“L2:刹那品第六/梵实”的版本间差异

来自楞伽经导读
< L2:刹那品第六
跳到导航 跳到搜索
初始导入>Admin
(导入1个版本)
 
(导入1个版本)
 
(没有差异)

2021年1月15日 (五) 13:13的最新版本

刹那品第六

atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam adhyeṣate sma | deśayatu me bhagavān deśayatu me sugataḥ skandhadhātvāyatanānāṃ pravṛttinivṛttim | asatyātmani kasya pravṛttir vā nirvṛttir vā bālāś ca pravṛttinivṛttyāś ritā duḥkhakṣayān avabodhān nirvāṇaṃ na prajānanti | bhagavān āha | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt ||


【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,惟愿为我说蕴、界、处生灭之相。若无有我,谁生谁灭?而诸凡夫依于生灭,不求尽苦,不证涅槃。”佛言:“大慧!谛听谛听!当为汝说。


bhagavāṃs tasyaitad avocat | tathāgatagarbho mahāmate kuśalākuśalahetukaḥ sarvajanmagatikartā | pravartate naṭavadgatisaṃkaṭa ātmātmīyavarjitas tadanavabodhāt trisaṃgatipratyayakriyāyogaḥ pravartate | na ca tīrthyā avabudhyante kāraṇābhiniveśābhiniviṣṭāḥ | anādikālavividhaprapañcadauṣṭhulyavāsanāvāsita ālayavijñānasaṃśabdito ’vidyāvāsanabhūmijaiḥ saptabhir vijñānaiḥ saha mahodadhitaraṅgavan nityam avyucchinnaśarīraḥ pravartate anityatādoṣarahita ātmavād avinivṛtto ’tyantaprakṛtipariśuddhaḥ | tad anyāni vijñānāny utpannāpavargāni manomanovijñānaprabhṛtīni kṣaṇikāni saptāpy abhūtaparikalpahetujanitasaṃsthānākṛtiviśeṣasamavāyāvalambīni nāmanimittābhiniviṣṭāni svacittadṛśyarūpalakṣaṇāvabodhakāni sukhaduḥkhāpratisaṃvedakāny amokṣakāraṇāni nāmanimittaparyutthānarāgajanitajanakataddhetvālambāni | teṣāṃ copāttānām indriyākhyānāṃ parikṣayanirodhe samanantarānutpatter anyeṣāṃ svamativikalpasukhaduḥkhāpratisaṃvedināṃ saṃjñāveditanirodhasamāpattisamāpannānāṃ caturdhyānasatyavimokṣakuśalānāṃ yogināṃ vimokṣabuddhir bhavaty apravṛtteḥ ||


【实译】“大慧!如来藏是善不善因,能遍兴造一切趣生,譬如伎儿变现诸趣,离我、我所。以不觉故,三缘和合而有果生。外道不知,执为作者。无始虚伪恶习所熏,名为藏识,生于七识无明住地,譬如大海而有波浪,其体相续恒注不断,本性清净,离无常过,离于我论。其余七识,意、意识等念念生灭,妄想为因,境相为缘,和合而生,不了色等自心所现,计著名相,起苦乐受。名相缠缚,既从贪生,复生于贪,若因及所缘。诸取根灭,不相续生,自慧分别苦乐受者,或得灭定,或得四禅,或复善入诸谛、解脱,便妄生于得解脱想。


aparāvṛtte ca tathāgatagarbhaśabdasaṃśabdita ālayavijñāne nāsti saptānāṃ pravṛttivijñānānāṃ nirodhaḥ | tat kasya hetos taddhetvālambanapravṛttatvād vijñānānām aviṣayatvāc ca sarvaśrāvakapratyekabuddhatīrthyayogayogināṃ svapudgalanairātmyāvabodhāt svasāmānyalakṣaṇaparigrahāt skandhadhātvāyatanānāṃ pravartate tathāgatagarbhaḥ pañcadharmasvabhāvadharmanairātmyadarśanān nivartate bhūmikramānusaṃdhiparāvṛttyā nānyatīrthyamārgadṛṣṭibhir vicārayituṃ śakyate | tato ’calāyāṃ bhūmau bodhisattvabhūmau pratiṣṭhito daśasamādhisukhamukhamārgān pratilabhate | samādhibuddhaiḥ saṃdhāryamāṇo ’cintyabuddhadharmasvapraṇidhānavyavalokanatayā samādhisukhabhūtakoṭyā vinivārya pratyātmāryagatigamyaiḥ sarvaśrāvakapratyekabuddhatīrthakarāsādhāraṇair yogamārgair daśāryagotramārgaṃ pratilabhate kāyaṃ ca jñānamanomayaṃ samādhyabhisaṃskārarahitam | tasmāt tarhi mahāmate tathāgatagarbhaḥ ālayavijñānasaṃśabdito viśodhayitavyo viśeṣārthibhir bodhisattvair mahāsattvaiḥ ||


