L2:无常品第三之一/梵简

< L2:无常品第三之一

无常品第三之一

atha khalu bhagavān punar api mahāmatiṃ bodhisattvaṃ mahāsattvam etad avocat | manomayakāyagatiprabhedanayalakṣaṇaṃ mahāmate upadekṣyāmi | tac chṛṇu sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṃs tasyaitad avocat | triprakāro mahāmate kāyo manomayaḥ | katamas triprakāro yaduta samādhisukhasamāpattimanomayo dharmasvabhāvāvabodhamanomayo nikāyasahajasaṃskārakriyāmanomayaś ca | prathamottarottarabhūmilakṣaṇaparijñānād adhigacchanti yoginaḥ | tatra katamo mahāmate samādhisukhasamāpattimanomayaḥ kāyo yaduta tricaturthapañcamyāṃ bhūmau svacittavividhavivekavihāreṇa cittodadhipravṛttitaraṅgavijñānalakṣaṇasukhasamāpattimanaso ’pravṛttiḥ svacittadṛśyaviṣayābhāvābhāvaparijñānān manaso manomayaḥ kāya ity ucyate | tatra dharmasvabhāvāvabodhamanomayaḥ kāyaḥ katamo yadutāṣṭamyāṃ bhūmau māyādidharmanirābhāsapravicayāvabodhena cittāśrayaparāvṛttasya māyopamasamādhipratilambhādanyeṣāṃ ca samādhimukhānāṃ pratilambhād anekalakṣaṇavaśitābhijñākusumitaṃ manojavasadṛśaṃ māyāsvapnabimbaprakhyam abhautikaṃ bhūtabhautikasadṛśaṃ sarvarūpavicitrāṅgasamuditaṃ sarvabuddhakṣetraparṣanmaṇḍalānugataṃ kāyaṃ dharmasvabhāvagatiṃgatatvān manomaya ity ucyate | tatra nikāyasahajasaṃskārakriyāmanomayaḥ kāyaḥ katamo yaduta sarvabuddhadharmapratyātmādhigamasukhalakṣaṇāvabodhān nikāyasahajasaṃskārakriyāmanomaya ity ucyate | atra te mahāmate kāyatrayalakṣaṇapravicayāvabodhe yogaḥ karaṇīyaḥ ||


【求译】尔时世尊告大慧菩萨摩诃萨言:“意生身分别通相,我今当说。谛听谛听!善思念之。”大慧白佛言:“善哉世尊,唯然受教。”佛告大慧:“有三种意生身。云何为三?所谓三昧乐正受意生身,觉法自性性意生身,种类俱生无行作意生身。修行者了知初地上增进相,得三种身。大慧!云何三昧乐正受意生身?谓第三、第四、第五地,三昧乐正受故,种种自心寂静安住,心海起浪识相不生,知自心现境界性非性。是名三昧乐正受意生身。大慧!云何觉法自性性意生身?谓第八地,观察觉了如幻等法悉无所有,身心转变,得如幻三昧及余三昧门,无量相力、自在、明,如妙华庄严,迅疾如意,犹如幻、梦、水月、镜像,非造、非所造如造、所造,一切色种种支分具足庄严,随入一切佛刹大众,通达自性法故。是名觉法自性性意生身。大慧!云何种类俱生无行作意生身?所谓觉一切佛法缘自得乐相。是名种类俱生无行作意生身。大慧!于彼三种身相,观察觉了,应当修学。”

【菩译】尔时佛告圣者大慧菩萨言:“大慧!我今为汝说意生身修行差别。大慧!谛听!谛听!当为汝说。”大慧白佛言:“善哉世尊!唯然受教。”佛告大慧:“有三种意生身。何等为三?一者、得三昧乐三摩跋提意生身;二者、如实觉知诸法相意生身;三者、种类生无作行意生身。菩萨从于初地如实修行,得上上地证智之相。大慧!何者菩萨摩诃萨得三昧乐三摩跋提意生身?谓第三第四第五地中,自心寂静行种种行,大海心波转识之相三摩跋提乐,名意识生,以见自心境界故,如实知有无相。大慧!是名意生身相。大慧!何者如实觉知诸法相意生身?谓菩萨摩诃萨于八地中观察觉了,得诸法无相如幻等法悉无所有,身心转变得如幻三昧及余无量三摩跋提乐门,无量相力自在神通,妙华庄严迅疾如意,犹如幻梦水中月镜中像,非四大生似四大相具足身分,一切修行得如意自在,随入诸佛国土大众。大慧!是名如实觉知诸法相意生身。大慧!何者种类生无作行意生身?谓自身内证一切诸法,如实乐相法相乐故。大慧!是名种类生无作行意生身。大慧!汝当于彼三种身相观察了知。”

【实译】尔时佛告大慧菩萨摩诃萨言:“今当为汝说意成身差别相。谛听谛听!善思念之。”大慧言:“唯。”佛言:“大慧!意成身有三种。何者为三?谓入三昧乐意成身,觉法自性意成身,种类俱生无作行意成身。诸修行者入初地已,渐次证得。大慧!云何入三昧乐意成身?谓三、四、五地,入于三昧,离种种心,寂然不动,心海不起转识波浪,了境心现,皆无所有。是名入三昧乐意成身。云何觉法自性意成身?谓八地中了法如幻,皆无有相,心转所依,住如幻定及余三昧,能现无量自在神通,如花开敷,速疾如意,如幻,如梦,如影,如像,非四大造,与造相似,一切色相具足庄严,普入佛刹,了诸法性。是名觉法自性意成身。云何种类俱生无作行意成身?谓了达诸佛自证法相。是名种类俱生无作行意成身。大慧!三种身相,当勤观察。”


tatredam ucyate |


【求译】尔时世尊欲重宣此义而说偈言:

【菩译】尔时世尊重说偈言:

【实译】尔时世尊重说颂言:


na me yānaṃ mahāyānaṃ na ghoṣo na ca akṣarāḥ |

na satyā na vimokṣā vai na nirābhāsagocaram || 1 ||


【求译】非我乘大乘,非说亦非字,

    非谛非解脱,非无有境界。

【菩译】我乘非大乘,非说亦非字;

    非谛非解脱,非无有境界。

【实译】我大乘非乘,非声亦非字,

    非谛非解脱,亦非无相竟。


kiṃ tu yānaṃ mahāyānaṃ samādhivaśavartitā |

kāyo manomayaś citro vaśitāpuṣpamaṇḍitaḥ || 2 ||


【求译】然乘摩诃衍,三摩提自在,

    种种意生身,自在华庄严。

【菩译】然乘摩诃衍,三摩提自在;

    种种意生身,自在华庄严。

【实译】然乘摩诃衍,三摩提自在,

    种种意成身,自在花庄严。



atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat | pañcānantaryāṇi bhagavatā nirdiṣṭāni | katamāni tāni bhagavan pañcānantaryāṇi yāny adhyāpadya kulaputro vā kuladuhitā vāvīciko bhavati | bhagavān āha | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavān etad avocat | tatra mahāmate pañcānantaryāṇi katamāni yaduta mātṛpitrarhadvadhasaṃghabhedās tathāgatakāye duṣṭacittarudhirotpādaś ca ||


【求译】尔时大慧菩萨摩诃萨白佛言:“世尊,如世尊说,若男子女人行五无间业,不入无择地狱。世尊,云何男子女人行五无间业,不入无择地狱?”佛告大慧:“谛听谛听!善思念之,当为汝说。”大慧白佛言:“善哉世尊,唯然受教。”佛告大慧:“云何五无间业?所谓杀父母,及害罗汉,破坏众僧,恶心出佛身血。

【菩译】尔时圣者大慧菩萨复白佛言:“世尊!如世尊说,善男子善女人行五无间业。世尊!何等是五无间业?而善男子善女人,行五无间入于无间?”佛告圣者大慧菩萨言:“善哉!善哉!善哉大慧!谛听!谛听!当为汝说。”大慧白佛言:“善哉世尊!唯然受教。”佛告大慧:“五无间者:一者、杀母;二者、杀父;三者、杀阿罗汉;四者、破和合僧;五者、恶心出佛身血。

【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,如世尊说五无间业,何者为五,若人作已,堕阿鼻狱?”佛言:“谛听!当为汝说。”大慧言:“唯。”佛告大慧:“五无间者,所谓杀母,杀父,杀阿罗汉,破和合僧,怀恶逆心出佛身血。


tatra mahāmate mātā katamā sattvānām yaduta tṛṣṇā paunarbhavikī nandīrāgasahagatā mātṛtvenottiṣṭhate | avidyā pitṛtvenāyatanagrāmasyotpattaye | anayor ubhayor mātāpitror atyantamūlopacchedān mātṛpitṛvadho bhavati | tatrānuśayānām ariprakhyāṇāṃ mūṣikāviṣavatprakopadharmiṇām atyantasamuddhātād arhadvadho bhavati | tatra saṃghabhedaḥ katamo yaduta bhinnānyonyalakṣaṇasya skandhasaṃghātasyātyantamūlopaghātāt saṃghabheda ity ucyate | svasāmānyabāhyasvacittadṛśyamātrāvabodhakānāṃ mahāmate aṣṭānāṃ vijñānakāyānāṃ vimokṣatrayānāsravaduṣṭavikalpenātyantopaghātād vijñānabuddhasya duṣṭacittarudhirotpādanād ānantaryakārīty ucyate | etāni mahāmate ādhyātmikāni pañcānantaryāṇi yāny adhyāpadya kulaputro vā kuladuhitā vānantaryakārī bhavaty abhisamitadharmaḥ ||


【求译】“大慧!云何众生母?谓爱更受生,贪喜俱,如缘母立。无明为父,生入处聚落。断二根本,名害父母。彼诸使不现,如鼠毒发,诸法究竟断彼,名害罗汉。云何破僧?谓异相诸阴和合积聚,究竟断彼,名为破僧。大慧!不觉外自共相自心现量七识身,以三解脱无漏恶想,究竟断彼七种识佛,名为恶心出佛身血。若男子女人行此无间者,名五无间事,亦名无间业。

【菩译】“大慧!何者众生母?谓更受后生,贪喜俱生如缘母立。大慧!何者为父?谓无明为父生六入聚落。大慧!断彼二种能生根本,名杀父母。大慧!何者杀阿罗汉?谓诸使如鼠毒发,拔诸使怨根本不生。大慧!是名杀阿罗汉。大慧!何者破和合僧?谓五阴异相和合积聚,究竟断破,名为破僧。大慧!何者恶心出佛身血?谓自相同相见外自心相八种识身,依无漏三解脱门,究竟断八种识佛,名为恶心出佛身血。大慧!是名内身五种无间。若善男子、善女人行此无间,得名无间者,无间者名证如实法故。

【实译】“大慧!何者为众生母?谓引生爱与贪喜俱,如母养育。何者为父?所谓无明令生六处聚落中故。断二根本,名杀父母。云何杀阿罗汉?谓随眠为怨,如鼠毒发,究竟断彼。是故,说名杀阿罗汉。云何破和合僧?谓诸蕴异相和合积聚,究竟断彼,名为破僧。云何恶心出佛身血?谓八识身妄生思觉,见自心外自相共相,以三解脱无漏恶心,究竟断彼八识身佛,名为恶心出佛身血。大慧!是为内五无间,若有作者,无间即得,现证实法。


punar aparaṃ mahāmate bāhyāni te ānantaryāṇyupadekṣyāmi yairupadiṣṭais tvaṃ cānye ca bodhisattvā anāgate ’dhvani saṃmohaṃ na gamiṣyanti | tatra katamāni tāni yaduta yāni deśanāpāṭhe ’nusaṃvarṇitānyānantaryāṇi yānyadhyāpadya tisṝṇāṃ vimuktīnāmanyatarānyatarasyāṃ nābhisametā bhavanti anyatra nirmitādhiṣṭhānābhisamayāt | nirmitādhiṣṭhānaśrāvako hi mahāmate bodhisattvādhiṣṭhānena vā tathāgatādhiṣṭhānena vā yasya kasyacid anyasyānantaryakāriṇaḥ kaukṛtyaṃ tasya kaukṛtyadṛṣṭivinivartanārthaṃ nikṣiptadhurasya kaukṛtyadṛṣṭyabhāvārtham | punar api protsāhanāṃ kariṣyata iti kṛtvā nirmitādhiṣṭhānābhisamayaḥ pradarśyate mayā | nāstyekāntena mahāmate ānantaryakāriṇo ’bhisamayaḥ anyatra svacittadṛśyabhāvanāmātratāvabodhāddehabhogapratiṣṭhāgativikalpātmātmīyagrāhaviviktadarśanāt kadācit karhicit kalyāṇamitramāsādyānyagatisaṃdhau svavikalpadoṣairvim ucyate ||


【求译】“复次,大慧!有外无间,今当演说。汝及余菩萨摩诃萨闻是义已,于未来世不堕愚痴。云何五无间?谓先所说无间。若行此者,于三解脱一一不得无间等法。除此法已,余化神力现无间等,谓声闻化神力,菩萨化神力,如来化神力,为余作无间罪者除疑悔过,为劝发故,神力变化现无间等。无有一向作无间事,不得无间等法,除觉自心现量,离身、财妄想,离我、我所摄受,或时遇善知识,解脱余趣相续妄想。”

【菩译】“复次,大慧!我为汝等说外五种无间之相,诸菩萨闻是义已,于未来世不生疑心。大慧!何者是外五种无间?谓杀父、母、罗汉,破和合僧,出佛身血,行此无间者,于彼三种解脱门中,不能得证一一解脱,除依如来力住持,应化声闻菩萨如来神力,为五种罪人忏悔疑心,断此疑心令生善根,为彼罪人作应化说。大慧!若犯五种无间罪者,毕竟不得证入道分,除见自心唯是虚妄,离身资生所依住处分别见我我所相,于无量无边劫中遇善知识,于异道身离于自心虚妄见过。”

【实译】“复次,大慧!今为汝说外五无间,令汝及余菩萨闻是义已,于未来世不生疑惑。云何外五无间?谓余教中所说无间。若有作者,于三解脱不能现证,唯除如来诸大菩萨及大声闻,见其有造无间业者,为欲劝发令其改过,以神通力示同其事,寻即悔除,证于解脱。此皆化现,非是实造。若有实造无间业者,终无现身而得解脱,唯除觉了自心所现身、资、所住,离我、我所分别执见,或于来世余处受生,遇善知识,离分别过,方证解脱。”


tatredam ucyate |


【求译】尔时世尊欲重宣此义而说偈言:

【菩译】尔时世尊重说偈言:

【实译】尔时世尊重说颂言:


tṛṣṇā hi mātā ity uktā avidyā ca pitā tathā |

viṣayāvabodhād vijñānaṃ buddha ity upadiśyate || 3 ||


【求译】贪爱名为母,无明则为父,

    觉境识为佛,诸使为罗汉。

【菩译】贪爱名为母,无明则为父,

    了境识为佛,诸使为罗汉,

【实译】贪爱名为母,无明则是父,

    识了于境界,此则名为佛。


arhanto hy anuśayāḥ pañca saṃghāḥ skandhakadambakaḥ |

nirantarāntaracchedāt karmasyānantaraṃ bhavet || 4 ||


【求译】阴集名为僧,无间次第断,

    谓是五无间,不入无择狱。

【菩译】阴聚名为僧,无间断相续;

    更无有业间,得真如无间。

【实译】随眠阿罗汉,蕴聚和合僧,

    断彼无余间,是名无间业。



punar api mahāmatir āha | deśayatu me bhagavān buddhānāṃ bhagavatāṃ kathaṃ bhagavān buddhānāṃ buddhatā bhavati | bhagavān āha | dharmapudgalanairātmyāvabodhān mahāmate āvaraṇadvayaparijñānāvabodhāc ca cyutidvayādhigamāt kleśadvayaprahāṇāc ca mahāmate buddhānāṃ bhagavatāṃ buddhatā bhavati | eteṣām eva mahāmate dharmāṇām adhigamāc chrāvakapratyekabuddhasaṃbuddhatā bhavati | ata etasmān mahāmate ekayānaṃ deśayāmi ||


【求译】尔时大慧菩萨复白佛言:“世尊,唯愿为说佛之知觉。世尊,何等是佛之知觉?”佛告大慧:“觉人法无我,了知二障,离二种死,断二烦恼。是名佛之知觉。声闻、缘觉得此法者,亦名为佛。以是因缘故,我说一乘。”

【菩译】尔时圣者大慧菩萨复白佛言:“世尊!惟愿为我说诸如来知觉之相。”佛告圣者大慧菩萨摩诃萨言:“大慧!如实知人无我法无我,如实能知二种障故,远离二种烦恼。大慧!是名如来如实知觉。大慧!声闻辟支佛得此法者,亦名为佛。大慧!是因缘故我说一乘。”

【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,愿为我说诸佛体性。”佛言:“大慧!觉二无我,除二种障,离二种死,断二烦恼,是佛体性。大慧!声闻、缘觉得此法已,亦名为佛。我以是义,但说一乘。”


tatredam ucyate |


【求译】尔时世尊欲重宣此义而说偈言:

【菩译】尔时世尊重说偈言:

【实译】尔时世尊重说颂言:


nairātmyasya dvayaṃ kleśās tathaivāvaraṇadvayam |

acintyapariṇāminyāś cyuter lābhāt tathāgataḥ || 5 ||


【求译】善知二无我,二障烦恼断,

    永离二种死,是名佛知觉。

【菩译】善知二无我,二障二烦恼,

    得不思议变,是名佛知觉。

【实译】善知二无我,除二障二恼,

    及不思议死,是故名如来。



atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat | kiṃ saṃdhāya bhagavatā parṣanmadhyagatena vāgbhāṣitā | aham eva sarvabuddhā ye ’tītā jātakopapattivaicitryaṃ ca | aham eva ca tena kālena tena samayena rājā māndhātā | gajaḥ śuka indro vyāsaḥ sunetra ity evam ādyāni bhagavatā jātakaśatasahasrāṇy upadiṣṭāni | bhagavān āha | caturvidhāṃ samatāṃ saṃdhāya mahāmate tathāgatā arhantaḥ samyaksaṃbuddhāḥ parṣanmadhyagatā vācaṃ niścārayanti yadutāham eva tena kālena tena samayena krakucchandaḥ kanakamuniḥ kāśyapaś cābhavam | katamāṃ caturvidhasamatāṃ saṃdhāya yadutākṣarasamatāṃ vāksamatāṃ dharmasamatāṃ kāyasamatāṃ ca | imāṃ mahāmate caturvidhāṃ samatāṃ saṃdhāya tathāgatā arhantaḥ samyaksaṃbuddhāḥ parṣanmadhyagatā vācaṃ niścārayanti | tatra mahāmate katarākṣarasamatā yaduta yair akṣarair mama nāma buddha iti tair evākṣarais teṣāṃ buddhānāṃ bhagavatāṃ tāny akṣarāṇi mahāmate nirviśiṣṭāny akṣarāṇy akṣarasvabhāvatvena | iyaṃ mahāmate akṣarasamatā | tatra mahāmate katamā vāksamatā tathāgatānām arhatāṃ samyaksaṃbuddhānām yaduta mamāpi catuṣṣaṣṭyākāro brahmasvararutaghoṣavāgvikalpaḥ pravartate teṣām api mahāmate tathāgatānām arhatāṃ samyaksaṃbuddhānām evam eva catuṣṣaṣṭyākāro brahmasvararutaghoṣo vāgvikalpaḥ pravartate ’nūnānadhikā nirviśiṣṭāḥ kalaviṅkabrahmasvararutaghoṣasvabhāvena | tatra katamā kāyasamatā yadutāhaṃ ca te ca tathāgatā arhantaḥ samyaksaṃbuddhā dharmakāyena ca rūpalakṣaṇānuvyañjanakāyena ca samā nirviśiṣṭā anyatra vaineyavaśamupādāya | tatra tatra sattvagativiśeṣeṇa tathāgatā rūpavaicitryam ādarśayanti | tatra dharmasamatā mahāmate katamā yaduta te ca ahaṃ ca saptatriṃśatāṃ bodhipakṣyāṇāṃ dharmāṇām adhigantāraḥ | imāṃ mahāmate caturvidhāṃ samatāṃ saṃdhāya tathāgatā arhantaḥ samyaksaṃbuddhāḥ parṣanmadhyagatā vācaṃ niścārayanti ||


【求译】尔时大慧菩萨白佛言:“世尊,何故世尊于大众中唱如是言:‘我是过去一切佛,及种种受生。我尔时作漫陀转轮圣王、六牙大象及鹦鹉鸟、释提桓因、善眼仙人,’如是等百千生经说?”佛告大慧:“以四等故,如来、应供、等正觉于大众中唱如是言:‘我尔时作拘留孙,拘那含牟尼,迦叶佛。’云何四等?谓字等,语等,法等,身等。是名四等。以四种等故,如来、应供、等正觉于大众中唱如是言。云何字等?若字称我为佛,彼字亦称一切诸佛。彼字自性无有差别。是名字等。云何语等?谓我六十四种梵音言语相生,彼诸如来、应供、等正觉亦如是。六十四种梵音言语相生,无增无减,无有差别,迦陵频伽、梵音声性。云何身等?谓我与诸佛法身及色身相好,无有差别,除为调伏彼彼诸趣差别众生故,示现种种差别色身。是名身等。云何法等?谓我及彼佛得三十七菩提分法,略说佛法无障碍智。是名四等。是故,如来、应供、等正觉于大众中唱如是言。”

【菩译】尔时圣者大慧菩萨复白佛言:“世尊!世尊何故于大众中说如是言:‘我是过去一切佛,及说种种本生经,我于尔时作顶生王,六牙大象,鹦鹉鸟,毘耶娑仙人,帝释王,善眼菩萨,如是等百千经皆说本生。’”佛告圣者大慧菩萨摩诃萨言:“大慧!依四种平等,如来、应、正遍知于大众中唱如是言:‘我于尔时作拘留孙佛,拘那含牟尼佛,迦叶佛。’何等为四?一者、字平等;二者、语平等;三者、法平等;四者、身平等。大慧!依此四种平等法故,诸佛如来在于众中说如是言。大慧!何者字平等?谓何等字,过去佛名佛,我同彼字亦名为佛,不过彼字与彼字等,无异无别。大慧!是名字平等。大慧!何者诸佛语平等?谓过去佛有六十四种美妙梵声言语说法,我亦六十四种微妙梵声言语说法。大慧!未来诸佛亦以六十四种微妙梵声言语说法,不增不减,不异无差别,迦陵频伽梵声美妙。大慧!是名诸佛语平等。大慧!何者诸佛身平等?大慧!我及诸佛法身色身相好庄严,无异无差别,除依可度众生,彼彼众生种种生处,诸佛如来现种种身。大慧!是名诸佛身平等。大慧!云何诸佛法平等?谓彼佛及我,得三十七菩提分法、十力、四无畏等。大慧!是名诸佛法平等。大慧!依此四种平等法故,如来于大众中作如是说:‘我是过去顶生王等。’”

【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,如来以何密意,于大众中唱如是言:‘我是过去一切诸佛’,及说百千本生之事:‘我于尔时,作顶生王、大象、鹦鹉、月光、妙眼如是等’?”佛言:“大慧!如来、应、正等觉依四平等秘密意故,于大众中作如是言:‘我于昔时作拘留孙佛,拘那含牟尼佛,迦叶佛。’云何为四?所谓字平等,语平等,身平等,法平等。云何字平等?谓我名佛,一切如来亦名为佛,佛名无别。是谓字等。云何语平等?谓我作六十四种梵音声语,一切如来亦作此语,迦陵频伽、梵音声性,不增不减,无有差别。是名语等。云何身平等?谓我与诸佛,法身色相及随形好等无差别,除为调伏种种众生现随类身。是谓身等。云何法平等?谓我与诸佛皆同证得三十七种菩提分法。是谓法等。是故,如来、应、正等觉于大众中作如是说。”


tatredam ucyate |


【求译】尔时世尊欲重宣此义而说偈言:

【菩译】尔时世尊重说偈言:

【实译】尔时世尊重说颂言:


kāśyapaḥ krakuchandaś ca konākamunir apy aham |

bhāṣāmi jinaputrāṇāṃ samatāyāṃ samudgataḥ || 6 ||


【求译】迦叶拘留孙,拘那含是我,

    以此四种等,我为佛子说。

【菩译】迦叶拘留孙,拘那含是我;

    说诸佛子等,依四平等故。

【实译】迦叶拘留孙,拘那含是我,

    依四平等故,为诸佛子说。



punar api mahāmatir āha | yad idam uktaṃ bhagavatā | yāṃ ca rātriṃ tathāgato ’bhisaṃbuddho yāṃ ca rātriṃ parinirvāsyati atrāntara ekam apy akṣaraṃ tathāgatena nodāhṛtam na pravyāhariṣyati avacanaṃ buddhavacanam iti tat kim idaṃ saṃdhāyoktaṃ tathāgatenārhatā samyaksaṃbuddhenāvacanaṃ buddhavacanam iti | bhagavān āha | dharmadvayaṃ mahāmate saṃdhāya mayaitad uktam | katamad dharmadvayam yaduta pratyātmadharmatāṃ ca saṃdhāya paurāṇasthitidharmatāṃ ca | idaṃ mahāmate dharmadvayaṃ saṃdhāyedam uktaṃ mayā | tatra svapratyātmadharmatānusaṃdhiḥ katamat tais tathāgatair adhigataṃ tan mayāpy adhigatam anūnam anadhikaṃ svapratyātmagatigocaraṃ vāgvikalparahitam akṣaragatidvayavinirmuktam | tatra paurāṇasthitidharmatā katamā yaduta paurāṇam idaṃ mahāmate dharmatāvanme hiraṇyarajatamuktākaravan mahāmate dharmadhātusthititā | utpādādvā tathāgatānām anutpādādvā tathāgatānāṃ sthitaivaiṣāṃ dharmāṇāṃ dharmatā dharmasthititā dharmaniyāmatā | paurāṇanagarapathavan mahāmate | tadyathā mahāmate kaścid eva puruṣo ’ṭavyāṃ paryaṭan paurāṇaṃ nagaram anupaśyed avikalapathapraveśam | sa taṃ nagaram anupraviśet | tatra praviśya pratiniviśya nagaraṃ nagarakriyāsukham anubhavet | tat kiṃ manyase mahāmate api nu tena puruṣeṇa sa panthā utpādito yena pathā taṃ nagaram anupraviṣṭo nagaravaicitryaṃ ca [anubhūtam] āha | no bhagavan | bhagavān āha | evam eva mahāmate yan mayā taiś ca tathāgatair adhigataṃ | sthitaivaiṣā dharmatā dharmasthititā dharmaniyāmatā tathatā bhūtatā satyatā | ata etasmāt kāraṇān mahāmate mayedam uktam | yāṃ ca rātriṃ tathāgato ’bhisaṃbuddho yāṃ ca rātriṃ parinirvāsyati atrāntara ekam apy akṣaraṃ tathāgatena nodāhṛtaṃ nodāhariṣyati ||


【求译】大慧复白佛言:“如世尊所说:‘我从某夜得最正觉,乃至某夜入般涅槃,于其中间乃至不说一字,亦不已说、当说。不说是佛说。’”大慧白佛言:“世尊,如来、应供、等正觉何因说言不说是佛说?”佛告大慧:“我因二法故,作如是说。云何二法?谓缘自得法及本住法。是名二法。因此二法故,我如是说。云何缘自得法?若彼如来所得,我亦得之,无增无减。缘自得法究竟境界,离言说妄想,离字二趣。云何本住法?谓古先圣道如金银等性,法界常住。若如来出世,若不出世,法界常住,如趣彼成道。譬如士夫行旷野中,见向古城平坦正道,即随入城,受如意乐。大慧!于意云何?彼士夫作是道及城中种种乐耶?”答言:“不也。”佛告大慧:“我及过去一切诸佛法界常住,亦复如是。是故,说言:‘我从某夜得最正觉,乃至某夜入般涅槃,于其中间不说一字,亦不已说、当说。’”

【菩译】大慧菩萨复白佛言:“世尊!如来说言:‘我何等夜证大菩提,何等夜入般涅槃,我于中间不说一字。’佛言非言,世尊依何等义说如是语,佛语非语?”佛告大慧言:“大慧!如来依二种法说如是言。何者为二?我说如是:一者、依自身内证法;二者、依本住法。我依此二法作如是言。大慧!云何依自身内证法?谓彼过去诸佛如来所证得法,我亦如是证得不增不减,自身内证诸境界行,离言语分别相离二种字故。大慧!何者本住法?大慧!谓本行路平坦,譬如金银真珠等宝在于彼处。大慧!是名法性本住处。大慧!诸佛如来出世不出世,法性法界法住法相法证常住如城本道。大慧!譬如有人行旷野中,见向本城平坦正道即随入城,入彼城已受种种乐作种种业。大慧!于意云何?彼人始作是道随入城耶?始作种种诸庄严耶?”大慧白佛:“不也,世尊。”“大慧!我及过去一切诸佛,法性法界法住法相法证常住亦复如是。大慧!我依此义于大众中作如是说,我何等夜得大菩提,何等夜入般涅槃,此二中间不说一字,亦不已说当说现说。”

【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,如世尊说:‘我于某夜成最正觉,乃至某夜当入涅槃,于其中间不说一字,亦不已说,亦不当说。不说是佛说。’世尊,依何密意作如是语?”佛言:“大慧!依二密法故,作如是说。云何二法?谓自证法及本住法。云何自证法?谓诸佛所证,我亦同证,不增不减。证智所行,离言说相,离分别相,离名字相。云何本住法?谓法本性如金等在矿,若佛出世,若不出世,法住、法位、法界、法性皆悉常住。大慧!譬如有人行旷野中,见向古城平坦旧道,即便随入,止息游戏。大慧!于汝意云何,彼作是道及以城中种种物耶?”白言:“不也。”佛言:“大慧!我及诸佛所证真如常住法性亦复如是。是故,说言始从成佛乃至涅槃,于其中间不说一字,亦不已说,亦不当说。”


tatredam ucyate |


【求译】尔时世尊欲重宣此义而说偈言:

【菩译】尔时世尊重说偈言:

【实译】尔时世尊重说颂言:


yasyāṃ ca rātryāṃ dhigamo yasyāṃ ca parinirvṛtaḥ |

etasmin nantare nāsti mayā kiṃcit prakāśitam || 7 ||


【求译】我某夜成道,至某夜涅槃,

    于此二中间,我都无所说。

【菩译】我何夜成道,何等夜涅槃,

    于此二中间,我都无所说。

【实译】某夜成正觉,某夜般涅槃,

    于此二中间,我都无所说。


pratyātmadharmasthititāṃ saṃdhāya kathitaṃ mayā |

taiś ca buddhair mayā caiva na ca kiṃcid viśeṣitam || 8 ||


【求译】缘自得法住,故我作是说,

    彼佛及与我,悉无有差别。

【菩译】内身证法性,我依如是说;

    十方佛及我,诸法无差别。

【实译】自证本住法,故作是密语,

    我及诸如来,无有少差别。



atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam adhyeṣate sma | deśayatu me bhagavān nastyastitvalakṣaṇaṃ sarvadharmāṇāṃ yathāhaṃ cānye ca bodhisattvā mahāsattvā nāstyastitvavarjitāḥ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbudhyeran | bhagavān āha | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasi kuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavān etad avocat | dvayaniśrito ’yaṃ mahāmate loko yadutāstitvaniśritaś ca nāstitvaniśritaś ca | bhāvābhāvacchandadṛṣṭipatitaś cāniḥśaraṇe niḥśaraṇ abuddhiḥ | tatra mahāmate katham astitvaniśrito loko yaduta vidyamānair hetupratyayair loka utpadyate nāvidyamānair vidyamānaṃ cotpadyamānam utpadyate nāvidyamānam | sa caivaṃ bruvan mahāmate bhāvānām astitvahetupratyayānāṃ lokasya ca hetvastivādī bhavati | tatra mahāmate kathaṃ nāstitvaniśrito bhavati yaduta rāgadveṣamohābhyupagamaṃ kṛtvā punar api rāgadveṣamohabhāvābhāvaṃ vikalpayati | yaś ca mahāmate bhāvānām astitvaṃ nābhyupaiti bhāvalakṣaṇaviviktatvāt yaś ca buddhaśrāvakapratyekabuddhānāṃ rāgadveṣamohān nābhyupaiti bhāvalakṣaṇavinirmuktatvād vidyante neti | katamo ’tra mahāmate vaināśiko bhavati | mahāmatir āha | ya eṣa bhagavann abhyupagamya rāgadveṣamohān na punar abhyupaiti | bhagavān āha | sādhu sādhu mahāmate sādhu khalu punas tvaṃ mahāmate yas tvam evaṃ prabhāṣitaḥ | kevalaṃ mahāmate na rāgadveṣamohabhāvābhāvād vaināśiko bhavati | buddhaśrāvakapratyekabuddhavaināśiko ’pi bhavati | tat kasya hetor yadutādhyātmabahirdhānupalabdhitvāc ca kleśānām na hi mahāmate rāgadveṣamohā adhyātmabahirdhopalabhyante ’śarīratvāt | anabhyupagamatvāc ca mahāmate rāgadveṣamohābhāvānāṃ buddhaśrāvakapratyekabuddhavaināśiko bhavati | prakṛtivimuktāste buddhaśrāvakapratyekabuddhā bandhyabandhahetvabhāvāt | bandhye sati mahāmate bandho bhavati bandhahetuś ca | evam api bruvan mahāmate vaināśiko bhavati | idaṃ mahāmate nāstyastitvasya lakṣaṇam | idaṃ ca mahāmate saṃdhāyoktaṃ mayā varaṃ khalu sumerumātrā pudgaladṛṣṭirna tveva nāstyastitvābhimānikasya śūnyatādṛṣṭiḥ | nāstyastitvābhimāniko hi mahāmate vaināśiko bhavati | svasāmānyalakṣaṇadṛṣṭipatitāśayaḥ svacittadṛśyamātrābhāvān na pratijānann apratijñānād bāhyabhāvānityadarśanāt kṣaṇaparaṃparābhedabhinnāni skandhadhātvāyatanāni saṃtatiprabandhena vinivṛtya vinivartanta iti kalpākṣararahitāni prativikalpayan punar api vaināśiko bhavati ||


【求译】尔时大慧菩萨复请世尊:“唯愿为说一切法有无有相,令我及余菩萨摩诃萨离有无有相,疾得阿耨多罗三藐三菩提。”佛告大慧:“谛听谛听!善思念之,当为汝说。”大慧白佛言:“善哉世尊,唯然受教。”佛告大慧:“此世间依有二种,谓依有无及,堕性非性欲见,不离离相。大慧!云何世间依有?谓有世间因缘生,非不有。从有生,非无有生。大慧!彼如是说者,是说世间无因。大慧!云何世间依无?谓受贪、恚、痴性已,然后妄想计著贪、恚、痴性非性。大慧!若不取有性者,性相寂静故,谓诸如来声闻、缘觉不取贪、恚、痴性为有为无。大慧!此中何等为坏者?”大慧白佛言:“世尊,若彼取贪、恚、痴性,后不复取。”佛告大慧:“善哉善哉,汝如是解。大慧!非但贪、恚、痴性非性为坏者,于声闻、缘觉及佛亦是坏者。所以者何?谓内外不可得故,烦恼性异不异故。大慧!贪、恚、痴若内若外不可得,贪、恚、痴性无身故。无取故,非佛、声闻、缘觉是坏者。佛、声闻、缘觉自性解脱故,缚与缚因非性故。大慧!若有缚者,应有缚,是缚因故。大慧!如是说坏者,是名无所有相。大慧!因是故,我说宁取人见如须弥山,不起无所有增上慢空见。大慧!无 所有增上慢者,是名为坏。堕自共相见希望,不知自心现量,见外性无常,刹那展转坏,阴、界、入相续流注变灭。离文字相妄想,是名坏者。”

【菩译】尔时圣者大慧菩萨,复请佛言:“惟愿世尊,说一切法有无相,令我及余菩萨大众,得闻是已离有无相,疾得阿耨多罗三藐三菩提。”佛告圣者大慧菩萨言:“善哉!善哉!善哉大慧!谛听!谛听!当为汝说。”大慧白佛言:“善哉世尊!唯然受教。”佛告大慧:“世间人多堕于二见。何等二见?一者见有;二者[1]见无。以见有诸法、见无诸法故,非究竟法生究竟想。大慧!云何世间堕于有见?谓实有因缘而生诸法非不实有,实有法生非无法生。大慧!世间人如是说者,是名为说无因无缘及谤世间,无因无缘而生诸法。大慧!世间人云何堕于无见?谓说言贪瞋痴,实有贪瞋痴,而复说言无贪瞋痴,分别有无。大慧!若复有人作如是言:‘无有诸法,以不见诸物相故。’大慧!若复有人作如是言:‘声闻辟支佛,无贪无瞋无痴。’复言先有。此二人者,何等人胜,何等人不如。”大慧菩萨言:“若人言先有贪瞋痴后时无,此人不如。”佛告大慧:“善哉!善哉!善哉大慧!汝解我问。大慧!非但言先实有贪瞋痴,后时言无,同卫世师等,是故不如。大慧!非但不如,灭一切声闻辟支佛法。何以故?大慧!以实无内外诸法故;以非一非异故;以诸烦恼非一非异故。大慧!贪瞋痴法内身不可得,外法中亦不可得,无实体故,故我不许。大慧!我不许者,不许有贪瞋痴,是故彼人灭声闻辟支佛法。何以故?诸佛如来知寂静法,声闻缘觉不见法故,以无能缚所缚因故。大慧!若有能缚必有所缚,若有所缚必有能缚因。大慧!如是说者名灭诸法。大慧!是名无法相。大慧!我依此义余经中说,宁起我见如须弥山而起憍慢,不言诸法是空无也。大慧!增上慢人言诸法无者,是灭诸法,堕自相同相见故,以见自心见法故;以见外物 无常故;诸相展转彼彼差别故;以见阴、界、入相续体,彼彼因展转而生,以自心虚妄分别。是故,大慧!如此人者灭诸佛法。”

【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,愿说一切法有无相,令我及诸菩萨摩诃萨离此相,疾得阿耨多罗三藐三菩提。”佛言:“谛听!当为汝说。”大慧言:“唯。”佛言:“大慧!世间众生多堕二见,谓有见无见。堕二见故,非出出想。云何有见?谓实有因缘而生诸法,非不实有。实有诸法从因缘生,非无法生。大慧!如是说者,则说无因。云何无见?谓知受贪、瞋、痴已,而妄计言无。大慧!及彼分别有相,而不受诸法有。复有知诸如来、声闻、缘觉无贪、瞋、痴性而计为非有。此中谁为坏者?”大慧白言:“谓有贪、瞋、痴性,后取于无,名为坏者。”佛言:“善哉!汝解我问。此人非止无贪、瞋、痴名为坏者,亦坏 如来、声闻、缘觉。何以故?烦恼内外不可得故,体性非异非不异故。大慧!贪、瞋、痴性 若内若外皆不可得,无体性故,无可取故。声闻、缘觉及以如来本性解脱,无有能缚及缚因故。大慧!若有能缚及以缚因,则有所缚。作如是说,名为坏者。是为无有相。我依此义密意而说,宁起我见如须弥山,不起空见怀增上慢。若起此见,名为坏者,堕自共见乐欲之中,不了诸法唯心所现。以不了故,见有外法刹那无常,展转差别,蕴、界、处相相续流转,起已还灭。虚妄分别,离文字相,亦成坏者。”


tatredam ucyate |


【求译】尔时世尊欲重宣此义而说偈言:

【菩译】尔时世尊重说偈言:

【实译】尔时世尊重说颂言:


astināstītyubhāv antau yāvac cittasya gocaraḥ |

gocareṇa niruddhena samyakcittaṃ nirudhyate || 9 ||


【求译】有无是二边,乃至心境界,

    净除彼境界,平等心寂灭。

【菩译】有无是二边,以为心境界;

    离诸境界法,平等心寂静。

【实译】有无是二边,乃至心所行,

    净除彼所行,平等心寂灭。


viṣaye grahaṇābhāvān nirodho na ca nāsti ca |

vidyate tathatāvastu āryāṇāṃ gocaro yathā || 10 ||


【求译】无取境界性,灭非无所有,

    有事悉如如,如贤圣境界。

【菩译】无取境界法,灭非有非无;

    如真如本有,彼是圣境界。

【实译】不取于境界,非灭无所有,

    有真如妙物,如诸圣所行。


abhūtvā yasya utpādo bhūtvā vāpi vinaśyati |

pratyayaiḥ sadasac cāpi na te me śāsane sthitāḥ || 11 ||


【求译】无种而有生,生已而复灭,

    因缘有非有,不住我教法。

【菩译】本无而有生,生已还复灭;

    非有非无生,彼不住我教。

【实译】本无而有生,生已而复灭,

    因缘有及无,彼非住我法。


na tīrthakair na buddhaiś ca na mayā na ca kenacit |

pratyayaiḥ sādhyate ’stitvaṃ kathaṃ nāsti bhaviṣyati || 12 ||


【求译】非外道非佛,非我亦非余,

    因缘所集起,云何而得无?

【菩译】非外道非佛,非我亦非余;

    从因缘不成,云何得言有?

【实译】非外道非佛,非我非余众,

    能以缘成有,云何而得无?


kena prasādhitāstitvaṃ pratyayair yasya nāstitā |

utpādavādadurdṛṣṭyā nāstyastīti vikalpyate || 13 ||


【求译】谁集因缘有,而复说言无?

    邪见论生法,妄想计有无。

【菩译】若因缘不生,云何而言无?

    邪见论生法,妄想计有无。

【实译】谁以缘成有,而复得言无?

    恶见说为生,妄想计有无。


yasya notpadyate kiṃcin na ca kiṃcin nirudhyate |

tasyāstināsti nopaiti viviktaṃ paśyato jagat || 14 ||


【求译】若知无所生,亦复无所灭,

    观此悉空寂,有无二俱离。

【菩译】若知无所生,亦知无所灭;

    观世悉空寂,彼不堕有无。

【实译】若知无所生,亦复无所灭,

    观世悉空寂,有无二俱离。



atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam adhyeṣate | deśayatu me bhagavān deśayatu me sugato deśayatu me tathāgato ’rhan samyaksaṃbuddho vadatāṃ variṣṭhaḥ siddhāntanayalakṣaṇam yena siddhāntanayalakṣaṇena suprativibhāgaviddhenāhaṃ ca anye ca bodhisattvā mahāsattvāḥ siddhāntanayalakṣaṇagatiṃgatāḥ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyante ‘parapraṇeyāś ca bhaviṣyanti sarvatārkikatīrthakarāṇām | bhagavān āha | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṃs tasyaitad avocat | dvividhaṃ mahāmate siddhāntanayalakṣaṇaṃ sarvaśrāvakapratyekabuddhabodhisattvānāṃ yaduta siddhāntanayaś ca deśanānayaś ca | tatra siddhāntanayo mahāmate yaduta pratyātmādhigamaviśeṣalakṣaṇaṃ vāgvikalpākṣararahitam anāsravadhātugatiprāpakaṃ pratyātmagatibhūmigatisvalakṣaṇaṃ sarvatarkatīrthyamāravarjitam | vinihatya ca tāṃs tīrthyamārān pratyātmagatir virājate | etan mahāmate siddhāntanayalakṣaṇam | tatra deśanānayaḥ katamaḥ yaduta navāṅgaśāsanavicitropadeśo ’nyānanyasadasatpakṣavarjitaḥ upāyakuśalavidhipūrvakaḥ sattveṣu darśanāvatāraḥ | yad yenādhim ucyate tat tasya deśayet | etan mahāmate deśanānayalakṣaṇam | atra mahāmate tvayā anyaiś ca bodhisattvair mahāsattvair yogaḥ karaṇīyaḥ ||


【求译】尔时大慧菩萨复白佛言:“世尊,唯愿为我及诸菩萨说宗通相。若善分别宗通相者,我及诸菩萨通达是相。通是相已,速成阿耨多罗三藐三菩提,不随觉想及众魔外道。”佛告大慧:“谛听谛听!善思念之,当为汝说。”大慧白佛言:“唯然受教。”佛告大慧:“一切声闻、缘觉、菩萨有二种通相,谓宗通及说通。大慧!宗通者,谓缘自得胜进相,远离言说文字妄想,趣无漏界,自觉地自相,远离一切虚妄觉想,降伏一切外道众魔,缘自觉趣光明晖发。是名宗通相。云何说通相?谓说九部种种教法,离异不异、有无等相。以巧方便随顺众生,如应说法,令得度脱。是名说通相。大慧!汝及余菩萨应当修学。”

【菩译】尔时圣者大慧菩萨复白佛言:“世尊!惟愿如来、应、正遍知、天人师,为我及诸一切菩萨,建立修行正法之相;我及一切菩萨摩诃萨,善知修行正法相已,速得成就阿耨多罗三藐三菩提,不随一切虚妄觉观魔事故。”佛告大慧菩萨言:“善哉!善哉!善哉大慧!谛听!谛听!我为汝说。”大慧言:“善哉世尊!唯然受教。”佛告大慧言:“大慧!有二种法,诸佛如来菩萨声闻辟支佛,建立修行正法之相。何等为二?一者、建立正法相;二者、说建立正法相。大慧!何者建立正法相?谓自身内证诸胜法相,离文字语言章句,能取无漏正戒诸证地修行相法,离诸外道虚妄觉观诸魔境界,降伏一切外道诸魔,显示自身内证之法如实修行。大慧!是名建立正法之相。大慧!何者建立说法之相?谓说九部种种教法,离于一异有无取相,先说善巧方便,为令众生入所乐处,谓随众生信彼彼法说彼彼法。大慧!是名建立说法相。大慧!汝及诸菩萨,应当修学如是正法。”

【实译】尔时大慧菩萨摩诃萨复请佛言:“世尊,惟愿为说宗趣之相,令我及诸菩萨摩诃萨善达此义,不随一切众邪妄解,疾得阿耨多罗三藐三菩提。”佛言:“谛听!当为汝说。”大慧言:“唯。”佛言:“大慧!一切二乘及诸菩萨有二种宗法相。何等为二?谓宗趣法相,言说法相。宗趣法相者,谓自所证殊胜之相,离于文字语言分别,入无漏界,成自地行,超过一切不正思觉,伏魔外道,生智慧光。是名宗趣法相。言说法相者,谓说九部种种教法,离于一异、有无等相,以巧方便,随众生心,令入此法。是名言说法相。汝及诸菩萨当勤修学。”


tatredam ucyate |


【求译】尔时世尊欲重宣此义而说偈言:

【菩译】尔时世尊重说偈言:

【实译】尔时世尊重说颂言:


siddhāntaś ca nayaś cāpi pratyātmaśāsanaṃ ca vai |

ye paśyanti vibhāgajñā na te tarkavaśaṃ gatāḥ || 15 ||


【求译】宗及说通相,缘自与教法,

    若见善分别,不随诸觉想。

【菩译】建立内证法,及说法相名;

    若能善分别,不随他教相。

【实译】宗趣与言说,自证及教法,

    若能善知见,不随他妄解。


na bhāvo vidyate satyaṃ yathā bālair vikalpyate |

abhāvena tu vai mokṣaṃ kathaṃ necchanti tārkikāḥ || 16 ||


【求译】非有真实性,如愚夫妄想,

    云何起欲想,非性为解脱?

