L2:集一切法品第二之三/梵繁
集一切法品第二之三
atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat | deśayatu me bhagavān vāgvikalpalakṣaṇahṛdayaṃ nāma dharmaparyāyaṃ yena vāgvikalpalakṣaṇahṛdayena bhagavan suprativibhāgavinibaddhenāhaṃ cānye ca bodhisattvā mahāsattvā abhilāpābhilāpyārthadvayagatiṃ gatāḥ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbudhyābhilāpābhilāpyārthadvayagatiṃ sarvasattvānāṃ viśodhayeyuḥ | bhagavān āha | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasi kuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavān asyaitad avocat | caturvidhaṃ mahāmate vāgvikalpalakṣaṇaṃ bhavati | yad uta lakṣaṇavāk svapnavāg dauṣṭhulyavikalpābhiniveśavāg anādivikalpavāk ||
【求譯】爾時大慧菩薩摩訶薩復白佛言:“世尊,唯願爲說言說妄想相心經。(此同上佛語心也)世尊,我及餘菩薩摩訶薩若善知言說妄想相心經,則能通達言說所說二種義,疾得阿耨多羅三藐三菩提,以言說所說二種趣,淨一切衆生。”佛告大慧:“諦聽諦聽!善思念之,當爲汝說。”大慧白佛言:“善哉世尊,唯然受敎。”佛告大慧:“有四種言說妄想相,謂相言說,夢言說,過妄想計著言說,無始妄想言說。
【菩譯】爾時聖者大慧菩薩復白佛言:“世尊!惟願世尊爲我說名分別言語相心法門。我及一切諸菩薩等若得善知名分別言語相心法門,則能通達言說及義二種之法,速得阿耨多羅三藐三菩提。得菩提已,言說及義,能令一切諸衆生等得淸淨解。”佛告聖者大慧菩薩言:“善哉大慧!諦聽!諦聽!當爲汝說。”大慧菩薩言:“善哉世尊!唯然受敎。”佛告大慧菩薩言:“大慧!有四種妄相言語。何等爲四?一者、相言說;二者、夢言說;三者、妄執言說;四者、無始言說。
【實譯】爾時大慧菩薩摩訶薩復白佛言:“世尊,願爲我說言說分別相心法門,我及諸菩薩摩訶薩善知此故,通達能說所說二義,疾得阿耨多羅三藐三菩提,令一切衆生於二義中而得淸淨。”佛言:“大慧!有四種言說分別相,所謂相言說,夢言說,計著過惡言說,無始妄想言說。
tatra mahāmate lakṣaṇavāk svavikalparūpanimittābhiniveśāt pravartate | svapnavāk punar mahāmate pūrvānubhūtaviṣayānusmaraṇāt prativibuddhaviṣayābhāvāc ca pravartate | dauṣṭhulyavikalpābhiniveśavāk punar mahāmate śatrupūrvakṛtakarmānusmaraṇāt pravartate | anādikālavikalpavāk punar mahāmate anādikālaprapañcābhiniveśadauṣṭhulyasvabījavāsanātaḥ pravartate | etad dhi mahāmate caturvidhaṃ vāgvikalpalakṣaṇam iti me yad uktam idaṃ tat pratyuktam ||
【求譯】“相言說者,從自妄想色相計著生。夢言說者,先所經境界隨憶念生,從覺已境界無性生。過妄想計著言說者,先怨所作業隨憶念生。無始妄想言說者,無始虛僞計著過自種習氣生。是名四種言說妄想相。”
【菩譯】“大慧!相言說者,所謂執著色等諸相而生。大慧!夢言說者,念本受用虛妄境界,依境界夢覺已,知依虛妄境界不實而生。大慧!執著言說者,念本所聞所作業生。大慧!無始言說者,從無始來執著戲論煩惱種子熏習而生。大慧!我言四種言說虛妄執著者,我已說竟。”
【實譯】“大慧!相言說者,所謂執著自分別色相生。夢言說者,謂夢先所經境界,覺已憶念,依不實境生。計著過惡言說者,謂憶念怨讎先所作業生。無始妄想言說者,以無始戲論妄執習氣生。是爲四。”
atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etam evārtham adhyeṣate sma | deśayatu me bhagavān punar api vāgvikalpābhivyaktigocaram | kutra kasmāt kathaṃ kena bhagavan nṛṇāṃ vāgvijñaptivikalpaḥ pravartate | bhagavān āha | śira-uronāsākaṇṭhatālvoṣṭhajihvād antasamavāyān mahāmate vāk pravartamānā pravartate | mahāmatir āha | kiṃ punar bhagavan vāg vikalpād anyotānanyā | bhagavān āha | na hi mahāmate vāg vikalpād anyā nānanyā | tat kasya hetoḥ | yaduta tad dhetūtpattilakṣaṇatvān mahāmate vāgvikalpaḥ pravartate | yadi punar mahāmate vāg vikalpād anyā syāt avikalpahetukī syāt | athānanyā syāt arthābhivyaktitvād vāg na kuryāt | sā ca kurute | tasmānn ānyā nānanyā ||
【求譯】爾時大慧菩薩摩訶薩復以此義勸請世尊:“唯願更說言說妄想所現境界。世尊,何處,何故,云何,何因衆生妄想言說生?”佛告大慧:“頭、胸、喉、鼻、脣、舌、齗、齒和合出音聲。”大慧白佛言:“世尊,言說妄想爲異爲不異?”佛告大慧:“言說妄想非異非不異。所以者何?謂彼因生相故。大慧!若言說妄想異者,妄想不應是因。若不異者,語不顯義。而有顯示。是故,非異非不異。”
【菩譯】爾時聖者大慧菩薩,復以此義勸請如來,而白佛言:“世尊!惟願爲我重說四種虛妄執著言語之相,衆生言語何處出?云何出?何因出?”佛告大慧菩薩言:“大慧!從頭胸喉鼻脣舌牙齒轉故,和合出聲。”大慧菩薩白佛言:“世尊!口中言語虛妄法相,爲異爲不異?”佛告大慧言:“大慧!言語虛妄者,非異非不異。何以故?大慧!因彼虛妄法相生言語故。大慧!若言語異者應無因生。大慧!若不異者,言說不能了前境界。大慧!說彼言語能了前境,是故非異非不異。”
【實譯】大慧復言:“世尊,願更爲說言語分別所行之相,何處、何因、云何而起?”佛言:“大慧!依頭、胸、喉、鼻、脣、齶、齒、舌和合而起。”大慧復言:“世尊,言語分別爲異不異?”佛言:“大慧!非異非不異,何以故?分別爲因,起言語故。若異者,分別不應爲因。若不異者,語言不應顯義。是故,非異,亦非不異。”
punar api mahāmatir āha | kiṃ punar bhagavan vacanam eva paramārtha uta yad vacanenābhilapyate sa paramārthaḥ | bhagavān āha | na mahāmate vacanaṃ paramārthaḥ na ca yad vacanenābhilapyate sa paramārthaḥ | tat kasya hetor yad uta paramārthāryasukhābhilāpapraveśitvāt paramārthasya vacanaṃ na paramārthaḥ | paramārthas tu mahāmate āryajñānapratyātmagatigam yo na vāgvikalpabuddhigocaraḥ | tena vikalpo nodbhāvayati paramārtham | vacanaṃ punar mahāmate utpannapradhvaṃsi capalaṃ parasparaṃpratyayahetusamutpannam | yac ca mahāmate parasparaṃpratyayahetusamutpannaṃ tat paramārthaṃ nodbhāvayati | svaparalakṣaṇābhāvān mahāmate bāhyalakṣaṇaṃ [1] nodbhāvayati ||
【求譯】大慧復白佛言:“世尊,爲言說卽是第一義,爲所說者是第一義?”佛告大慧:“非言說是第一義,亦非所說是第一義。所以者何?謂第一義聖樂,言說所入是第一義,非言說是第一義。第一義者,聖智自覺所得,非言說妄想覺境界。是故,言說妄想不顯示第一義。言說者,生滅,動搖,展轉因緣起。若展轉因緣起者,彼不顯示第一義。大慧!自他相無性故,言說相不顯示第一義。
【菩譯】大慧復白佛言:“世尊!爲言語卽第一義?爲言語所說爲第一義?”佛告大慧:“非言語卽第一義。何以故?大慧!爲令第一義隨順言語入聖境界故,有言語說第一義,非言語卽第一義。大慧!第一義者,聖智內證,非言語法是智境界,以言語能了彼境界。大慧!說第一義言語者,是生滅法念念不住,因緣和合有言語生。大慧!因緣和合者,彼不能了第一義。何以故?以無自相他相故。是故,大慧!言語不能了第一義。