【实译】“而实未舍未转如来藏中藏识之名。若无藏识,七识则灭。何以故?因彼及所缘而得生故。然非一切外道、二乘诸修行者所知境界,以彼唯了人无我性,于蕴、界、处取于自相及共相故。若见如来藏、五法、自性、诸法无我,随地次第而渐转灭,不为外道恶见所动,住不动地,得于十种三昧乐门。为三昧力诸佛所持,观察不思议佛法及本愿力,不住实际及三昧乐,获自证智,不与二乘、诸外道共,得十圣种性道,及意生智身,离于诸行。是故,大慧!菩萨摩诃萨欲得胜法,应净如来藏藏识之名。


yadi hi mahāmate ālayavijñānasaṃśabditas tathāgatagarbho ’tra na syād ity asati mahāmate tathāgatagarbhe ālayavijñānasaṃśabdite na pravṛttir na nivṛttiḥ syāt | bhavati ca mahāmate pravṛttir nivṛttiś ca bālāryāṇām | svapratyātmāryagatidṛṣṭadharmasukhavihāreṇa ca viharanti yogino ’nikṣiptadhurā duṣprativedhāś ca | mahāmate ayaṃ tathāgatagarbhālayavijñānagocaraḥ sarvaśrāvakapratyekabuddhatīrthyavitarkadarśanānāṃ prakṛtipariśuddho ’pi sann aśuddha ivāgantukleśopakliṣṭatayā teṣām ābhāti na tu tathāgatānām | tathāgatānāṃ punar mahāmate karatalāmalakavat pratyakṣagocaro bhavati | etad eva mahāmate mayā śrīmālāṃ devīm adhikṛtya deśanāpāṭhe ’nyāṃś ca sūkṣmanipuṇaviśuddhabuddhīn bodhisattvān adhiṣṭhāya tathāgatagarbha ālayavijñānasaṃśabditaḥ saptabhir vijñānaiḥ saha pravṛttyabhiniviṣṭānāṃ śrāvakāṇāṃ dharmanairātmyapradarśanārthaṃ śrīmālāṃ devīm adhiṣṭhāya tathāgataviṣayo deśito na śrāvakapratyekabuddhānyatīrthakaratarkaviṣayo ’nyatra mahāmate tathāgataviṣaya eva tathāgatagarbha ālayavijñānaviṣayas tvatsadṛśānāṃ ca sūkṣmanipuṇamatibuddhiprabhedakānāṃ bodhisattvānāṃ mahāsattvānām arthapratiśaraṇānāṃ no tu yathārutadeśanāpāṭhābhiniviṣṭānāṃ sarvānyatīrthyaśrāvakapratyekabuddhānām | tasmāt tarhi mahāmate tvayānyaiś ca bodhisattvair mahāsattvaiḥ sarvatathāgataviṣaye ’smiṃs tathāgatagarbhālayavijñānaparijñāne yogaḥ karaṇīyo na śrutamātrasaṃtuṣṭair bhavitavyam ||


【实译】“大慧!若无如来藏名藏识者,则无生灭。然诸凡夫及以圣人悉有生灭。是故,一切诸修行者虽见内境界,住现法乐,而不舍于勇猛精进。大慧!此如来藏藏识本性清净,客尘所染而为不净,一切二乘及诸外道臆度起见,不能现证。如来于此分明现见,如观掌中庵摩勒果。大慧!我为胜鬘夫人及余深妙净智菩萨说如来藏名藏识,与七识俱起,令诸声闻见法无我。大慧!为胜鬘夫人说佛境界,非是外道、二乘境界。大慧!此如来藏藏识是佛境界,与汝等比净智菩萨随顺义者所行之处,非是一切执著文字外道、二乘之所行处。是故,汝及诸菩萨摩诃萨于如来藏藏识,当勤观察,莫但闻已,便生足想。”


tatredam ucyate|


【实译】尔时世尊重说颂言:


garbhas tathāgatānāṃ hi vijñānais saptabhir yutaḥ |

pravartate 'dvayo[1] grāhāt parijñānān nivartate || 1 ||


【实译】甚深如来藏,而与七识俱,

    执著二种生,了知则远离。


bimbavaddṛśyatecittamanādimatibhāvitam|

arthākāronacārtho'stiyathābhūtaṃvipaśyataḥ||2||


【实译】无始习所熏,如像现于心,

    若能如实观,境相悉无有。


aṅgulyagraṃ yathā bālo na gṛhṇāti niśākaram |

tathā hy akṣarasaṃsaktas[2] tattvaṃ vetti na[3] māmakam || 3 ||


【实译】如愚见指月,观指不观月,

    计著文字者,不见我真实。


naṭavannṛtyatecittaṃmanovidūṣasādṛśam|

vijñānaṃpañcabhiḥsārdhaṃdṛśyaṃkalpetiraṅgavat||4||


【实译】心如工伎儿,意如和伎者,

    五识为伴侣,妄想观伎众。


atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam adhyeṣate sma | deśayatu me bhagavān deśayatu me sugataḥ pañcadharmasvabhāvavijñānanairātmyadvayaprabhedagatilakṣaṇaṃ | yena nairātmyadvayaprabhedagatilakṣaṇenāhaṃ cānye ca bodhisattvā mahāsattvāḥ sarvabhūmikramānusaṃdhiṣvetān dharmān vibhāvayema | yathā tair dharmaiḥ sarvabuddhadharmānupraveśo bhavet sarvabuddhadharmānupraveśāc ca yāvat tathāgatasvapratyayātmabhūmipraveśaḥ[4] syād iti | bhagavān āha | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṃs tasyaitad avocat | pañcadharmasvabhāvavijñānanairātmyadvayaprabhedagatilakṣaṇaṃ te mahāmate deśayiṣyāmi | yaduta nāma nimittaṃ vikalpaḥ samyagjñānaṃ tathatā ca tathāgatapratyātmāryagatipraveśaḥ śāśvatocchedasadasaddṛṣṭivivarjito dṛṣṭadharmasukhasamāpattisukhavihāra āmukhībhavati yogayoginām | tatra mahāmate pañcadharmasvabhāvavijñānanairātmyadvayasvacittadṛśyabāhyabhāvābhāvānavabodhād vikalpaḥ pravartate bālānāṃ na tv āryāṇām ||


