L2:无常品第三之余/梵实

< L2:无常品第三之余
初始导入>Admin2021年1月15日 (五) 13:06的版本 (导入1个版本)
(差异) ←上一版本 | 最后版本 (差异) | 下一版本→ (差异)

无常品第三之余

atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantam etad avocat | deśayatu me bhagavāṃs tathāgato ’rhan samyaksaṃbuddhaḥ svabuddhabuddhatām yenāhaṃ cānye ca bodhisattvā mahāsattvās tathāgatasvakuśalā svamātmānaṃ parāṃś cāvabodhayeyuḥ | bhagavān āha | tena hi mahāmate tvam eva paripṛccha | yathā te kṣamate tathā visarjayiṣyāmi | mahāmatir āha | kiṃ punar bhagavaṃs tathāgato ’rhan samyaksaṃbuddho ’kṛtakaḥ kṛtakaḥ kāryaṃ kāraṇaṃ lakṣyaṃ lakṣaṇam abhidhānam abhidheyaṃ buddhir boddhavya evam ādyaiḥ padaniruktaiḥ kiṃ bhagavān anyo ’nanyaḥ ||


【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,愿为我说如来、应、正等觉自觉性,令我及诸菩萨摩诃萨而得善巧,自悟悟他。”佛言:“大慧!如汝所问,当为汝说。”大慧言:“唯!世尊,如来、应供、正等觉为作非作,为果非因,为相所相,为说所说,为觉所觉?如是等为异不异?”


bhagavān āha | na mahāmate tathāgato ’rhan samyaksaṃbuddha evam ādyaiḥ padaniruktair akṛtako na kṛtakaṃ na kāryaṃ na kāraṇam | tat kasya hetor yaduta ubhayadoṣaprasaṅgāt | yadi hi mahāmate tathāgataḥ kṛtakaḥ syāt anityatvaṃ syāt | anityatvāt sarvaṃ hi kāryaṃ tathāgataḥ syāt | aniṣṭaṃ caitan mama cānyeṣāṃ ca tathāgatānām | athākṛtakaḥ syād alabdhātmakatvāt samudāgatasaṃbhāravaiyarthyaṃ syāc chaśaviṣāṇavad vandhyāputratulyaś ca syād akṛtakatvāt | yac ca mahāmate na kāryaṃ na kāraṇaṃ tan na san nāsat | yac ca na san nāsat tac cātuṣkoṭikabāhyam | cātuṣkoṭikaṃ ca mahāmate lokavyavahāraḥ | yac ca cātuṣkoṭikabāhyaṃ tad vāgmātraṃ prasajyate vandhyāputravat | vandhyāputro hi mahāmate vāgmātraṃ na cātuṣkoṭikapatitaḥ | apatitatvād apramāṇaṃ viduṣām | evaṃ sarvatathāgatapadārthā vidvadbhiḥ pratyavagantavyāḥ | yad apy uktaṃ mayā nirātmānaḥ sarvadharmā iti tasyāpy arthaṃ niboddhavyaṃ mahāmate | nirātmabhāvo mahāmate nairātmyam | svātmanā sarvadharmā vidyante na parātmanā gośvavat[1] | tadyathā mahāmate na gobhāvo ’śvātmako na cāśvabhāvo gavātmako na san nāsat na ca tau svalakṣaṇato na vidyete eva tau svalakṣaṇataḥ evam eva mahāmate sarvadharmā na ca svalakṣaṇena na saṃvidyante | vidyanta eva | tena ca bālapṛthagjanair nirātmārthatāvabudhyate vikalpam upādāya na tv avikalpam | evaṃ śūnyānutpādāsvābhāvyaṃ sarvadharmāṇāṃ pratyavagantavyam | evaṃ skandhebhyo nānyo nānanyastathāgataḥ | yady ananyaḥ skandhebhyaḥ syād anityaḥ syāt kṛtatvāt skandhānām | athānyaḥ syād dvaye saty anyathā bhavati goviṣāṇavat ||


【实译】佛言:“大慧!如来、应、正等觉,非作非非作,非果非因,非相非所相,非说非所说,非觉非所觉。何以故?俱有过故。大慧!若如来是作,则是无常。若是无常,一切作法应是如来,我及诸佛皆不忍可。若非作法,则无体性,所修方便悉空无益,同于兔角、石女之子,非作因成故。若非因非果,则非有非无。若非有非无,则超过四句。言四句者,但随世间而有言说。若超过四句,唯有言说,则如石女儿。大慧!石女儿者,唯有言说,不堕四句。以不堕故,不可度量。诸有智者,应如是知如来所有一切句义。大慧!如我所说诸法无我,以诸法中无有我性,故说无我,非是无有诸法自性。如来句义应知亦然。大慧!譬如牛无马性,马无牛性,非无自性。一切诸法亦复如是,无有自相,而非有即有,非诸凡愚之所能知。何故不知?以分别故。一切法空,一切法无生,一切法无自性,悉亦如是。大慧!如来与蕴非异非不异。若不异者,应是无常,五蕴诸法是所作故。若异者,如牛二角,有异不异。


tatra sādṛśyadarśanād ananyatvaṃ hrasvadīrghadarśanād anyatvaṃ sarvabhāvānām | dakṣiṇaṃ hi mahāmate goviṣāṇaṃ vāmasyānyad bhavati vāmam api dakṣiṇasya | evaṃ hrasvadīrghatvayoḥ parasparataḥ | evaṃ varṇavaicitryataś ca | ataś cāparasparato ’nyaḥ | na cānyastathāgataḥ skandhadhātvāyatanebhyaḥ | evaṃ vimokṣāt tathāgato nānyo nānanyaḥ | tathāgata eva mokṣaśabdena deśyate | yady anyaḥ syān mokṣāt tathāgato rūpalakṣaṇayuktaḥ syāt | rūpalakṣaṇayuktatvād anityaḥ syāt | athānanyaḥ syāt prāptilakṣaṇavibhāgo na syād yoginām | dṛṣṭaś ca mahāmate vibhāgo yogibhiḥ | ato nānyo nānanyaḥ | evaṃ jñānaṃ jñeyān nānyan nānanyat | yad dhi mahāmate na nityaṃ nānityaṃ na kāryaṃ na kāraṇaṃ na saṃskṛtaṃ nāsaṃskṛtaṃ na buddhir na boddhavyaṃ na lakṣyaṃ na lakṣaṇaṃ na skandhā na skandhebhyo ’nyat nābhidheyaṃ nābhidhānaṃ naikatvānyatvobhayatvānubhayatvasaṃbaddham tat sarvapramāṇavinivṛttam | yat sarvapramāṇavinivṛttaṃ tad vāṅmātraṃ saṃpadyate | yad vāṅmātraṃ tad anutpannam | yad anutpannaṃ tad aniruddham | yad aniruddhaṃ tad ākāśasamam | ākāśaṃ ca mahāmate na kāryaṃ na kāraṇam | yac ca na kāryaṃ na kāraṇaṃ tan nirālambyam | yan nirālambyaṃ tat sarvaprapañcātītam | yat sarvaprapañcātītaṃ sa tathāgataḥ | etad dhi mahāmate samyaksaṃbuddhatvam | eṣā sā buddhabuddhatā sarvapramāṇendriyavinivṛttā ||