【菩译】实无外诸法,如凡夫分别;

    若诸法虚妄,何故取解脱?

【实译】如愚所分别,非是真实相,

    彼岂不求度?无法而可得。


utpādabhaṅgasaṃbaddhaṃ saṃskṛtaṃ pratipaśyataḥ |

dṛṣṭidvayaṃ prapuṣṇanti na paśyanti viparyayāt || 17 ||


【求译】观察诸有为,生灭等相续,

    增长于二见,颠倒无所知。

【菩译】观察诸有为,生灭等相续;

    增长于二见,不能知因缘。

【实译】观察诸有为,生灭等相续,

    增长于二见,颠倒无所知。


ekam eva bhavet satyaṃ nirvāṇaṃ manavarjitam[2] |

kadalīskandhamāyābhaṃ lokaṃ paśyed vikalpitam || 18 ||


【求译】一是为真谛,无罪为涅槃,

    观察世妄想,如幻梦芭蕉。

【菩译】涅槃离于识,唯此一法实;

    观世间虚妄,如幻梦芭蕉。

【实译】涅槃离心意,唯此一法实,

    观世悉虚妄,如幻梦芭蕉。


rāgo na vidyate dveṣo mohaś cāpi na pudgalaḥ |

tṛṣṇāyā hy uditāḥ skandhā vidyante svapnasādṛśāḥ || 19 ||


【求译】虽有贪恚痴,而实无有人,

    从爱生诸阴,有皆如幻梦。

【菩译】虽有贪瞋痴,而无有作者;

    从爱生诸阴,有皆如幻梦。

【实译】无有贪恚痴,亦复无有人,

    从爱生诸蕴,如梦之所见。



atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam adhyeṣate sma | deśayatu me bhagavān deśayatu me sugato abhūtaparikalpasya lakṣaṇam | kathaṃ kiṃ kena kasya bhagavan abhūtaparikalpaḥ pravartamānaḥ pravartate ‘bhūtaparikalpo ’bhūtaparikalpa iti bhagavann ucyate | katamas yaitad bhagavan dharmasyādhivacanaṃ yadutābhūtaparikalpa iti kiṃ vā prativikalpayann abhūtaparikalpo bhavati bhagavān āha | sādhu sādhu mahāmate | sādhu khalu punas tvaṃ mahāmate yat tvam etam artham adhyeṣitavyaṃ manyase | bahujanahitāya tvaṃ mahāmate pratipanno bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṃs tasyaitad avocat | arthavividhavaicitryābhūtaparikalpābhiniveśān mahāmate vikalpaḥ pravartamānaḥ pravartate | nṛṇāṃ grāhyagrāhakābhiniveśābhiniviṣṭānāṃ ca mahāmate svacittadṛśyamātrānavadhāritamatīnāṃ ca sadasaddṛṣṭipakṣapatitānāṃ ca mahāmate tīrthakaradṛṣṭiprativikalpavāsanāpratipuṣṭānāṃ bāhyavicitrārthopalambhābhiniveśāc cittacaittakalāpo vikalpasaṃśabditaḥ pravartamānaḥ pravartate ātmātmīyābhiniveśāt | mahāmatir āha | tadyadi bhagavann arthavividhavaicitryābhūtaparikalpābhiniveśān nṛṇāṃ vikalpaḥ pravartamānaḥ pravartate sadasaddṛṣṭipakṣapatitānāṃ grāhyagrāhakatīrthakaradṛṣṭiprativikalpapuṣṭānāṃ bāhyavicitrārthopalambhābhiniveśāc cittacaittakalāpo vikalpasaṃśabditaḥ svacittadṛśyamātrānavabodhāt santāsantavicitrabhāvābhiniveśāt pravartamānaḥ pravartate | tadyathaiva bhagavan bāhyārthavicitralakṣaṇaḥ sadasatpakṣapatitalakṣaṇo bhāvābhāvavivikto dṛṣṭilakṣaṇavinivṛttaḥ tathaiva bhagavan paramārthapramāṇendriyāvayavadṛṣṭāntahetulakṣaṇavinivṛttaḥ | tat kathaṃ bhagavann ekatra vicitravikalpo ’bhūtārthavicitrabhāvābhiniveśaṃ prativikalpayan pravartate | na punaḥ paramārthalakṣaṇābhiniveśaṃ prativikalpayan pravartate vikalpaḥ nanu bhagavan viṣamahetuvādas tava prasajyata ekatra pravartate ekatra neti bruvataḥ sadasatpakṣāśrayābhiniveśaś cābhūtaprativikalpadṛṣṭipravṛttiṃ bruvato vividhamāyāṅgapuruṣavaicitryān niṣpannaikarūpavat prativikalpayan vikalpena lakṣaṇavaicitryabhāvābhāvaṃ ca vikalpasya vinivṛtter lokāyatikadṛṣṭyāśayapatitaś ca | bhagavān āha | na hi mahāmate vikalpaḥ pravartate nivartate vā | tat kasya hetor yaduta sadasato vikalpasyāpravṛttitvādbāhyadṛśyabhāvābhāvāt svacittadṛśyamātrāvabodhān mahāmate vikalpo na pravartate na nivartate | anyatra mahāmate bālānāṃ svacittavaicitryavikalpakalpitatvāt | kriyāpravṛttipūrvako vikalpo vaicitryabhāvalakṣaṇābhiniveśāt pravartata iti vadāmi | kathaṃ khalu mahāmate bālapṛthagjanāḥ svavikalpacittamātrāvabodhād ātmātmīyābhivinivṛttadṛṣṭayaḥ kāryakāraṇapratyayavinivṛttadoṣāḥ svacittamātrāvabodhāt parāvṛttacittāśrayāḥ sarvāsu bhūmiṣu kṛtavidyās tathāgatasvapratyātmagatigocaraṃ pañcadharmasvabhāvavastudṛṣṭivikalpavinivṛttiṃ pratilabheran | ata etasmāt kāraṇān mahāmate idam ucyate mayā | vikalpo ’bhūtārthavaicitryād abhiniveśāt pravartate svavikalpavaicitryārthayathābhūtārthaparijñānād vimucyata iti ||


【求译】尔时大慧菩萨白佛言:“世尊,唯愿为说不实妄想相。不实妄想云何而生?说何等法,名不实妄想?于何等法中不实妄想?”佛告大慧:“善哉善哉!能问如来如是之义,多所饶益,多所安乐,哀愍世间一切天人。谛听谛听!善思念之,当为汝说。”大慧白佛言:“善哉世尊,唯然受教。”佛告大慧:“种种义,种种不实妄想计著,妄想生。大慧!摄所摄计著,不知自心现量,及堕有无见,增长外道见妄想习气,计著外种种义,心、心数妄想计著我、我所生。”大慧白佛言:“世尊,若种种义、种种不实妄想计著,妄想生。摄所摄计著,不知自心现量,及堕有无见,增长外道见妄想习气,计著外种种义,心、心数妄想,我、我所计著生。世尊,若如是外种种义相,堕有无相,离性非性,离见相。世尊,第一义亦如是,离量、限、分、譬喻、因相。世尊,何故一处妄想不实义种种性计著,妄想生,非计著第一义处相,妄想生?将无世尊说邪因论邪?说一生一不生。”佛告大慧:“非妄想一生一不生。所以者何?谓有无妄想不生故,外现性非性,觉自心现量,妄想不生。大慧!我说余愚夫自心种种妄想相故,事业在前种种妄想性想计著生。云何愚夫得离我、我所计著见,离作、所作因缘过,觉自妄想心量,身心转变,究竟明解一切地如来自觉境界,离五法、自性、事见妄想?以是因缘故,我说妄想从种种不实义计著生,知如实义,得解脱,息种种妄想。”

【菩译】尔时圣者大慧菩萨复请佛言:“世尊!惟愿如来、应、正遍知,为诸菩萨说不实妄想。何等法中不实妄想?”佛告大慧菩萨言:“善哉!善哉!善哉大慧!汝为安隐一切众生,饶益一切众生,安乐一切众生,哀愍一切世间天人,请我此事。大慧!谛听!谛听!当为汝说。”大慧言:“善哉世尊!唯然受教。”佛告大慧:“一切众生执著不实虚妄想者,从见种种虚妄法生,以著虚妄能取可取诸境界故;入自心见生虚妄想故;堕于有无二见朋党非法聚中,增长成就外道虚妄异见熏习故。大慧!以取外诸戏论义故,起于虚妄心心数法,犹如草束分别我我所法。大慧!以是义故生不实妄想。”大慧白佛言:“世尊!若诸众生执著不实虚妄想者,从见种种虚妄法生,执著虚妄能取可取一切境界,入自心见生虚妄想,堕于有无二见朋党分别聚中,增长成就外道虚妄异见熏习,以取外诸戏论之义不实妄想,起于虚妄心心数法,犹如草束取我我所者。世尊!如彼彼依外种种境界种种相,堕有堕无朋党相中,离有无见相。世尊!第一义谛亦应如是,远离《阿含》圣所说法,远离诸根,远离建立三种之法譬喻因相。世尊!云何一处种种分别执著,种种虚妄想生?何故不著第一义谛,虚妄分别而生分别?世尊!世尊如是说法,非平等说,无因而说。何以故?一处生一处不生故。若世尊如是说者堕二朋党,以见执著虚妄分别而生分别,以世尊说如世幻师,依种种因缘生种种色像,以世尊自心虚妄分别,以世尊言种种虚妄,若有若无不可言说为离分别,如是如来堕世间论,入邪见心朋党聚中。”佛告大慧:“我分别虚妄不生不灭。何以故?不生有无分别相故;不见一切外有无故。大慧!以见自心如实见故,虚妄分别不生不灭。大慧!我此所说,唯为愚痴凡夫而说自心分别,分别种种随先心生,分别种种有相执著。何以故?若不说者,愚痴凡夫不离自心虚妄觉知,不离执著我我所见,不离因果诸因缘过;如实觉知二种心故,善知一切诸地行相,善知诸佛自身所行内证境界,转五法体见分别相入如来地。大慧!因是事故,我说一切诸众生等,执著不实虚妄生心,自心分别种种诸义;以是义故,一切众生知如实义而得解脱。”

【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,愿为我说虚妄分别相。此虚妄分别云何而生?是何而生?因何而生?谁之所生?何故名为虚妄分别?”佛言:“大慧!善哉善哉!汝为哀愍世间天人而问此义,多所利益,多所安乐。谛听谛听!善思念之,当为汝说。”大慧言:“唯。”佛言:“大慧!一切众生于种种境,不能了达自心所现,计能所取,虚妄执著,起诸分别,堕有无见,增长外道妄见习气,心、心所法相应起时,执有外义种种可得,计著于我及以我所。是故,名为虚妄分别。”大慧白言:“若如是者,外种种义性离有无起诸见相,世尊,第一义谛亦复如是,离诸根、量、宗、因、譬喻。世尊,何故于种种义言起分别,第一义中不言起耶?将无世尊所言乖理,一处言起,一不言故?世尊,又说虚妄分别堕有无见,譬如幻事,种种非实,分别亦尔,有无相离。云何而说堕二见耶?此说岂不堕于世见?”佛言:“大慧!分别不生不灭。何以故?不起有无分别相故,所见外法皆无有故,了唯自心之所现故,但以愚夫分别自心种种诸法,著种种相,而作是说,令知所见皆是自心,断我、我所一切见著,离作、所作诸恶因缘,觉唯心故,转其意乐,善明诸地,入佛境界,舍五法、自性诸分别见。是故,我说虚妄分别执著种种自心所现,诸境界生,如实了知,则得解脱。”


tatredam ucyate |


【求译】尔时世尊欲重宣此义而说偈言:

【菩译】尔时世尊重说偈言:

【实译】尔时世尊重说颂言:


kāraṇaiḥ pratyayaiś cāpi yeṣāṃ lokaḥ pravartate |

cātuṣkoṭikayā yuktā na te mannayakovidāḥ || 20 ||


【求译】诸因及与缘,从此生世间,

    妄想著四句,不知我所通。

【菩译】诸因及与缘,从此生世间;

    妄想著四句,彼不知我说。

【实译】诸因及与缘,从此生世间,

    与四句相应,不知于我法。


asan na jāyate loko na san na sadasan kvacit |

pratyayaiḥ kāraṇaiś cāpi yathā bālair vikalpyate || 21 ||


【求译】世间非有生,亦复非无生,

    不从有无生,亦非非有无,

    诸因及与缘,云何愚妄想?

【菩译】世有无不生,离有无不生;

    云何愚分别,依因缘生法?

【实译】世非有无生,亦非俱不俱,

    云何诸愚夫,分别因缘起?


na san nāsan na sadasad yadā lokaṃ prapaśyati |

tadā vyāvartate cittaṃ nairātmyaṃ cādhigacchati || 22 ||


【求译】非有亦非无,亦复非有无,

    如是观世间,心转得无我。

【菩译】若能见世间,有无非有无;

    转于虚妄心,得真无我法。

【实译】非有亦非无,亦复非有无,

    如是观世间,心转证无我。


anutpannāḥ sarvabhāvā yasmāt pratyayasaṃbhavāḥ |

kāryaṃ hi pratyayāḥ sarve na kāryāj jāyate bhavaḥ || 23 ||


【求译】一切性不生,以从缘生故,

    一切缘所作,所作非自有。

【菩译】诸法本不生,故依因缘生;

    诸缘即是果,从果不生有。

【实译】一切法不生,以从缘生故,

    诸缘之所作,所作法非生。


kāryān na jāyate kāryaṃ dvitvaṃ kārye prasajyate |

na ca dvitvaprasaṅgena kāryād bhāvopalabhyate || 24 ||


【求译】事不自生事,有二事过故,

    无二事过故,非有性可得。

【菩译】从果不生果,若尔有二果;

    若有二果者,果中果难得。

【实译】果不自生果,有二果失故,

    无有二果故,非有性可得。


ālambālambyavigataṃ yadā paśyati saṃskṛtam |

niścitaṃ cittamātraṃ hi cittamātraṃ vadāmy aham || 25 ||


【求译】观诸有为法,离攀缘所缘,

    无心之心量,我说为心量。

【菩译】离念及所念,观诸有为法;

    见诸唯心法,故我说唯心。

【实译】观诸有为法,离能缘所缘,

    决定唯是心,故我说心量。


mātrā svabhāvasaṃsthānaṃ pratyayair bhāvavarjitam |

niṣṭhābhāvaḥ paraṃ brahma etāṃ mātrāṃ vadāmy aham || 26 ||


【求译】量者自性处,缘性二俱离,

    性究竟妙净,我说名为量。

【菩译】量体及形相,离缘及诸法;

    究竟有真净,我说如是量。

【实译】量之自性处,缘法二俱离,

    究竟妙净事,我说名心量。


prajñaptisatyato hy ātmā dravyasan na hi vidyate |

skandhānāṃ skandhatā tadvat prajñaptyā na tu dravyataḥ || 27 ||


【求译】施设世谛我,彼则无实事,

    诸阴阴施设,无事亦复然。

【菩译】假名世谛我,彼则无实事;

    诸阴阴假名,假名非实法。

【实译】施设假名我,而实不可得,

    诸蕴蕴假名,亦皆无实事。


caturvidhā vai samatā lakṣaṇaṃ hetubhāvajam |

nairātmyasamatā caiva caturthaṃ yogayoginām || 28 ||


【求译】有四种平等,相及因性生,

    第三无我等,第四修修者。

【菩译】有四种平等,相因生无我;

    如是四平等,是修行者法。

【实译】有四种平等,相因及所生,

    无我为第四,修行者观察。


vyāvṛttiḥ sarvadṛṣṭīnāṃ kalpyakalpanavarjitā |

anupalambho hy ajātiś ca cittamātraṃ vadāmy aham || 29 ||


【求译】妄想习气转,有种种心生,

    境界于外现,是世俗心量。[3]

    外现而非有,心见彼种种,

    建立于身财,我说为心量。[4]

    离一切诸见,及离想所想,

    无得亦无生,我说为心量。

【菩译】转一切诸见,离分别分别;

    不见及不生,故我说惟心。

【实译】离一切诸见,及能所分别,

    无得亦无生,我说是心量。


na bhāvaṃ nāpi cābhāvaṃ bhāvābhāvavivarjitam |

tathatā cittavinirmuktaṃ cittamātraṃ vadāmy aham || 30 ||


【求译】非性非非性,性非性悉离,

    谓彼心解脱,我说为心量。

【菩译】非有非无法,离有无诸法;

    如是离心法,故我说惟心。

【实译】非有亦非无,有无二俱离,

    如是心亦离,我说是心量。


tathatāśūnyatākoṭi nirvāṇaṃ dharmadhātukam |

kāyaṃ manomayaṃ citraṃ cittamātraṃ vadāmy aham || 31 ||


【求译】如如与空际,涅槃及法界,

    种种意生身,我说为心量。

【菩译】真如空实际,涅槃及法界;

    意身身心等,故我说惟心。

【实译】真如空实际,涅槃及法界,

    种种意成身,我说是心量。


vikalpavāsanābaddhaṃ vicitraṃ cittasaṃbhavam |

bahir ākhyāyate nṛṇāṃ cittamātraṃ hi laukikam || 32 ||


【菩译】分别依熏缚,心依诸境生;

    众生见外境,故我说惟心。

【实译】妄想习气缚,种种从心生,

    众生见为外,我说是心量。


dṛśyaṃ na vidyate bāhyaṃ cittaṃ citraṃ hi dṛśyate |

dehabhogapratiṣṭhānaṃ cittamātraṃ vadāmy aham || 33 ||


【菩译】可见外法无,心尽见如是;

    身资生住处,故我说惟心。

【实译】外所见非有,而心种种现,

    身资及所住,我说是心量。



atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantam etad avocat | yat punar etad uktaṃ bhagavatā | yathārutārthagrahaṇaṃ na kartavyaṃ bodhisattvena mahāsattvenānyaiś ceti | kathaṃ ca bhagavan bodhisattvo mahāsattvo yathārutārthagrāhī na bhavati kiṃ ca rutam ko ’rthaḥ | bhagavān āha | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasi kuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṃs tasyaitad avocat | tatra rutaṃ mahāmate katamat | yaduta vāgakṣarasaṃyogavikalpo dantahanutālujihvauṣṭhapuṭaviniḥsṛtaparasparajalpo vikalpavāsanāhetuko rutam ity ucyate | tatrārthaḥ punar mahāmate katamo yaduta śrutacintābhāvānāmay yā prajñayaiko rahogato nirvāṇapuragāmimārgaḥ svabuddhyā vāsanāśrayaparāvṛttipūrvakaḥ svapratyātmagatigocarabhūmisthānāntaraviśeṣārthalakṣaṇagatiṃ pravicārayan bodhisattvo mahāsattvo ’rthakuśalo bhavati || 155


【求译】尔时大慧菩萨白佛言:“世尊,如世尊所说,菩萨摩诃萨当善语义。云何为菩萨善语义?云何为语?云何为义?”佛告大慧:“谛听谛听!善思念之,当为汝说。”大慧白佛言:“善哉世尊,唯然受教。”佛告大慧:“云何为语?谓言字妄想和合,依咽喉、唇舌、齿龂、颊辅,因彼我言说,妄想习气计著生。是名为语。大慧!云何为义?谓离一切妄想相、言说相。是名为义。大慧!菩萨摩诃萨于如是义,独一静处,闻思修慧,缘自觉了,向涅槃城,习气身转变已,自觉境界,观地地中间胜进义相。是名菩萨摩诃萨善义。

【菩译】尔时圣者大慧菩萨复白佛言:“世尊!如来说言:‘如我所说,汝及诸菩萨,莫著音声言语之义。’世尊!云何菩萨不著言语之义?世尊!何者为言语?何者为义?”佛告圣者大慧菩萨言:“善哉!善哉!善哉大慧!当为汝说。”大慧言:“善哉世尊!唯然受教。”佛告大慧:“何者为声?谓依无始熏习言语名字和合分别,因于喉鼻齿颊唇舌和合动转,出彼言语分别诸法,是名为声。大慧!何者为义?菩萨摩诃萨依闻思修圣智慧力,于空闲处独坐思维,云何涅槃趣涅槃道,观察内身修行境界,地地处处修行胜相,转彼无始熏习之因。大慧!是名菩萨善解义相。

【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,如来说言:‘如我所说,汝及诸菩萨不应依语而取其义。’世尊,何故不应依语取义?云何为语?云何为义?”佛言:“谛听!当为汝说。”大慧言:“唯。”佛言:“大慧!语者所谓分别习气而为其因,依于喉、舌、唇、腭、齿、辅,而出种种音声文字,相对谈说。是名为语。云何为义?菩萨摩诃萨住独一静处,以闻思修慧,思维观察向涅槃道,自智境界,转诸习气,行于诸地种种行相。是名为义。


punar aparaṃ mahāmate rutārthakuśalo bodhisattvo mahāsattvo rutam arthād anyannānyad iti samanupaśyati arthaṃ ca rutāt | yadi ca punar mahāmate artho rutād anyaḥ syād arutārthābhivyaktihetukaḥ syāt | sa cārtho rutenānupraviśyate pradīpeneva dhanam | tadyathā mahāmate kaścid eva puruṣaḥ pradīpaṃ gṛhītvā dhanam avalokayed idaṃ me dhanam evaṃ vidham asmin pradeśe iti | evam eva mahāmate vāgvikalparutapradīpena bodhisattvā mahāsattvā vāgvikalparahitāḥ svapratyātmāryagatim anupraviśanti ||


【求译】“复次,大慧!善语义菩萨摩诃萨观语与义非异非不异,观义与语亦复如是。若语异义者,则不因语辩义。而以语入义,如灯照色。

【菩译】“复次,大慧!云何菩萨摩诃萨善解言语义?大慧!菩萨见言语声义不一不异,见义言语声不一不异。大慧!若言言语离于义者,不应因彼言语声故而有于义,而义依彼言语了别。大慧!如依于灯了别众色。大慧!譬如有人然灯观察种种珍宝,此处如是如是,彼处如是如是。大慧!菩萨依言语声证离言语,入自内身修行义故。

【实译】“复次,大慧!菩萨摩诃萨善于语义,知语与义不一不异。义之与语亦复如是。若义异语,则不应因语而显于义。而因语见义,如灯照色。大慧!譬如有人持灯照物,知此物如是,在如是处。菩萨摩诃萨亦复如是,因语言灯,入离言说自证境界。


punar aparaṃ mahāmate aniruddhā anutpannāḥ prakṛtiparinirvṛtās triyānam ekayānaṃ ca pañcacittasvabhāvādiṣu yathārutārthābhiniveśaṃ pratītya abhiniveśataḥ samāropāpavādadṛṣṭipatito bhavati | anyathā vyavasthitān anyathā prativikalpayan māyāvaicitryadarśanavikalpanavat | tadyathā mahāmate anyathā hi māyāvaicitryaṃ draṣṭavyam anyathā pratikalpyate bālair na tvāryaiḥ ||


【求译】“复次,大慧!不生、不灭、自性涅槃、三乘、一乘、心、自性等,如缘言说义计著,堕建立及诽谤见。异建立,异妄想,如幻种种妄想现。譬如种种幻,凡愚众生作异妄想,非圣贤也。”

【菩译】“复次,大慧!一切诸法不生不灭,自性本来入于涅槃,三乘一乘五法心诸法体等同,言语声义依众缘取相,堕有无见谤[5]于诸法,见诸法体各住异相分别异相,如是分别已,见种种法相如幻,见种种分别。大慧!譬如幻种种异异分别,非谓圣人,是凡夫见。”