【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,愿为我说五法、自性、诸识、无我差别之相。我及诸菩萨摩诃萨善知此已,渐修诸地,具诸佛法,至于如来自证之位。”佛言:“谛听!当为汝说。大慧!五法、自性、诸识、无我,所谓名、相、分别、正智、如如。若修行者观察此法,入于如来自证境界,远离常断、有无等见,得现法乐甚深三昧。大慧!凡愚不了五法、自性、诸识、无我,于心所现见有外物,而起分别,非诸圣人。”


mahāmatir āha | kathaṃ punar bhagavan bālānāṃ vikalpaḥ pravartate na tv āryāṇām | bhagavān āha | nāmasaṃjñāsaṃketābhiniveśena mahāmate bālāś cittam anusaranti | anusaranto vividhalakṣaṇopacāreṇātmātmīyadṛṣṭipatitāśayā varṇapuṣkalatām abhiniviśante | abhiniviśantaś cājñānāvṛtāḥ saṃrajyante saṃraktā rāgadveṣamohajaṃ karmābhisaṃskurvanti | abhisaṃskṛtya punaḥ punaḥ kośakārakīṭakā iva svavikalpapariveṣṭitamatayo gatisamudrakāntāraprapatitā ghaṭiyantravan nātipravartante | na ca prajānanti mohān māyāmarīcyudakacandrasvabhāvakalpanātmātmīyarahitān sarvadharmānabhūtavikalpoditāṃl lakṣyalakṣaṇāpagatān bhaṅgotpādasthitigativinivṛttān svacittadṛśyavikalpaprabhavān īśvarakālāṇupradhānaprabhavān nāmanimittānuplavena mahāmate bālā nimittam anusaranti ||


【实译】大慧白言:“云何不了而起分别?”佛言:“大慧!凡愚不知名是假立,心随流动,见种种相,计我、我所,染著于色,覆障圣智,起贪、瞋、痴,造作诸业,如蚕作茧,妄想自缠,堕于诸趣生死大海,如汲水轮循环不绝,不知诸法如幻,如焰,如水中月,自心所见,妄分别起,离能所取及生、住、灭,谓从自在、时节、微尘、胜性而生,随名、相流。


tatra nimittaṃ punar mahāmate yac cakṣurvijñānasyābhāsamāgacchati rūpasaṃjñakam evaṃ śrotraghrāṇajihvākāyamanovijñānānāṃ śabdagandharasaspraṣṭavyadharmasaṃjñakam etan nimittam iti vadāmi | tatra vikalpaḥ punar mahāmate yena nāma samudīrayati | nimittavyañjakam idam evam idaṃ nānyatheti hastyaśvarathapadātistrīpuruṣādikasaṃjñakaṃ tad vikalpaḥ pravartate | samyagjñānaṃ punar mahāmate yena nāmanimittayor anupalabdhir anyonyāgantukatvād apravṛttir vijñānasyānucchedāśāśvatataḥ sarvatīrthakaraśrāvakapratyekabuddhabhūmyapātanatvāt samyagjñānam ity ucyate | punar aparaṃ mahāmate yena samyagjñānena bodhisattvo mahāsattvo na nāma bhāvīkaroti na ca nimittam abhāvīkaroti | samāropāpavādāntadvayakudṛṣṭivivarjitaṃ nāmanimittārthayor apravṛttivijñānam evam etāṃ tathatāṃ vadāmi | tathatāvyavasthitaś ca mahāmate bodhisattvo mahāsattvo nirābhāsagocarapratilābhitvāt pramuditāṃ bodhisattvabhūmiṃ pratilabhate ||


【实译】“大慧!此中相者,谓眼识所见,名之为色。耳、鼻、舌、身、意识得者,名之为声、香、味、触、法。如是等我说为相。分别者,施设众名,显示诸相,谓以象、马、车、步、男女等名而显其相,此事如是,决定不异。是名分别。正智者,谓观名[5]相互为其客,识心不起,不断不常,不堕[6]外道、二乘之地。是名正智。大慧!菩萨摩诃萨以其正智观察名、相,非有非无,远离损益二边恶见,名、相及识本来不起,我说此法名为如如。大慧!菩萨摩诃萨住如如已,得无照现境,升欢喜地,


sa pratilabhya pramuditāṃ bodhisattvabhūmiṃ vyāvṛttaḥ sarvatīrthyāpāyagatibhyo bhavati lokottaradharmagatisamavasṛtaḥ | lakṣaṇaparicayān māyādipūrvakāṃ sarvadharmagatiṃ vibhāvayan svapratyātmāryadharmagatilakṣaṇaṃ tarkadṛṣṭivinivṛttakautuko ’nupūrveṇa yāvad dharmameghā bhūmir iti | dharmameghānantaraṃ yāvat samādhibalavaśitābhijñākusumitāṃ tathāgatabhūmiṃ pratilabhate | sa pratilabhya sattvaparipācanatayā vicitrair nirmāṇakiraṇair virājate jalacandravat | aṣṭāpadasunibaddhadharmā nānādhimuktikatayā sattvebhyo dharmaṃ deśayati | kāyaṃ manovijñaptirahitam etan mahāmate tathatāpraveśāt pratilabhante bodhisattvā mahāsattvāḥ ||


【实译】“离外道恶趣,入出世法,法相淳熟,知一切法犹如幻等,证自圣智所行之法,离臆度见,如是次第乃至法云。至法云已,三昧、诸力,自在、神通开敷满足,成于如来。成如来已,为众生故,如水中月,普现其身,随其欲乐,而为说法。其身清净,离心、意、识,被弘誓甲,具足成满十无尽愿。是名菩萨摩诃萨入于如如之所获得。”


punar api mahāmatir āha | kiṃ punar bhagavan pañcasu dharmeṣv antargatās trayaḥ svabhāvā uta svalakṣaṇasiddhāḥ | bhagavān āha | atraiva mahāmate trayaḥ svabhāvā antargatāḥ aṣṭau ca vijñānāni dve ca nairātmye | tatra nāma ca nimittaṃ ca parikalpitaḥ svabhāvo veditavyaḥ | yaḥ punar mahāmate tadāśrayapravṛtto vikalpaś cittacaittasaṃśabdito yugapatkālodita āditya iva raśmisahito vicitralakṣaṇasvabhāvo vikalpādhārakaḥ sa mahāmate svabhāvaḥ paratantra ity ucyate | samyagjñānaṃ tathatā ca mahāmate avināśatvāt svabhāvaḥ pariniṣpanno veditavyaḥ ||


