自在,亦不应住六定等中。若能如是,即是如实修行者行,能摧他论,能破恶见,能舍一切我见执著,能以妙慧转所依识,能修菩萨大乘之道,能入如来自证之地。汝应如是勤加修学,令所得法转更清净,善修三昧三摩钵底,莫著二乘、外道境界以为胜乐,如凡修者之所分别。外道执我见有我相,及实求那而生取著。二乘见有无明缘行,于性空中乱想分别。楞伽王!此法殊胜,是大乘道,能令成就自证圣智,于诸有中受上妙生。楞伽王!此大乘行破无明翳,灭识波浪,不堕外道诸邪行中。楞伽王!外道行者执著于我,作诸异论,不能演说离执著见识性二义。善哉,楞伽王!汝先见佛,思维此义。如是思维,乃是见佛。”
atha tasminn antare rāvaṇasyaitad abhavat | yan nvahaṃ punar api bhagavantaṃ sarvayogavaśavartinaṃ tīrthyayogavyāvartakaṃ pratyātmagatigocarodbhāvakaṃ nairmitanairmāṇikavyapetam adhigamabuddhir yad yogināṃ yogābhisamayakāle samādhimukhe samāptānām adhigamo bhavati | tasya cādhigamād yogināṃ yogaśabdo nipātyate adhigamaneneti | tad ahaṃ kāruṇikaṃ kleśendhanavikalpakṣayakaraṃ taṃ jinaputraiḥ parivṛtaṃ sarvasattvacittāśayānupraviṣṭaṃ sarvagataṃ sarvajñaṃ kriyālakṣaṇavinivṛttaṃ tayaivam ṛddhyā paśyeyam, tad darśanān nādhigatam adhigaccheyam adhigataṃ ca me nirvikalpācāraḥ sukhasamādhisamāpattivihāras tathāgatagatibhūmiprāpako vivṛddhiṃ yāyāt ||
【实译】尔时罗婆那王复作是念:“愿我更得奉见如来。如来世尊于观自在,离外道法,能说自证圣智境界,超诸应化所应作事,住如来定,入三昧乐,是故说名大观行师,亦复名为大哀愍者,能烧烦恼分别薪尽,诸佛子众所共围绕,普入一切众生心中,遍一切处,具一切智,永离一切分别事相。我今愿得重见如来大神通力。以得见故,未得者得,已得不退,离诸分别,住三昧乐,增长满足如来智地。”
atha bhagavāṃs tasyāṃ velāyāṃ laṅkādhipater anutpattikadharmakṣāntyadhigataṃ viditvā tayaiva śobhayā daśagrīvasyānukampayā punar apy ātmānaṃ śikhare subahuratnakhacite ratnajālavitate darśayati sma | adrākṣīd daśagrīvo laṅkādhipatiḥ punar api dṛṣṭavānubhūtāṃ śobhāṃ śikhare tathāgatam arhantaṃ samyaksaṃbuddhaṃ dvātriṃśadvaralakṣaṇavibhūṣitatanuṃ | svātmabhāvaṃ caikaikasmin girau tathāgatānāṃ purataḥ samyaksaṃbuddhānāṃ mahāmatinā sārdhaṃ tathāgatapratyātmagatigocarakathāṃ prakurvantaṃ yakṣaiḥ parivṛtaṃ tāṃ deśanāpāṭhakathāṃ kathayantam | te ca kṣetrāḥ sanāyakāḥ ||
【实译】尔时世尊知楞伽王即当证悟无生法忍,为哀愍故,便现其身,令所化事还复如本。时十头王见所曾覩,无量山城悉宝庄严,一一城中皆有如来、应、正等觉,三十二相以严其身。自见其身遍诸佛前,悉有大慧、夜叉围绕,说自证智所行之法。亦见十方诸佛国土,如是等事悉无有别。