【实译】“互相似故不异,长短别故有异。如牛右角异左,左角异右,长短不同,色相各别。然亦不异,如于蕴、于界、处等。一切法亦如是。大慧!如来者依解脱说。如来解脱非异非不异。若异者,如来便与色相相应。色相相应即是无常。若不异者,修行者见应无差别,然有差别,故非不异。如是智与所知,非异非不异。若非异非不异,则非常非无常,非作非所作,非为非无为,非觉非所觉,非相非所相,非蕴非异蕴,非说非所说,非一非异,非俱非不俱。以是义故,超一切量。超一切量故,唯有言说。唯有言说故,则无有生。无有生故,则无有灭。无有灭故,则如虚空。大慧!虚空非作非所作。非作非所作故,远离攀缘;远离攀缘故,出过一切诸戏论法。出过一切诸戏论法,即是如来。如来即是正等觉体。正等觉者永离一切诸根境界。”


tatredam ucyate |


【实译】尔时世尊重说颂曰:


pramāṇendriyanirmuktaṃ na kāryaṃ nāpi kāraṇam |

buddhiboddhavyarahitaṃ lakṣyalakṣaṇavarjitam || 79 ||


【实译】出过诸根量,非果亦非因,

    相及所相等,如是悉皆离。


skandhān pratītya saṃbuddho na dṛṣṭaḥ kenacit kvacit |

yo na dṛṣṭaḥ kvacit kenacit kathaṃ tasya vibhāvanā || 80 ||


【实译】蕴缘与正觉,一异莫能见,

    既无有见者,云何起分别?


na kṛtako nākṛtako na kāryaṃ nāpi kāraṇam |

na ca skandhā na cāskandhā na cāpy anyatra saṃkarāt || 81 ||


【实译】非作非非作,非因非非因,

    非蕴非不蕴,亦不离余物。


na hi yo yena bhāvena kalpyamāno na dṛśyate |

na taṃ nasty eva gantavyaṃ dharmāṇām eva dharmatā || 82 ||


【实译】非有一法体,如彼分别见,

    亦复非是无,诸法性如是。


astitvapūrvakaṃ nāsti asti nāstitvapūrvakam |

ato nāsti na gantavyam asti tvaṃ na ca kalpayet || 83 ||


【实译】待有故成无,待无故成有,

    无既不可取,有亦不应说。


ātmanairātmyasaṃmūḍhād dhoṣamātrāvalambinaḥ |

antadvayanimagnās te naṣṭā nāśenti bāliśān || 84 ||


【实译】不了我无我,但著于语言,

    彼溺于二边,自坏坏世间。


sarvadoṣavinirmuktaṃ yadā paśyanti man nayam |

tadā samyakprapaśyanti na te dūṣenti nāyakān || 85 ||


【实译】若能见此法,则离一切过,

    是名为正观,不毁大导师。



atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat | deśayatu me bhagavān deśayatu sugato yad deśanāpāṭhe bhagavatānirodhānutpādagrahaṇaṃ kṛtam | uktaṃ ca tvayā yathā tathāgatasyaitad adhivacanam anirodhānutpāda iti | tat kim ayaṃ bhagavan abhāvo ’nirodhānutpāda uta tathāgatasyaitat paryāyāntaram yad bhagavān evam āha | aniruddhā anutpannāś ca bhagavatā sarvadharmā deśyante sadasatpakṣādarśanāt | yady anutpannāḥ sarvadharmā iti bhagavan dharmagrahaṇaṃ na prāpnoty ajātatvāt sarvadharmāṇām | atha paryāyāntaram etat kasyacid dharmasya tad ucyatāṃ bhagavan | bhagavān āha | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṃs tasyaitad avocat | na hi mahāmate abhāvas tathāgato na ca sarvadharmāṇām anirodhānutpādagrahaṇam | na pratyayo ’pekṣitavyo na ca nirarthakam anutpādagrahaṇaṃ kriyate mayā | kiṃ tu mahāmate manomayadharmakāyasya tathāgatasyaitad adhivacanaṃ yatra sarvatīrthakaraśrāvakapratyekabuddhasaptabhūmipratiṣṭhitānāṃ ca bodhisattvānām aviṣayaḥ | so ’nutpādas tathāgatasya | etan mahāmate paryāyavacanam | tadyathā mahāmate indraḥ śakraḥ puraṃdaraḥ hastaḥ karaḥ pāṇis tanur dehaṃ śarīram pṛthivī bhūmir vasuṃdharā khamākāśaṃ gaganam | ity evam ādyānāṃ bhāvānām ekaikasya bhāvasya bahavaḥ paryāyavācakāḥ śabdā bhavanti vikalpitāḥ | na caiṣāṃ nāmabahutvād bhāvabahutvaṃ vikalpyate | na ca svabhāvo na bhavati | evaṃ mahāmate aham api sahāyāṃ lokadhātau tribhirnāmāsaṃkhyeyaśatasahasrair bālānāṃ śravaṇāvabhāsam āgacchāmi | taiś cābhilapanti mām na ca prajānanti tathāgatasyaite nāmaparyāyā iti | tatra kecin mahāmate tathāgatam iti māṃ saṃprajānanti | kecit svayaṃbhuvam iti | nāyakaṃ vināyakaṃ pariṇāyakaṃ buddham ṛṣiṃ vṛṣabhaṃ brahmāṇaṃ viṣṇum īśvaraṃ pradhānaṃ kapilaṃ bhūtāntam ariṣṭaneminaṃ somaṃ bhāskaraṃ rāmaṃ vyāsaṃ śukam indraṃ baliṃ varuṇam iti caike saṃjānanti | apare ‘nirodhānutpādaṃ śūnyatāṃ tathatāṃ satyatāṃ bhūtatāṃ bhūtakoṭiṃ dharmadhātuṃ nirvāṇaṃ nityaṃ samatām advayam anirodham animittaṃ pratyayaṃ buddhahetūpadeśaṃ vimokṣaṃ mārgasatyāni sarvajñaṃ jinaṃ manomayam iti caike saṃjānanti | evam ādibhir mahāmate paripūrṇaṃ tribhir nāmāsaṃkhyeyaśatasahasrair anūnair anadhikair ihānyeṣu ca lokadhātuṣu māṃ janāḥ saṃjānanta udakacandra ivāpraviṣṭanirgatam | na ca bālā avabudhyante dvayāntapatitayā saṃtatyā | atha ca satkurvanti gurukurvanti mānayanti pūjayanti ca māṃ padārthaniruktyakuśalā abhinnasaṃjñā na svanayaṃ prajānanti deśanārutapāṭhābhiniviṣṭāḥ | anirodhānutpādam abhāvaṃ kalpayiṣyanti na ca tathāgatanāmapadaparyāyāntaram indraśakrapuraṃ daraṃ na svanayapratyavasthānapāṭham adhimokṣanti yathārutārthapāṭhānusāritvāt sarvadharmāṇām | evaṃ ca mahāmate vakṣyanti te mohapuruṣā yathāruta evārtho ‘nanyo ’rtho rutāditi | tat kasya hetor yaduta arthasyāśarīratvād rutād anyo ’rtho na bhavati | kiṃ tu rutam evārtha iti rutasvabhāvāparijñānād avidagdhabuddhayaḥ | na tv evaṃ jñāsyanti mahāmate yathā rutamutpannapradhvaṃsy artho ’nutpannapradhvaṃsī | rutaṃ mahāmate akṣarapatitam artho ’nakṣarapatitaḥ | bhāvābhāvavivarjitatvād ajanmāśarīram | na ca mahāmate tathāgatā akṣarapatitaṃ dharmaṃ deśayanti | akṣarāṇāṃ sadasato ’nupalabdheḥ | anyatrākṣarapatitāśayaḥ punar mahāmate yo ’kṣarapatitaṃ dharmaṃ deśayati sa ca pralapati nirakṣaratvād dharmasya | ata etasmāt kāraṇān mahāmate uktaṃ deśanāpāṭhe mayānyaiś ca buddhabodhisattvaiḥ yathaikam apy akṣaraṃ tathāgatā nodāharanti na pratyāharantīti | tat kasya hetor yadutānakṣaratvād dharmāṇām | na ca nārthopasaṃhitam udāharanti | udāharanty eva vikalpam upādāya | anupādānān mahāmate sarvadharmāṇāṃ śāsanalopaḥ syāt | śāsanānāṃ lopāc ca buddhapratyekabuddhaśrāvakabodhisattvānām abhāvaḥ syāt | tad abhāvāt kiṃ kasya deśyeta | ata etasmāt kāraṇān mahāmate bodhisattvena mahāsattvena deśanāpāṭharutānabhiniviṣṭena bhavitavyam | sa vyabhicārī mahāmate deśanāpāṭhaḥ | sattvāśayapravṛttatvān nānādhimuktikānāṃ sattvānāṃ dharmadeśanā kriyate cittamanomanovijñānavyāvṛttyarthaṃ mayā anyaiś ca tathāgatair arhadbhiḥ samyaksaṃbuddhair na svapratyātmāryajñānādhigamapratyavasthānāt sarvadharmanirābhāsasvacittadṛśyamātrāvabodhād dvidhāvikalpasya vyāvṛttitaḥ | arthapratiśaraṇena mahāmate bodhisattvena mahāsattvena bhavitavyaṃ na vyañjanapratiśaraṇena | vyañjanānusārī mahāmate kulaputro vā kuladuhitā vā svātmānaṃ ca nāśayati parārthāṃś ca nāvabodhayati | kudṛṣṭipatitayā saṃtatyā svapakṣaṃ vibhrāmyate kutīrthakaiḥ sarvadharmabhūmisvalakṣaṇākuśalaiḥ padaniruktyanabhijñaiḥ ||