【实译】“复次,大慧!若有于不生、不灭、自性涅槃、三乘、一乘、五法、诸心、自性等中如言取义,则堕建立及诽谤见。以异于彼起分别故,如见幻事,计以为实,是愚夫见,非贤圣也。”


tatredam ucyate |


【求译】尔时世尊欲重宣此义而说偈言:

【菩译】尔时世尊重说偈言:

【实译】尔时世尊重说颂言:


yathārutaṃ vikalpitvā samāropenti dharmatām |

te ca vai tatsamāropāt patanti narakālaye || 34 ||


【求译】彼言既妄想,建立于诸法,

    以彼建立故,死堕泥犁中。

【菩译】分别言语声,建立于诸法;

    以彼建立故,故堕于恶道。

【实译】若随言取义,建立于诸法,

    以彼建立故,死堕地狱中。


na hy ātmā vidyate skandhaiḥ skandhāś caiva hi nātmani |

na te yathā vikalpyante na ca te vai na santi ca || 35 ||


【求译】阴中无有我,阴非即是我,

    不如彼妄想,亦复非无我。

【菩译】五阴中无我,我中无五阴;

    不如彼妄相,亦复非是无。

【实译】蕴中无有我,非蕴即是我,

    不如彼分别,亦复非无有。


astitvaṃ sarvabhāvānāṃ yathā bālair vikalpyate |

yadi te bhaved yathā dṛṣṭāḥ sarve syus tattvadarśinaḥ || 36 ||


【求译】一切悉有性,如凡愚妄想,

    若如彼所见,一切应见谛。

【菩译】凡夫妄分别,见诸法实有;

    若如彼所见,一切应见真。

【实译】如愚所分别,一切皆有性,

    若如彼所见,皆应见真实。


abhāvāt sarvadharmāṇāṃ saṃkleśo nāsti śuddhitaḥ |

na te tathā yathā dṛṣṭā na ca te vai na santi ca || 37 ||


【求译】一切法无性,净秽悉无有,

    不实如彼见,亦非无所有。

【菩译】一切法若无,染净亦应无;

    彼见无如是,亦非无所有。

【实译】一切染净法,悉皆无体性,

    不如彼所见,亦非无所有。



punar aparaṃ mahāmate jñānavijñānalakṣaṇaṃ te upadekṣyāmi yena jñānavijñānalakṣaṇena suprativibhāgaviddhena tvaṃ cānye ca bodhisattvā mahāsattvā jñānavijñānalakṣaṇagatiṃgatāḥ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyante | tatra mahāmate triprakāraṃ jñānaṃ laukikaṃ lokottaraṃ ca lokottaratamaṃ ca | tatrotpannapradhvaṃsi vijñānam | anutpannapradhvaṃsi jñānam | punar aparaṃ mahāmate nimittānimittapatitaṃ vijñānaṃ nāstyastivaicitryalakṣaṇahetukaṃ ca | nimittānimittavyatikrāntalakṣaṇaṃ jñānam | punar aparaṃ mahāmate upacayalakṣaṇaṃ vijñānam | apacayalakṣaṇaṃ jñānam | tatra trividhaṃ jñānaṃ svasāmānyalakṣaṇāvadhārakaṃ cotpādavyayāvadhārakaṃ ca anutpādānirodhāvadhārakaṃ ca | tatra laukikaṃ jñānaṃ sadasatpakṣābhiniviṣṭānāṃ sarvatīrthakarabālapṛthagjanānāṃ ca | tatra lokottaraṃ jñānaṃ sarvaśrāvakapratyekabuddhānāṃ ca svasāmānyalakṣaṇapatitāśayābhiniviṣṭānām | tatra lokottaratamaṃ jñānaṃ buddhabodhisattvānāṃ nirābhāsadharmapravicayād anirodhānutpādadarśanāt sadasatpakṣavigataṃ tathāgatabhūminairātmyādhigamāt pravartate ||


【求译】“复次,大慧!智识相今当说。若善分别智识相者,汝及诸菩萨则能通达智识之相,疾成阿耨多罗三藐三菩提。大慧!彼智有三种,谓世间,出世间,出世间上上智。云何世间智?谓一切外道凡夫计著有无。云何出世间智?谓一切声闻、缘觉堕自共相,悕望计著。云何出世间上上智?谓诸佛、菩萨观无所有法,见不生不灭,离有无品,入如来地,人法无我,缘自得生。大慧!彼生灭者是识,不生不灭者是智。复次,堕相无相,及堕有无种种相因是识。超有无相是智。复次,长养相是识,非长养相是智。复次,有三种智,谓知生灭,知自共相,知不生不灭。

【菩译】“复次,大慧!我今为汝说智识相,汝及诸菩萨摩诃萨,应善知彼智识之相如实修行智识相故,疾得阿耨多罗三藐三菩提。大慧!有三种智。何等为三?一者、世间智;二者、出世间智;三者、出世间上上智。大慧!识者生灭相,智者不生灭相。复次,大慧!识者堕于有相无相,堕彼有无种种相因。大慧!智相者远离有相无相有无因相,名为智相。复次,大慧!集诸法者名为识相,不集诸法名为智相。大慧!智有三种。何等为三?一者、观察自相同相;二者、观察生相灭相;三者、观察不生不灭相。大慧!何者世间智?诸外道凡夫人等,执著一切诸法有无,是名世间智相。大慧!何者出世间智?谓诸一切声闻缘觉虚妄分别自相同相,是名出世间智。大慧!何者出世间上上智?谓佛如来菩萨摩诃萨,观察一切诸法寂静不生不灭,得如来地无我证法,离彼有无朋党二见。

【实译】“复次,大慧!我当为汝说智识相。汝及诸菩萨摩诃萨若善了知智识之相,则能疾得阿耨多罗三藐三菩提。大慧!智有三种,谓世间智,出世间智,出世间上上智。云何世间智?谓一切外道凡愚计有无法。云何出世间智?谓一切二乘著自共相。云何出世间上上智?谓诸佛菩萨观一切法皆无有相,不生不灭,非有非无,证法无我,入如来地。大慧!复有三种智,谓知自相共相智,知生灭智,知不生不灭智。复次,大慧!生灭是识,不生灭是智。堕相无相及以有无种种相因是识,离相无相及有无因是智。有积集相是识,无积集相是智。


punar aparaṃ mahāmate asaṅgalakṣaṇaṃ jñānam viṣayavaicitryasaṅgalakṣaṇaṃ ca vijñānam | punar aparaṃ mahāmate trisaṅgatikṣayotpādayogalakṣaṇaṃ[6] vijñānam asaṅgasvabhāvalakṣaṇaṃ jñānam | punar aparaṃ mahāmate aprāptilakṣaṇaṃ jñānaṃ svapratyātmāryajñānagatigocaram apraveśānirgamatvād udakacandravaj jale ||


【求译】“复次,无碍相是智,境界种种碍相是识。复次,三事和合生方便相是识,无事方便自性相是智。复次,得相是识,不得相是智。自得圣智境界不出不入故,如水中月。”

【菩译】“复次,大慧!所言智者无障碍相,识者识彼诸境界相。复次,大慧!识者和合起作所作名为识相,无碍法相应名为智相。复次,大慧!无所得相名之为智,以自内身证得圣智修行境界故,出入诸法如水中月,是名智相。”

【实译】“著境界相是识,不著境界相是智。三和合相应生是识,无碍相应自性相是智。有得相是识,无得相是智。证自圣智所行境界,如水中月,不入不出故。”


tatredam ucyate |


【求译】尔时世尊欲重宣此义而说偈言:

【菩译】尔时世尊重说偈言:

【实译】尔时世尊重说颂言:


cittena cīyate karma jñānena ca vidhīyate |

prajñayā ca nirābhāsaṃ prabhāvaṃ cādhigacchati || 38 ||


【求译】采集业为识,不采集为智,

    观察一切法,通达无所有,

    逮得自在力,是则名为慧。

【菩译】识能集诸业,智能了分别;

    慧能得无相,及妙庄严境。

【实译】采集业为心,观察法为智,

    慧能证无相,逮自在威光。


cittaṃ viṣayasaṃbaddhaṃ jñānaṃ tarke pravartate |

nirābhāse viśeṣe ca prajñā vai saṃpravartate || 39 ||


【求译】缚境界为心,觉想生为智,

    无所有及胜,慧则从是生。

【菩译】识为境界缚,智能了诸境;

    无相及胜境,是慧所住处。

【实译】境界缚为心,觉想生为智,

    无相及增胜,智慧于中起。


cittaṃ manaś ca vijñānaṃ saṃjñāvaikalpavarjitāḥ |

vikalpadharmatāṃ prāptāḥ śrāvakā na jinātmajāḥ || 40 ||


【求译】心意及与识,远离思维想,

    得无思想法,佛子非声闻。

【菩译】心意及意识,远离于诸相;

    声闻分别法,非是诸弟子。

【实译】心意及与识,离诸分别想,

    得无分别法,佛子非声闻。


śānte kṣāntiviśeṣe vai jñānaṃ tāthāgataṃ śubham |

saṃjāyate viśeṣārthaṃ samudācāravarjitam || 41 ||


【求译】寂静胜进忍,如来清净智,

    生于善胜义,所行悉远离。

【菩译】寂静胜进忍,如来清净智;

    生于善胜智,远离诸所行。

【实译】寂灭殊胜忍,如来清净智,

    生于善胜义,远离诸所行。


prajñā hi trividhā mahyaṃ āryā yena prabhāvitā |

lakṣaṇaṃ kalpyate yena yaś ca bhāvān vṛṇoti ca || 42 ||


【求译】我有三种智,圣开发真实,

    于彼相思维,悉摄受诸性。

【菩译】我有三种慧,依彼得圣名;

    于彼想分别,能闻于有无。

【实译】我有三种智,圣者能明照,

    分别于诸相,开示一切法。


yānadvayavisaṃyuktā prajñā hy abhāvavarjitā |

sadbhāvābhiniveśena śrāvakāṇāṃ pravartate |

cittamātrāvatāreṇa prajñā tāthāgatī matā || 43 ||


【求译】二乘不相应,智离诸所有,

    计著于自性,从诸声闻生,

    超度诸心量,如来智清净。

【菩译】离于二乘行,慧离于境界;

    取于有无想,从诸声闻生。

    能入唯是心,智慧无垢相。

【实译】我智离诸相,超过于二乘,

    以诸声闻等,执著诸法有,

    如来智无垢,了达唯心故。



punar aparaṃ mahāmate navavidhā pariṇāmavādināṃ tīrthakarāṇāṃ pariṇāmadṛṣṭir bhavati yaduta saṃsthānapariṇāmo lakṣaṇapariṇāmo hetupariṇāmo yuktipariṇāmo dṛṣṭipariṇāma utpādapariṇāmo bhāvapariṇāmaḥ pratyayābhivyaktipariṇāmaḥ kriyābhivyaktipariṇāmaḥ | etā mahāmate navapariṇāmadṛṣṭayo yāḥ saṃdhāya sarvatīrthakarāḥ sadasatpakṣotpādapariṇāmavādino bhavanti ||


【求译】“复次,大慧!外道有九种转变论,外道转变见生,所谓形处转变,相转变,因转变,成转变,见转变,性转变,缘分明转变,所作分明转变,事转变。大慧!是名九种转变见。一切外道因是起有无生转变论。

【菩译】“复次,大慧!诸外道有九种转变见。何等为九?一者、形相转变;二者、相转变;三者、因转变;四者、相应转变;五者、见转变;六者、物转变;七者、缘了别转变;八者、作法了别转变;九者、生转变。大慧!是名九种转变见。依九种转变见故,一切外道说于转变从有无生。

【实译】“复次,大慧!诸外道有九种转变见,所谓形转变,相转变,因转变,相应转变,见转变,生转变,物转变,缘明了转变,所作明了转变,是为九。一切外道因是见故,起有无转变论。


tatra mahāmate saṃsthānapariṇāmo yaduta saṃsthānasyānyathābhāvadarśanāt suvarṇasya bhūṣaṇavikṛtivaicitryadarśanavat | tadyathā mahāmate suvarṇaṃ kaṭakarucakasvastyādipariṇāmena pariṇāmyamānaṃ vicitrasaṃsthānapariṇataṃ dṛśyate | na suvarṇaṃ bhāvataḥ pariṇamati | evam eva mahāmate sarvabhāvānāṃ pariṇāmaḥ kaiścit tīrthakarair vikalpyate anyaiś ca kāraṇataḥ | na ca te tathā na cānyathā parikalpam upādāya | evaṃ sarvapariṇāmabhedo draṣṭavyo dadhikṣīramadyaphalapākavat | tadyathā mahāmate evaṃ dadhikṣīramadyaphalādīnām ekaikasya pariṇāmo vikalpasya pariṇāmo vikalpyate tīrthakarair na cātra kaścit pariṇamati sadasatoḥ svacittadṛśyabāhyabhāvābhāvāt evam eva mahāmate bālapṛthagjanānāṃ svacittavikalpabhāvanāpravṛttir draṣṭavyā | nātra mahāmate kaścid dharmaḥ pravartate vā nivartate vā māyāsvapnapravṛttarūpadarśanavat | tadyathā mahāmate svapne pravṛttinivṛttī upalabhyete vandhyāputramṛtajanmavat ||


【求译】“云何形处转变?谓形处异见。譬如金变作诸器物,则有种种形处显现,非金性变。一切性变亦复如是。或有外道作如是妄想,乃至事转变妄想。彼非如非异,妄想故。如是一切性转变,当知如乳酪、酒果等熟。外道转变妄想,彼亦无有转变。若有若无,自心现外性非性。大慧!如是凡愚众生自妄想修习生。大慧!无有法若生若灭,如见幻梦色生。”

【菩译】“大慧!何者外道形相转变?大慧!譬如以金作庄严具,镮钏璎珞种种各异,形相虽殊金体不变,一切外道分别诸法形相转变亦复如是。大慧!复有外道分别诸法依因转变。大慧!而彼诸法亦非如是非不如是,以依分别故。大慧!如是一切转变亦尔,应知譬如乳酪酒果等熟一一转变,一切外道分别转变亦复如是,而无实法可以转变,以自心见有无可取,分别有无故。大慧!一切凡夫亦复如是,以依自心分别,而生一切诸法。大慧!无有法生无有法转,如幻梦中见诸色事。大慧!譬如梦中见一切事石女儿生死。”

【实译】“此中形转变者,谓形别异见。譬如以金作庄严具,环钏璎珞种种不同,形状有殊,金体无易,一切法变亦复如是。诸余外道种种计著,皆非如是,亦非别异,但分别故。一切转变,如是应知。譬如乳酪、酒果等熟,外道言此皆有转变,而实无有。若有若无,自心所见,无外物故。如此皆是愚迷凡夫从自分别习气而起,实无一法若生若灭,如因幻梦所见诸色,如石女儿说有生死。”


tatredam ucyate |


【求译】尔时世尊欲重宣此义而说偈言:

【菩译】尔时世尊重说偈言:

【实译】尔时世尊重说颂言:


pariṇāmaṃ kālasaṃsthānaṃ bhūtabhāvendriyeṣu ca |

antarābhavasaṃgrāhyo ye kalpenti na te budhāḥ || 44 ||


【求译】形处时转变,四大种诸根,

    中阴渐次生,妄想非明智。

【菩译】转变时形相,四大种诸根;

    中阴及诸取,如是取非智。

【实译】形处时转变,大种及诸根,

    中有渐次生,妄想非明智。


na pratītyasamutpannaṃ lokaṃ kalpenti vai jināḥ |

kiṃ tu pratyaya evedaṃ lokaṃ gandharvasaṃnibham || 45 ||


【求译】最胜于缘起,非如彼妄想,

    然世间缘起,如乾闼婆城。

【菩译】因缘生世间,佛不如是说;

    因缘即世间,如乾闼婆城。

【实译】诸佛不分别,缘起及世间,

    但诸缘世间,如乾闼婆城。



atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantaṃ sarvadharmasaṃdhyarthaparimocanārtham adhyeṣate sma | deśayatu me bhagavān deśayatu me tathāgato ’rhan samyaksaṃbuddhaḥ sarvadharmāṇāṃ saṃdhyasaṃdhilakṣaṇam yena saṃdhyasaṃdhilakṣaṇena suprativibhāgābhividdhenāhaṃ cānye ca bodhisattvā mahāsattvāḥ sarvasaṃdhyasaṃdhyupāyakuśalā yathārutārthābhiniveśasaṃdhau na prapateyuḥ | sarvadharmāṇāṃ saṃdhyasaṃdhikauśalena vāgakṣaraprativikalpanaṃ ca vinihatya buddhyā sarvabuddhakṣetraparṣaccāriṇo balavaśitābhijñādhāraṇīmudrāsumudritā vicitrair nirmāṇakiraṇair daśaniṣṭhāpāde sunibaddhabuddhayo ’nābhogacandrasūryamaṇimahābhūtacaryāgatisamāḥ sarvabhūmiṣu svavikalpalakṣaṇavinivṛttadṛṣṭayaḥ svapnamāyādisarvadharmānudarśanād buddhabhūmyāśrayānupraviṣṭāḥ sarvasattvadhātuṃ yathārhattvadharmadeśanayākṛṣya svapnamāyādisarvadharmasadasatpakṣavarjite bhaṅgotpādavikalparahite rutānyathāparyāyavṛttyāśrayatayā pratiṣṭhāpayeyuḥ | bhagavān āha | sādhu sādhu mahāmate | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṃs tasyaitad avocat | aparimito mahāmate sarvadharmāṇāṃ yathārutārthābhiniveśasaṃdhiḥ | lakṣaṇābhiniveśasaṃdhiḥ pratyayābhiniveśasaṃdhir bhāvābhāvābhiniveśasaṃdhir utpādānutpādavikalpābhiniveśasaṃdhir nirodhānirodhābhiniveśaprativikalpasaṃdhir yānāyānābhiniveśaprativikalpasaṃdhiḥ saṃskṛtāsaṃskṛtaprativikalpābhiniveśasaṃdhir bhūmyabhūmisvalakṣaṇavikalpābhiniveśasaṃdhiḥ svavikalpābhisamayavikalpasaṃdhiḥ sadasatpakṣatīrthyāśrayaprativikalpasaṃdhis triyānaikayānābhisamayavikalpasaṃdhiḥ | ete cānye ca mahāmate bālapṛthagjanānāṃ svavikalpasaṃdhayo yāṃ saṃdhiṃ saṃdhāya bālapṛthagjanāḥ prativikalpayamānāḥ kauśeyakrimaya iva svavikalpadṛṣṭisaṃdhisūtreṇātmānaṃ parāṃś ca svavikalpadṛṣṭisaṃdhisūtrarocanatayā pariveṣṭayanti bhāvābhāvasaṃdhilakṣaṇābhiniveśābhiniviṣṭāḥ | na cātra mahāmate kaścit saṃdhir na saṃdhilakṣaṇaṃ viviktadarśanāt sarvadharmāṇām | vikalpasyāpravṛttatvān mahāmate bodhisattvo mahāsattvaḥ sarvadharmeṣu viviktadarśī viharati ||


【求译】尔时大慧菩萨复白佛言:“世尊,唯愿为说一切法相续义、解脱义。若善分别一切法相续不相续相,我及诸菩萨善解一切相续巧方便,不堕如所说义计著相续。善于一切诸法相续不相续相,及离言说文字妄想觉,游行一切诸佛刹土无量大众,力、自在、神通、总持之印,种种变化光明照曜,觉慧善入十无尽句,无方便行,犹如日、月、摩尼、四大,于一切地离自妄想相见,见一切法如幻梦等,入佛地身,于一切众生界,随其所应,而为说法,而引导之,悉令安住。一切诸法如幻梦等,离有无品及生灭妄想,异言说义,其身转胜。”佛告大慧:“善哉善哉!谛听谛听!善思念之,当为汝说。”大慧白佛言:“唯然受教。”佛告大慧:“无量一切诸法,如所说义计著相续。所谓相计著相续,缘计著相续,性非性计著相续,生不生妄想计著相续,灭不灭妄想计著相续,乘非乘妄想计著相续,有为无为妄想计著相续,地地自相妄想计著相续,自妄想无间妄想计著相续,有无品外道依妄想计著相续,三乘一乘无间妄想计著相续。复次,大慧!此及余凡愚众生自妄想相续。以此相续故,凡愚妄想如蚕作茧,以妄想丝自缠缠他,有无相续相计著。复次,大慧!彼中亦无相续及不相续相,见一切法寂静。妄想不生故,菩萨摩诃萨见一切法寂静。

【菩译】尔时大慧菩萨摩诃萨复白佛言:“世尊!惟愿如来、应、正遍知,善说一切诸法相续不相续相,惟愿善逝说一切法相续不相续相,我及一切诸菩萨众,善解诸法相续不相续相;善巧方便知已,不堕执著诸法相续不相续相;离一切法相续不相续言说文字妄想已,得力自在神通,游化十方一切诸佛国土大众之中,陀罗尼门善印所印,十尽句善转所转,种种变化光明照曜,譬如四大日月摩尼自然而行,众生受用远离诸地,唯自心见分别之相,示一切法如幻如梦,示入依止诸佛之地,于众生界随其所应而为说法,摄取令住一切诸法如幻如梦,离于有无一切朋党,生灭妄想异言说义,转身自在往胜处生。”佛告圣者大慧菩萨言:“善哉!善哉!善哉大慧!谛听!谛听!当为汝说。”大慧白佛言:“善哉世尊!唯然受教。”佛告大慧:“一切诸法相续不相续相者,谓如声闻执著义相续、相执著相续、缘执著相续、有无执著相续,分别生不生执著相续,分别灭不灭执著相续,分别乘非乘执著相续,分别有为无为执著相续,分别地地相执著相续,分别自分别执著相续,分别有无入外道朋党执著相续。大慧!如是愚痴凡夫,无量异心分别相续,依此相续愚痴分别如蚕作茧,依自心见分别綖相续,乐于和合自缠缠他,执著有无和合相续。大慧!然无相续无相续相,以见诸法寂静故。大慧!以诸菩萨见一切法无分别相,是故名见一切菩萨寂静法门。

【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,惟愿如来为我解说于一切法深密义及解义相,令我及诸菩萨摩诃萨善知此法,不堕如言取义深密执著,离文字语言虚妄分别,普入一切诸佛国土,力、通、自在、总持、所印,觉慧善住十无尽愿,以无功用种种变现,光明照曜,如日、月、摩尼、地、水、火、风,住于诸地,离分别见,知一切法如幻如梦,入如来位,普化众生,令知诸法虚妄不实,离有无品,断生灭执,不著言说,令转所依。”佛言:“谛听!当为汝说。大慧!于一切法如言取义执著深密,其数无量,所谓相执著,缘执著,有非有执著,生非生执著,灭非灭执著,乘非乘执著,为无为执著,地地自相执著,自分别现证执著,外道宗有无品执著,三乘一乘执著。大慧!此等密执有无量种,皆是凡愚自分别执而密执著,此诸分别如蚕作茧,以妄想丝自缠缠他,执著有无,欲乐坚密。大慧!此中实无密非密相,以菩萨摩诃萨见一切法住寂静故,无分别故。


punar aparaṃ mahāmate bāhyabhāvābhāvasvacittadṛśyalakṣaṇāvabodhān nirābhāsacittamātrānusāritvāt sadasatoḥ sarvabhāvavikalpasaṃdhiviviktadarśanān na saṃdhir nāsaṃdhilakṣaṇaṃ sarvadharmāṇām | nātra kaścin mahāmate badhyate na ca mucyate anyatra vitathapatitayā buddhyā bandhamokṣau prajñāyete | tat kasya hetor yaduta sadasatoḥ saṃdhyanupalabdhitvāt sarvadharmāṇām ||