【實譯】大慧復言:“世尊,爲言語是第一義,爲所說是第一義?”佛告大慧:“非言語是,亦非所說。何以故?第一義者是聖樂處,因言而入,非卽是言。第一義者是聖智內自證境,非言語分別智境,言語分別不能顯示。大慧!言語者,起滅,動搖,展轉因緣生。若展轉緣生,於第一義不能顯示。第一義者無自他相,言語有相不能顯示。
punar aparaṃ mahāmate svacittadṛśyamātrānusāritvād vividhavicitralakṣaṇabāhyabhāvābhāvād vāgvikalpaḥ paramārthaṃ na vikalpayati | tasmāt tarhi mahāmate vāgvicitravikalparahitena te bhavitavyam ||
【求譯】“復次,大慧!隨入自心現量故,種種相外性非性,言說妄想不顯示第一義。是故,大慧!當離言說諸妄想相。”
【菩譯】“復次,大慧!隨順自心見外諸法無法分別,是故不能了知第一義。是故大慧!汝當應離種種言語妄分別相。”
【實譯】“第一義者,但唯自心,種種外想悉皆無有,言語分別不能顯示。是故,大慧!應當遠離言語分別。”
tatredam ucyate |
【求譯】爾時世尊欲重宣此義而說偈言:
【菩譯】爾時世尊重說偈言:
【實譯】爾時世尊重說頌言:
sarvabhāvo ’svabhāvo hi sadvacanaṃ tathāpy asat |
śūnyatāśūnyatārthaṃ vā bālo ’paśyan vidhāvati || 143 ||
【求譯】諸性無自性,亦復無言說,
甚深空空義,愚夫不能了。
【菩譯】諸法本虛妄,無有自體實;
是故諸言語,不能說有無。
空及與不空,凡夫不能知;
諸法無體相,說衆生亦爾。
【實譯】諸法無自性,亦復無言說,
不見空空義,愚夫故流轉。
sarvabhāvasvabhāvā ca vacanam api nṛṇām |
kalpanā sāpi nāsti nirvāṇaṃ svapnatulyam |
bhavaṃ parīkṣeta na saṃsāre nāpi nirvāyāt || 144 ||
【求譯】一切性自性,言說法如影。
【菩譯】分別有無法,猶如化夢等;
觀察一切法,不住於涅槃;
亦不住世間,
【實譯】一切法無性,離語言分別,
諸有如夢化,非生死涅槃。
rājā śreṣṭhī yathā putrān vicitrair mṛnmayair mṛgaiḥ |
pralobhya krīḍayitvā ca bhūtān dadyāt tato mṛgān || 145 ||
【菩譯】如王長者等。
爲令諸子喜,泥作諸禽獸;
先與虛僞物,後乃授實事。
【實譯】如王及長者,爲令諸子喜,
先示相似物,後賜眞實者。
tathāhaṃ lakṣaṇaiś citrair dharmāṇāṃ pratibimbakaiḥ |
pratyātmavedyāṃ putrebhyo bhūtakoṭiṃ vadāmy aham || 146 ||
【求譯】自覺聖智子,實際我所說。
【菩譯】我說種種法,自法鏡像等;
爲諸佛子喜,後說明實際。
【實譯】我今亦復然,先說相似法,
後乃爲其演,自證實際法。
atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavan tam etad avocat | deśayatu me bhagavān nāstyastitvaikatvān yat vobhayanobhayanaivāstinanāstinityānityavarjitaṃ sarvatīrthyāgatipracāram āryapratyātmajñānagatigamyaṃ parikalpitasvasāmānyalakṣaṇavinivṛttaṃ paramārthatattvāvatāraṃ bhūmyanusaṃdhikramottarottaraviśuddhilakṣaṇaṃ tathāgatabhūmyanupraveśalakṣaṇam anābhogapūrvapraṇidhānaviśvarūpamaṇisadṛśaviṣayānantalakṣaṇapracāraṃ svacittadṛśyagocaragativibhāgalakṣaṇaṃ sarvadharmāṇām | yathā cāhaṃ cānye ca bodhisattvā mahāsattvā evam ādiṣu parikalpitasvabhāvasvasāmānyalakṣaṇavinivṛttadṛṣṭayaḥ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbudhya sarvasattvānāṃ sarvaguṇasaṃpattīḥ paripūrayema ||