【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,如佛经中分别摄取不生不灭,言此即是如来异名。世尊,愿为我说不生不灭,此则无法,云何说是如来异名?如世尊说一切诸法不生不灭,当知此则堕有无见。世尊,若法不生,则不可取。无有少法,谁是如来?惟愿世尊为我宣说。”佛言:“谛听!当为汝说。大慧!我说如来非是无法,亦非摄取不生不灭,亦不待缘,亦非无义。我说无生即是如来意生法身别异之名,一切外道、声闻、独觉、七地菩萨不了其义。大慧!譬如帝释、地及虚空乃至手足,随一一物各有多名,非以名多而有多体,亦非无体。大慧!我亦如是,于此娑婆世界,有三阿僧祇百千名号,诸凡愚人虽闻虽说,而不知是如来异名。其中或有知如来者,知无师者,知导师者,知胜导者,知普导者,知是佛者,知牛王者,知梵王者,知毘纽者,知自在者,知是胜者,知迦毘罗者,知真实边者,知无尽者,知瑞相者,知如风者,知如火者,知如俱毘罗者,知如月者,知如日者,知如王者,知如仙者,知戌迦者,知因陀罗者,知明星者,知大力者,知如水者,知无灭者,知无生者,知性空者,知真如者,知是谛者,知实性者,知实际者,知法界者,知涅槃者,知常住者,知平等者,知无二者,知无相者,知寂灭者,知具相者,知因缘者,知佛性者,知教导者,知解脱者,知道路者,知一切智者,知最胜者,知意成身者,如是等满足三阿僧祇百千名号,不增不减。于此及余诸世界中,有能知我如水中月,不入不出。但诸凡愚心没二边,不能解了,然亦尊重、承事、供养[2],而不善解名字句义,执著言教,昧于真实,谓无生无灭是无体性,不知是佛差别名号如因陀罗、释揭罗等。以信言教,昧于真实,于一切法如言取义,彼诸凡愚作如是言:‘义如言说,义说无异,何以故?义无体故。’是人不了言音自性,谓言即义,无别义体。大慧!彼人愚痴,不知言说是生是灭,义不生灭。大慧!一切言说堕于文字,义则不堕,离有离无故,无生无体故。大慧!如来不说堕文字法,文字有无不可得故。唯除不堕于文字者。大慧!若人说法堕文字者是虚诳说。何以故?诸法自性离文字故。是故,大慧!我经中说,我与诸佛及诸菩萨,不说一字,不答一字。所以者何?一切诸法离文字故,非不随义而分别说。大慧!若不说者,教法则断。教法断者,则无声闻、缘觉、菩萨、诸佛。若总无者,谁说为谁?是故,大慧!菩萨摩诃萨应不著文字,随宜说法。我及诸佛皆随众生烦恼解欲种种不同而为开演,令知诸法自心所见,无外境界,舍二分别,转心、意、识,非为成立圣自证处。大慧!菩萨摩诃萨应随于义,莫依文字。依文字者堕于恶见,执著自宗而起言说,不能善了一切法相、文辞、章句,既自损坏,亦坏于他,不能令人心得悟解。


atha sarvadharmabhūmisvalakṣaṇakuśalā bhavanti padaparyāyaniruktigatiṃgatā bhāvārthayuktikuśalāḥ | tataḥ svātmānaṃ ca samyaganimittasukhena prīṇayanti parāṃś ca samyaṅ mahāyāne pratiṣṭhāpayanti | mahāyāne ca mahāmate samyak parigṛhyamāṇe buddhaśrāvakapratyekabuddhabodhisattvānāṃ parigrahaḥ kṛto bhavati | buddhabodhisattvaśrāvakapratyekabuddhaparigrahāt sarvasattvaparigrahaḥ kṛto bhavati | sarvasattvaparigrahāt saddharmaparigrahaḥ kṛto bhavati | saddharmaparigrahāc ca mahāmate buddhavaṃśasyānupacchedaḥ kṛto bhavati | buddhavaṃśasyānupacchedād āyatanaviśeṣapratilambhāḥ prajñāyante | atas teṣu viśiṣṭāyatanapratilambheṣu bodhisattvā mahāsattvā upapattiṃ parigṛhya mahāyāne pratiṣṭhāpanatayā daśavaśitāvicitrarūpaveśadhāriṇo bhūtvā sattvaviśeṣānuśayalakṣaṇagatibhūtās tathātvāya dharmaṃ deśayanti ||