atha bhagavān punar api tasyāṃ velāyāṃ parṣadam avalokya buddhyā na māṃsacakṣuṣā siṃharājavadvijṛmbhya mahāhāsam ahasat | ūrṇākośāc ca raśmiṃ niścāryamāṇaḥ pārśvorukaṭikāyāc ca śrīvatsāt sarvaromakūpebhyo yugāntāgnir iva dīpyamānaḥ tejasendradhanur udayabhāskaropamena prabhāmaṇḍalena dedīpyamānaḥ śakrabrahmalokapālair gaganatale nirīkṣyamāṇaḥ sumeruśṛṅgapratispardhini śikhare niṣaṇṇo mahāhāsam ahasat | atha tasyā bodhisattvaparṣadaḥ teṣāṃ ca śakrabrahmādīnām etad abhavat | ko nu khalv atra hetuḥ kaḥ pratyayo yad bhagavān sarvadharmavaśavartī mahāhāsaṃ smitapūrvakaṃ hasati | raśmīṃś ca svavigrahebhyo niścārayati | niścārya tūṣṇīm abhavat svapratyātmāryajñānagocarasamādhimukhe patitāśayo ’vismitaḥ siṃhāvalokanatayā diśo ’valokya rāvaṇasyaiva yogagatipracāram anuvicintayamānaḥ ||
【实译】尔时世尊普观众会,以慧眼观,非肉眼观。如师子王奋迅回盻,欣然大笑。于其眉间、髀胁、腰颈及以肩臂、德字之中,一一毛孔皆放无量妙色光明,如虹拖[8]晖,如日舒光,亦如劫火猛焰炽然。时虚空中梵、释、四天,遥见如来坐如须弥楞伽山顶欣然大笑。尔时诸菩萨及诸天众咸作是念:“如来世尊于法自在,何因缘故,欣然大笑,身放光明,默然不动,住自证境,入三昧乐,如师子王周回顾视,观罗婆那念如实法?”
atha khalu mahāmatir bodhisattvo mahāsattvaḥ pūrvam evādhyeṣito rāvaṇasyānukampām upādāya tasyā bodhisattvaparṣadaś cittāśayavicāram ājñāyānāgatāṃ janatāṃ cāvalokya deśanāpāṭhābhiratānāṃ sattvānāṃ cittavibhramo bhaviṣyatīti yathārutārthābhiniviṣṭānāṃ sarvaśrāvakapratyekabuddhatīrthyayogabalābhiniviṣṭānāṃ tathāgatā api bhagavanto vinivṛttavijñānaviṣayā mahāhāsaṃ hasanti | teṣāṃ kautūhalavinivṛttyarthaṃ bhagavantaṃ paripṛcchati sma | kaḥ khalv atra hetuḥ, kaḥ pratyayaḥ smitasya pravṛttaye || bhagavān āha | sādhu sādhu mahāmate sādhu khalu punas tvaṃ mahāmate lokasvabhāvam avalokya kudṛṣṭipatitānāṃ ca lokānāṃ traikālyacittāvabodhāya māṃ praṣṭum ārabdhaḥ | evaṃ paṇḍitaiḥ paripṛcchanajātīyair bhavitavyaṃ svaparobhayārtham eṣa mahāmate rāvaṇo laṅkādhipatiḥ pūrvakān api tathāgatān arhataḥ samyaksaṃbuddhān praśnadvayaṃ pṛṣṭavān | mām apy etarhi praṣṭukāmo yad anālīḍhaṃ sarvaśrāvakapratyekabuddhatīrthyayogayogināṃ praśnadvayaprabhedagatilakṣaṇaṃ vibhāvayitum | ya eṣa praṣṭukāmo daśagrīvo ’nāgatān api jinān prakṣyati ||
【实译】尔时大慧菩萨摩诃萨先受罗婆那王请,复知菩萨众会之心,及观未来一切众生,皆悉乐著语言文字,随言取义而生迷惑,执取二乘、外道之行,或作是念:“世尊已离诸识境界,何因缘故欣然大笑?”为断彼疑而问于佛。佛即告言:“善哉,大慧!善哉,大慧!汝观世间,愍诸众生于三世中恶见所缠,欲令开悟而问于我。诸智慧人为利自他,能作是问。大慧!此楞伽王曾问过去一切如来、应、正等觉二种之义,今亦欲问,未来亦尔。此二种义差别之相,一切二乘及诸外道皆不能测。”