【求譯】爾時大慧菩薩摩訶薩復白佛言:“世尊,唯願爲說離有無、一異、俱不俱、非有非無、常無常,一切外道所不行,自覺聖智所行,離妄想自相共相,入於第一眞實之義,諸地相續漸次上上增進淸淨之相,隨入如來地相,無開發本願,譬如衆色摩尼境界無邊相行,自心現趣部分之相一切諸法。我及餘菩薩摩訶薩離如是等妄想自性自共相見,疾得阿耨多羅三藐三菩提,令一切衆生一切安樂具足充滿。”
【菩譯】爾時聖者大慧菩薩復白佛言:“世尊!唯願世尊爲諸菩薩及我身,說離有無一異俱不俱有無非有非無常無常,一切外道所不能行,聖智自證覺所行故;離於自相同相法故;入第一義實法性故;諸地次第上上淸淨故;入如來地相故;依本願力如如意寶無量境界修行之相自然行故;於一切法自心現見差別相故;我及一切諸菩薩等,離於如是妄想分別同相異相,速得阿耨多羅三藐三菩提,得菩提已與一切衆生安隱樂具悉令滿足故。”
【實譯】爾時大慧菩薩摩訶薩復白佛言:“世尊,願爲我說離一異、俱不俱、有無、非有無、常無常等,一切外道所不能行,自證聖智所行境界,遠離妄計自相共相,入於眞實第一義境,漸淨諸地,入如來位,以無功用本願力故,如如意寶普現一切無邊境界,一切諸法皆是自心所見差別,令我及餘諸菩薩等於如是等法,離妄計自性自共相見,速證阿耨多羅三藐三菩提,普令衆生具足圓滿一切功德。”
bhagavān āha | sādhu sādhu mahāmate sādhu khalu punas tvaṃ mahāmate yat tvam etam artham adhyeṣitavyaṃ manyase bahujanahitāya tvaṃ mahāmate pratipanno bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasi kuru | bhāviṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṃs tasyaitad avocat | svacittadṛśyamātrānavabodhān mahāmate bālapṛthagjanā bāhyavicitrabhāvābhiniveśena ca nāstyastitvaikatvānyatvobhayanaivāstinanāstinityānityasvabhāvavāsanāhetuvikalpābhiniveśena vikalpayanti | tadyathā mahāmate mṛgatṛṣṇodakaṃ mṛgā udakabhāvena vikalpya grīṣmābhitaptāḥ pātukāmatayā pradhāvanti svacittadṛṣṭibhrāntyanavabodhān na prajānanti nātrodakam iti evam eva mahāmate bālapṛthagjanā anādikālavividhaprapañcavikalpavāsitamatayo rāgadveṣamohāgnitāpitamanaso vicitrarūpaviṣayābhilāṣiṇa utpādabhaṅgasthitidṛṣṭyāśayā ādhyātmikabāhyabhāvābhāvākuśalās te ekatvānyatvanāstyastitvagrāhe prapatanti | tadyathā mahāmate gandharvanagare ’viduṣām anagare nagarasaṃjñā bhavati | sā ca nagarākṛtir anādikālanagarabījavāsanābhiniveśāt khyāti tac ca nagaraṃ nānagaraṃ na nagaram evam eva mahāmate anādikālatīrthyaprapañcavādavāsanābhiniviṣṭā ekatvānyatvāstitvanāstitvavādān abhiniviśante svacittadṛśyamātrān avadhāritamatayaḥ | tadyathā mahāmate kaścid eva puruṣaḥ śayitaḥ svapnāntare strīpuruṣahastyaśvarathapadātigrāmanagaranigamagomahiṣavanodyānavividhagirinadītaḍāgopaśobhitaṃ janapadam antaḥpuraṃ praviśya prativibudhyeta | sa prativibuddhaḥ saṃs tad eva janapadam antaḥpuraṃ samanusmaret | tat kiṃ manyase mahāmate api nu sa