【实译】“若能善知一切法相,文辞句义悉皆通达,则能令自身受无相乐,亦能令他安住大乘。若能令他安住大乘,则得一切诸佛、声闻、缘觉及诸菩萨之所摄受。若得诸佛、声闻、缘觉及诸菩萨之所摄受,则能摄受一切众生。若能摄受一切众生,则能摄受一切正法。若能摄受一切正法,则不断佛种。若不断佛种,则得胜妙处。大慧!菩萨摩诃萨生胜妙处,欲令众生安住大乘,以十自在力现众色像,随其所宜,说真实法。


tatra tathātvam ananyathātvaṃ tattvam | anāyūhāniryūhalakṣaṇaṃ sarvaprapañcopaśamaṃ tattvam ity ucyate | tena na mahāmate kulaputreṇa vā kuladuhitrā vā yathārutārthābhiniveśakuśalena bhavitavyam | nirakṣaratvāt tattvasya | na cāṅguliprekṣakeṇa bhavitavyam | tadyathā mahāmate aṅgulyā kaścit kasyacit kiṃcid ādarśayet | sa cāṅgulyagram eva pratisare dvīkṣitum | evam eva mahāmate bālajātīyā iva bālapṛthagjanavargā yathārutāṅgulyagrābhiniveśābhiniviṣṭā eva kālaṃ kariṣyanti na yathārutāṅgulyagrārthaṃ hitvā paramārtham āgamiṣyanti | tadyathā mahāmate annaṃ bhojyaṃ bālānāṃ ca kaścid anabhisaṃskṛtaṃ paribhoktum | atha kaścid anabhisaṃskṛtaṃ paribhuñjīta, sa unmatta iti vikalpyetānupūrvasaṃskārānavabodhād annasya evam eva mahāmate ‘nutpādo ’nirodho nānabhisaṃskṛtaḥ śobhate | avaśyam evātrābhisaṃskāreṇa bhavitavyam na cātmānam aṅgulyagragrahaṇārthadarśanavat | ata ete na kāraṇena mahāmate arthābhiyogaḥ karaṇīyaḥ | artho mahāmate vivikto nirvāṇahetuḥ | rutaṃ vikalpasaṃbaddhaṃ saṃsārāvāhakam | arthaś ca mahāmate bahuśrutānāṃ sakāśāl labhyate | bāhuśrutyaṃ ca nāma mahāmate yaduta arthakauśalyaṃ na rutakauśalyam | tatrārthakauśalyaṃ yat sarvatīrthakaravādāsaṃsṛṣṭaṃ darśanam | yathā svayaṃ ca na patati parāṃś ca na pātayati | evaṃ satyarthe mahāmate bāhuśrutyaṃ bhavati | tasmād arthakāmena te sevanīyāḥ | ato viparītā ye yathārutārthābhiniviṣṭās te varjanīyās tattvānveṣiṇā ||


【实译】“真实法者,无异无别,不来不去,一切戏论悉皆息灭。是故,大慧!善男子善女人不应如言执著于义。何以故?真实之法离文字故。大慧!譬如有人以指指物,小儿观指,不观于物。愚痴凡夫亦复如是,随言说指而生执著,乃至尽命终不能舍文字之指取第一义。大慧!譬如婴儿应食熟食,有人不解成熟方便,而食生者,则发狂乱。不生不灭亦复如是,不方便修则为不善。是故,宜应善修方便,莫随言说,如观指端。大慧!实义者,微妙寂静,是涅槃因。言说者,与妄想合,流转生死。大慧!实义者,从多闻得。多闻者,谓善于义,非善言说。善义者不随一切外道恶见,身自不随,亦令他不随,是则名曰于义多闻。欲求义者应当亲近。与此相违,著文字者宜速舍离。”



punar aparaṃ mahāmatir buddhādhiṣṭhānādhiṣṭhita evam āha | na bhagavatānirodhānutpādadarśanena kiṃcid viśiṣyate | tat kasya hetoḥ sarvatīrthakarāṇām api bhagavan kāraṇāny anutpannāny aniruddhāni | tavāpi bhagavan nākāśam apratisaṃkhyānirodho nirvāṇadhātuś cānirodho ’nutpannaḥ | tīrthakarā api bhagavan kāraṇapratyayahetukīṃ jagata utpattiṃ varṇayanti | bhagavān api ajñānatṛṣṇākarmavikalpapratyayebhyo jagata utpattiṃ varṇayati | tasyaiva kāraṇasya saṃjñāntaraviśeṣam utpādya pratyayā iti | evaṃ bāhyaiḥ pratyayair bāhyānām | te ca tvaṃ ca bhāvānām utpattaye | ato nirviśiṣṭo ’yaṃ bhagavan vādas tīrthakaravādena bhavati | aṇupradhāneśvaraprajāpatiprabhṛtayo navadravyasahitā aniruddhā anutpannāḥ | tavāpi bhagavan sarvabhāvā anutpannāniruddhāḥ sadasato ’nupalabdheḥ | bhūtāvināśāc ca svalakṣaṇaṃ notpadyate na nirudhyate | yāṃ tāṃ gatiṃ gatvā bhūto bhūtasvabhāvaṃ na vijahāti | bhūtavikalpavikāro ’yaṃ bhagavan sarvatīrthakarair vikalpyate tvayā ca | ata etena kāraṇenāviśiṣṭo ’yaṃ vādaḥ | viśeṣo vātra vaktavyo yena tathāgatavādo viśeṣyate na sarvatīrthakaravādaḥ | aviśiṣyamāṇe bhagavan svavāde tīrthakarāṇām api buddhaprasaṅgaḥ syād anirodhānutpādahetutvāt | asthānam anavakāśaṃ coktaṃ bhagavatā yad ekatra lokadhātau bahavastathāgatā utpadyerann iti | prāptaṃ caitat tathāgatabahutvaṃ sadasatkāryaparigrahāc cāviśiṣyamāṇe svavāde ||