jānann eva bhagavāṁl laṅkādhipatim etad avocat | pṛccha tvaṃ laṅkādhipate | kṛtas te tathāgatenāvakāśaḥ mā vilamba pracalitamaulin yad yad evākāṅkṣasi ahaṃ te tasya tasyaiva praśnasya vyākaraṇena cittam ārādhayiṣyāmi | yathā tvaṃ parāvṛttavikalpāśraye bhūmivipakṣakauśalena pravicaya buddhyā vicārayamāṇaḥ pratyātmanayalakṣaṇasamādhisukhavihāraṃ samādhibuddhaiḥ parigṛhītaḥ śamathasukhavyavasthitaḥ śrāvakapratyekabuddhasamādhipakṣānām atikramyācalāsādhumatīdharmameghābhūmivyavasthito dharmanairātmyayathātathākuśalo mahāratnapadmavimāne samādhijinābhiṣekatāṃ pratilapsyase | tad anurūpaiḥ padmaiḥ svakāyavicitrādhiṣṭhānādhiṣṭhitais taiḥ padmaiḥ svakāyaṃ niṣaṇṇaṃ drakṣyasi anyonyavaktramukhanirīkṣaṇaṃ ca kariṣyasi | evam acintyo ’sau viṣayaḥ yad ekenābhinirhārakauśalenābhinirhṛtaś caryābhūmau sthita | upāyakauśalaparigrahābhinirhārābhinirhṛte tam acintyaviṣayam anuprāpsyasi bahurūpavikāratāṃ ca tathāgatabhūmiṃ yad adṛṣṭa pūrvaṃ śrāvakapratyekabuddhatīrthyabrahmendropendrādibhis taṃ prāpsyasi ||
【实译】尔时如来知楞伽王欲问此义,而告之曰:“楞伽王!汝欲问我,宜应速问,我当为汝分别解释,满汝所愿,令汝欢喜。能以智慧思维观察,离诸分别,善知诸地,修习对治,证真实义,入三昧乐,为诸如来之所摄受,住奢摩他乐,远离二乘三昧过失,住于不动、善慧、法云菩萨之地,能如实知诸法无我,当于大宝莲花宫中,以三昧水而灌其顶,复现无量莲花围绕,无数菩萨于中止住,与诸众会递相瞻视,如是境界不可思议。楞伽王!汝起一方便行住修行地,复起无量诸方便行,汝定当得如上所说不思议事,处如来位,随形应物。汝所当得一切二乘及诸外道、梵、释、天等所未曾见。”
atha khalu laṅkādhipatir bhagavatā kṛtāvakāśa utthāya tasmād raśmivimalaprabhād ratnapadmasadṛśād ratnaśikharāt sāpsarogaṇaparivṛto vividhair anekavidhair nānāprakāraiḥ puṣpamālyagandhadhūpavilepanacchatradhvajapatākāhārārdhahārakirīṭamukuṭair anyaiś cādṛṣṭaśrutapūrvair ābharaṇaviśeṣair viśiṣṭais tūryatāḍāvacarair devanāgayakṣarākṣasagandharvakiṃnaramahoragamanuṣyātikrāntaiḥ sarvakāmadhātuparyāpannān vādyabhāṇḍān abhinirmāya ye cānyeṣu buddhakṣetreṣu tūryaviśeṣā dṛṣṭās tānabhinirmāya bhagavantaṃ bodhisattvāṃś ca ratnajālenāvaṣṭabhya nānāvastrocchritapatākaṃ kṛtvā saptatālān gagane ’bhyudgamya mahāpūjāmeghān abhipravṛṣya tūryatāḍāvacarāṇi nirnādya tasmād gaganād avatīrya sūryavidyutprabhe dvitīye mahāratnapadmālaṃkṛtau ratnaśikhare niṣasāda | niṣadyopacārāt smitapūrvaṃ bhagavatā kṛtāvakāśo bhagavantaṃ praśnadvayaṃ pṛcchati sma |
【实译】尔时楞伽王蒙佛许已,即于清净光明如大莲华宝山顶上,从座而起,诸婇女众之所围绕,化作无量种种色花,种种色香、末香、涂香、幢幡、幰盖、冠佩、璎珞,及余世间未曾见闻种种胜妙庄严之具。又复化作欲界所有种种无量诸音乐器,过诸天、龙、乾闼婆等一切世间之所有者。又复化作十方佛土昔所曾见诸音乐器。又复化作大宝罗网,遍覆一切佛菩萨上。复现种种上妙衣服,建立幢幡,以为供养。作是事已,即升虚空,高七多罗树。于虚空中,复雨种种诸供养云,作诸音乐,从空而下。即坐第二日、电光明如大莲花宝山顶上,欢喜恭敬,而作是言:
pṛṣṭā mayā pūrvakās tathāgatā arhantaḥ samyaksaṃbuddhās taiś cāpi visarjitaṃ bhagavantam apy etarhi pṛcchāmi | deśanāpāṭhe cāyaṃ[9] buddhais tvayā cāvaśyam anuvarṇitaṃ bhaviṣyati | nirmitanirmāṇabhāṣitam idaṃ bhagavan dharmadvayam | na maunais tathāgatair bhāṣitaṃ maunā hi bhagavaṃs tathāgatāḥ samādhisukhagocaram evodbhāvayanti | na ca gocaraṃ vikalpayanti | taṃ deśayanti | tat sādhu me bhagavān svayam eva dharmavaśavartī dharmadvayaṃ tathāgato ’rhansamyaksaṃbuddho deśayatu | śroṣyantīme jinaputrā ahaṃ ca ||
【实译】“我今欲问如来二义。如是二义,我已曾问过去如来、应、正等觉,彼佛世尊已为我说。我今亦欲问于是义,唯愿如来为我宣说。世尊,变化如来说此二义,非根本佛。根本佛说三昧乐境,不说虚妄分别所行。善哉!世尊于法自在,唯愿哀愍,说此二义,一切佛子心皆乐闻。”
bhagavān āha | brūhi laṅkādhipate dharmadvayam || rākṣasendra āha | kirīṭāṅgadahāravajrasūtrāvabaddhābharaṇatanuśobhāśobhita dharmā eva prahātavyāḥ prāgevādharmāḥ | tat kathaṃ bhagavan dharmadvayaṃ prahāṇaṃ bhavati ke cādharmā dharmāḥ kathaṃ sati dvitvaṃ prahāṇa dharmāṇāṃ vikalpalakṣaṇapatitānāṃ vikalpasvabhāvābhāvānām abhautikabhautikānām ālayavijñānāparijñānād aviśeṣalakṣaṇānāṃ keśoṇḍukasvabhāvāvasthitānām aśuddhakṣayajñānaviṣayiṇām | tat kathaṃ teṣāṃ prahāṇam evaṃ bhāvinām?
【实译】尔时世尊告彼王言:“汝应问我,当为汝说。”时夜叉王更著种种宝冠璎珞,诸庄严具以严其身,而作是言:“如来常说,法尚应舍,何况非法?云何得舍此二种法?何者是法?何者非法?法若应舍,云何有二?有二即堕分别相中。有体无体,是实非实,如是一切皆是分别,不能了知阿赖耶识无差别相,如毛轮住非净智境。法性如是,云何可舍?”
bhagavān āha | nanu laṅkādhipate, dṛṣṭo ghaṭādīnāṃ bhedanātmakānāṃ vināśadharmiṇāṃ bālavikalpagocaraiḥ prativibhāgaḥ | evam ihāpi kiṃ na gṛhyate? asti dharmādharmayoḥ prativibhāgo bālaprativikalpam upādāya na tv āryajñānādhigamaṃ pratidarśanena | tiṣṭhantu tāval laṅkādhipate ghaṭādayo bhāvā vicitralakṣaṇapatitā bālānāṃ na tvāryāṇām | ekasvābhāvikānām ekajvālodbhavaprajvālitānāṃ gṛhabhavanodyānaprāsād apratiṣṭhāpitānāṃ dṛṣṭaḥ prativibhāga indhanavaśād dīrghahrasvaprabhālpamahāviśeṣāś ca | evam ihāpi kiṃ na gṛhyate? asti dharmādharmayoḥ prativibhāgaḥ | na kevalam agnijvālāyā ekasaṃtānapatitāyā dṛṣṭo ’rciṣaś ca prativibhāgaḥ | ekavījaprasūtānāṃ yat saṃtānānām api laṅkādhipate nāḍāṅkuragaṇḍaparvapatrapalāśapuṣpaphalaśākhaviśeṣāḥ | evaṃ sarvadharmaprarohadharmiṇāṃ vāhyānām ādhyātmikānām apy avidyāniryātānāṃ skandhadhātvāyatanopagānāṃ sarvadharmāṇāṃ traidhātukopapannānāṃ dṛṣṭasukhasaṃsthānām abhilāpyagativiśeṣāḥ | vijñānānām ekalakṣaṇānāṃ viṣayābhigrahaṇapravṛttānāṃ dṛṣṭo hīnotkṛṣṭamadhyamaviśeṣo vyavadānāvyavadānataś ca kuśalākuśalataś ca | na kevalam eṣāṃ laṅkādhipate dharmāṇāṃ prativibhāgaviśeṣo yoginām api yogam abhyasyatāṃ yogamārge pratyātmagatilakṣaṇaviśeṣo dṛṣṭaḥ | kim aṅga punar dhamādharmayoḥ prativikalpapravṛttayor viśeṣo na bhavati bhavaty eva ||
【实译】尔时佛告楞伽王言:“楞伽王!汝岂不见瓶等无常败坏之法,凡夫于中妄生分别?汝今何故不如是知法与非法差别之相?此是凡夫之所分别,非证智见。凡夫堕在种种相中,非诸证者。楞伽王!如烧宫殿园林,见种种焰,火性是一,所出光焰由薪力故,长短大小各各差别。汝今云何不如是知法与非法差别之相?楞伽王!如一种子,生牙、茎、枝、叶及以花、果,无量差别。外法如是,内法亦然。谓无明为缘,生蕴、界、处一切诸法,于三界中受诸趣生,有苦乐、好丑、语默、行止各各差别。又如诸识,相虽是一,随于境界有上中下、染净、善恶种种差别。楞伽王!非但如上法有差别,诸修行者修观行时,自智所行亦复见有差别之相。况法与非法,而无种种差别分别?
asti laṅkādhipate dharmādharmayoḥ prativibhāgo vikalpalakṣaṇatvāt tatra laṅkādhipate dharmāḥ katame yad utaite tīrthyaśrāvakapratyekabuddhabālavikalpakalpitāḥ | kāraṇato guṇadravyapūrvakā dharmā ity upadiśyante te prahātavyāḥ | na lakṣaṇataḥ prativikalpayitavyāḥ | svacittadṛśyadharmatābhiniveśān na santi ghaṭādayo dharmā bālaparikalpitā alabdhaśarīrāḥ | evaṃ vidarśanayā prativipaśyataḥ prahīṇā bhavanti ||
【实译】“楞伽王!法与非法差别相者,当知悉是相分别故。楞伽王!何者是法?所谓二乘及诸外道,虚妄分别说有实等为诸法因。如是等法应舍应离,不应于中分别取相。见自心法性,则无执著。瓶等诸物,凡愚所取,本无有体。诸观行人,以毗钵舍那如实观察,名舍诸法。
tatrādharmāḥ katame ye ’labdhātmakā lakṣaṇavikalpāpracārā dharmā ahetukās teṣām apravṛttir dṛṣṭā bhūtābhūtataḥ | atha dharmasya prahāṇaṃ bhavati | punar apy alabdhātmakā dharmāḥ katame yaduta śaśakharoṣṭravājiviṣāṇavandhyāputraprabhṛtayo dharmā alabdhātmakatvāt na lakṣaṇataḥ kalpyāḥ | te ’nyatra saṃvyavahārārthā abhidhīyante nābhiniveśato yathā ghaṭādayaḥ | yathā te praheyā agrahaṇato vijñānena tathā vikalpabhāvā api praheyāḥ | ato dharmādharmayoḥ prahāṇaṃ bhavati | yad uktavān asi laṅkādhipate dharmādharmāḥ kathaṃ praheyā iti tad etad uktam ||
【实译】“楞伽王!何者是非法?所谓诸法无性无相,永离分别。如实见者,若有若无如是境界彼皆不起。是名舍非法。复有非法,所谓兔角、石女儿等,皆无性相,不可分别,但随世俗说有名字,非如瓶等而可取著。以彼非是识之所取,如是分别亦应舍离。是名舍法及舍非法。楞伽王!汝先所问,我已说竟。