puruṣaḥ paṇḍitajātīyo bhavet yas tad abhūtaṃ svapnavaicitryam anusmaret | āha | no hīdaṃ bhagavan | bhagavān āha | evam eva mahāmate bālapṛthagjanāḥ kudṛṣṭidaṣṭās tīrthyamatayaḥ svapnatulyāt svacittadṛśyabhāvān na prativijānante ekatvānyatvanāstyastitvadṛṣṭiṃ samāśrayante | tadyathā mahāmate citrakarakṛtapradeśā animnonnatāḥ santo nimnonnatā bālaiḥ kalpyante evam eva mahāmate bhaviṣyanty anāgate ’dhvani tīrthyadṛṣṭivāsanāśayaprativikalpapuṣṭāḥ | te ekatvānyatvobhayānubhayavādābhiniviṣṭāḥ svayaṃ naṣṭā anyān api sadasatpakṣaviviktān utpādavādino nāstikā iti vakṣyanti | ete hetuphalāpavādino durdarśanonmūlitahetukuśalaśuklapakṣāḥ | ete śreyorthibhir dūrataḥ parivarjyā iti vakṣyante | te ca svaparobhayadṛṣṭipatitāśayā nāstyastitvavikalpasamāropāpavādakudṛṣṭipatitāśayā narakaparāyaṇā bhaviṣyanti | tadyathā mahāmate taimirikāḥ keśoṇḍukaṃ dṛṣṭvā parasparam ācakṣate idaṃ citram idaṃ citram iti paśyantu bho mārṣāḥ | tac ca keśoṇḍukam ubhayānutpannatayā[2] na bhāvo nābhāvo darśanādarśanataḥ | evam eva mahāmate tīrthyakudṛṣṭivikalpāśayābhiniviṣṭāḥ sadasatpakṣaikatvān yat vobhayānubhayatvavādābhiniviṣṭāḥ saddharmāpavādakā ātmānaṃ parāṃś ca vinipātayiṣyanti | tadyathā mahāmate acakram alātacakraṃ bālaiś cakrabhāvena parikalpyate na paṇḍitaiḥ evam eva mahāmate kudṛṣṭitīrthyāśayapatitā ekatvānyatvobhayānubhayatvaṃ parikalpayiṣyanti sarvabhāvotpattau | tadyathā mahāmate deve pravarṣati jalabudbudakāḥ sphaṭikamaṇisadṛśāḥ khyāyante | tatra ca bālāḥ sphaṭikamaṇibhāvam abhiniveśya pradhāvanti | te ca mahāmate udakabudbudakā na maṇayo nāmaṇayo grahaṇāgrahaṇataḥ | evam eva mahāmate tīrthyadṛṣṭivikalpāśayavāsanāvāsitā asataś cotpādaṃ varṇayiṣyanti pratyayaiḥ sataś ca vināśam ||
【求譯】佛告大慧:“善哉善哉!汝能問我如是之義,多所安樂,多所饒益,哀愍一切諸天世人。”佛告大慧:“諦聽諦聽!善思念之,吾當爲汝分別解說。”大慧白佛言:“善哉世尊,唯然受敎。”佛告大慧:“不知心量,愚癡凡夫取內外性,依於一異、俱不俱、有無、非有非無、常無常,自性習因,計著妄想。譬如群鹿爲渴所逼,見春時炎而作水想,迷亂馳趣,不知非水。如是愚夫無始虛僞妄想所熏,三毒燒心,樂色境界,見生、住、滅,取內外性,墮於一異、俱不俱、有無、非有非無、常無常想。妄見攝受如乾闥婆城,凡愚無智而起城想,無始習氣計著想現,彼非有城非無城。如是外道無始虛僞習氣計著,依於一異、俱不俱、有無、非有非無、常無常見,不能了知自心現量。譬如有人夢見男女爲馬、車、步、城邑、園林、山、河、浴池種種莊嚴,自身入中,覺已憶念。大慧!於意云何?如是士夫於前所夢憶念不捨,爲黠慧不?”大慧白佛言:“不也,世尊。”佛告大慧:“如是凡夫惡見所噬,外道智慧不知如夢自心現量,依於一異、俱不俱、有無、非有非無、常無常見。