【实译】尔时大慧菩萨摩诃萨承佛威神,复白佛言:“世尊,如来演说不生不灭非为奇特。何以故?一切外道亦说作者不生不灭,世尊亦说虚空、涅槃及非数灭不生不灭。外道亦说作者因缘生于世间,世尊亦说无明、爱、业生诸世间。俱是因缘,但名别耳。外物因缘亦复如是。是故,佛说与外道说无有差别。外道说言微尘、胜妙、自在、生主等,如是九物不生不灭,世尊亦说一切诸法不生不灭,若有若无皆不可得。世尊,大种不坏,以其自相不生不灭,周流诸趣,不舍自性。世尊,分别虽稍变异,一切无非外道已说。是故,佛法同于外道。若有不同,愿佛为演,有何所以佛说为胜?若无别异,外道即佛,以其亦说不生不灭故。世尊常说一世界中无有多佛,如向所说,是则应有。”


bhagavān āha | na mama mahāmate anirodhānutpādas tīrthakarānutpādānirodhavādena tulyo nāpy utpādānityavādena | tat kasya hetoḥ | tīrthakarāṇāṃ hi mahāmate bhāvasvabhāvo vidyata evānutpannāvikaralakṣaṇaprāptaḥ | na tv evaṃ mama sadasatpakṣapatitaḥ | mama tu mahāmate sadasatpakṣavigata utpādabhaṅgavirahito na bhāvo nābhāvaḥ māyāsvapnarūpavaicitryadarśanavan[3] nābhāvaḥ | kathaṃ na bhāvo yaduta rūpasvabhāvalakṣaṇagrahaṇābhāvād dṛśyādṛśyato grahaṇāgrahaṇataḥ | ata etasmāt kāraṇāt sarvabhāvā na bhāvā nābhāvāḥ | kiṃ tu svacittadṛśyamātrāvabodhād vikalpasyāpravṛtteḥ svastho loko niṣkriyaḥ | bālāḥ kriyāvantaṃ kalpayanti na tv āryāḥ | abhūtārthavikalpārthavibhram eṣa mahāmate gandharvanagaramāyāpuruṣavat | tadyathā mahāmate kaścid gandharvanagare bālajātīyo māyāpuruṣasattvasārthavaicitryaṃ praviśantaṃ vā nirgacchantaṃ vā kalpayet | amī praviṣṭā amī nirgatāḥ | na ca tatra kaścit praviṣṭo vā nirgato vā | atha yāvad eva vikalpavibhram abhāva eṣa teṣām evam eva mahāmate utpādānutpādavibhrama eṣa bālānām | na cātra kaścit saṃskṛto ’saṃskṛto vā māyāpuruṣotpattivat | na ca māyāpuruṣa utpadyate vā nirudhyate vā bhāvābhāvākiṃcit karatvāt | evam eva sarvadharmā bhaṅgotpādavarjitāḥ | anyatra vitathapatitayā saṃjñayā bālā utpādanirodhaṃ kalpayanti na tv āryāḥ | tatra vitatham iti mahāmate na tathā yathā bhāvasvabhāvaḥ kalpyate | nāpy anyathā | anyathā kalpyamāne sarvabhāvasvabhāvābhiniveśa eva syāt | na viviktadarśanāviviktadarśanād vikalpasya vyāvṛttir eva na syāt | ata etasmāt kāraṇān mahāmate animittadarśanam eva śreyo na nimittadarśanam | nimittaṃ punar janmahetutvād aśreyaḥ | animittam iti mahāmate vikalpasyāpravṛttir anutpādo nirvāṇam iti vadāmi | tatra nirvāṇam iti mahāmate yathābhūtārthasthānadarśanaṃ vikalpacittacaittakalāpasya parāvṛttipūrvakam | tathāgatasvapratyātmāryajñānādhigamaṃ nirvāṇam iti vadāmi ||


【实译】佛言:“大慧!我之所说不生不灭,不同外道不生不灭、不生、无常论。何以故?外道所说有实性相不生不变,我不如是随有无品。我所说法非有非无,离生离灭。云何非无?如幻梦色种种见故。云何非有?色相自性非是有故,见不见故,取不取故。是故,我说一切诸法非有非无。若觉唯是自心所见,住于自性,分别不生,世间所作悉皆永息。分别者是凡愚事,非贤圣耳。大慧!妄心分别不实境界,如乾闼婆城幻所作人。大慧!譬如小儿见乾闼婆城及以幻人商贾入出,迷心分别,言有实事。凡愚所见生与不生、有为无为悉亦如是。如幻人生,如幻人灭,幻人其实不生不灭。诸法亦尔,离于生灭。大慧!凡夫虚妄起生灭见,非诸圣人。言虚妄者,不如法性,起颠倒见。颠倒见者,执法有性,不见寂灭。不见寂灭故,不能远离虚妄分别。是故,大慧!无相见胜,非是相见。相是生因。若无有相则无分别,不生不灭则是涅槃。大慧!言涅槃者,见如实处,舍离分别心、心所法,获于如来内证圣智。我说此是寂灭涅槃。”



tatredam ucyate[4] |


【实译】尔时世尊重说颂言:


utpādavinivṛttyartham anutpādaprasādhakam |

ahetuvādaṃ deśemi na ca bālair vibhāvyate || 86 ||


【实译】为除有生执,成立无生义,

    我说无因论,非愚所能了。


anutpannam idaṃ sarvaṃ na ca bhāvā na santi ca |

gandharvasvapnamāyākhyā bhāvā vidyanty ahetukāḥ || 87 ||


【实译】一切法无生,亦非是无法,

    如乾城幻梦,虽有而无因。


anutpannasvabhāvāś ca śūnyāḥ kena vadāhi me |

samavāyād vinirmukto buddhyā bhāvo na gṛhyate |

tasmāc chūnyam anutpannaṃ niḥsvabhāvaṃ vadāmy aham || 88 ||


【实译】空无生无性,云何为我说?

    离诸和合缘,智慧不能见,

    以是故我说,空无生无性。


samavāyas tathaikaikaṃ dṛśyābhāvān na vidyate |

na tīrthyadṛṣṭyapralayāt samavāyo na vidyate || 89 ||


【实译】一一缘和合,虽现而非有,

    分析无和合,非如外道见。


svapna keśoṇḍukaṃ[5] māyā gandharvaṃ[6] mṛgatṛṣṇikā |

ahetukāni dṛśyante tathā lokavicitratā || 90 ||


【实译】幻梦及垂发,野马与乾城,

    无因而妄现,世事皆如是。


nigṛhyāhetuvādena anutpādaṃ prasādhayet |

anutpāde prasādhyante mama netrī na naśyati |

ahetuvāde deśyante tīrthyānāṃ jāyate bhayam || 91 ||


【实译】折伏有因论,申述无生旨,

    无生义若存,法眼恒不灭,

    我说无因论,外道咸惊怖。


kathaṃ kena kutaḥ kutra saṃbhavo ’hetuko bhavet |

nāhetuko na hetubhyo yadā paśyanti saṃskṛtam |

tadā vyāvartate dṛṣṭir vibhaṅgotpādavādinī || 92 ||


【实译】云何何所因,复以何故生?