【求译】“复次,大慧!觉外性非性自心现相,无所有,随顺观察自心现量,有无一切性无相,见相续寂静故,于一切法无相续不相续相。复次,大慧!彼中无有若缚若解。余堕不如实觉知,有缚有解。所以者何?谓于一切法有无有,无众生可得故。

【菩译】“复次,大慧!如实能知外一切法离于有无,如实觉知自心见相,以入无相自心相故。大慧!以见分别有无法故,名为相续;以见诸法寂静故,名无相续,无相续相。无相续诸法相,大慧!无缚无脱,堕于二见,自心分别有缚有脱。何以故?以不能知诸法有无故。

【实译】“若了诸法唯心所见,无有外物,皆同无相,随顺观察,于若有若无分别密执,悉见寂静。是故,无有密非密相。大慧!此中无缚亦无有解,不了实者见缚解耳。何以故?一切诸法若有若无,求其体性不可得故。


punar aparaṃ mahāmate trayaḥ saṃdhayo bālānāṃ pṛthagjanānāṃ yaduta rāgo dveṣo mohaś ca | tṛṣṇā ca paunarbhavikī nandīrāgasahagatā yāṃ saṃdhāya gatisaṃdhayaḥ prajāyante | tatra saṃdhisaṃdhānaṃ sattvānāṃ gatipañcakaṃ saṃdher vyucchedān mahāmate na sandhir[7] nāsaṃdhilakṣaṇaṃ prajñāyate | punar aparaṃ mahāmate trisaṃgatipratyayakriyāyogābhiniveśāya saṃdhir vijñānānāṃ nairantaryāt pravṛttiyogenābhiniveśato bhavasaṃdhir bhavati | trisaṅgatipratyayavyāvṛtter vijñānānāṃ vimokṣatrayānudarśanāt sarvasaṃdhayo na pravartante ||


【求译】“复次,大慧!愚夫有三相续,谓贪、恚、痴,及爱未来有,喜爱俱。以此相续故,有趣相续。彼相续者续五趣。大慧!相续断者,无有相续不相续相。复次,大慧!三和合缘作方便计著,识相续无间,生方便计著,则有相续。三和合缘识断,见三解脱,一切相续不生。”

【菩译】“复次,大慧!愚痴凡夫有三种相续。何等为三?谓贪瞋痴及爱乐生,以此相续故有后生。大慧!相续者众生相续生于五道。大慧!断相续者无相续无相续相。复次,大慧!执著因缘相续故生于三有,以诸识展转相续不断,见三解脱门,转灭执著三有因识,名断相续。”

【实译】“复次,大慧!愚痴凡夫有三种密缚,谓贪、恚、痴,及爱来生,与贪喜俱。以此密缚,令诸众生续生五趣。密缚若断,是则无有密非密相。复次,大慧!若有执著三和合缘,诸识密缚次第而起。有执著故,则有密缚。若见三解脱,离三和合识,一切诸密皆悉不生。”


tatredam ucyate |


【求译】尔时世尊欲重宣此义而说偈言:

【菩译】尔时世尊重说偈言:

【实译】尔时世尊重说颂言:


abhūtaparikalpo hi saṃdhilakṣaṇam ucyate |

tasya bhūtaparijñānāt saṃdhijālaṃ prasīdati || 46 ||


【求译】不真实妄想,是说相续相,

    若知彼真实,相续网则断。

【菩译】不实妄分别,名为相续相;

    能如实知彼,相续网则断。

【实译】不实妄分别,是名为密相,

    若能如实知,诸密网皆断。


bhāvajñānarutagrāhāt kauśeyakrimayo yathā |

badhyante svavikalpena bālāḥ saṃdhyavipaścitaḥ || 47 ||


【求译】于诸性无知,随言说摄受,

    譬如彼蚕虫,结网而自缠,

    愚夫妄想缚,相续不观察。

【菩译】若取声为实,如蚕茧自缠;

    自心妄想缚,凡夫不能知。

【实译】凡愚不能了,随言而取义,

    譬如蚕处茧,妄想自缠缚。



punar api mahāmatir āha | yat punar etad uktaṃ bhagavatā | yena yena vikalpena ye ye bhāvā vikalpyante na hi sa teṣāṃ svabhāvo bhavati | parikalpita evāsau | tadyadi bhagavan parikalpita evāsau na bhāvasvabhāvalakṣaṇāvadhāraṇam nanu te bhagavann evaṃ bruvataḥ saṃkleśavyavadānābhāvaḥ prasajyate parikalpitasvabhāvabhāvitatvāt sarvadharmāṇām | bhagavān āha | evam etan mahāmate yathā vadasi | na mahāmate yathā bālapṛthagjanair bhāvasvabhāvo vikalpyate tathā bhavati | parikalpita evāsau mahāmate na bhāvasvabhāvalakṣaṇāvadhāraṇam | kiṃ tu yathā mahāmate āryair bhāvasvabhāvo ’vadhāryate āryeṇa jñānena āryeṇa darśanenāryeṇa prajñācakṣuṣā tathā bhāvasvabhāvo bhavati ||


【求译】大慧复白佛言:“如世尊所说,以彼彼妄想,妄想彼彼性,非有彼自性,但妄想自性耳。”大慧白佛言:“世尊,若但妄想自性,非性自性相待者,非为世尊如是说烦恼清净无性过耶?一切法妄想自性非性故。”佛告大慧:“如是如是,如汝所说。大慧!非如愚夫性自性妄想真实。此妄想自性,非有性自性相然。大慧!如圣智有性自性,圣知、圣见、圣慧眼,如是性自性知。”

【菩译】大慧菩萨复白佛言:“如世尊说,以何等何等分别心,分别何等何等法,而彼彼法无彼如是如是体相,唯自心分别。世尊!若唯自心分别非彼法相者,如世尊说,一切诸法应无染净。何以故?如来说言,一切诸法妄分别见无实体故。”佛告大慧:“如是,如是!如汝所说。大慧!而诸一切愚痴凡夫分别诸法,而彼诸法无如是相,虚妄分别以为实有。大慧!彼是凡夫虚妄分别诸法体相,虚妄觉知非如实见。大慧!如圣人知一切诸法自体性相,依圣人智,依圣人见,依圣慧眼,如如实知诸法自体。”

【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,如世尊说,由种种心分别诸法,非诸法有自性,此但妄计耳。世尊,若但妄计,无诸法者,染净诸法将无悉坏?”佛言:“大慧!如是如是,如汝所说,一切凡愚分别诸法,而诸法性非如是有,此但妄执无有性相。然诸圣者以圣慧眼如实知见有诸法自性。”


mahāmatir āha | tadyadi bhagavan yathāryair āryeṇa jñānena āryeṇa darśanena āryeṇa prajñācakṣuṣā na divyamāṃsacakṣuṣā bhāvasvabhāvo ’vadhāryate tathā bhavati na tu yathā bālapṛthagjanair vikalpyate bhāvasvabhāvaḥ tat kathaṃ bhagavan bālapṛthagjanānāṃ vikalpavyāvṛttir bhaviṣyaty āryabhāvavastvanavabodhān na ca te bhagavan viparyastā nāviparyastāḥ | tat kasya hetor yadutāryavastusvabhāvān avabodhāt sadasator lakṣaṇasya vṛttidarśanāt | āryair api bhagavan yathā vastu vikalpyate na tathā bhavati svalakṣaṇaviṣayāgocaratvāt | sa teṣām api bhagavan bhāvasvabhāvalakṣaṇaḥ parikalpitavabhāva eva khyāyate hetvahetuvyapadeśāt | yaduta bhāvasvalakṣaṇadṛṣṭipatitatvād anyeṣāṃ gocaro bhavati na yathā teṣām | ity evam anavasthā prasajyate bhagavan bhāvasvabhāvalakṣaṇānavabodhāt | na ca bhagavan parikalpitasvabhāvahetuko bhāvasvabhāvalakṣaṇaḥ | sa ca kathaṃ parikalpena prativikalpyamāno na tathā bhaviṣyati yathā parikalpyate | anyad eva bhagavan prativikalpasya lakṣaṇam anyad eva svabhāvalakṣaṇam | visadṛśahetuke ca bhagavan vikalpasvabhāvalakṣaṇe | te ca parasparaṃ parikalpyamāne bālapṛthagjanair na tathā bhaviṣyataḥ | kiṃ tu sattvānāṃ vikalpavyāvṛttyartham idam ucyate | yathā prativikalpena vikalpyante tathā na vidyante ||


【求译】大慧白佛言:“若使如圣以圣知、圣见、圣慧眼,非天眼,非肉眼,性自性如是知,非如愚夫妄想。世尊,云何愚夫离是妄想,不觉圣性事故?世尊,彼亦非颠倒,非不颠倒。所以者何?谓不觉圣事性自性故,不见离有无相故。世尊,圣亦不如是见如事妄想,不以自相境界为境界故。世尊,彼亦性自性相,妄想自性如是现,不说因无因故。谓堕性相见故,异境界非如彼等。如是无穷过,世尊,不觉性自性相故。世尊,亦非妄想自性因,性自性相。彼云何妄想非妄想如实知妄想?世尊,妄想异,自性相异。世尊,不相似因,妄想自性想。彼云何各各不妄想,愚夫不如实知?然为众生离妄想故,说如妄想相,不如实有。

【菩译】大慧菩萨言:“世尊!世尊如诸圣人等,依圣智依圣见依圣慧眼,非肉眼天眼,觉知一切诸法体相无如是相,非如凡夫虚妄分别。世尊!云何愚痴凡夫转虚妄相?”佛告大慧:“能如实觉知圣人境界转虚妄识。”“世尊!彼痴凡夫非颠倒见,非不颠倒见。何以故?以不能见圣人境界如实法体故,以见转变有无相故。”大慧白佛言:“世尊!一切圣人亦有分别,一切种种诸事无如是相,以自心见境界相故。世尊!彼诸圣人见有法体分别法相,以世尊不说有因不说无因。何以故?以堕有法相故,余人见境不如是见。世尊!如是说者有无穷过。何以故?以不觉知所有法相无自体相故。世尊!非因分别有法体相而有诸法。世尊!彼云何分别?不如彼分别?应如彼分别?世尊!分别相异相,自体相异相。世尊!而彼二种因不相似,彼彼分别法体相异。云何凡夫如此分别?此因不成如彼所见。世尊说言:‘我为断诸一切众生虚妄分别心故,作如是说,如彼凡夫虚妄分别,无如是法。’

【实译】大慧白言:“若诸圣人以圣慧眼见有诸法性,非天眼、肉眼,不同凡愚之所分别。云何凡愚得离分别,不能觉了诸圣法故?世尊,彼非颠倒,非不颠倒。何以故?不见圣人所见法故,圣见远离有无相故,圣亦不如凡所分别如是得故,非自所行境界相故。彼亦见有诸法性相,如妄执性而显现故,不说有因及无因故,堕于诸法性相见故。世尊,其余境界既不同此,如是则成无穷之失,孰能于法了知性相?世尊,诸法性相不因分别,云何而言以分别故而有诸法?世尊,分别相异,诸法相异,因不相似,云何诸法而由分别?复以何故凡愚分别不如是有?而作是言:‘为令众生舍分别故,说如分别,所见法相无如是法。’


kim idaṃ bhagavan sattvānāṃ tvayā nāstyastitvadṛṣṭiṃ vinivārya vastusvabhāvābhiniveśenāryajñānagocaraviṣayābhiniveśān nāstitvadṛṣṭiḥ punar nipātyate viviktadharmopadeśābhāvaś ca kriyata āryajñānasvabhāvavastudeśanayā | bhagavān āha | na mayā mahāmate viviktadharmopadeśābhāvaḥ kriyate na cāstitvadṛṣṭir nipātyate āryavastusvabhāvanirdeśena | kiṃ tūttrāsapadavivarjanārthaṃ sattvānāṃ mahāmate mayānādikālaṃ bhāvasvabhāvalakṣaṇābhiniviṣṭānām āryajñānavastusvabhāvābhiniveśalakṣaṇadṛṣṭyā viviktadharmopadeśaḥ kriyate | na mayā mahāmate bhāvasvabhāvopadeśaḥ kriyate | kiṃ tu mahāmate svayam evādhigatayāthātathyaviviktadharmavihāriṇo bhaviṣyanti | bhrānter nirnimittadarśanāt svacittadṛśyamātram avatīrya bāhyadṛśyabhāvābhāvavinivṛttadṛṣṭayo vimokṣatrayādhigatayāthātathyaviviktadharmavihāriṇo bhaviṣyanti | bhrānter nirnimittadṛṣṭayo vimokṣatrayādhigatayāthātathyamudrāsumudritā bhāvasvabhāveṣu pratyātmādhigatayā buddhyā pratyakṣavihāriṇo bhaviṣyanti nāstyastitvavastudṛṣṭivivarjitāḥ ||


【求译】“世尊,何故遮众生有无见,事自性计著,圣智所行境界计著,堕有见,说空法非性,而说圣智自性事?”佛告大慧:“非我说空法非性,亦不堕有见,说圣智自性事,然为令众生离恐怖句故。众生无始已来,计著性自性相,圣智事自性计著相见说空法。大慧!我不说性自性相。大慧!但我住自得如实空法,离惑乱相见,离自心现性非性见,得三解脱,如实印所印,于性自性得缘自觉观察住,离有无事见相。

【菩译】“世尊!何故遮诸众生有无见事?而执著实法圣智境界。世尊!复令一切众生堕无见处。何以故?以言诸法寂静无相,圣智法体如是无相故。”佛告大慧:“我不说言一切诸法寂静无相,亦不说言诸法悉无,亦不令其堕于无见,亦令不著一切圣人境界如是。何以故?我为众生离惊怖处故,以诸众生无始世来,执著实有诸法体相,是故我说圣人知法体相实有,复说诸法寂静无相。大慧!我不说言法体有无,我说自身如实证法,以闻我法修行寂静诸法无相得见真如无相境界,入自心见法,远离见外诸法有无,得三解脱门,得已以如实印善印诸法,自身内证智慧观察离有无见。

【实译】“世尊,何故令诸众生离有无见所执著法,而复执著圣智境界,堕于有见?何以故不说寂静空无之法,而说圣智自性事故?”佛言:“大慧!我非不说寂静空法,堕于有见。何以故?已说圣智自性事故。我为众生无始时来计著于有,于寂静法以圣事说,今其闻已,不生恐怖,能如实证寂静空法,离惑乱相,入唯识理,知其所见无有外法,悟三脱门,获如实印,见法自性,了圣境界,远离有无一切诸著。



punar aparaṃ mahāmate anutpannāḥ sarvadharmā iti bodhisattvena mahāsattvena pratijñā na karaṇīyā | tat kasya hetoḥ pratijñāyāḥ sarvasvabhāvabhāvitvāt taddhetupravṛttilakṣaṇatvāc ca | anutpannān sarvadharmān pratijñāya pratibruvan mahāmate bodhisattvo mahāsattvaḥ pratijñāyā hīyate | yā pratijñānutpannāḥ sarvadharmā iti sāsya pratijñā hīyate pratijñāyās tadapekṣotpattitvāt | atha sāpi pratijñānutpannā sarvadharmābhyantarād anutpannalakṣaṇānutpattitvāt pratijñāyā anutpannāḥ sarvadharmā iti sa vādaḥ prahīyate | pratijñāvayavakāraṇena sadasato ’nutpattiḥ pratijñāyāḥ | sā hi mahāmate pratijñā sarvabhāvābhyantarā sadasator anutpattilakṣaṇāt | yadi mahāmate tayā pratijñayānutpannayānutpannāḥ sarvabhāvā iti pratijñāṃ kurvanti evam api pratijñāhāniḥ prasajyate | pratijñāyāḥ sadasator anutpattibhāvalakṣaṇatvāt pratijñā na karaṇīyā | anutpannasvabhāvalakṣaṇā hi mahāmate teṣāṃ pratijñā bhavati | atas te mahāmate pratijñā na karaṇīyā | bahudoṣaduṣṭatvād avayavānāṃ parasparahetuvilakṣaṇakṛtakatvāc ca avayavānāṃ pratijñā na karaṇīyā | yadutānutpannāḥ sarvadharmāḥ | evaṃ śūnyā asvabhāvāḥ sarvadharmā iti mahāmate bodhisattvena mahāsattvena pratijñā na karaṇīyā | kiṃ tu mahāmate bodhisattvena mahāsattvena māyāsvapnavat sarvabhāvopadeśaḥ karaṇīyo dṛśyādṛśyalakṣaṇatvāt | dṛṣṭibuddhimohanatvāc ca sarvadharmāṇāṃ māyāsvapnavadbhāvopadeśaḥ karaṇīyo ’nyatra bālānām uttrāsapadavivarjanatayā | bālāḥ pṛthagjanā hi mahāmate | nāstyastitvadṛṣṭipatitānāṃ teṣām uttrāsaḥ syān mā iti | uttrāsyamānā mahāmate dūrībhavanti mahāyānāt ||


【求译】“复次,大慧!一切法不生者,菩萨摩诃萨不应立是宗。所以者何?谓宗一切性非性故,及彼因生相故。说一切法不生宗,彼宗则坏。彼宗一切法不生,彼宗坏者,以宗有待而生故。又彼宗不生入一切法故,不坏相不生故,立一切法不生宗者,彼说则坏。大慧!有无不生宗,彼宗入一切性,有无相不可得。大慧!若使彼宗不生,一切性不生而立宗,如是彼宗坏。以有无性相不生故,不应立宗。五分论多过故,展转因异相故,及为作故,不应立宗分,谓一切法不生。如是一切法空,如是一切法无自性,不应立宗。大慧!然菩萨摩诃萨说一切法如幻梦性,现不现相故,及见觉过故,当说一切法如幻梦性,除为愚夫离恐怖句故。大慧!愚夫堕有无见,莫令彼恐怖,远离摩诃衍。”

【菩译】“复次,大慧!菩萨不应建立诸法不生。何以故?以建立法同诸法有,若不尔者同诸法无。复次,大慧!因建立诸法有故说一切法,于建立法中同。何以故?以彼建立不同一切法不生,是故建立说一切法,是言自破。何以故?以建立中无彼建立,若不尔者,彼建立亦不生,以同诸法无差别相故,是故建立诸法不生,名为自破。以彼建立三法五法和合有故,离于建立有无不生。大慧!彼建立入诸法中,不见有无法故。大慧!若彼建立诸法不生,而作是言:‘一切法不生。’大慧!如是说者建立则破。何以故?离于建立,有无相不可得故。大慧!是故不应建立诸法不生。大慧!以彼建立同彼一切不生法体,是故不应建立诸法不生,以有多过故。大慧!复有不应建立诸法不生。何以故?以三法五法彼彼因不同故。大慧!复有不应建立诸法不生。何以故?以彼三法五法,作有为无常故,是故不应建立一切诸法不生。大慧!如是不应建立一切法空,一切诸法无实体相。大慧!而诸菩萨为众生说一切诸法如幻如梦,以见不见相故,以诸法相迷惑见智故,是故应说如幻如梦,除遮一切愚痴凡夫离惊怖处。大慧!以诸凡夫堕在有无邪见中故,以凡夫闻如幻如梦生惊怖故,诸凡夫闻生惊怖已远离大乘。”

【实译】“复次,大慧!菩萨摩诃萨不应成立一切诸法皆悉不生。何以故?一切法本无有故,及彼宗因生相故。复次,大慧!一切法不生,此言自坏。何以故?彼宗有待而生故,又彼宗即入一切法中不生相亦不生故,又彼宗诸分而成故,又彼宗有无法皆不生,此宗即入一切法中,有无相亦不生故。是故,一切法不生,此宗自坏。不应如是立,诸分多过故,展转因异相故。如不生一切法,空、无自性亦如是。大慧!菩萨摩诃萨应说一切法如幻如梦,见不见故,一切皆是惑乱相故,除为愚夫而生恐怖。大慧!凡夫愚痴堕有无见,莫令于彼而生惊恐,远离大乘。”


tatredam ucyate |


【求译】尔时世尊欲重宣此义而说偈曰:

【菩译】尔时世尊重说偈言:

【实译】尔时世尊重说颂言:


na svabhāvo na vijñaptir na vastu na ca ālayaḥ |

bālair vikalpitā hy ete śavabhūtaiḥ kutārkikaiḥ || 48 ||


【求译】无自性无说,无事无相续,

    彼愚夫妄想,如死尸恶觉。

【菩译】无自体无识,无阿梨耶识;

    愚痴妄分别,邪见如死尸。

【实译】无自性无说,无事无依处,

    凡愚妄分别,恶觉如死尸。


anutpannāḥ sarvadharmāḥ sarvatīrthyaprasiddhaye |

na hi kasyacid utpannā bhāvā vai pratyayānvitāḥ || 49 ||


【求译】一切法不生,非彼外道宗,

    至竟无所生,性缘所成就。

【菩译】一切法不生,余见说不成;

    诸法毕不生,因缘不能成。

【实译】一切法不生,外道所成立,

    以彼所有生,非缘所成故。


anutpannāḥ sarvadharmāḥ prajñayā na vikalpayet |

taddhetumattvāt tatsiddher buddhis teṣāṃ prahīyate || 50 ||


【求译】一切法不生,慧者不作想,

    彼宗因生故,觉者悉除灭。

【菩译】一切法不生,莫建如是法;

    同不同不成,是故建立坏。

【实译】一切法不生,智者不分别,

    彼宗因生故,此觉则便坏。


keśoṇḍukaṃ yathā mithyā gṛhyate taimirair janaiḥ |

tathā bhāvavikalpo ’yaṃ mithyā bālair vikalpyate || 51 ||


【求译】譬如翳目视,妄见垂发相,

    计著性亦然,愚夫邪妄想。

【菩译】譬如目有瞖,虚妄见毛轮;

    分别于有无,凡夫虚妄见。

【实译】譬如目有瞖,妄想见毛轮,

    诸法亦如是,凡愚妄分别。


prajñaptimātrāt tribhavaṃ nāsti vastusvabhāvataḥ |

prajñaptivastubhāvena kalpayiṣyanti tārkikāḥ || 52 ||


【求译】施设于三有,无有事自性,

    施设事自性,思维起妄想。

【菩译】三有唯假名,无有实法体;

    执假名为实,凡夫起分别。

【实译】三有唯假名,无有实法体,

    由此假施设,分别妄计度。


nimittaṃ vastu vijñaptiṃ manovispanditaṃ ca tat |

atikramya tu putrā me nirvikalpāś caranti te || 53 ||


【求译】相事设言教,意乱极震掉,

    佛子能超出,远离诸妄想。

【菩译】相事及假名,心意所受用;

    佛子能远离,住寂境界行。

【实译】假名诸事相,动乱于心识,

    佛子悉超过,游行无分别。


ajale ca jalagrāho mṛgatṛṣṇā yathā nabhe |

dṛśyaṃ tathā hi bālānām āryāṇāṃ ca viśeṣataḥ || 54 ||


【求译】非水水相受,斯从渴爱生,

    愚夫如是惑,圣见则不然。

【菩译】无水取水相,诸兽痴妄心;

    凡夫见法尔,圣人则不然。

【实译】无水取水相,斯由渴爱起,

    凡愚见法尔,诸圣则不然。


āryāṇāṃ darśanaṃ śuddhaṃ vimokṣatrayasaṃbhavam |

utpādabhaṅganirmuktaṃ nirābhāsapracāriṇām || 55 ||


【求译】圣人见清净,三脱三昧生,

    远离于生死,游行无所畏。

【菩译】圣人见清净,三脱三昧生;

    远离于生灭,得无障寂静。

【实译】圣人见清净,生于三解脱,

    远离于生灭,常行无相境。


nirābhāso hi bhāvānām abhāve nāsti yoginām |

bhāvābhāvasamatvena āryāṇāṃ jāyate phalam |

kathaṃ hy abhāvo bhāvānāṃ kurute samatāṃ katham || 56 ||


【求译】修行无所有,亦无性非性,

    性非性平等,从是生圣果。

    云何性非性?云何为平等?