【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,为三性入五法中,为各有自相?”佛言:“大慧!三性、八识及二无我悉入五法,其中名及相是妄计性。以依彼分别,心、心所法俱时而起,如日与光,是缘起性。正智、如如不可坏故,是圆成性。


punar aparaṃ mahāmate svacittadṛśyam abhiniviśyamānaṃ vikalpo ’ṣṭadhā bhidyate | nimittasyābhūtalakṣaṇaparikalpitatvād ātmātmīyagrāhadvayavyupaśamān nairātmyadvayamājāyate | eṣu mahāmate pañcasu dharmeṣu sarvabuddhadharmā antargatāḥ bhūmivibhāgānusaṃdhiś ca śrāvakapratyekabuddhabodhisattvānām tathāgatānāṃ ca pratyātmāryajñānapraveśaḥ ||


【实译】“大慧!于自心所现生执著时,有八种分别起。此差别相皆是不实,唯妄计性。若能舍离二种我执,二无我智即得生长。大慧!声闻、缘觉、菩萨、如来自证圣智,诸地位次,一切佛法悉皆摄入此五法中。


punar aparaṃ mahāmate pañcadharmāḥ nimittaṃ nāma vikalpas tathatā samyagjñānaṃ ca | tatra mahāmate nimittaṃ yat saṃsthānākṛtiviśeṣākārarūpādilakṣaṇaṃ dṛśyate tan nimittam | yat tasmin nimitte ghaṭādisaṃjñākṛtakam evam idaṃ nānyatheti tan nāma | yena tan nāma samudīrayati nimittābhivyañjakaṃ samadharmeti vā sa mahāmate cittacaittasaṃśabdito vikalpaḥ | yan nāmanimittayor atyantānupalabdhitā buddhipralayād anyonyānanubhūtāparikalpitatvād eṣāṃ dharmāṇāṃ sā[7] tathateti | tattvaṃ bhūtaṃ niścayo niṣṭhā prakṛtiḥ svabhāvo ’nupalabdhis tattathālakṣaṇam | mayānyaiś ca tathāgatair anugamya yathāvad deśitaṃ prajñaptaṃ vivṛtam uttānīkṛtam yatrānugamya samyagavabodhānucchedāśāśvatato vikalpasyāpravṛttiḥ svapratyātmāryajñānānukūlaṃ tīrthakarapakṣaparapakṣaśrāvakapratyekabuddhāgatilakṣaṇaṃ tat samyagjñānam | ete ca mahāmate pañca dharmāḥ[8] | eteṣv eva trayaḥ svabhāvā aṣṭau ca vijñānāni dve ca nairātmye sarvabuddhadharmāś cāntargatāḥ | atra te mahāmate svamatikauśalaṃ karaṇīyam anyaiś ca kārayitavyaṃ na parapraṇeyena bhavitavyam ||


【实译】“复次,大慧!五法者,所谓相、名、分别,如如、正智。此中相者,谓所见色等形状各别。是名为相。依彼诸相立瓶等名,此如是,此不异。是名为名。施设众名,显示诸相,心、心所法。是名分别。彼名彼相毕竟无有,但是妄心展转分别,如是观察乃至觉灭。是名如如。大慧!真实、决定、究竟、根本、自性、可得,是如如相。我及诸佛随顺证入,如其实相开示演说。若能于此随顺悟解,离断离常,不生分别,入自证处,出于外道、二乘境界。是名正智。大慧!此五种法,三性、八识及二无我,一切佛法普皆摄尽。大慧!于此法中,汝应以自智善巧通达,亦劝他人令其通达。通达此已,心则决定,不随他转。”


tatredam ucyate|


【实译】尔时世尊重说颂言:


pañca dharmāḥ[9] svabhāvaś ca vijñānānyaṣṭa eva ca |

dve nairātmye bhavet kṛtsno mahāyānaparigrahaḥ || 5 ||


【实译】五法三自性,及与八种识,

    二种无我法,普摄于大乘。


nāmanimittasaṃkalpāḥ svabhāvadvayalakṣaṇam |

samyagjñānaṃ tathātvaṃ ca pariniṣpannalakṣaṇam || 6 ||


【实译】名相及分别,二种自性摄,

    正智与如如,是则圆成相。


atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat | yat punar etad uktaṃ bhagavatā deśanāpāṭhe yathā gaṅgānadīvālukāsamās tathāgatā atītā anāgatā vartamānāś ca | tat kim idaṃ bhagavan yathārutārthagrahaṇaṃ kartavyam āhosvid anyaḥ kaścid arthāntaraviśeṣo ’stīti tad ucyatāṃ bhagavan | bhagavān āha | na mahāmate yathārutārthagrahaṇaṃ kartavyam | na ca mahāmate gaṅgānadīvālukāpramāṇatayā tryadhvakabuddhapramāṇatā bhavati | tat kasya hetor yaduta lokātiśayātikrāntatvān mahāmate dṛṣṭānto ’dṛṣṭāntaḥ sadṛśāsadṛśatvāt | na ca mahāmate tathāgatā arhantaḥ samyaksaṃbuddhāḥ sadṛśāsadṛśaṃ lokātiśayātikrāntaṃ dṛṣṭāntaṃ prāviṣkurvanti | anyatra upamāmātram etan mahāmate mayopanyas tam taiś ca tathāgatair yathā gaṅgānadīvālukāsamās tathāgatā arhantaḥ samyaksaṃbuddhā iti nityānityābhiniveśābhiniviṣṭānāṃ bālapṛthagjanānāṃ tīrthakarāśayakudṛṣṭiyuktānāṃ saṃsārabhavacakrānusāriṇām udvejanārthaṃ katham eta udvignā bhavagaticakrasaṃkaṭād viśeṣārthino viśeṣamārabherann iti sulabhabuddhatvapradarśanārthaṃ na nodumbarapuṣpatulyas tathāgatānām utpāda iti kṛtvā vīryamārapsyante | deśanāpāṭhe tu mayā vaineyajanatāpekṣayodumbarapuṣpasudurlabhaprādurbhāvās tathāgatā iti deśitam | na ca mahāmate udumbarapuṣpaṃ kenacid dṛṣṭapūrvaṃ na drakṣyate | tathāgatāḥ punar mahāmate loke dṛṣṭā dṛśyante caitarhi | na svanayapratyavasthānakathāmadhikṛtyodumbarapuṣpasudurlabhaprādurbhāvās tathāgatā iti | svanayapratyavasthānakathāyāṃ mahāmate nirdiśyamānāyāṃ lokātiśayātikrāntā dṛṣṭāntā yuktāḥ[10] kriyante ’śraddheyatvāt | aśraddheyaṃ syād bālapṛthagjanānāṃ ca | svapratyātmāryajñānagocare na[11] dṛṣṭāntā na pravartante | cittamanomanovijñānadṛṣṭalakṣaṇātikrāntatvāt tattvasya[12] | tattvaṃ ca tathāgatā atas teṣu dṛṣṭāntā nopanyasyante ||


【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,如经中说,过去、未来、现在诸佛如恒河沙,此当云何,为如言而受,为别有义?”佛告大慧:“勿如言受。大慧!三世诸佛非如恒沙。何以故?如来最胜,超诸世间,无与等者,非喻所及,唯以少分为其喻耳。我以凡愚诸外道等心恒执著常与无常,恶见增长,生死轮回,令其厌离,发胜希望,言佛易成,易可逢值。若言难遇如优昙华,彼便退怯,不勤精进。是故,我说如恒河沙。我复有时观受化者,说佛难值,如优昙花。大慧!优昙钵花无有曾见、现见、当见,如来则有已见、当见。大慧!如是譬喻非说自法。自法者内证圣智所行境界,世间无等过,诸譬喻一切凡愚不能信受。大慧!真实如来超心、意、意识所见之相,不可于中而立譬喻。


kiṃ tu upamāmātram etan mahāmate kṛtaṃ yaduta gaṅgānadīvālukāsamās tathāgatāḥ samā na viṣamā akalpāvikalpanataḥ | tadyathā mahāmate gaṅgāyāṃ nadyāṃ vālukā mīnakacchapaśiśumāranakramahiṣasiṃhahastyādibhiḥ saṃkṣobhyamāṇā na kalpayanti na vikalpayanti saṃkṣobhyāmahe na veti nirvikalpāḥ svacchā malavyapetāḥ | evam eva mahāmate tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ svapratyātmāryajñānagaṅgāmahānadībalābhijñāvaśitāvālukāḥ sarvatīrthakarabālamīnaparapravādibhiḥ saṃkṣobhyamāṇā na kalpayanti na vikalpayanti | tathāgatapūrvapraṇihitatvāt sarvasukhasamāpattiparipūryā sattvānāṃ na kalpayanti na vikalpayanti | atas te gaṅgānadīvālukāsamās tathāgatā nirviśiṣṭā anunayapratighāpagatatvāt ||


【实译】“然亦有时而为建立言恒河沙等,无有相违。大慧!譬如恒沙,龟、鱼、象、马之所践[13]踏,不生分别,恒净无垢。如来圣智如彼恒河,力、通、自在以为其沙,外道龟、鱼竞来扰乱,而佛不起一念分别。何以故?如来本愿以三昧乐普安众生,如恒河沙无有爱憎,无分别故。


tadyathā mahāmate gaṅgāyāṃ nadyāṃ vālukā pṛthivīlakṣaṇasvabhāvatvāt pṛthivī kalpoddāhe dahyamānāpi na pṛthivīsvabhāvaṃ vijahāti | na ca mahāmate pṛthivī dahyate tejodhātupratibaddhatvād anyatra bālapṛthagjanā vitathatāpatitayā saṃtatyā dahyamānāṃ kalpayanti na ca dahyate tadagnihetubhūtatvāt | evam eva mahāmate tathāgatānāṃ dharmakāyo gaṅgānadīvālukāsamo ’vināśī | tadyathā mahāmate nadyāṃ gaṅgāyāṃ vālukā apramāṇā evam eva mahāmate tathāgatānāṃ raśmyāloko ’pramāṇaḥ sattvaparipākasaṃcodanam upādāya sarvabuddhaparṣanmaṇḍaleṣu prasarpyate tathāgataiḥ | tadyathā mahāmate gaṅgāyāṃ nadyāṃ vālukā na vālukāsvabhāvāntaramārabhante vālukāvasthā eva vālukā evam eva mahāmate tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ saṃsāre na pravṛttir na nivṛttir bhavapravṛttyucchinnahetutvāt | tadyathā mahāmate gaṅgāyāṃ nadyāṃ vālukā apakṛṣṭā api na prajñāyante prakṣiptā api na prajñāyante mahāmate evam eva tathāgatānāṃ jñānaṃ sattvaparipākayogena na kṣīyate na vardhate aśarīratvād dharmasya | śarīravatāṃ hi mahāmate nāśo bhavati nāśarīravatāṃ dharmaś cāśarīraḥ | tadyathā mahāmate gaṅgāyāṃ nadyāṃ vālukā niṣpīḍyamānā ghṛtatailārthibhir ghṛtatailādivirahitā evam eva mahāmate tathāgatāḥ sattvaduḥkhair niṣpīḍyamānā dharmadhātvīśvarapraṇidhānasukhaṃ na vijahati mahāmate mahākaruṇopetatvāt yāvat sarvasattvā na nirvāpyante tathāgataiḥ | tadyathā mahāmate gaṅgāyāṃ nadyāṃ vālukāḥ pravāhānukūlāḥ pravahanti nānudake evam eva mahāmate tathāgatānāṃ sarvabuddhadharmadeśanā nirvāṇapravāhānukūlā saṃvartate | tena gaṅgānadīvālukāsamās tathāgatā ity ucyante | nāyaṃ mahāmate gatyarthas tathāgateṣu pravartate | vināśo mahāmate gatyartho bhavati | na ca mahāmate saṃsārasya pūrvā koṭiḥ prajñāyate | aprajñāyamānā kathaṃ gatyarthena nirdekṣyāmi | gatyartho mahāmate ucchedo na ca bālapṛthagjanāḥ saṃprajānanti ||