yad apy uktavān asi laṅkādhipate | pūrvakā api tathāgatā arhantaḥ samyaksaṃbuddhā mayā pṛṣṭās taiś ca visarjitaṃ pūrvam iti laṅkādhipate vikalpasyaitad adhivacanam atīto ’py evaṃ vikalpyate atītaḥ | evam anāgato ’dhunāpi dharmatayā | nirvikalpās tathāgatāḥ sarvavikalpaprapañcātītā na yathā rūpasvabhāvo vikalpyate | anyatrājñānādhigamataḥ sukhārthaṃ vibhāvyate | prajñayānimittacāriṇaḥ | ato jñānātmakās tathāgatā jñānaśarīrā na kalpante na kalpyante | kena na kalpante manasātmato jīvataḥ pudgalataḥ | kathaṃ na vikalpante manovijñānena viṣayārthahetukena yathā rūpalakṣaṇasaṃsthānākārataś ca | ato vikalpāvikalpāgatena bhavitavyam ||
【实译】“楞伽王!汝言‘我于过去诸如来所已问是义,彼诸如来已为我说。’楞伽王!汝言过去,但是分别,未来亦然。我亦同彼。楞伽王!彼诸佛法皆离分别,已出一切分别戏论,非如色相,唯智能证,为令众生得安乐故而演说法。以无相智说名如来,是故如来以智为体。智为身故,不可分别,不可以所分别,不可以我、人、众生相分别。何故不能分别?以意识因境界起,取色形相,是故离能分别,亦离所分别。
api ca laṅkādhipate bhittikhacitavigrahasamaḥ sattvapracāro niśceṣṭo laṅkādhipate lokasaṃniveśaḥ karmakriyārahito ’sattvāt sarvadharmāṇāṃ | na cātra kaścic chṛṇoti śrūyate vā | nirmitapratimo hi laṅkādhipate lokasaṃniveśaḥ | na ca tīrthyabālayogino vibhāvayanti | ya evaṃ paśyati laṅkādhipate sa samyakpaśyati | anyathā paśyanto vikalpe carantīti svavikalpā dvidhā gṛhṇanti | tadyathā darpaṇāntargataṃ svabimbapratibimbaṃ jale vā svāṅgacchāyā vā jyotsnādīpapradīpe vā gṛhe vāṅgacchāyā pratiśrutkāni | atra svavikalpagrahaṇaṃ pratigṛhya dharmādharmaṃ prativikalpayanti | na ca dharmādharmayoḥ prahāṇena caranti vikalpayanti puṣṇanti na praśamaṃ pratilabhante | ekāgrasyaitad adhivacanam | tathāgatagarbhasvapratyātmāryajñānagocarasyaitat praveśo yat samādhiḥ paramo jāyata iti ||
【实译】“楞伽王!譬如壁上彩画众生无有觉知,世间众生悉亦如是,无业无报。诸法亦然,无闻无说。楞伽王!世间众生犹如变化,凡夫外道不能了达。楞伽王!能如是见,名为正见。若他见者,名分别见。由分别故,取著于二。楞伽王!譬如有人,于水镜中自见其像,于灯月中自见其影,于山谷中自闻其响,便生分别而起取著。此亦如是,法与非法唯是分别。由分别故,不能舍离,但更增长一切虚妄,不得寂灭。寂灭者,所谓一缘。一缘者是最胜三昧,从此能生自证圣智,以如来藏而为境界。”
rāvaṇādhyeṣaṇāparivarto nāma prathamaḥ ||
经文分段
注释
- ↑ 黄注:南条本在这前面有一首偈颂:nairātmyam yatra dharmāṇām dharmarājena deśitam /laṅkāvatāram tatsūtramiha yatnena likhyate //这里精心刻写这部《入楞伽经》,其中有法王宣示的万法无我。
- ↑ V vaiḍūryamusāra[galva]pratyuptāṃ.
- ↑ N saharṣyarṣabha°; V saḍjarṣabha°.
- ↑ 黄注:这颂中的第二行与第14颂第三行对应。
- ↑ 黄注:这颂中的“惟愿无上尊”,“往诣楞伽城”,与第15颂第二行对应。
- ↑ 黄注:这一行与第16颂第二行对应。
- ↑ 原字作“诸”,依《高丽大藏经》改为“请”字。
- ↑ 原字作“拕”,依《高丽大藏经》改为“拖”字。
- ↑ N iyam; V ayam.