【菩译】修行无所有,亦复不见无;

    有无法平等,是故生圣果。

    有无法云何?云何成平等?

【实译】修行无相境,亦复无有无,

    有无悉平等,是故生圣果。

    云何法有无?云何成平等?


yadā cittaṃ na jānāti bāhyamādhyātmikaṃ calam |

tadā tu kurute nāśaṃ samatācittadarśanam || 57 ||


【求译】谓彼心不知,内外极漂动,

    若能坏彼者,心则平等见。

【菩译】以心不能见,内外法无常;

    若能灭彼法,见心成平等。

【实译】若心不了法,内外斯动乱,

    了已则平等,乱相尔时灭。



punar api mahāmatir āha | yat punar idam uktaṃ bhagavatā | yadā tv ālambyam arthaṃ nopalabhate jñānaṃ tadā vijñaptimātravyavasthānaṃ bhavati | vijñapter grāhyābhāvād grāhakasyāpy agrahaṇaṃ bhavati | tadagrahaṇān na pravartate jñānaṃ vikalpasaṃśabditam | tat kiṃ punar bhagavan bhāvānāṃ svasāmānyalakṣaṇānanyavaicitryān avabodhān nopalabhate jñānam | atha svasāmānyalakṣaṇavaicitryabhāvasvabhāvābhibhavān nopalabhate jñānam | atha kuḍyakaṭavapraprākārabhūjalapavanāgnivyavahitātidūrasāmīpyān nopalabhate jñānaṃ jñeyam | atha bālāndhavṛddhayogād indriyāṇāṃ jñeyārthaṃ nopalabhate jñānam | tad yadi bhagavan svasāmānyalakṣaṇān anyavaicitryān avabodhān nopalabhate jñānam na tarhi bhagavan jñānaṃ vaktavyam | ajñānam etad bhagavan yad vidyamānam arthaṃ nopalabhate | atha svasāmānyalakṣaṇavaicitryabhāvasvabhāvābhibhavān nopalabhate jñānam tad ajñānam eva bhagavan na jñānam | jñeye sati bhagavan jñānaṃ pravartate nābhāvāt | tadyogāc ca jñeyasya jñānam ity ucyate | atha kuḍyakaṭavapraprākārabhūjalapavanāgnivyavahitātidūrasāmīpyān nopalabhate bālavṛddhāndhayogavadvaikalyād indriyāṇāṃ jñānaṃ nopalabhate | tadyad evaṃ nopalabhate na tad bhagavan jñānam | ajñānam eva tad vidyamānam arthaṃ buddhivaikalyāt ||


【求译】尔时大慧菩萨白佛言:“世尊,如世尊说,如攀缘事智慧不得,是施设量建立。施设所摄受非性,摄受亦非性。以无摄故,智则不生,唯施设名耳。云何世尊为不觉性自相共相异不异故,智不得耶?为自相共相种种性自性相隐蔽故,智不得耶?为山岩、石壁、地、水、火、风障故,智不得耶?为极远极近故,智不得耶?为老小盲冥诸根不具故,智不得耶?世尊,若不觉自共相异不异,智不得者,不应说智,应说无智,以有事不可得故。若复种种自共相性自性相隐蔽故,智不得者,彼亦无智,非是智。世尊,有尔炎故,智生,非无性。会尔炎故,名为智。若山岩、石壁、地、水、火、风,极远极近,老小盲冥诸根不具,智不得者,此亦非智,应是无智,以有事不可得故。”

【菩译】尔时圣者大慧菩萨白佛言:“世尊!如世尊说,智慧观察不能见前境界诸法,尔时善知唯是内心,心、意、意识如实觉知,无法可取亦无能取,是故智亦不能分别而取。世尊!若言智能不能取者,为见诸法自相同相,异异法相种种异法体不同故,智不能知;为见诸法种种体相不可异故,智不能知;为是山岩石壁墙幕树林草木,地水火风之所障故,智不能知;为是极远极近处故,智不能知;为是老小,为是盲冥诸根不具,智不能知。世尊!若一切法异异,法相异异,法体自相同相种种不同故,智不能知者。世尊!若尔彼智非智。何以故?不能知前实境界故。世尊!若一切法种种体相,自相同相不见异故,智不能知者,若尔彼智不得言智。何以故?实有境界不能知故。世尊!有前境界如实能见,名之为智;若为山岩石壁墙幕树林草木,地水火风极远极近,老小盲冥诸根不[8]具,不能知见者,彼智无智,有实境界而不知故。”

【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,如佛所说,若知境界但是假名,都不可得,则无所取。无所取故,亦无能取。能取所取二俱无故,不起分别,说名为智。世尊,何故彼智不得于境,为不能了一切诸法自相共相、一异义,故言不得耶?为以诸法自相共相种种不同更相隐蔽而不得耶?为山岩、石壁、帘幔、帷障之所覆隔而不得耶?为极远极近,老小盲冥诸根不具而不得耶?若不了诸法自相共相一异义,故言不得者,此不名智,应是无智,以有境界而不知故。若以诸法自相共相种种不同更相隐蔽而不得者,此亦非智,以知于境,说名为智,非不知故。若山岩、石壁、帘幔、帷障之所覆隔,极远极近,老小盲冥而不知者,彼亦非智,以有境界,智不具足而不知故。”


bhagavān āha | na hi tan mahāmate evam ajñānaṃ bhavati | jñānam eva tan mahāmate nājñānam | na caitat saṃdhāyoktaṃ mayā yadā tv ālambyam arthaṃ nopalabhate jñānaṃ tadā vijñaptimātravyavasthānaṃ bhavatīti | kiṃ tu svacittadṛśyamātrāvabodhāt sadasator bāhyabhāvābhāvāj jñānam apy arthaṃ nopalabhate | tadanupalambhāj jñānajñeyayor apravṛttiḥ | vimokṣatrayānugamāj jñānasyāpy anupalabdhiḥ | na ca tārkikā anādikālabhāvābhāvaprapañcavāsitamataya evaṃ prajānanti | te cāprajānanto bāhyadravyasaṃsthānalakṣaṇabhāvābhāvaṃ kṛtvā vikalpasyāpravṛttiṃ cittamātratāṃ nirdekṣyanti | ātmātmīyalakṣaṇagrāhābhiniveśābhiniviṣṭāḥ svacittadṛśyamātrānavabodhāj jñānaṃ jñeyaṃ prativikalpayanti | te ca jñānajñeyaprativikalpanayā bāhyabhāvābhāvapravicayānupalabdher ucchedadṛṣṭimāśrayante ||


【求译】佛告大慧:“不如是无智,应是智,非非智。我不如是隐覆说攀缘事智慧不得,是施设量建立。觉自心现量,有无有外性非性,智而事不得。不得故,智于尔炎不生。顺三解脱,智亦不得。非妄想者无始性非性虚伪习智作如是知。是知彼不知故,于外事处所相性作无性,妄想不断,自心现量建立说。我、我所相,摄受计著,不觉自心现量,于智、尔炎而起妄想。妄想故,外性非性观察不得,依于断见。”

【菩译】佛告大慧:“如汝所说言无智者,是义不然。何以故?有实智故。大慧!我不依汝如是之说,境界是无唯自心见,我说不觉唯是自心;见诸外物以为有无,是故智慧不见境界,智不见者不行于心,是故我说,入三解脱门智亦不见;而诸凡夫无始世来虚妄分别,依戏论熏习熏彼心故,如是分别,见外境界形相有无;为离如是虚妄心故,说一切法唯自心见,执著我我所故不能觉知但是自心;虚妄分别是智是境界,分别是智是境界故,观察外法不见有无堕于断见。”

【实译】佛言:“大慧!此实是智,非如汝说。我之所说非隐覆说。我言境界唯是假名不可得者,以了但是自心所见外法有无,智慧于中毕竟无得。以无得故,尔焰不起,入三脱门,智体亦忘。非如一切觉想凡夫无始已来戏论熏习,计著外法若有若无种种形相。如是而知,名为不知,不了诸法唯心所见,著我、我所,分别境智,不知外法是有是无,其心住于断见中故。为令舍离如是分别,说一切法唯心建立。”


tatredam ucyate |


【求译】尔时世尊欲重宣此义而说偈言:

【菩译】尔时世尊重说偈言:

【实译】尔时世尊重说颂言:


vidyamānaṃ hi ālambyaṃ yadi jñānaṃ na paśyati |

ajñānaṃ tad dhi na jñānaṃ tārkikāṇām ayaṃ nayaḥ || 58 ||


【求译】有诸攀缘事,智慧不观察,

    此无智非智,是妄想者说。

【菩译】有诸境界事,智慧不能见;

    彼无智非智,虚妄见者说。

【实译】若有于所缘,智慧不观见,

    彼无智非智,是名妄计者。


ananyalakṣaṇābhāvāj jñānaṃ yadi na paśyati |

vyavadhānadūrasāmīpyaṃ mithyājñānaṃ tad ucyate || 59 ||


【求译】于不异相性,智慧不观察,

    障碍及远近,是名为邪智。

【菩译】言诸法无量,是智不能知;

    障碍及远近,是妄智非智。

【实译】无边相互隐,障碍及远近,

    智慧不能见,是名为邪智。


bālavṛddhāndhayogāc ca jñānaṃ yadi na jāyate |

vidyamānaṃ hi taj jñeyaṃ mithyājñānaṃ tad ucyate || 60 ||


【求译】老小诸根冥,而智慧不生,

    而实有尔炎,是亦说邪智。

【菩译】老小诸根冥,不能生智慧;

    而实有境界,彼智非实智。

【实译】老小诸根冥,而实有境界,

    不能生智慧,是名为邪智。



punar aparaṃ mahāmate bālapṛthagjanā anādikālaprapañcadauṣṭhulyasvaprativikalpanā nāṭake nṛtyantaḥ svasiddhāntanayadeśanāyāmakuśalāḥ svacittadṛśyabāhyabhāvalakṣaṇābhiniviṣṭā upāyadeśanāpāṭham abhiniviśante na svasiddhāntan ayaṃ cātuṣkoṭikanayaviśuddhaṃ prativibhāvayanti | mahāmatir āha | evam etad bhagavan yathā vadasi | deśayatu me bhagavān deśanāsiddhāntanayalakṣaṇaṃ yenāhaṃ ca anye ca bodhisattvā mahāsattvā anāgate ’dhvani deśanāsiddhāntanayakuśalā na pratilabhyeran kutārkikais tīrthakaraśrāvakapratyekabuddhayānikaiḥ | bhagavān āha | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṃs tasyaitad avocat | dviprakāro mahāmate ‘tītānāgatapratyutpannānāṃ tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ dharmanayo yaduta deśanānayaś ca siddhāntapratyavasthānanayaś ca | tatra deśanāpāṭhanayo mahāmate yaduta vicitrasaṃbhārasūtropadeśaḥ | yathācittādhimuktikatayā deśayanti sattvebhyaḥ | tatra siddhāntanayaḥ punar mahāmate katamo yena yoginaḥ svacittadṛśyavikalpavyāvṛttiṃ kurvanti yadutaikatvānyatvobhayatvānubhayatvapakṣāpatanatācittamanomanovijñānātītaṃ svapratyātmāryagatigocaraṃ hetuyuktidṛṣṭilakṣaṇavinivṛttam anālīḍhaṃ sarvakutārkikais tīrthakaraśrāvakapratyekabuddhayānikair nāstyastitvāntadvayapatitaiḥ tam ahaṃ siddhānta iti vadāmi | etan mahāmate siddhāntanayadeśanālakṣaṇaṃ yatra tvayā cānyaiś ca bodhisattvair mahāsattvair yogaḥ karaṇīyaḥ ||


【求译】“复次,大慧!愚痴凡夫无始虚伪恶邪妄想之所回转,回转时,自宗通及说通不善了知,著自心现外性相故,著方便说,于自宗四句清净通相不善分别。”大慧白佛言:“诚如尊教。唯愿世尊为我分别说通及宗通,我及余菩萨摩诃萨善于二通,来世凡夫、声闻、缘觉不得其短。”佛告大慧:“善哉善哉!谛听谛听!善思念之,当为汝说。”大慧白佛言:“唯然受教。”佛告大慧:“三世如来有二种法通,谓说通及自宗通。说通者,谓随众生心之所应,为说种种众具、契经。是名说通。自宗通者,谓修行者离自心现种种妄想,谓不堕一异、俱不俱品,超度一切心、意、意识,自觉圣境离因、成、见相,一切外道、声闻、缘觉堕二边者所不能知。我说是名自宗通法。大慧!是名自宗通及说通相,汝及余菩萨摩诃萨应当修学。”

【菩译】“复次,大慧!愚痴凡夫,依无始身戏论烦恼分别烦恼,幻舞之身建立自法,执著自心见外境界,执著名字章句言说,而不能知建立正法,不修正行,离四种句清净之法。”大慧菩萨言:“如是如是,如是世尊!如世尊说,世尊为我说所说法建立法相,我及一切诸菩萨等,于未来世善知建立说法之相,不迷外道邪见声闻辟支佛不正见法。”佛告大慧菩萨言:“善哉!善哉!善哉大慧!谛听!谛听!我为汝说。”大慧言:“善哉世尊!唯然受教。”佛告大慧:“有二种过去未来现在如来、应、正遍知所说法。何等为二?一者、建立说法相;二者、建立如实法相。大慧!何者建立说法相?谓种种功德,修多罗、优波提舍,随众生信心而为说法。大慧!是名建立说法相。大慧!何者建立如实法相?谓依何等法而修正行,远离自心虚妄分别诸法相故,不堕一异俱不俱朋党聚中;离心、意、意识,内证圣智所行境界;离诸因缘相应见相;离一切外道邪见;离诸一切声闻辟支佛见;离于有无二朋党见。大慧!是名建立如实法相。大慧!汝及诸菩萨摩诃萨应当修学。”

【实译】“复次,大慧!愚痴凡夫无始虚伪恶邪分别之所幻惑,不了如实及言说法,计心外相,著方便说,不能修习清净真实离四句法。”大慧白言:“如是如是,诚如尊教。愿为我说如实之法及言说法,令我及诸菩萨摩诃萨于此二法而得善巧,非外道、二乘之所能入。”佛言:“谛听!当为汝说。大慧!三世如来有二种法,谓言说法及如实法。言说法者,谓随众生心,为说种种诸方便教。如实法者,谓修行者于心所现离诸分别,不堕一异、俱不俱品,超度一切心、意、意识,于自觉圣智所行境界,离诸因缘、相应、见相,一切外道、声闻、缘觉堕二边者所不能知。是名如实法。此二种法,汝及诸菩萨摩诃萨当善修学。”


tatredam ucyate |


【求译】尔时世尊欲重宣此义而说偈言:

【菩译】尔时世尊重说偈言:

【实译】尔时世尊复说颂言:


nayo hi dvividho mahyaṃ siddhānto deśanā ca vai |

deśemi yā bālānāṃ siddhāntaṃ yoginām aham || 61 ||


【求译】谓我二种通,宗通及言说,[9]

    说者授童蒙,宗为修行者。

【菩译】我建立二法,说法如实法;

    依名字说法,为实修行者。

【实译】我说二种法,言教及如实,

    教法示凡夫,实为修行者。



atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat | uktam etad bhagavaṃs tathāgatenārhatā samyaksaṃbuddhena ekasmin kāle ekasmin samaye yathā lokāyatiko vicitramantrapratibhāno na sevitavyo na bhaktavyo na paryupāsitavyo yaṃ ca sevamānasya lokāmiṣasaṃgraho bhavati na dharmasaṃgraha iti | kiṃ kāraṇaṃ punar bhagavat edam uktaṃ lokāyatiko vicitramantrapratibhāno yaṃ ca sevamānasya lokāmiṣasaṃgraho bhavati na dharmasaṃgrahaḥ | bhagavān āha | vicitramantrapratibhāno mahāmate lokāyatiko vicitrair hetupadavyañjanair bālān vyāmohayati na yuktiyuktaṃ nārthopasaṃhitam | atha yāvad eva yat kiṃcid bālapralāpaṃ deśayati | etena mahāmate kāraṇena lokāyatiko vicitramantrapratibhāna ity ucyate | akṣaravaicitryasauṣṭhavena bālān ākarṣati na tat tv anayapraveśena praviśati | svayaṃ sarvadharmānavabodhād antadvayapatitayā dṛṣṭyā bālān vyāmohayati svātmānaṃ ca kṣiṇoti | gatisaṃdhyapramuktatvāt svacittadṛśyamātrānavabodhād bāhyabhāvasvabhāvābhiniveśād vikalpasya vyāvṛttir na bhavati | ata etasmāt kāraṇān mahāmate lokāyatiko vicitramantrapratibhāno ’parimukta eva jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsādibhyo vicitraiḥ padavyañjanair hetudṛṣṭāntopasaṃhārair bālān vyāmohayati ||


【求译】尔时大慧菩萨白佛言:“世尊,如世尊一时说言:‘世间诸论种种辩说,愼勿习近。若习近者,摄受贪欲,不摄受法。’世尊,何故作如是说?”佛告大慧:“世间言论,种种句味,因缘譬喻,采习庄严,诱引诳惑愚痴凡夫,不入真实自通,不觉一切法,妄想颠倒,堕于二边,凡愚痴惑而自破坏,诸趣相续,不得解脱,不能觉知自心现量,不离外性自性妄想计著。是故,世间言论种种辩说,不脱生老病死、忧悲、苦恼,诳惑迷乱。

【菩译】尔时圣者大慧菩萨复白佛言:“世尊!如来、应、正遍知一时说言:‘卢迦耶陀种种辩说,若有亲近供养彼人,摄受欲食不摄法食。’世尊!何故说言卢迦耶陀种种辩说,亲近供养摄受欲食不摄法食?”佛告大慧:“卢迦耶陀种种辩才,巧妙辞句迷惑世间,不依如法说不依如义说;但随世间愚痴凡夫情所乐故说世俗事,但有巧辞言章美妙失于正义。大慧!是名卢迦耶陀种种辩才乐说之过。大慧!卢迦耶陀如是辩才,但摄世间愚痴凡夫,非入如实法相说法,自不觉知一切法故,堕于二边邪见聚中,自失正道亦令他失,是故不能离于诸趣;以不能见唯是自心,分别执著外法有相,是故不离虚妄分别。大慧!是故我说卢迦耶陀,虽有种种巧妙辩才乐说诸法,失正理故不得出离生老病死忧悲苦恼一切苦聚,以依种种名字章句,譬喻巧说迷诳人故。

【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,如来一时说卢迦耶陀咒术词论,但能摄取世间财利,不得法利。不得法利,不应亲近,承事,供养。世尊何故作如是说?”佛言:“大慧!卢迦耶陀所有词论,但饰文句,诳惑凡愚,随顺世间虚妄言说,不如于义,不称于理,不能证入真实境界,不能觉了一切诸法,恒堕二边,自失正道,亦令他失,轮回诸趣,永不出离。何以故?不了诸法唯心所见,执著外境,增分别故。是故,我说世论文句因喻庄严但诳愚夫,不能解脱生老病死、忧悲等患。


indro ’pi mahāmate anekaśāstravidagdhabuddhiḥ svaśabdaśāstrapraṇetā | tacchiṣyeṇa nāgaveśarūpadhāriṇā svarge indasabhāyāṃ pratijñāṃ kṛtvā tava vā sahasrāro ratho bhajyatāṃ mama vaikaikanāgabhāvasya phaṇācchedo bhavatv iti | sahadharmeṇa ca nāgaveśadhāriṇā lokāyatikaśiṣyeṇa devānām indraṃ vijitya sahasrāraṃ rathaṃ bhaṅktvā punar apīmaṃ lokam āgataḥ | evam idaṃ mahāmate lokāyatikavicitrahetudṛṣṭāntopanibaddhaṃ yena tiryañco ’py adhītya devāsuralokaṃ vicitrapadavyañjanair vyāmohayati | āyavyayadṛṣṭābhiniveśenābhiniveśayati kim aṅga punar mānuṣān | ata etasmāt kāraṇān mahāmate lokāyatikaḥ parivarjitavyo duḥkhajanmahetuvāhakatvāt na sevitavyo na bhajitavyo na paryupāsitavyaḥ | śarīrabuddhiviṣayopalabdhimātraṃ hi mahāmate lokāyatikair deśyate vicitraiḥ padavyañjanaiḥ | śatasahasraṃ mahāmate lokāyatam | kiṃ tu paścime loke paścimāyāṃ pañcāśatyāṃ bhinnasaṃhitaṃ bhaviṣyati kutarkahetudṛṣṭipraṇītatvāt | bhinnasaṃhitaṃ bhaviṣyaty aśiṣyaparigrahāt | evad eva mahāmate lokāyataṃ bhinnasaṃhitaṃ vicitrahetūpanibaddhaṃ tīrthakarair deśyate svakāraṇābhiniveśābhiniviṣṭair na svanayaḥ | na ca mahāmate kasyacittīrthakarasya svaśāstranayaḥ | anyatra lokāyatam eva anekair ākāraiḥ kāraṇamukhaśatasahasrair deśayanti | na svanayaṃ ca na prajānanti mohohāl lokāyatam idam iti ||


【求译】“大慧!释提桓因广解众论,自造声论。彼世论者有一弟子,持龙形像,诣释天宫,建立论宗,要‘坏帝释千辐之轮。随我不如,断一一头,以谢所屈。’作是要已,即以释法摧伏帝释。释堕负处,即坏其轮。还来人间。如是,大慧!世间言论,因譬庄严,乃至畜生,亦能以种种句味,惑彼诸天及阿修罗,著生灭见,而况于人?是故,大慧!世间言论应当远离,以能招致苦生因故,愼勿习近。大慧!世论者唯说身觉境界而已。大慧!彼世论者乃有百千,但于后时后五十年,当破坏结集,恶觉因见盛故,恶弟子受。如是,大慧!世论破坏结集,种种句味,因譬庄严,说外道事,著自因缘,无有自通。大慧!彼诸外道无自通论,于余世论广说无量百千事门,无有自通,亦不自知愚痴世论。”

【菩译】“大慧!释提桓因广解诸论自造声论,彼卢迦耶陀有一弟子证世间通,诣帝释天宫建立论法而作是言:‘憍尸迦!我共汝赌与汝论义,若不如者要受屈伏,令诸一切天人知见即共立要,我若胜汝要当打汝千辐轮碎,我若不如从头至足节节分解以谢于汝。’作是要已,卢迦耶陀弟子现作龙身,共释提桓因论义,以其论法即能胜彼,释提桓因令其屈伏,即于天中打千辐轮车碎如微尘,即下人间。大慧!卢迦耶陀婆罗门,如是种种譬喻相应,乃至现畜生身依种种名字,迷惑世间天人阿修罗。以诸世间一切众生执著生灭法故,何况于人。大慧!以是义故,应当远离卢迦耶陀婆罗门,以因彼说能生苦聚故,是故不应亲近供养恭敬咨请卢迦耶陀婆罗门。大慧!卢迦耶陀婆罗门所说之法,但见现前身智境界,依世名字说诸邪法。大慧!卢迦耶陀婆罗门所造之论有百千偈,后世末世分为多部各各异名,依自心见因所造故。大慧!卢迦耶陀婆罗门无有弟子能受其论,是故后世分为多部种种异名。大慧!诸外道等内心无有如实解故,依种种因种种异解,随自心造而为人说,执著自在因等故。大慧!一切外道所造论中无如是法,唯是一切卢迦耶陀,种种因门说百千万法,而彼不知是卢迦耶陀。”