【实译】“大慧!譬如,恒沙是地自性,劫尽烧时,烧一切地,而彼地大不舍本性,恒与火大俱时生故。诸凡愚人谓地被烧,而实不烧,火所因故。如来法身亦复如是,如恒河沙终不坏灭。大慧!譬如,恒沙无有限量,如来光明亦复如是,为欲成就无量众生,普照一切诸佛大会。大慧!譬如,恒沙住沙,自性不更改变而作余物。如来亦尔,于世间中不生不灭,诸有生因悉已断故。大慧!譬如,恒沙取不知减,投不见增。诸佛亦尔,以方便智成熟众生,无减无增。何以故?如来法身无有身故。大慧!以有身故,而有灭坏。法身无身,故无灭坏。大慧!譬如,恒沙虽苦压治,欲求苏油,终不可得。如来亦尔,虽为众生众苦所压,乃至蠢动,未尽涅槃,欲令舍离于法界中深心愿乐,亦不可得。何以故?具足成就大悲心故。大慧!譬如,恒沙随水而流,非无水也。如来亦尔,所有说法莫不随顺涅槃之流。以是说言诸佛如来如恒河沙。大慧!如来说法不随于趣,趣是坏义。生死本际不可得知。既不可知,云何说趣?大慧!趣义是断,凡愚莫知。”


mahāmatir āha | tad yadi bhagavan pūrvā koṭir na prajñāyate sattvānāṃ saṃsaratām tat kathaṃ mokṣaḥ prajñāyate prāṇinām | bhagavān āha | anādikālaprapañcadauṣṭhulyavikalpavāsanāhetuvinivṛttir mahāmate svacittadṛśyabāhyārthaparijñānād vikalpasyāśrayaparāvṛttir mahāmate mokṣo na nāśaḥ | ato nānantakathā mahāmate kiṃcit kārī bhavati | vikalpasyaiva mahāmate paryāyo ’nantakoṭir iti | na cātra vikalpādanyat kiṃcit sattvāntaram asty adhyātmaṃ vā bahirdhā vā parīkṣyamāṇaṃ buddhyā | jñānajñeyaviviktā hi mahāmate sarvadharmāḥ | anyatra svacittavikalpāparijñānād vikalpaḥ pravartate tadavabodhān nivartate ||


【实译】大慧菩萨复白佛言:“若生死本际不可知者,云何众生在生死中而得解脱?”佛言:“大慧!无始虚伪过习因灭,了知外境自心所现,分别转依,名为解脱,非灭坏也。是故,不得言无边际。大慧!无边际者,但是分别异名。大慧!离分别心,无别众生。以智观察内外诸法,知与所知悉皆寂灭。大慧!一切诸法唯是自心分别所见。不了知故,分别心起。了心则灭。”


tatredam ucyate |


【实译】尔时世尊重说颂言:


gaṅgāyāṃ vālukāsamān ye paśyanti vināyakān |

anāśagatiniṣṭhān vai te paśyanti tathāgatān || 7 ||


【实译】观察诸导师,譬如恒河沙,

    非坏亦非趣,是人能见佛。


gaṅgāyāṃvālukāyadvatsarvadoṣairvivarjitāḥ|

vāhānukūlānityāścatathābuddhasyabuddhatā||8||


【实译】譬如恒河沙,悉离一切过,

    而恒随顺流,佛体亦如是。


atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat | deśayatu bhagavān deśayatu me sugatas tathāgato ’rhan samyaksaṃbuddhaḥ sarvadharmāṇāṃ kṣaṇabhaṅgaṃ bhedalakṣaṇaṃ caiṣām | tat kathaṃ bhagavan sarvadharmāḥ kṣaṇikāḥ | bhagavān āha | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṃs tasyaitad avocat | sarvadharmāḥ sarvadharmā iti mahāmate yaduta kuśalākuśalāḥ saṃskṛtāsaṃskṛtā laukikalokottarāḥ sāvadyānavadyāḥ sāsravānāsravā upāttānupāttāḥ | saṃkṣepeṇa mahāmate pañcopādānaskandhāś cittamanomanovijñānavāsanāhetukāś cittamanomanovijñānavāsanāpuṣṭair bālapṛthagjanaiḥ kuśalākuśalena parikalpyante | samādhisukhasamāpattayo mahāmate dṛṣṭadharmasukhavihārabhāvenāryāṇāṃ kuśalānāsravā ity ucyante | kuśalākuśalāḥ punar mahāmate yaduta aṣṭau vijñānāni katamāny aṣṭau yaduta tathāgatagarbha ālayavijñānasaṃśabdito mano manovijñānaṃ ca pañca ca vijñānakāyās tīrthyānuvarṇitāḥ | tatra mahāmate pañca vijñānakāyā manovijñānasahitāḥ kuśalākuśalakṣaṇaparaṃparābhedabhinnāḥ saṃtatiprabandhanābhinnaśarīrāḥ pravartamānāḥ pravartante | pravṛtya ca vinaśyanti | svacittadṛśyānavabodhāt samanantaranirodhe ’nyadvijñānaṃ pravartate | saṃsthānākṛtiviśeṣagrāhakaṃ manovijñānaṃ pañcabhir vijñānakāyaiḥ saha saṃprayuktaṃ pravartate | kṣaṇakālānavasthāyi tat kṣaṇikam iti vadāmi | kṣaṇikaṃ punar mahāmate ālayavijñānaṃ tathāgatagarbhasaṃśabditaṃ[14] manaḥsahitaṃ pravṛttivijñānavāsanābhiḥ kṣaṇikamanāsravavāsanābhir akṣaṇikam | na ca bālapṛthagjanā avabudhyante kṣaṇikavādābhiniviṣṭāḥ kṣaṇikākṣaṇikatām imāṃ sarvadharmāṇām | tadanavabodhād ucchedadṛṣṭyāsaṃskṛtān api dharmān nāśayiṣyanti | asaṃsāriṇo mahāmate pañca vijñānakāyā[15] ananubhūtasukhaduḥkhā anirvāṇahetavaḥ | tathāgatagarbhaḥ punar mahāmate anubhūtasukhaduḥkhahetusahitaḥ pravartate nivartate ca catasṛbhir vāsanābhiḥ saṃmūrcchitaḥ | na ca bālā avabudhyante kṣaṇikadṛṣṭivikalpavāsitamatayaḥ ||


【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,愿为我说一切诸法刹那坏相。何等诸法名有刹那?”佛言:“谛听!当为汝说。大慧!一切法者,所谓善法、不善法,有为法、无为法,世间法、出世间法,有漏法、无漏法,有受法、无受法。大慧!举要言之,五取蕴法以心、意、意识习气为因而得增长。凡愚于此而生分别,谓善不善。圣人现证三昧乐住,是则名为善、无漏法。复次,大慧!善不善者,所谓八识。何等为八?谓如来藏名藏识,意及意识并五识身。大慧!彼五识身与意识俱,善不善相展转差别,相续不断,无异体生。生已,即灭。不了于境自心所现,次第灭时,别识生起。意识与彼五识共俱,取于种种差别形相,刹那不住,我说此等名刹那法。大慧!如来藏名藏识,所与意等诸习气俱,是刹那法。无漏习气,非刹那法。此非凡愚刹那论者之所能知。彼不能知一切诸法有是刹那非刹那故,彼计无为同诸法坏,堕于断见。大慧!五识身非流转,不受苦乐,非涅槃因。如来藏受苦乐,与因俱,有生灭,四种习气之所迷覆。而诸凡愚分别熏心,不能了知,起刹那见。


punar aparaṃ mahāmate samadhāraṇaṃ kalpasthitāḥ suvarṇavajrajinadhātuprāptiviśeṣā abhaṅginaḥ | yadi punar mahāmate abhisamayaprāptiḥ kṣaṇikā syād anāryatvam āryāṇāṃ syān na cānāryatvam āryāṇāṃ bhavati | suvarṇaṃ vajraṃ ca mahāmate samadhāraṇaṃ kalpasthitā api tulyamānā na hīyante na vardhante | tat kathaṃ bālaiḥ kṣaṇikārthe vikalpyata ādhyātmikabāhyānāṃ sarvadharmāṇām asaṃdhābhāṣyakuśalaiḥ


【实译】“大慧!如金、金刚、佛之舍利,是奇特性,终不损坏。若得证法有刹那者,圣应非圣。而彼圣人未曾非圣。如金、金刚,虽经劫住,称量不减。云何凡愚不解于我秘密之说,于一切法作刹那想?”


punar api mahāmatir āha | yat punar etad uktaṃ bhagavatā ṣaṭpāramitāṃ paripūrya buddhatvam avāpyata iti | tat katamās tāḥ ṣaṭpāramitāḥ kathaṃ ca paripūriṃ gacchanti | bhagavān āha | traya ete mahāmate pāramitābhedāḥ katame trayo yaduta laukikalokottaralokottaratamāḥ | tatra mahāmate laukikyaḥ pāramitā ātmātmīyagrāhābhiniveśābhiniviṣṭā antadvayagrāhiṇo vicitrabhavopapattyāyatanārthaṃ rūpādiviṣayābhilāṣiṇo dānapāramitāṃ paripūrayanti | evaṃ śīlakṣāntivīryadhyānaprajñāpāramitāṃ mahāmate paripūrayanti bālāḥ | abhijñāś cābhinirharanti brahmatvāya | tatra lokottarābhiḥ pāramitābhiḥ śrāvakapratyekabuddhā nirvāṇagrāhapatitāśayā dānādiṣu prayujyante yathaiva bālā ātmasukhanirvāṇābhilāṣiṇaḥ | lokottaratamāḥ punar mahāmate svacittadṛśyavikalpamātragrahaṇāt svacittadvayāvabodhād apravṛtter vikalpasyopādānagrahaṇābhāvāt svacittarūpalakṣaṇānabhiniveśād dānapāramitā sarvasattvahitasukhārthamājāyate bodhisattvānāṃ mahāsattvānāṃ paramayogayoginām | yat tatraivālambane vikalpasyāpravṛttiṃ śīlayanti tac chīlaṃ pāramitā ca sā | yā tasyaiva vikalpasyāpravṛttikṣamaṇatā grāhyagrāhakaparijñayā sā kṣāntipāramitā | yena vīryeṇa pūrvarātrāpararātraṃ ghaṭate yogānukūladarśanād vikalpasya vyāvṛtteḥ sā vīryapāramitā | yad vikalpanivṛttes tīrthyanirvāṇagrāhāpatanaṃ sā dhyānapāramitā | tatra prajñāpāramitā yadā svacittavikalpābhāvādābuddhipravicayāt prativicinvan antadvaye na pataty āśrayaparāvṛttipūrvakarmavināśataḥ svapratyātmāryagatipratilambhāya prayujyate sā prajñāpāramitā | etā mahāmate pāramitā eṣa pāramitārthaḥ |