譬如畫像不高不下,而彼凡愚作高下想。如是未來外道惡見習氣充滿,依於一異、俱不俱、有無、非有非無、常無常見,自壞壞他,餘離有無無生之論,亦說言無。謗因果見,拔善根本,壞淸淨因。勝求者當遠離去。作如是說,彼墮自他俱見、有無妄想已,墮建立誹謗,以是惡見當墮地獄。譬如翳目見有垂髮,謂衆人言汝等觀此。而是垂髮畢竟非性非無性,見不見故。如是外道妄見悕望依於一異、俱不俱、有無、非有非無、常無常見,誹謗正法,自陷陷他。譬如火輪非輪,愚夫輪想,非有智者。如是外道惡見悕望依於一異、俱不俱、有無、非有非無、常無常想,一切性生。譬如水泡似摩尼珠,愚小無智作摩尼想計著追逐。而彼水泡非摩尼,非非摩尼,取不取故。如是外道惡見妄想習氣所熏,於無所有說有生,緣有者言滅。
【菩譯】佛告大慧:“善哉,善哉!善哉大慧!汝爲哀愍一切天人,多所安樂多所饒益,乃能問我如是之義。善哉,善哉!善哉大慧!諦聽!諦聽!我當爲汝分別解說。”大慧白佛言:“善哉世尊!唯然受敎。”佛告大慧:“愚癡凡夫不能覺知惟自心見,執著外諸種種法相以爲實有,是故虛妄分別一異俱不俱有無非有非無常無常,因自心熏習依虛妄分別心故。大慧!譬如群獸爲渴所逼,依熱陽焰自心迷亂而作水想,東西馳走不知非水。大慧!如是凡夫愚癡心見生住滅法不善分別,因無始來虛妄執著戲論熏習,貪瞋癡熱迷心逼惱,樂求種種諸色境界,是故凡夫墮於一異俱不俱有無非有非無常無常等。大慧!譬如凡夫見揵闥婆城生實城想,因無始來虛妄分別城想種子熏習而見。大慧!彼城非城非不城。大慧!一切外道亦復如是,因無始來戲論熏習,執著一異俱不俱有無非有非無常無常法故。大慧!以不覺知唯是自心虛妄見故。大慧!譬如有人於睡夢中見諸男女、象馬車步、城邑聚落、牛與水牛、園林樹木,種種山河泉流浴池、宮殿樓閣,種種莊嚴廣大嚴博,見身在中忽然卽覺,覺已憶念彼廣大城。大慧!於意云何?彼人名爲是聖者不?”大慧白佛言:“不也。世尊!”佛告大慧:“一切愚癡凡夫外道邪見諸見亦復如是,不能覺知諸法,夢睡自心見故;執著一異俱不俱有無非有非無常無常見故。大慧!譬如畫像不高不下,大慧!愚癡凡夫妄見諸法有高有下。大慧!於未來世依諸外道邪見心熏習,增長虛妄分別一異俱不俱有無非有非無常無常等。大慧!而彼外道自壞壞他,說如是言:‘諸法不生不滅、有無寂靜。’彼人名爲不正見者。大慧!彼諸外道謗因果法,因邪見故拔諸一切善根白法淸淨之因。大慧!欲求勝法者當遠離說如是法人,彼人心著自他二見,執虛妄法墮於誹謗,建立邪心入於惡道。大慧!譬如目瞖見虛空中有於毛輪,爲他說言:‘如是如是靑黃赤白,汝何不觀?’大慧!而彼毛輪本自無體。何以故?有見不見故。大慧!諸外道等依邪見心虛妄分別亦復如是,虛妄執著一異俱不俱有無非有非無常無常生諸法故。大慧!譬如天雨生於水泡似頗梨珠,愚癡凡夫妄見執著,生於珠想東西走逐。大慧!而彼水泡非寶珠非不寶珠。何以故?有取不取故。大慧!彼諸外道因虛妄心分別熏習亦復如是,說非有法依因緣生,復有說言實有法滅。
【實譯】佛言:“大慧!善哉善哉,汝哀愍世間,請我此義,多所利益,多所安樂。大慧!凡夫無智,不知心量,妄習爲因,執著外物,分別一異、俱不俱、有無、非有無、常無常等一切自性。大慧!譬如群獸爲渴所逼,於熱時焰而生水想,迷惑馳趣,不知非水。愚癡凡夫亦復如是,無始戲論分別所熏,三毒燒心,樂色境界,見生、住、滅,取內外法,墮一異等執著之中。大慧!如乾闥婆城非城非非城,無智之人無始時來,執著城種,妄習熏故,而作城想。外道亦爾,以無始來妄習熏故,不能了達自心所現,著一異等種種言說。大慧!譬如有人夢見男、女、象、馬、車、步、城邑、園林種種嚴飾,覺已憶念彼不實事。大慧!汝意云何,如是之人是黠慧不?”答言:“不也。”“大慧!外道亦爾,惡見所噬,不了唯心,執著一異、有無等見。大慧!譬如畫像無高無下,愚夫妄見作高下想。未來外道亦復如是,惡見熏習,妄心增長,執一異等,自壞壞他,於離有無無生之論,亦說爲無。此謗因果,拔善根本,應知此人分別有無,起自他見,當墮地獄。欲求勝法,宜速遠離。大慧!譬如翳目見有毛輪,互相謂言此事希有。而此毛輪非有非無,見不見故。外道亦爾,惡見分別,執著一異、俱不俱等,誹謗正法,自陷陷他。大慧!譬如火輪實非是輪,愚夫取著,非諸智者。外道亦爾,惡見樂欲執著一異、俱不俱等一切法生。大慧!譬如水泡似玻𭹳珠,愚夫執實奔馳而取,然彼水泡非珠非非珠,取不取故。外道亦爾,惡見分別習氣所熏,說非有爲生,壞於緣有。