【实译】“大慧!释提桓因广解众论,自造诸论。彼世论者有一弟子,现作龙身,诣释天宫,而立论宗,作是要言:‘憍尸迦,我共汝论。汝若不如,我当破汝千辐之轮。我若不如,断一一头,以谢所屈。’说是语已,即以论法摧伏帝释,坏千辐轮,还来人间。大慧!世间言论,因喻庄严,乃至能现龙形,以妙文词迷惑诸天及阿修罗,令其执著生灭等见,而况于人?是故,大慧!不应亲近、承事,供养,以彼能作生苦因故。大慧!世论唯说身觉境界。大慧!彼世论有百千字句,后末世中恶见乖离,邪众崩散,分成多部,各执自因。大慧!非余外道能立教法,唯卢迦耶以百千句,广说无量差别因相,非如实理,亦不自知是惑世法。”


mahāmatir āha | yadi bhagavan sarvatīrthakarā lokāyatam eva vicitraiḥ padavyañjanair dṛṣṭāntopasaṃhārair deśayanti na svanayaṃ svakāraṇābhiniveśābhiniviṣṭā atha kiṃ bhagavān api lokāyatam eva deśayaty āgatāgatānāṃ nānādeśasaṃnipatitānāṃ devāsuramanuṣyāṇāṃ vicitraiḥ padavyañjanaiḥ na svamataṃ sarvatīrthyamatopadeśābhyantaratvāt bhagavān āha | nāhaṃ mahāmate lokāyataṃ deśayāmi na cāyavyayam | kiṃ tu mahāmate anāyavyayaṃ deśayāmi | tatra āyo nāma mahāmate utpād arāśiḥ samūhāgamād utpadyate | tatra vyayo nāma mahāmate vināśaḥ | anāyavyaya ity anutpādasyaitad adhivacanam | nāhaṃ mahāmate sarvatīrthakaravikalpābhyantaraṃ deśayāmi | tat kasya hetor yaduta bāhyabhāvābhāvād anabhiniveśāt svacittadṛśyamātrāvasthānād dvidhāvṛttino ’pravṛtter vikalpasya | nimittagocarābhāvāt svacittadṛśyamātrāvabodhanāt svacittadṛśyavikalpo na pravartate | apravṛttivikalpasyānimittaśūnyatāpraṇihitavimokṣatrayāvatārān mukta ity ucyate ||


【求译】尔时大慧白佛言:“世尊,若外道世论种种句味,因譬庄严,无有自通,自事计著者,世尊亦说世论,为种种异方诸来会众天、人、阿修罗广说无量种种句味,亦非自通耶?亦入一切外道智慧言说数耶?”佛告大慧:“我不说世论,亦无来去。唯说不来不去。大慧!来者趣聚会生,去者散坏。不来不去者,是不生不灭。我所说不堕世论妄想数中。所以者何?谓不计著,外性非性,自心现处,二边妄想所不能转。相境非性,觉自心现,则自心现妄想不生。妄想不生者,空,无相,无作,入三脱门,名为解脱。

【菩译】大慧菩萨白佛言:“世尊!若一切外道唯说卢迦耶陀,依于世间种种名字章句譬喻执著诸因者。世尊!十方一切国土众生天人阿修罗集如来所,如来亦以世间种种名字章句譬喻说法,不说自身内智证法,若尔亦同一切外道所说不异。”佛告大慧:“我不说于卢迦耶陀,亦不说言诸法不来不去。大慧!我说诸法不来不去。大慧!何者名来?大慧!所言来者名为生聚,以和合生故。大慧!何者名去?大慧!所言去者名之为灭。大慧!我说不去不来名为不生不灭。大慧!我说不同彼外道法。何以故?以不执著外物有无故,建立说于自心见故;不住二处不行分别诸相境界故;以如实知自心见故;不生自心分别见故;以不分别一切相者,而能入空、无相、无愿三解脱门名为解脱。

【实译】尔时大慧白言:“世尊,若卢迦耶所造之论,种种文字,因喻庄严,执著自宗,非如实法,名外道者,世尊亦说世间之事,谓以种种文句言词,广说十方一切国土天、人等众而来集会,非是自智所证之法。世尊亦同外道说耶?”佛言:“大慧!我非世说,亦无来去。我说诸法不来不去。大慧!来者集生,去者坏灭。不来不去,此则名为不生不灭。大慧!我之所说不同外道堕分别中。何以故?外法有无无所著故,了唯自心,不见二取,不行相境,不生分别,入空、无相、无愿之门而解脱故。


abhijānāmy ahaṃ mahāmate anyatarasmin pṛthivīpradeśe viharāmi | atha yenāhaṃ tena lokāyatiko brāhmaṇa upasaṃkrāntaḥ | upasaṃkramyākṛtāvakāśa eva mām evam āha | sarvaṃ bho gautama kṛtakam | tasyāhaṃ mahāmate evam āha | sarvaṃ bho brāhmaṇa yadi kṛtakam idaṃ prathamaṃ lokāyatam | sarvaṃ bho gautama akṛtakam | yadi brāhmaṇa sarvam akṛtakaṃ idaṃ dvitīyaṃ lokāyatam | evaṃ sarvam anityaṃ sarvaṃ nityaṃ sarvam utpādyaṃ sarvam anutpādyam | idaṃ brāhmaṇa ṣaṣṭhaṃ lokāyatam | punar api mahāmate mām evam āha brāhmaṇo lokāyatikaḥ | sarvaṃ bho gautama ekatvaṃ sarvam anyatvaṃ sarvam ubhayatvaṃ sarvam anubhayatvaṃ sarvaṃ kāraṇā dhīnaṃ vicitrahetūpapattidarśanāt | idam api brāhmaṇa ekādaśaṃ lokāyatam | punar api bho gautama sarvam avyākṛtaṃ sarvaṃ vyākṛtam astyātmā nāstyātmāsty ayaṃ loko nāsty ayaṃ loko asti paro loko nāsti paro loko nāstyasti ca paro loko ‘sti mokṣo nāsti mokṣaḥ sarvaṃ kṣaṇikaṃ sarvam akṣaṇikam ākāśam apratisaṃkhyānirodho nirvāṇaṃ bho gautama kṛtakam akṛtakam astyantarābhavo nāstyantarābhava iti | tasyaitad uktaṃ mahāmate mayā | yadi bho brāhmaṇa evam idam api brāhmaṇa lokāyatam eva bhavatīti na madīyam | tvadīyam etad brāhmaṇa lokāyatam | ahaṃ bho brāhmaṇa anādikālaprapañcavikalpavāsanādauṣṭhulyahetukaṃ tribhavaṃ varṇayāmi | svacittadṛśyamātrān avabodhād brāhmaṇa vikalpaḥ pravartate na bāhyabhāvopalambhāt | yathā tīrthakarāṇām ātmendriyārthasaṃnikarṣāt trayāṇāṃ na tathā mama | ahaṃ bho brāhmaṇa na hetuvādī nāhetuvādī anyatra vikalpam eva grāhyagrāhakabhāvena prajñāpya pratītyasamutpādaṃ deśayāmi | na ca tvādṛśā anye vā budhyante ātmagrāhapatitayā saṃtatyā | nirvāṇākāśanirodhānāṃ mahāmate tattvam eva nopalabhyate saṃkhyāyām | kutaḥ punaḥ kṛtakatvam ||


【求译】“大慧!我念一时于一处住,有世论婆罗门来诣我所,不请空闲,便问我言:‘瞿昙!一切所作耶?’我时答言:‘婆罗门!一切所作是初世论。’彼复问言:‘一切非所作耶?’我复报言:‘一切非所作,是第二世论。’彼复问言:‘一切常耶?一切无常耶?一切生耶?一切不生耶?’我时报言:‘是六世论。’大慧!彼复问我言:‘一切一耶?一切异耶?一切俱耶?一切不俱耶?一切因种种受生现耶?’我时报言:‘是十一世论。’大慧!彼复问言:‘一切无记耶?一切有记耶?有我耶?无我耶?有此世耶?无此世耶?有他世耶?无他世耶?有解脱耶?无解脱耶?一切刹那耶?一切不刹那耶?虚空耶?非数灭耶?涅槃耶?瞿昙,作耶?非作耶?有中阴耶?无中阴耶?’大慧!我时报言:‘婆罗门!如是说者悉是世论,非我所说,是汝世论。我唯说无始虚伪妄想习气种种诸恶三有之因,不能觉知自心现量,而生妄想,攀缘外性。如外道法,我、诸根、义三合智生。我不如是。婆罗门!我不说因,不说无因,唯说妄想摄所摄性,施设缘起,非汝所及余堕受我、相续者所能觉知。’大慧!涅槃、虚空、灭非有三种,但数有三耳。

【菩译】“大慧!我念过去于一处住,尔时有一卢迦耶陀大婆罗门,来诣我所而请我言:‘瞿昙!一切作耶。’大慧!我时答言:‘婆罗门!一切作者此是第一卢迦耶陀。’婆罗门言:‘瞿昙!一切不作耶?’我时答言:‘婆罗门!一切不作者是第二卢迦耶陀。’如是一切常一切无常,一切生一切不生。我时答言:‘婆罗门!是第六卢迦耶陀。’大慧!卢迦耶陀复问我言:‘瞿昙!一切一耶一切异耶?一切俱耶一切不俱耶?一切诸法依于因生,见种种因生故。’大慧!我时答言:‘婆罗门!是第十一卢迦耶陀。’大慧!彼复问我:‘瞿昙!一切无记耶一切有记耶?有我耶无我耶?有此世耶无此世耶?有后世耶无后世耶?有解脱耶无解脱耶?一切空耶一切不空耶?一切虚空耶?非缘灭耶?涅槃耶?瞿昙!作耶非作耶?有中阴耶无中阴耶?’大慧!我时答言:‘婆罗门!如是说者,一切皆是卢迦耶陀,非我所说是汝说法。婆罗门!我说因无始戏论虚妄分别烦恼熏习故说彼三有,以不觉知唯是自心分别见有,非见外有如外道法。’大慧!外道说言:‘我根意义三种和合能生于知。’‘婆罗门!我不如是,我不说因亦不说无因,唯说自心分别见有可取能取境界之相,我说假名因缘集故而生诸法,非汝婆罗门及余境界,以堕我见故。’大慧!涅槃、虚空、缘灭不成三数,何况言作有作不作。

【实译】“大慧!我忆有时于一处住,有世论婆罗门来至我所,遽问我言:‘瞿昙,一切是所作耶?’我时报言:‘婆罗门一切所作,是初世论。’又问我言:‘一切非所作耶?’我时报言:‘一切非所作是第二世论。’彼复问言:‘一切常耶?一切无常耶?一切生耶?一切不生耶?’我时报言:‘是第六世论。’彼复问言:‘一切一耶?一切异耶?一切俱耶?一切不俱耶?一切皆由种种因缘而受生耶?’我时报言:‘是第十一世论。’彼复问言:‘一切有记耶?一切无记耶?有我耶?无我耶?有此世耶?无此世耶?有他世耶?无他世耶?有解脱耶?无解脱耶?是刹那耶?非刹那耶?虚空、涅槃及非择灭,是所作耶?非所作耶?有中有耶?无中有耶?’我时报言:‘婆罗门!如是皆是汝之世论,非我所说。婆罗门!我说因于无始戏论诸恶习气而生三有,不了唯是自心所见,而取外法,实无可得。如外道说,我及根、境三合知生。我不如是。我不说因,不说无因,唯缘妄心似能所取,而说缘起,非汝及余取著我者之所能测。’大慧!虚空、涅槃及非择灭,但有三数,本无体性,何况而说作与非作。


punar api mahāmate lokāyatiko brāhmaṇa evam āha | ajñānatṛṣṇākarmahetukam idaṃ bho gautama tribhavam athāhetukam dvayam apy etad brāhmaṇa lokāyatam | svasāmānyalakṣaṇapatitā bho gautama sarvabhāvāḥ | idam api brāhmaṇa lokāyatam eva bhavati | yāvad brāhmaṇa manovispanditaṃ bāhyārthābhiniveśavikalpasya tāval lokāyatam ||


【求译】“复次,大慧!尔时世论婆罗门复问我言:‘痴、爱、业因故,有三有耶?为无因耶?’我时报言:‘此二者亦是世论耳。’彼复问言:‘一切性皆入自共相耶?’我复报言:‘此亦世论。婆罗门!乃至意流妄计外尘,皆是世论。’

【菩译】“大慧!复有卢迦耶陀婆罗门来问我言:‘瞿昙!此诸世间无明爱业因故生三有耶无因耶?’我时答言:‘婆罗门!此二法卢迦耶陀,非我法耶。’婆罗门复问我言:‘瞿昙!一切法堕自相耶同相耶?’我时答言:‘婆罗门!此是卢迦耶陀,非我法耶。婆罗门!但有心、意、意识执著外物,皆是卢迦耶陀,非我法耶。’

【实译】“大慧!尔时世论婆罗门,复问我言:‘无明、爱、业为因缘故,有三有耶?为无因耶?’我言‘此二亦是世论。’又问我言:‘一切诸法皆入自相及共相耶?’我时报言:‘此亦世论。婆罗门!乃至少有心识流动,分别外境,皆是世论。’


punar aparaṃ mahāmate lokāyatiko brāhmaṇo mām etad avocat | asti bho gautama kiṃcid yan na lokāyatam madīyam eva bho gautama sarvatīrthakaraiḥ prasiddhaṃ vicitraiḥ padavyañjanair hetudṛṣṭāntopasaṃhārair deśyate | asti bho brāhmaṇa yan na tvadīyaṃ na ca na prasiddhaṃ deśyate na ca na vicitraiḥ padavyañjanair na ca nārthopasaṃhitam eva | kiṃ tad alokāyataṃ yan na prasiddhaṃ deśyate ca | asti ca bho brāhmaṇa alokāyataṃ yatra sarvatīrthakarāṇāṃ tava ca buddhir na gāhate bāhyabhāvād asadbhūtavikalpaprapañcābhiniviṣṭānām | yaduta vikalpasyāpravṛttiḥ sadasataḥ svacittadṛśyamātrāvabodhād vikalpo na pravartate | bāhyaviṣayagrahaṇābhāvād vikalpaḥ svasthāne ’vatiṣṭhate ca dṛśyate | tenedam alokāyataṃ madīyaṃ na ca tvadīyam | svasthāne ’vatiṣṭhata iti na pravartata ity arthaḥ | anutpattivikalpasyāpravṛttir ity ucyate | evam idaṃ bho brāhmaṇa yan na lokāyatam | saṃkṣepato brāhmaṇa yatra vijñānasyāgatir gatiś cyutir upapattiḥ prārthanābhiniveśābhiṣvaṅgo darśanaṃ dṛṣṭiḥ sthānaṃ parāmṛṣṭir vicitralakṣaṇābhiniveśaḥ saṅgatiḥ sattvānāṃ tṛṣṇāyāḥ kāraṇābhiniveśaś ca | etad bho brāhmaṇa tvadīyaṃ lokāyataṃ na madīyam | evam ahaṃ mahāmate pṛṣṭo lokāyatikena brāhmaṇenāgatya | sa ca mayaivaṃ visarjitas tūṣṇībhāvena prakrāntaḥ ||


【求译】“复次,大慧!尔时世论婆罗门复问我言:‘颇有非世论者不?我是一切外道之宗,说种种句味,因缘譬喻庄严。’我复报言:‘婆罗门!有非汝有者,非为非宗非说,非不说种种句味,非不因譬庄严。’婆罗门言:‘何等为非世论,非非宗,非非说?’我时报言:‘婆罗门!有非世论,汝诸外道所不能知。以于外性不实妄想虚伪计著故,谓妄想不生。觉了有无自心现量,妄想不生,不受外尘,妄想永息。是名非世论。此是我法,非汝有也。婆罗门!略说彼识若来若去,若死若生,若乐若苦,若溺,若见,若触,若著种种相,若和合相续,若受,若因计著,婆罗门!如是等比皆是汝等世论,非是我有。’大慧!世论婆罗门作如是问,我如是答。彼即默然,不辞而退,

【菩译】“大慧!卢迦耶陀婆罗门,复问我言:‘瞿昙!颇有法非卢迦耶陀耶。瞿昙!一切外道建立种种名字章句因譬喻说者皆是我法。’我时答言:‘婆罗门!有法非汝法,非不建立,亦非不说种种名字章句,亦非不依义依义说,而非卢迦耶陀建立法。婆罗门!有法非卢迦耶陀,以彼诸法一切外道乃至于汝不能了知,以妄执著外不实法分别戏论故。何者是?谓远离分别心观察有无自心见相如实觉知,是故不生一切分别,不取外诸境界法故,分别心息住自住处寂静境界,是名非卢迦耶陀,是我论法非汝论耶。婆罗门!住自住处者不生不灭故,不生不灭者不生分别心故。婆罗门!是名非卢迦耶陀。婆罗门!略说言之,以何等处识不行不取不退,不求不生不执著不乐,不见不覩不住不触,是名为住,名异义一。婆罗门!执著种种相,自我和合爱著诸因,是婆罗门卢迦耶陀法,非我法耶。’大慧!卢迦耶陀婆罗门,来诣我所问如是法,我时答彼婆罗门,如向所说,时婆罗门默然而去,而不问我建立真法。

【实译】“大慧!尔时彼婆罗门复问我言:‘颇有非是世论者不?一切外道所有词论,种种文句,因喻庄严,莫不皆从我法中出。’我报言:‘有,非汝所许,非世不许,非不说种种文句义理相应,非不相应。’彼复问言:‘岂有世许非世论耶?’我答言:‘有,但非于汝及以一切外道能知。何以故?以于外法虚妄分别生执著故。若能了达有无等法一切皆是自心所见,不生分别,不取外境,于自处住。自处住者是不起义。不起于何?不起分别。此是我法,非汝有也。婆罗门!略而言之,随何处中,心识往来,死生求恋,若受,若见,若触,若住,取种种相,和合相续,于爱于因而生计著,皆汝世论,非是我法。’大慧!世论婆罗门作如是问,我如是答,不问于我自宗实法,默然而去,


atha khalu kṛṣṇapakṣiko nāgarājo brāhmaṇarūpeṇāgatya bhagavantam etad avocat | tena hi gautama paraloka eva na saṃvidyate | tena hi māṇava kutas tvam āgataḥ | ihāhaṃ gautama śvetadvīpādāgataḥ | sa eva brāhmaṇa paro lokaḥ | atha māṇavo niṣpratibhāno nigṛhīto ’ntarhito ’pṛṣṭvaiva māṃ svanayapratyavasthānakathāṃ cintayan śākyaputro man nayabahirdhā varāko ’pravṛttilakṣaṇahetuvādī svavikalpadṛśyalakṣaṇāvabodhād vikalpasyāpravṛttiṃ varṇayati | tvaṃ caitarhi mahāmate māṃ pṛcchasi | kiṃ kāraṇaṃ lokāyatikavicitramantrapratibhānaṃ sevyamānasyāmiṣasaṃgraho bhavati na dharmasaṃgraha iti | mahāmatir āha | atha dharmāmiṣam iti bhagavan kaḥ padārthaḥ | bhagavān āha | sādhu sādhu mahāmate | padārthadvayaṃ prati mīmāṃsā pravṛttānāgatāṃ janatāṃ samālokya | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasi kuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt ||


【求译】“思自通处,作是念言:‘沙门释子出于通外,说无生,无相,无因,觉自妄想现,妄想不生。’大慧!此即是汝向所问我何故说习近世论种种辩说,摄受贪欲,不摄受法。”大慧白佛言:“世尊,摄受贪欲及法有何句义?”佛告大慧:“善哉善哉!汝乃能为未来众生,思维咨问如是句义。谛听谛听!善思念之,当为汝说。”大慧白佛言:“唯然受教。”

【菩译】“时卢迦耶陀婆罗门心作是念:‘此沙门释子外于我法是可怜愍,说一切法无因无缘无有生相,唯说自心分别见法,若能觉知自心见相,则分别心灭。’大慧!汝今问我,何故卢迦耶陀种种辩说,亲近供养恭敬彼人但摄欲味不摄法味?”大慧白佛言:“世尊!何者名食句义?何者名法句义?”佛告大慧:“善哉!善哉!善哉大慧!汝能为于未来众生,咨问如来如是二义。善哉大慧!谛听!谛听!我为汝说。”大慧白佛言:“善哉世尊!唯然受教[10]。”

【实译】“作是念言:‘沙门瞿昙无可尊重,说一切法无生,无相,无因,无缘,唯是自心分别所见,若能了此,分别不生。’大慧!汝今亦复问我是义,何故亲近诸世论者,唯得财利,不得法利。”大慧白言:“所言财、法是何等义?”佛言:“善哉,汝乃能为未来众生思维是义,谛听谛听!当为汝说。


bhagavāṃs tasyaitad avocat | tatrāmiṣaṃ mahāmate katamat yadutāmiṣam āmṛśam ākarṣaṇaṃ nirmṛṣaṃ parāmṛṣṭiḥ svādo bāhyaviṣayābhiniveśo ’ntadvayapraveśaḥ | kudṛṣṭyā punaḥ skandhaprādurbhāvo jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsapravṛttistṛṣṇāyāḥ paunarbhavikyā ādiṃ kṛtvā | āmiṣam idam ity ucyate mayā ca anyaiś ca buddhair bhagavadbhiḥ | eṣa mahāmate āmiṣasaṃgraho na dharmasaṃgraho yaṃ lokāyatikaṃ sevamāno labhate lokāyatam ||


【求译】佛告大慧:“所谓贪者,若取,若舍,若触,若味,系著外尘,堕二边见,复生苦阴、生老病死、忧悲、苦恼。如是诸患皆从爱起,斯由习近世论及世论者,我及诸佛说名为贪。是名摄受贪欲,不摄受法。

【菩译】佛告大慧:“何者为食?谓食味触味,乐求方便巧谄著味执著外境,如是等法名异义一,以不能入无二境界法门义故。复次,大慧!名为食者,依于邪见生阴有支,不离生老病死忧悲苦恼,爱生于有,如是等法名之为食。是故我及一切诸佛,说彼亲近供养卢迦耶陀婆罗门者,名得食味不得法味。

【实译】“大慧!所言财者,可触,可受,可取,可味,令著外境,堕在二边,增长贪爱、生老病死、忧悲、苦恼,我及诸佛说名财利,亲近世论之所获得。


tatra mahāmate dharmasaṃgrahaḥ katamo yaduta svacittadharmanairātmyadvayāvabodhād dharmapudgalanairātmyalakṣaṇadarśanād vikalpasyāpravṛttir bhūmyuttarottaraparijñānāc cittamanomanovijñānavyāvṛttiḥ sarvabuddhajñānābhiṣekagatir anadhiṣṭhāpadaparigrahaḥ sarvadharmānābhogavaśavartitā dharma ity ucyate sarvadṛṣṭiprapañcavikalpabhāvāntadvayāpatanatayā | prāyeṇa hi mahāmate tīrthakaravādo bālān antadvaye pātayati na tu viduṣām yaduta ucchede ca śāśvate ca | ahetuvādaparigrahāc chāśvatadṛṣṭir bhavati kāraṇavināśahetvabhāvād ucchedadṛṣṭir bhavati | kiṃ tu utpādasthitibhaṅgadarśanād dharma ity evaṃ vadāmi | eṣa mahāmate dharmāmiṣanirṇayaḥ, yatra tvayānyaiś ca bodhisattvair mahāsattvaiḥ śikṣitavyam ||