     于何处和合,而作无因论?

     观察有为法,非因非无因,

     彼生灭论者,所见从是灭。


kim abhāvo hy anutpāda uta pratyayavīkṣaṇam |

atha bhāvasya nāmedaṃ nirarthaṃ vā bravīhi me || 93 ||


【实译】为无故不生,为待于众缘?

    为有名无义?愿为我宣说。


na cābhāvo hy anutpādo na ca pratyayavīkṣaṇam |

na ca bhāvasya nāmedaṃ na ca nāma nirarthakam || 94 ||


【实译】非无法不生,亦非以待缘,

    非有物而名,亦非名无义。


yatra śrāvakapratyekabuddhānāṃ tīrthyānāṃ cāgocaraḥ |

saptabhūmigatānāṃ ca tad anutpādalakṣaṇam || 95 ||


【实译】一切诸外道,声闻及缘觉,

    十住非所行,此是无生相。


hetupratyayavyāvṛttiṃ kāraṇasya nirodhanam |

cittamātravyavasthānam anutpādaṃ vadāmy aham || 96 ||


【实译】远离诸因缘,无有能作者,

    唯心所建立,我说是无生。


ahetuvṛttir bhāvānāṃ kalpyakalpanavarjitam |

sadasatpakṣanirmuktam anutpādaṃ vadāmy aham || 97 ||


【实译】诸法非因生,非无亦非有,

    能所分别离,我说是无生。


cittaṃ dṛśyavinirmuktaṃ svabhāvadvayavarjitam |

āśrayasya parāvṛttim anutpādaṃ vadāmy aham || 98 ||


【实译】唯心无所见,亦离于二性,

    如是转所依,我说是无生。


na bāhya bhāvaṃ nābhāvaṃ nāpi cittaparigrahaḥ |

svapnaṃ keśoṇḍukaṃ māyā gandharvaṃ mṛgatṛṣṇikā |

sarvadṛṣṭiprahāṇaṃ ca tad anutpādalakṣaṇam || 99 ||


【实译】外物有非有,其心无所取,

    一切见咸断,此是无生相。


evaṃ śūnyāsvabhāvād yān padān sarvān vibhāvayet |

na jātu śūnyayā śūnyā kiṃ tv anutpādaśūnyayā || 100 ||


【实译】空无性等句,其义皆如是,

    非以空故空,无生故说空。


kalāpaḥ pratyayānāṃ ca pravartate nivartate |

kalāpāc ca pṛthagbhūtaṃ na jātaṃ na nirudhyate || 101 ||


【实译】因缘共集会,是故有生灭,

    分散于因缘,生灭则无有。


bhāvo na vidyate ’nyo ’nyaḥ[7] kalāpāc ca pṛthak kvacit |

ekatvena pṛthaktvena yathā tīrthyair vikalpyate || 102 ||


【实译】若离诸因缘,则更无有法,

    一性及异性,凡愚所分别。


asan na jāyate bhāvo nāsan na sadasat kvacit |

anyatra hi kalāpo ’yaṃ pravartate nivartate || 103 ||


【实译】有无不生法,俱非亦复然,

    唯除众缘会,于中见起灭。


saṃketamātram evedam anyonyāpekṣasaṃkalā |

anyam[8] arthaṃ na caivāsti pṛthak pratyayasaṃkalāt || 104 ||


【实译】随俗假言说,因缘递钩琐,

    若离因缘琐,生义不可得。


janyābhāvād anutpādaṃ tīrthyadoṣavivarjitam |

deśemi saṃkalāmātraṃ na ca bālair vibhāvyate || 105 ||


【实译】我说唯钩琐,生无故不生,

    离诸外道过,非凡愚所了。


yasya janyo bhaved bhāvaḥ saṃkalāyāḥ pṛthak kvacit |

ahetuvādī vijñeyaḥ saṃkalāyā vināśakaḥ || 106 ||


【实译】若离缘钩琐,别有生法者,

    是则无因论,破坏钩琐义。


pradīpo dravyajātīnāṃ vyañjakaḥ saṃkalā bhavet |

yasya bhāvo bhavet kaścit saṃkalāyāḥ[9] pṛthak kvacit || 107 ||


【实译】如灯能照物,钩琐现若然,

    此则离钩琐,别有于诸法。


asvabhāvā hy anutpannāḥ prakṛtyā gaganopamāḥ |

saṃkalāyāḥ pṛthagbhūtā ye dharmāḥ kalpitābudhaiḥ || 108 ||


【实译】无生则无性,体相如虚空,

    离钩琐求法,愚夫所分别。


anyam anyam anutpādam āryāṇāṃ prāptidharmatā |

yasya jātim anutpādaṃ tad anutpāde kṣāntiḥ syāt || 109 ||


【实译】复有余无生,众圣所得法,

    彼生无生者,是则无生忍。


yadā sarvam imaṃ lokaṃ saṃkalām eva paśyati |

saṃkalāmātram evedaṃ tadā cittaṃ samādhyate || 110 ||


【实译】一切诸世间,无非是钩琐,

    若能如是解,此人心得定。


ajñānatṛṣṇākarmādiḥ saṃkalādhyātmiko bhavet |

khejamṛdbhāṇḍacakrādi bījabhūtādi bāhiram || 111 ||


【实译】无明与爱业,是则内钩琐,

    种子泥轮等,如是[10]名为外。


parato yasya vai bhāvaḥ pratyayair jāyate kvacit |

na saṃkalāmātram evedaṃ na te yuktyāgame sthitāḥ || 112 ||


【实译】若言有他法,而从因缘生,

    离于钩琐义,此则非教理。


yadi janyo na bhāvo ’sti syād buddhiḥ kasya pratyayāt |

anyonyajanakā hy ete tenaite pratyayāḥ smṛtāḥ || 113 ||


【实译】生法若非有,彼为谁因缘?