punar aparaṃ mahāmate pramāṇatrayāvayavapratyavasthānaṃ kṛtvā āryajñānapratyātmādhigamyaṃ svabhāvadvayavinirmuktaṃ vastu svabhāvato vidyata iti vikalpayiṣyanti | na ca mahāmate cittamanomanovijñānacittaparāvṛttyāśrayāṇāṃ svacittadṛśyagrāhyagrāhakavikalpaprahīṇānāṃ tathāgatabhūmipratyātmāryajñānagatānāṃ yogināṃ bhāvābhāvasaṃjñā pravartate | yadi punarmahāmate yogināmevaṃgativiṣayāṇāṃ bhāvābhāvagrāhaḥ pravartate sa evaiṣāmātmagrāhaḥ poṣagrāhaḥ puruṣagrāhaḥ pudgalagrāhaḥ syāt | yā punar evaṃ mahāmate bhāvasvabhāvasvasāmānyalakṣaṇadeśanā eṣā mahāmate nairmāṇikabuddhadeśanā na dharmatābuddhadeśanā | deśanā punar mahāmate bālāśayagatadṛṣṭipravṛttā na ca pratyavasthānagatisvabhāvadharmāryajñānapratyātmādhigamasamādhisukhavihāram udbhāvayati | tadyathā mahāmate jalāntargatā vṛkṣacchāyā khyāyate | sā ca na cchāyā nācchāyā vṛkṣasaṃsthānāsaṃsthānataḥ evam eva mahāmate tīrthyadṛṣṭivāsanāvāsitavikalpā ekatvānyatvobhayatvānubhayatvanāstyastitvaṃ vikalpayiṣyanti svacittadṛśyamātrānavadhāritamatayaḥ | tadyathā mahāmate darpaṇāntargatāni sarvarūpapratibimbakāni khyāyante yathāpratyayataḥ svavikalpanāc ca na tāni bimbāni nābimbāni bimbābimbadarśanataḥ | atha ca te mahāmate svacittadṛśyavikalpāḥ khyāyante bālānāṃ bimbākṛtayaḥ | evam eva mahāmate svacittapratibimbāni khyāyante ekatvānyatvobhayānubhayadṛṣṭyākāreṇa | tadyathā mahāmate pratiśrutkā puruṣanadīpavanasaṃyogāt pravartamānānuśrūyate | sā ca na bhāvā nābhāvā ghoṣāghoṣaśravaṇataḥ evam eva mahāmate nāstyastitvaikatvānyatvobhayanobhayadṛṣṭisvacittavāsanāvikalpāḥ khyāyante | tadyathā mahāmate nistṛṇagulmalatāvanāyāṃ medinyām ādityasaṃyogān mṛgatṛṣṇikās taraṅgavat syandante | te ca na bhāvā nābhāvā lobhyālobhyataḥ | evam eva mahāmate bālānām anādikālaprapañcadauṣṭhulyavāsanāvāsitaṃ vikalpavijñānam utpādasthitibhaṅgaikatvānyatvobhayānubhayanāstyastyāryapratyātmajñānavastumukhena mṛgatṛṣṇikāvat taraṅgāyate | tadyathā mahāmate vetālayantrapuruṣau niḥsattvau piśācayuktiyogāt spandanakriyāṃ kurvāte | tatra ca asadvikalpe bālā abhiniviśante gamanā | evam eva mahāmate bālapṛthagjanāḥ kudṛṣṭitīrthyāśayapatitā ekatvānyatvavādān abhiniviśante | sa ca asadbhūtasamāropaḥ | tasmāt tarhi mahāmate utpādasthitibhaṅgaikatvānyatvobhayānubhayanāstyastyāryapratyātmavastvadhigamavikalparahitena bhavitavyam ||