【求译】“大慧!云何摄受法?谓善觉知自心现量,见人无我及法无我相,妄想不生,善知上下(丹上)地,离心、意、意识,一切诸佛智慧灌顶,具足摄受十无尽句,于一切法无开发自在。是名为法,所谓不堕一切见、一切虚伪、一切妄想、一切性、一切二边。大慧!多有外道痴人堕于二边,若常若断,非黠慧者。受无因论,则起常见。外因坏,因缘非性,则起断见。大慧!我不见生、住、灭故,说名为法。大慧!是名贪欲及法,汝及余菩萨摩诃萨应当修学。”

【菩译】“大慧!何者为法味?谓如实能知二种无我,以见人无我、法无我相,是故不生分别之相,如实能知诸地上上智故。尔时能离心、意、意识,入诸佛智受位之地,摄取一切诸句尽处,如实能知一切诸佛自在之处,名为法味,不堕一切邪见戏论分别二边。大慧!外道说法多令众生堕于二边,不令智者堕于二边。何以故?大慧!诸外道等多说断常,以无因故堕于常见,见因灭故堕于断见。大慧!我说如实见不著生灭,是故我说名为法味。大慧!是名我说食味法味。大慧!汝及诸菩萨摩诃萨当学此法。”

【实译】“云何法利?谓了法是心,见二无我,不取于相,无有分别,善知诸地,离心、意、识,一切诸佛所共灌顶,具足受行十无尽愿,于一切法悉得自在。是名法利。以是不堕一切诸见戏论,分别常断二边。大慧!外道世论令诸痴人堕在二边,谓常及断。受无因论,则起常见。以因坏灭,则生断见。我说不见生、住、灭者,名得法利。是名财、法二差别相,汝及诸菩萨摩诃萨应勤观察。”


tatredam ucyate |


【求译】尔时世尊欲重宣此义而说偈言:

【菩译】尔时世尊重说偈言:

【实译】尔时世尊重说颂言:


saṃgrahaiś ca damet sattvān śīlena ca vaśīkaret |

prajñayā nāśayed dṛṣṭiṃ vimokṣaiś ca vivardhayet || 62 ||


【菩译】我摄取众生,依戒降诸恶;

    智慧灭邪见,三解脱增长。

【实译】调伏摄众生,以戒降诸恶,

    智慧灭诸见,解脱得增长。


lokāyatam idaṃ sarvaṃ yat tīrthyair deśyate mṛṣā |

kāryakāraṇasaddṛṣṭyā svasiddhānto na vidyate || 63 ||


【求译】一切世间论,外道虚妄说,

    妄见作所作,彼则无自宗。

【菩译】外道虚妄说,皆是世俗论;

    以邪见因果,无正见立论。

【实译】外道虚妄说,皆是世俗论,

    横计作所作,不能自成立。


aham ekaḥ svasiddhāntaṃ kāryakāraṇavarjitam |

deśemi śiṣyavargasya lokāyatavivarjitam || 64 ||


【求译】唯我一自宗,离于作所作,

    为诸弟子说,远离诸世论。

【菩译】我立建立法,离虚妄因见;

    为诸弟子说,离于世俗法。

【实译】唯我一自宗,不著于能所,

    为诸弟子说,令离于世论。


cittamātraṃ na dṛśyo ’sti dvidhā cittaṃ hi dṛśyate |

grāhyagrāhakabhāvena śāśvatocchedavarjitam || 65 ||


【求译】心量不可见,不观察二心,

    摄所摄非性,断常二俱离。

【菩译】唯心无外法,以无二边心;

    能取可取法,离于断常见。

【实译】能取所取法,唯心无所有,

    二种皆心现,断常不可得。


yāvat pravartate cittaṃ tāval lokāyataṃ bhavet |

apravṛttir vikalpasya svacittaṃ paśyate jagat || 66 ||


【求译】乃至心流转,是则为世论,

    妄想不转者,是人见自心。

【菩译】但心所行处,皆是世俗论;

    若能观自心,不见诸虚妄。

【实译】乃至心流动,是则为世论,

    分别不起者,是人见自心。


āyaṃ kāryārthanirvṛttiṃ vyayaṃ kāryasya darśanam |

āyavyayaparijñānād vikalpo na pravartate || 67 ||


【求译】来者谓事生,去者事不现,

    明了知去来,妄想不复生。

【菩译】来者见因生,去者见果灭;

    如实知去来,不分别虚妄。

【实译】来者见事生,去者事不现,

    明了知来去,不起于分别。


nityam anityaṃ kṛtakam akṛtakaṃ parāparam |

evam ādyāni sarvāṇi lokāyatanayaṃ bhavet || 68 ||


【求译】有常及无常,所作无所作,

    此世他世等,斯皆世论通。

【菩译】常无常及作,不作彼此物;

    如是等诸法,皆是世俗论。

【实译】有常及无常,所作无所作,

    此世他世等,皆是世论法。



atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat | nirvāṇaṃ nirvāṇam iti bhagavann ucyate | kasyaitad adhivacanaṃ yaduta nirvāṇam iti yat sarvatīrthakarair vikalpyate bhagavān āha | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te | yathā tīrthakarā nirvāṇaṃ vikalpayanti na ca bhavati teṣāṃ vikalpānurūpaṃ nirvāṇam | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṃs tasyaitad avocat | tatra kecittāvan mahāmate tīrthakarāḥ skandhadhātvāyatananirodhād viṣayavairāgyān nityavaidharmādarśanāc cittacaittakalāpo na pravartate | atītānāgatapratyutpannaviṣayānanusmaraṇād dīpabījānalavad upādānoparamād apravṛttir vikalpasyeti varṇayanti | atas teṣāṃ tatra nirvāṇabuddhir bhavati | na ca mahāmate vināśadṛṣṭyā nirvāyate ||


【求译】尔时大慧菩萨复白佛言:“世尊,所言涅槃者,为何等法名为涅槃,而诸外道各起妄想?”佛告大慧:“谛听谛听!善思念之,当为汝说。如诸外道妄想涅槃,非彼妄想随顺涅槃。”大慧白佛言:“唯然受教。”佛告大慧:“或有外道,阴、界、入灭,境界离欲,见法无常,心、心法品不生,不念去、来、现在境界,诸受阴尽,如灯火灭,如种子坏,妄想不生。斯等于此作涅槃想。大慧!非以见坏名为涅槃。

【菩译】尔时圣者大慧菩萨白佛言:“世尊!如佛所言涅槃涅槃者,以何等法名为涅槃?而诸外道各各虚妄分别涅槃。”佛告大慧菩萨言:“善哉!善哉!善哉大慧!谛听!谛听!当为汝说。诸外道等虚妄分别涅槃之相,如彼外道所分别者无是涅槃。”大慧白佛言:“善哉世尊!唯然受教。”佛告大慧:“有诸外道厌诸境界,见阴、界、入灭诸法无常,心心数法不生现前,以不忆念过去未来现乐境界,诸阴尽处如灯火灭种种风止,不取诸相妄想分别,名为涅槃。大慧!而彼外道见如是法生涅槃心,非见灭故名为涅槃。

【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,佛说涅槃,说何等法以为涅槃,而诸外道种种分别?”佛言:“大慧!如诸外道分别涅槃,皆不随顺涅槃之相。谛听谛听!当为汝说。大慧!或有外道言:‘见法无常,不贪境界,蕴、界、处灭,心、心所法不现在前,不念过、现、未来境界,如灯尽,如种败,如火灭,诸取不起,分别不生,起涅槃想。’大慧!非以见坏名为涅槃。


anye punar deśāntarasthānagamanaṃ mokṣa iti varṇayanti viṣayavikalpoparamādiṣu pavanavat | anye punar varṇayanti tīrthakarā buddhiboddhavyadarśanavināśān mokṣa iti | anye vikalpasyāpravṛtter nityānityadarśanān mokṣaṃ kalpayanti | anye punar varṇayanti vividhanimittavikalpo duḥkhajanmavāhaka iti svacittadṛśyamātrākuśalāḥ | nimittabhayabhītā nimittadarśanāt sukhābhilāṣanimitto nirvāṇabuddhayo bhavanti | anye punar adhyātmabāhyānāṃ sarvadharmāṇāṃ svasāmānyalakṣaṇāvabodhād avināśato ’tītānāgatapratyutpannabhāvāstitayā nirvāṇaṃ kalpayanti | anye punar ātmasattvajīvapoṣapuruṣapudgalasarvadharmāvināśataś ca nirvāṇaṃ kalpayati | anye punar mahāmate tīrthakarā durvidagdhabuddhayaḥ prakṛtipuruṣāntaradarśanād guṇapariṇāmakartṛtvāc ca nirvāṇaṃ kalpayanti | anye puṇyāpuṇyaparikṣayāt | anye kleśakṣayāj jñānena ca | anye īśvarasvatantrakartṛtvadarśanāj jagato nirvāṇaṃ kalpayanti | anye anyonyapravṛtto ’yaṃ saṃbhavo jagata iti na kāraṇataḥ | sa ca kāraṇābhiniveśa eva na cāvabudhyante mohāt tadanavabodhān nirvāṇaṃ kalpayanti | anye punar mahāmate tīrthakarāḥ satyamārgādhigamān nirvāṇaṃ kalpayanti | anye guṇaguṇinor abhisaṃbaddhād ekatvānyatvobhayatvānubhayatvadarśanān nirvāṇabuddhayo bhavanti | anye svabhāvataḥ pravṛttito mayūravaicitryavividharatnākarakaṇṭakataikṣṇyavad bhāvānāṃ svabhāvaṃ dṛṣṭvā nirvāṇaṃ vikalpayanti | anye punar mahāmate pañcaviṃśatitattvāvabodhād anye prajāpālena ṣaḍguṇopadeśagrahaṇān nirvāṇaṃ kalpayanti | anye kālakartṛdarśanāt kālāyattā lokapravṛttir iti tad avabodhān nirvāṇaṃ kalpayanti | anye punar mahāmate bhavenānye ’bhavenānye bhavābhavaparijñayānye bhavanirvāṇāviśeṣadarśanena nirvāṇaṃ kalpayanti | anye punar mahāmate varṇayanti sarvajñasiṃhanād anādino yathā svacittadṛśyamātrāvabodhād bāhyabhāvābhāvānabhiniveśāc cātuṣkoṭikarahitād yathābhūtāvasthānadarśanāt svacittadṛśyavikalpasyāntadvayāpatanatayā grāhyagrāhakānupalabdheḥ sarvapramāṇāgrahaṇāpravṛttidarśanāt tattvasya vyāmohakatvād agrahaṇaṃ tattvasya tadvyudāsāt svapratyātmāryadharmādhigamān nairātmyadvayāvabodhāt kleśadvayavinivṛtter āvaraṇadvayaviśuddhatvād bhūmyuttarottaratathāgatabhūmimāyādiviśvasamādhicittamanomanovijñānavyāvṛtter nirvāṇaṃ kalpayanti | evam anyāny api yāni tārkikaiḥ kutīrthyapraṇītāni tāny ayuktiyuktāni vidvadbhiḥ parivarjitāni | sarve ’py ete mahāmate antadvayapatitayā saṃtatyā nirvāṇaṃ kalpayanti | evam ādibhir vikalpair mahāmate sarvatīrthakarair nirvāṇaṃ parikalpyate | na cātra kaścit pravartate vā nivartate vā | ekaikasya mahāmate tīrthakarasya nirvāṇaṃ tatsvaśāstramatibuddhyā parīkṣyamāṇaṃ vyabhicarati | tathā na tiṣṭhate yathā tair vikalpyate | manasa āgatigativispandanān nāsti kasyacin nirvāṇam | atra tvayā mahāmate śikṣitvānyaiś ca bodhisattvair mahāsattvaiḥ sarvatīrthakaranirvāṇadṛṣṭir vyāvartanīyā ||


【求译】“大慧!或以从方至方名为解脱,境界想灭,犹如风止。或复以觉所觉见坏,名为解脱。或见常无常,作解脱想。或见种种相想招致苦生因,思维是已,不善觉知自心现量,怖畏于相而见无相,深生爱乐,作涅槃想。或有觉知内外诸法自相共相,去、来、现在有性不坏,作涅槃想。或谓我、人、众生、寿命一切法坏,作涅槃想。或以外道恶烧智慧,见自性及士夫,彼二有间,士夫所出,名为自性,如冥初比,求那转变,求那是作者,作涅槃想。或谓福非福尽,或谓诸烦恼尽,或谓智慧,或见自在是真实作生死者,作涅槃想。或谓展转相生,生死更无余因,如是即是计著因,而彼愚痴不能觉知,不知故,作涅槃想。或有外道,言得真谛道,作涅槃想。或见功德功德所起和合,一异、俱不俱,作涅槃想。或见自性所起孔雀文彩、种种杂宝及利刺等性,见已,作涅槃想。大慧!或有觉二十五真实,或王守护国,受六德论,作涅槃想。或见时是作者,时节世间,如是觉者,作涅槃想。或谓性,或谓非性,或谓知性非性,或见有觉与涅槃差别,作涅槃想。有如是比种种妄想。外道所说不成所成,智者所弃。大慧!如是一切悉堕二边,作涅槃想。如是等外道涅槃妄想,彼中都无若生若灭。大慧!彼一一外道涅槃,彼等自论,智慧观察都无所立。如彼妄想心意来去,漂驰,流动,一切无有得涅槃者。大慧!如我所说涅槃者,谓善觉知自心现量(量有四种:一、现见,二、比知,三、譬喻,四、先胜。相传彼外道于四度量,悉皆不成也),不著外性,离于四句,见如实处,不随自心现妄想二边,摄所摄不可得,一切度量不见所成,愚于真实不应摄受,弃舍彼已,得自觉圣法,知二无我,离二烦恼,净除二障,永离二死,上上地如来地,如影幻等诸深三昧,离心、意、意识,说名涅槃。大慧!汝等及余菩萨摩诃萨应当修学,当疾远离一切外道诸涅槃见。”

【菩译】“大慧!或有外道从方至方,名为涅槃。大慧!复有外道,分别诸境如风,是故分别,名为涅槃。大慧!复有外道作如是说,不见能见所见境界不灭,名为涅槃。复次,大慧!复有外道作如是说,不见分别见常无常,名为涅槃。复次,大慧!复有外道作如是言,分别见诸种种异相能生诸苦,以自心见虚妄分别一切诸相怖畏诸相,见于无相深心爱乐生涅槃想。复次,大慧!复有外道,见一切法自相同相不生灭想,分别过去未来现在诸法是有,名为涅槃。复次,大慧!复有外道,见我人众生寿命寿者诸法不灭,虚妄分别,名为涅槃。复次,大慧!有余外道,无智慧故分别所见自性,人命转变分别转变,名为涅槃。复次,大慧!有余外道说如是言,罪尽故福德亦尽,名为涅槃。复次,大慧!有余外道言,烦恼尽依智故,名为涅槃。复次,大慧!有余外道说如是言,见自在天造作众生,虚妄分别,名为涅槃。复次,大慧!有余外道言,诸众生迭共因生非余因作,如彼外道执著于因不知不觉,愚痴闇钝虚妄分别,名为涅槃。复次,大慧!有余外道说证谛道虚妄分别,名为涅槃。复次,大慧!有余外道作如是言,有作所作而共和合见一异俱不俱,虚妄分别,名为涅槃。复次,大慧!有余外道言,一切法自然而生,犹如幻师出种种形像,见种种宝棘刺等物自然而生,虚妄分别,名为涅槃。复次,大慧!有余外道言,诸万物皆是时作,觉知唯时,虚妄分别,名为涅槃。复次,大慧!有余外道言,见有物见无物见有无物,如是分别,名为涅槃。复次,大慧!余建立法智者说言,如实见者唯是自心,而不取著外诸境界离四种法,见一切法如彼彼法住,不见自心分别之相,不堕二边不见能取可取境界,见世间建立一切不实迷如实法,以不取诸法名之为实,以自内身证圣智法,如实而知二种无我,离于二种诸烦恼垢,清净二障如实能知上上地相,入如来地得如幻三昧,远离心、意、意识分别如是等见,名为涅槃。大慧!复有诸外道等,邪见觉观而说诸论,不与如实正法相应,而诸智者远离诃啧。大慧!如是等外道,皆堕二边虚妄分别,无实涅槃。大慧!一切外道如是虚妄分别涅槃,无人住世间无人入涅槃。何以故?一切外道依自心论虚妄分别无如实智,如彼外道自心分别无如是法,去来摇动无有如是外道涅槃。大慧!汝及一切诸菩萨等,应当远离一切外道虚妄涅槃。”

【实译】“或谓至方名得涅槃,境界想离,犹如风止。或谓不见能觉所觉,名为涅槃。或谓不起分别常无常见,名得涅槃。或有说言分别诸相发生于苦,而不能知自心所现。以不知故,怖畏于相,以求无相,深生爱乐,执为涅槃。或谓觉知内外诸法自相共相,去、来、现在有性不坏,作涅槃想。或计我、人、众生、寿命及一切法无有坏灭,作涅槃想。复有外道无有智慧,计有自性及以士夫、求那转变作一切物,以为涅槃。或有外道计福非福尽,或计不由智慧诸烦恼尽,或计自在是实作者,以为涅槃。或谓众生展转相生,以此为因,更无异因,彼无智故,不能觉了。以不了故,执为涅槃。或计证于谛道虚妄分别,以为涅槃。或计求那与求那者而共和合,一性异性、俱及不俱执为涅槃。或计诸物从自然生,孔雀文彩,棘针铦利,生宝之处出种种宝,如此等事是谁能作,即执自然以为涅槃。或谓能解二十五谛即得涅槃。或有说言能受六分,守护众生,斯得涅槃。或有说言时生世间,时即涅槃。或执有物以为涅槃。或计无物以为涅槃。或有计著有物无物为涅槃者。或计诸物与涅槃无别,作涅槃想。大慧!复有异彼外道所说,以一切智大师子吼说,能了达唯心所现,不取外境,远离四句,住如实见,不堕二边,离能所取,不入诸量,不著真实,住于圣智所现证法,悟二无我,离二烦恼,净二种障,转修诸地,入于佛地,得如幻等诸大三昧,永超心、意及以意识,名得涅槃。大慧!彼诸外道虚妄计度,不如于理,智者所弃,皆堕二边,作涅槃想。于此无有若住若出,彼诸外道皆依自宗而生妄觉,违背于理,无所成就,唯令心意驰散往来,一切无有得涅槃者,汝及诸菩萨宜应远离。”


tatredam ucyate |


【求译】尔时世尊欲重宣此义而说偈言:

【菩译】尔时世尊重说偈言:

【实译】尔时世尊重说颂言:


nirvāṇadṛṣṭayas tīrthyā vikalpenti pṛthakpṛthak |

kalpanāmātram evaiṣāṃ mokṣopāyo na vidyate || 69 ||


【求译】外道涅槃见,各各起妄想,

    斯从心想生,无解脱方便。

【菩译】外道涅槃见,各各起分别;

    皆从心相生,无解脱方便。

【实译】外道涅槃见,各各异分别,

    彼唯是妄想,无解脱方便。


bandhyabandhananirmuktā upāyaiś ca vivarjitāḥ |

tīrthyā mokṣaṃ vikalpenti na ca mokṣo hi vidyate || 70 ||


【求译】愚于缚缚者,远离善方便,

    外道解脱想,解脱终不生。

【菩译】不离缚所缚,远离诸方便;

    自生解脱想,而实无解脱。

【实译】远离诸方便,不至无缚处,

    妄生解脱想,而实无解脱。


anekabhedabhinno hi tīrthyānāṃ dṛśyate nayaḥ |

atas teṣāṃ na mokṣo ’sti kasmān mūḍhair vikalpyate || 71 ||


【求译】众智各异趣,外道所见通,

    彼悉无解脱,愚痴妄想故。

【菩译】外道建立法,众智各异取;

    彼悉无解脱,愚痴妄分别。

【实译】外道所成立,众智各异取,

    彼悉无解脱,愚痴妄分别。


kāryakāraṇadurduṣṭyā tīrthyāḥ sarve vimohitāḥ |

atas teṣāṃ na mokṣo ’sti sadasatpakṣavādinām || 72 ||


【求译】一切痴外道,妄见作所作,

    有无有品论,彼悉无解脱。

【菩译】一切痴外道,妄见作所作;

    是故无解脱,以说有无法。

【实译】一切痴外道,妄见作所作,

    悉著有无论,是故无解脱。


jalpaprapañcābhiratā hi bālās tattve na kurvanti matiṃ viśālām |

jalpo hi traidhātukaduḥkhayonis tattvaṃ hi duḥkhasya vināśahetuḥ || 73 ||


【求译】凡愚乐妄想,不闻真实慧,

    言语三苦本,真实灭苦因。

【菩译】凡夫乐戏论,不闻真实慧;

    言语三界本,如实智灭苦。

【实译】凡愚乐分别,不生真实慧,

    言说三界本,真实灭苦因。


yathā hi darpaṇe rūpaṃ dṛśyate na ca vidyate |

vāsanādarpaṇe cittaṃ dvidhā dṛśyati bāliśaiḥ || 74 ||


【求译】譬如镜中像,虽现而非有,

    于妄想心镜,愚夫见有二。

【菩译】譬如镜中像,虽见而非有;

    熏习镜心见,凡夫言有二。

【实译】譬如镜中像,虽现而非实,

    习气心镜中,凡愚见有二。


cittadṛśyāparijñānād vikalpo jāyate dvidhā |

cittadṛśyaparijñānād vikalpo na pravartate || 75 ||


【求译】不识心及缘,则起二妄想,

    了心及境界,妄想则不生。

【菩译】不知唯心见,是故分别二;

    如实知但心,分别则不生。

【实译】不了唯心现,故起二分别,

    若知但是心,分别则不生。


cittam eva bhavec citraṃ lakṣyalakṣaṇavarjitam |

dṛśyākāraṃ na dṛśyo ’sti yathā bālair vikalpyate || 76 ||


【求译】心者即种种,远离相所相,

    事现而无现,如彼愚妄想。

【菩译】心名为种种,离能见可见;

    见相无可见,凡夫妄分别。

【实译】心即是种种,远离想所相,

    如愚所分别,虽见而无见。


vikalpamātraṃ tribhavaṃ bāhyam arthaṃ na vidyate |

vikalpaṃ dṛśyate citraṃ na ca bālair vibhāvyate || 77 ||


【求译】三有唯妄想,外义悉无有,

    妄想种种现,凡愚不能了。

【菩译】三有唯妄想,外境界实无;

    妄想见种种,凡夫不能知。

【实译】三有唯分别,外境悉无有,

    妄想种种现,凡愚不能觉。


sūtre sūtre vikalpoktaṃ saṃjñānāmāntareṇa ca |

abhidhānavinirmuktam abhidheyaṃ na lakṣyate || 78 ||


【求译】经经说妄想,终不出于名,

    若离于言语,亦无有所说。

【菩译】经经说分别,种种异名字;

    离于言语法,不说不可得。

【实译】经经说分别,但是异名字,

    若离于语言,其义不可得。



经文分段

3-1  3-2  3-3  3-4  3-5  3-6  3-7  3-8  3-9  3-10  3-11  3-12  3-13  3-14  3-15  3-16  3-17  3-18

注释

  1. 原字作“有”,依《高丽大藏经》改为“者”字。
  2. C malavarjitam; V manavarjitam.
  3. 黄注:求译此颂与第32颂对应。
  4. 黄注:求译此颂与第33颂对应。
  5. 原字作“谛”,依《高丽大藏经》改为“谤”字。
  6. N trisaṅgati°; V trisaṅga°.
  7. N na sandhir; V nasandhir.
  8. 原字作“水”,依《高丽大藏经》改为“不”字。
  9. 原字作“言”,依《高丽大藏经》改为“说”。
  10. 原字作“故”,依《高丽大藏经》改为“教”字。