    展转而相生,此是因缘义。


uṣṇadravacalakaṭhinā dharmā bālair vikalpitāḥ |

kalāpo ’yaṃ na dharmo ’sti ato vai niḥsvabhāvatā || 114 ||


【实译】坚湿暖动等,凡愚所分别,

    但缘无有法,故说无自性。


vaidyā yathāturavaśāt kriyābhedaṃ prakurvate |

na tu śāstrasya bhedo ’sti doṣabhedāt tu bhidyate || 115 ||


【实译】如医疗众病,其论无差别,

    以病不同故,方药种种殊。


tathāhaṃ sattvasaṃtānaṃ kleśadoṣaiḥ sadūṣitaiḥ |

indriyāṇāṃ balaṃ jñātvā nayaṃ deśemi prāṇinām || 116 ||


【实译】我为诸众生,灭除烦恼病,

    知其根胜劣,演说诸法门。


na kleśendriyabhedena śāsanaṃ bhidyate mama |

ekam eva bhaved yānaṃ mārgam aṣṭāṅgikaṃ śivam || 117 ||


【实译】非烦恼根异,而有种种法,

    唯有一大乘,清凉八支道。



atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat | anityatānityateti bhagavan sarvatīrthakarair vikalpyate | tvayā ca sarvadeśanāpāṭhe deśyata anityā bata saṃskārā utpādavyayadharmiṇa iti | tat kim iyaṃ bhagavaṃs tathyā mithyeti | katiprakārā bhagavan anityatā | bhagavān āha | aṣṭaprakārā hi mahāmate sarvatīrthakarair anityatā kalpyate na tu mayā | katamāṣṭaprakārā | tatra kecit tāvan mahāmate āhuḥ | prārambhavinivṛttir anityateti prārambho nāma mahāmate utpādo ’nutpādo ’nityatā | anye saṃsthānavinivṛttim anityatāṃ varṇayanti | anye rūpam evānityam iti | anye rūpasya vikārāntaram anityatām nairantaryaprabandhena svarasabhaṅgabhedaṃ sarvadharmāṇāṃ kṣīradadhipariṇām avikārāntaravadadṛṣṭanaṣṭā sarvabhāveṣu pravartate na nityateti | anye punar bhāvam anityatāṃ kalpayanti | anye bhāvābhāvam anityatāṃ kalpayanti | anye anutpādānityatāṃ sarvadharmāṇām anityatāyāś ca tadantargatatvāt | tatra mahāmate bhāvābhāvānityatā nāma yaduta bhūtabhautikasvalakṣaṇavināśānupalabdhir apravṛttir bhūtasvabhāvasya | tatrānutpādānityatā nāma yaduta nityamanityaṃ sadasatorapravṛttiḥ sarvadharmāṇām adarśanaṃ paramāṇupravicayāt | adarśanam anutpādasyaitad adhivacanaṃ notpādasya | etad dhi mahāmate anutpādānityatāyā lakṣaṇaṃ yasyānavabodhāt sarvatīrthakarā utpādānityatāvāde prapatanti ||


【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,一切外道妄说无常,世尊亦言诸行无常是生灭法,未知此说是邪是正?所言无常复有几种?”佛言:“大慧!外道说有七种无常,非是我法。何等为七?谓有说始起即舍,是名无常,生已不生,无常性故。有说形处变坏,是名无常。有说色即无常。有说色之变异,是名无常。一切诸法相续不断,能令变异,自然归灭,犹如乳酪前后变异,虽不可见,然在法中坏一切法。有说物无常。有说物无物无常。有说不生无常,遍住一切诸法之中。其中物无物无常者,谓能造所造其相灭坏,大种自性本来无起。不生无常者,谓常与无常、有无等法,如是一切皆无有起,乃至分析至于微尘亦无所见。以不起故,说名无生。此是不生无常相。若不了此,则堕外道生无常义。


punar aparaṃ mahāmate yasya bhāvo nityatā tasya svamativikalpenaiva[11] nityatā nānityatā bhāvaḥ | tat kasya hetor yaduta svayam avināśitvād anityatāyāḥ | iha mahāmate sarvabhāvānām abhāvo ’nityatāyāḥ kāryam na cānityatām antareṇa sarvabhāvābhāva upalabhyate daṇḍaśilāmudgarānyatarabhedyabhedakavat | anyonyāviśeṣadarśanaṃ dṛṣṭam ato ’nityatā kāraṇaṃ sarvabhāvābhāvaḥ kāryam na ca kāryakāraṇayor viśeṣo ’sti iyam anityatedaṃ kāryam iti | aviśeṣāt kāryakāraṇayor nityāḥ sarvabhāvā ahetukatvād bhāvasya | sarvabhāvābhāvo hi mahāmate ahetukaḥ | na ca bālapṛthagjanā avabudhyante | na ca kāraṇaṃ visadṛśaṃ kāryaṃ janayati | atha janayet teṣām anityatā sarvabhāvānāṃ visadṛśaṃ kāryaṃ syāt kāryakāraṇavibhāgo na syāt | dṛṣṭaś ca kāryakāraṇavibhāgas teṣām | yadi vānityatābhāvaḥ syāt kriyāhetubhāvalakṣaṇapatitaś ca syād ekabhāvena vā parisamāptaḥ syāt sarvabhāveṣu | kriyāhetubhāvalakṣaṇapatitatvāc ca svayam evānityatā nityā[12] syād anityatvādayaḥ[13] sarvabhāvā nityāḥ syur nityā eva bhaveyuḥ ||


【实译】“有物无常义[14],有物无常者,谓于非常非无常处,自生分别。其义云何?彼立无常自不灭坏,能坏诸法。若无无常坏一切法,法终不灭,成于无有,如杖搥瓦石能坏于物而自不坏,此亦如是。大慧!现见无常与一切法,无有能作所作差别,云此是无常,此是所作。无差别故,能作所作应俱是常,不见有因,能令诸法成于无故。大慧!诸法坏灭,实亦有因,但非凡愚之所能了。大慧!异因不应生于异果。若能生者,一切异法应并相生,彼法此法能生所生应无有别。现见有别,云何异因生于异果?大慧!若无常性是有法者,应同所作,自是无常。自无常故,所无常法皆应是常。


atha sarvabhāvāntargatānityatā tena tryadhvapatitā syāt | tatra yad atītaṃ rūpaṃ tat tena saha vinaṣṭam anāgatam api notpannaṃ rūpānutpatti tayā vartamānenāpi rūpeṇa sahābhinnalakṣaṇam | rūpaṃ ca bhūtānāṃ saṃniveśaviśeṣo bhūtānāṃ bhautikasvabhāvo na vinaśyate anyānanyavivarjitatvāt sarvatīrthakarāṇām avināśāt sarvabhūtānāṃ sarvaṃ tribhavaṃ bhūtabhautikaṃ yatrotpādasthitivikāraḥ prajñapyate | kim anyad anityaṃ bhūtabhautikavinirmuktaṃ yasyānityatā kalpyate tīrthakarair bhūtāni ca na pravartante na nivartante svabhāvalakṣaṇābhiniveśāt ||


【实译】“大慧!若无常性住诸法中,应同诸法堕于三世。与过去色同时已灭,未来不生,现在俱坏。一切外道计四大种体性不坏。色者,即是大种差别。大种造色,离异不异故,其自性亦不坏灭。大慧!三有之中能造所造,莫不皆是生、住、灭相,岂更别有无常之性,能生于物而不灭耶?


tatra prārambhavinivṛttir nāmānityatā na punar bhūtāni bhūtāntaramārabhante parasparavilakṣaṇasvalakṣaṇān na viśeṣaḥ prārabhyate | tad aviśeṣāt teṣām apunarārambhād dvidhāyogād anārambhasyānityatā buddhayo bhavanti ||