【实译】大慧菩萨复白佛言:“世尊,常说六波罗蜜若得满足,便成正觉。何等为六?云何满足?”佛言:“大慧!波罗蜜者,差别有三,所谓世间、出世间、出世间上上。大慧!世间波罗蜜者,谓诸凡愚著我、我所,执取二边,求诸有身、贪色等境,如是修行檀波罗蜜。持戒、忍辱、精进、禅定成就神通,生于梵世。大慧!出世间波罗蜜者,谓声闻、缘觉执著涅槃,希求自乐,如是修习诸波罗蜜。大慧!出世间上上波罗蜜者,谓菩萨摩诃萨于自心二法,了知唯是分别所现,不起妄想,不生执著,不取色相,为欲利乐一切众生,而恒修行檀波罗蜜。于诸境界不起分别,是则修行尸波罗蜜。即于不起分别之时,忍知能取所取自性,是则名为羼提波罗蜜。初、中、后夜勤修匪懈,随顺实解,不生分别,是则名为毘梨耶波罗蜜。不生分别,不起外道涅槃之见,是则名为禅波罗蜜。以智观察,心无分别,不堕二边,转净所依,而不坏灭,获于圣智内证境界,是则名为般若波罗蜜。”


tatredam ucyate |


【实译】尔时世尊重说颂曰:


śūnyam anityaṃ kṣaṇikaṃ bālāḥ kalpenti saṃskṛtam |

nadīdīpabījadṛṣṭān taiḥ kṣaṇikārtho vikalpyate || 9 ||


【实译】愚分别有为,空无常刹那,

    分别刹那义,如河灯种子。


nirvyāpāraṃ kṣaṇikaṃ viviktaṃ kṣayavarjitam |

anutpattiś ca dharmāṇāṃ kṣaṇikārthaṃ vadāmy aham || 10 ||


【实译】一切法不生,寂静无所作,

    诸事性皆离,是我刹那义。


utpattyanantaraṃ bhaṅgaṃ na vai deśemi bāliśān |

nairantaryeṇa bhāvānāṃ vikalpaḥ spandate gatau || 11 ||


【实译】生无间即灭,不为凡愚说,

    无间相续法,诸趣分别起。


sā vidyā[16] kāraṇaṃ teṣāṃ cittānāṃ saṃpravartikam |

antarā kim avasthāsau yāvad rūpaṃ na jāyate || 12 ||


【实译】无明为其因,心则从彼生,

    未能了色来,中间何所住?


samanantarapradhvastaṃ cittam anyat pravartate |

rūpaṃ na tiṣṭhate kāle kim ālambya pravartsyate || 13 ||


【实译】无间相续灭,而有别心起,

    不住于色时,何所缘而生?


yasmād yatra pravartate cittaṃ vitathahetukam |

na prasiddhaṃ kathaṃ tasya kṣaṇabhaṅgo ’vadhāryate || 14 ||


【实译】若缘彼而起,其因则虚妄,

    因妄体不成,云何刹那灭?


yogināṃ hi samāpattiḥ suvarṇaṃ jinadhātavaḥ |

ābhāsvaravimānāś ca abhedyā lokakāraṇāt || 15 ||


【实译】修行者正受,金刚佛舍利,

    及以光音宫,世间不坏事。


sthitayaḥ prāptidharmāś ca buddhānāṃ jñānasaṃpadaḥ |

bhikṣutvaṃ samayaprāptir dṛṣṭā vai kṣaṇikāḥ katham || 16 ||


【实译】如来圆满智,及比丘证得,

    诸法性常住,云何见刹那?


gandharvapuramāyādyā rūpā vai kṣaṇikā na kim |

abhūtikāś ca bhūtāś ca bhūtāḥ kecit karāgatāḥ || 17 ||


【实译】乾城幻等色,何故非刹那?

    大种无实性,云何说能造?


iti laṅkāvatāre[17] kṣaṇikaparivartaḥ ṣaṣṭhaḥ ||




经文分段

6-1  6-2  6-3  6-4  6-5  6-6  6-7

注释

  1. N dvayo
  2. N akṣarasaṃsaktās
  3. N na vetti
  4. N °pratyātmabhūmipraveśaḥ.
  5. 原字作“其”,依《高丽大藏经》改为“名”字。
  6. 原字作“随”,依《高丽大藏经》改为“堕”字。
  7. N无。
  8. N pañcadharmāḥ.
  9. N pañcadharmāḥ
  10. N dṛṣṭāntāyuktāḥ.
  11. N ca.
  12. V 无此句cittamanomanovijñānadṛṣṭalakṣaṇātikrāntatvāt tattvasya
  13. 原字作“贱”,依《高丽大藏经》改为“践”字。
  14. N tathāgatagarbhaḥ saṃśabditaṃ.
  15. N pañcavijñānakāyā.
  16. N sāvidyā.
  17. N无。