【实译】“始造即舍无常者。非大种互造大种,以各别故。非自相造,以无异故。非复共造,以乖离故。当知非是始造无常。


tatra saṃsthānavinivṛttir nāmānityatā yaduta na bhūtabhautikaṃ vinaśyatyā pralayāt | pralayo nāma mahāmate ā paramāṇoḥ pravicayaparīkṣā vināśo bhūtabhautikasya saṃsthānasyānyathā bhūtadarśanād dīrghahrasvānulabdhir na paramāṇubhūteṣu vināśād bhūtānāṃ saṃsthānavinivṛttidarśanāt sāṃkhyavāde prapatanti ||


【实译】“形状坏无常者。此非能造及所造坏,但形状坏。其义云何?谓分析[15]色乃至微尘,但灭形状长短等见,不灭能造所造色体。此见堕在数论之中。


tatra saṃsthānānityatā nāma yaduta yasya rūpam evānityaṃ tasya saṃsthānasyānityatā na bhūtānām | atha bhūtānām anityatā syāl lokasaṃvyavahārābhāvaḥ syāl lokasaṃvyavahārābhāvāl lokāyatikadṛṣṭipatitaḥ syād vāgmātratvāt sarvabhāvānām | na punaḥ svalakṣaṇotpattidarśanāt ||


【实译】“色即是无常者。谓此即是形状无常,非大种性。若大种性亦无常者,则无世事。无世事者,当知则堕卢迦耶见。以见一切法自相生,唯有言说故。


tatra vikārānityatā nāma yaduta rūpasyānyathābhūtadarśanaṃ na bhūtānāṃ suvarṇasaṃsthānabhūṣaṇavikāradarśanavat | na suvarṇaṃ bhāvādvinaśyati[16] kiṃ tu bhūṣaṇasaṃsthānavināśo bhavati ||


【实译】“转变无常者。谓色体变,非大种变。譬如以金作庄严具,严具有变,而金无改。此亦如是。


ye cānye vikārapatitā evamādyādibhiḥ prakārais tīrthakarair anityatādṛṣṭir vikalpyate | bhūtāni hi dahyamānāny agninā svalakṣaṇatvān na dahyante ’nyonyataḥ svalakṣaṇavigamān mahābhūtabhautikabhāvocchedaḥ syāt ||


【实译】“大慧!如是等种种外道,虚妄分别见无常性。彼作是说,火不能烧诸火自相,但各分散。若能烧者,能造所造则皆断灭。


mama tu mahāmate na nityā nānityā | tat kasya hetor yaduta bāhyabhāvānabhyupagamāt tribhavacittamātropadeśād vicitralakṣaṇānupadeśān na pravartate na nivartate mahābhūtasaṃniveśaviśeṣo na bhūtabhautikatvād vikalpasya dvidhā pravartate grāhyagrāhakālakṣaṇatā vikalpasya pravṛttidvayaparijñānād bāhyabhāvābhāvadṛṣṭivigamāt svacittamātrāvabodhād vikalpo vikalpābhisaṃskāreṇa pravartate nānabhisaṃskurvataḥ | cittavikalpabhāvābhāvavigamāl laukikalokottaratamānāṃ sarvadharmāṇāṃ na nityatā nānityatā svacittadṛśyamātrān avabodhāt kudṛṣṭyāntadvayapatitayā saṃtatyā sarvatīrthakaraiḥ svavikalpān avabodhāt kathā puruṣair[17] asiddhapūrvair anityatā kalpyate | trividhaṃ ca mahāmate sarvatīrthakaralaukikalokottaratamānāṃ sarvadharmāṇāṃ lakṣaṇaṃ vāgvikalpaviniḥsṛtānām na ca bālapṛthagjanā avabudhyante ||


【实译】“大慧!我说诸法非常无常。何以故?不取外法故,三界唯心故,不说诸相故,大种性处种种差别不生不灭故,非能造所造故,能取所取二种体性一切皆从分别起故,如实而知二取性故,了达唯是自心现故,离外有无二种见故,离有无见则不分别能所造故。大慧!世间、出世间及出世间上上诸法,唯是自心,非常非无常。不能了达,堕于外道二边恶见。大慧!一切外道不能解了此三种法,依自分别而起言说,著无常性。大慧!此三种法所有语言分别境界,非诸凡愚之所能知。”


tatredam ucyate |


【实译】尔时世尊重说颂言:


prārambhavinivṛttiṃ ca saṃsthānasyānyathātvatām |

bhāvam anityatāṃ rūpaṃ tīrthyāḥ kalpenti mohitāḥ || 118 ||


【实译】始造即便舍,形状有转变,

    色物等无常,外道妄分别。


bhāvānāṃ nāsti vaināśaṃ[18] bhūtā bhūtātmanā sthitāḥ |

nānādṛṣṭinimagnās te tīrthyāḥ kalpenti nityatām || 119 ||


【实译】诸法无坏灭,诸大自性住,

    外道种种见,如是说无常。


kasyacin na hi tīrthyasya vināśo na ca saṃbhavaḥ |

bhūtā bhūtātmanā nityāḥ kasya kalpenty anityatām || 120 ||


【实译】彼诸外道众,皆说不生灭,

    诸大性自常,谁是无常法?


cittamātram idaṃ sarvaṃ dvidhā cittaṃ pravartate |

grāhyagrāhakabhāvena ātmātmīyaṃ na vidyate || 121 ||


【实译】能取及所取,一切唯是心,

    二种从心现,无有我我所。


brahmādisthānaparyantaṃ cittamātraṃ vadāmy aham |

cittamātravinirmuktaṃ brahmādir nopalabhyate || 122 ||


【实译】梵天等诸法,我说唯是心,

    若离于心者,一切不可得。


iti laṅkāvatāre mahāyānasūtre ’nityatāparivartas tṛtīyaḥ ||




经文分段

3-19  3-20  3-21  3-22  3-23

注释

  1. N go‘śvavat; V gośvavat.
  2. 原字作“义”,依《高丽大藏经》改为“养”字。
  3. N māyāsvapna°; V māyāsva°.
  4. N ucyatai.
  5. N svapnakeśoṇḍukaṃ.
  6. N māyāgandharvaṃ.
  7. N ’nyonyaḥ.
  8. N janyam.
  9. N kaścic chaṅkalāyāḥ.
  10. 原字作“为”,依《高丽大藏经》改为“是”字。
  11. N svamativikalpe naiva.
  12. N evānityatānityā;V evānityatā nityā.
  13. N anityatvādayāḥ.
  14. 黄注:按照现存梵本和求译,可以认为“有物无常义”是衍文,因为与紧接的“有物无常者”语义重复。
  15. 原字作“柝”,依《高丽大藏经》改为“析”字。
  16. N suvarṇabhāvādvinaśyati;V suvarṇaṃ bhāvādvinaśyati.
  17. N kathā puruṣair;V kathāpuruṣair.
  18. V vai nāśaṃ.