【求譯】“復次,大慧!有三種量,五分論,各建立已,得聖智自覺、離二自性事,而作有性妄想計著。大慧!心、意、意識身心轉變,自心現攝所攝諸妄想斷,如來地自覺聖智,修行者不應於彼作性非性想。若復修行者,如是境界性非性攝取想生者,彼卽取長養及取我、人。大慧!若說彼性自性共相,一切皆是化佛所說,非法佛說。又諸言說悉由愚夫悕望見生,不爲別建立趣自性法、得聖智自覺三昧樂住者分別顯示。譬如水中有樹影現,彼非影,非非影,非樹形,非非樹形。如是外道見習所熏妄想計著,依於一異、俱不俱、有無、非有非無、常無常想,而不能知自心現量。譬如明鏡隨緣顯現一切色像而無妄想,彼非像,非非像,而見像非像,妄想愚夫而作像想。如是外道惡見自心像現妄想計著,依於一異、俱不俱、有無、非有非無、常無常見。譬如風水和合出聲,彼非性,非非性。如是外道惡見妄想,依於一異、俱不俱、有無、非有非無、常無常見。譬如大地無草木處,熱炎川流,洪浪雲踴,彼非性,非非性,貪無貪故。如是愚夫無始虛僞習氣所熏,妄想計著,依生、住、滅、一異、俱不俱、有無、非有非無、常無常,緣自住事門,亦復如彼熱炎波浪。譬如有人呪術機發,以非衆生數毘舍闍鬼方便合成動搖云爲,凡愚妄想計著往來。如是外道惡見悕望,依於一異、俱不俱、有無、非有非無、常無常見,戲論計著,不實建立。大慧!是故,欲得自覺聖智事,當離生、住、滅、一異、俱不俱、有無、非有非無、常無常等惡見妄想。”
【菩譯】“復次,大慧!彼諸外道建立三種量五分論,而作是言:‘實有聖者內證之法離二自體,虛妄分別故。’大慧!離心、意、意識,轉身便得聖種類身,修行諸行無如是心,離自心見能取可取虛妄境界故;入如來地自身進趣證聖智故;如實修行者,不生有無心故。大慧!如實修行必得如是境界故。大慧!若取有無法者,卽爲我相人相衆生相壽者相故。大慧!說有無法自相同相,是名應化佛說,非法佛說。復次,大慧!應化如來說如是法,隨順愚癡凡夫見心令其修行,非爲建立如實修行,示現自身內證聖智三昧樂行故。大慧!譬如人見水中樹影。大慧!彼非影非不影。何以故?有樹則有、無樹則無故。大慧!彼諸外道依邪見心妄想熏習亦復如是,分別一異俱不俱有無非有非無常無常,妄想分別故。何以故?以不覺知唯自心見故。大慧!譬如明鏡隨緣得見一切色像無分別心。大慧!彼非像非不像。何以故?有緣得見無緣不見故。大慧!愚癡凡夫自心分別見像有無。大慧!一切外道自心妄想分別鏡像亦復如是,見一異俱不俱故。大慧!譬如諸響因人山河水風空屋和合而聞,彼所聞響非有非無。何以故?因聲聞聲故。大慧!一切外道自心虛妄分別熏習,見一異俱不俱有無非有非無常無常故。大慧!譬如大地無諸草木園林之處,因於日光塵土和合見水波動,而彼水波非有非無。何以故?令衆生歡喜不歡喜故。大慧!一切外道愚癡凡夫亦復如是,因無始來煩惱心熏習戲論,分別生住滅一異俱不俱有無非有非無常無常,聖人內身證智門中,示現陽焰渴愛事故。大慧!譬如有人依呪術力起於死尸,機關木人無衆生體,依毘舍闍力、依巧師力作去來事,而諸愚癡凡夫執著以爲實有,以去來故。大慧!愚癡凡夫諸外道等墮邪見心亦復如是,執著虛妄一異俱不俱有無非有非無常無常故;是故凡夫外道,虛妄建立如是法故。是故,大慧!汝當遠離生住滅一異俱不俱有無非有非無常無常故;自身內證聖智分別故。”
【實譯】“復次,大慧!立三種量已,於聖智內證離二自性法,起有性分別。大慧!諸修行者轉心、意、識,離能所取,住如來地自證聖法,於有及無,不起於想。大慧!諸修行者若於境界起有無執,則著我、人、衆生、壽者。大慧!一切諸法自相共相,是化佛說,非法佛說。大慧!化佛說法但順愚夫所起之見,不爲顯示自證聖智三昧樂境。大慧!譬如水中有樹影現,彼非影,非非影,非樹形,非非樹形。外道亦爾,諸見所熏,不了自心,於一異等而生分別。大慧!譬如明鏡無有分別,隨順衆緣,現諸色像,彼非像,非非像,而見像非像,愚夫分別而作像想。外道亦爾,於自心所現種種形像,而執一異、俱不俱相。大慧!譬如谷響依於風、水、人等音聲和合而起,彼非有,非無,以聞聲非聲故。外道亦爾,自心分別熏習力故,起於一異、俱不俱見。大慧!譬如大地無草木處,日光照觸,焰水波動,彼非有,非無,以倒想非想故。愚癡凡夫亦復如是,無始戲論惡習所熏,於聖智自證法性門中,見生、住、滅、一異、有無、俱不俱性。大慧!譬如木人及以起屍,以毘舍闍機關力故,動搖運轉,云爲不絕,無智之人取以爲實。愚癡凡夫亦復如是,隨逐外道起諸惡見,著一異等虛妄言說。是故,大慧!當於聖智所證法中,離生、住、滅、一異、有無、俱不俱等一切分別。”
tatredam ucyate |
【求譯】爾時世尊欲重宣此義而說偈言:
【菩譯】爾時世尊重說偈言:
【實譯】爾時世尊重說頌言:
jalavṛkṣacchāyāsadṛśāḥ skandhā vijñānapañcamāḥ |
māyāsvapnopamādṛśā(śyā?) vijñaptyā mā vikalpayate || 147 ||
【求譯】幻夢水樹影,垂髮熱時炎,
如是觀三有,究竟得解脫。
【菩譯】五陰及於識,如水中樹影;
如幻夢所見,莫依意識取。
【實譯】諸識蘊有五,猶如水樹影,
所見如幻夢,不應妄分別。
keśoṇḍukaprakhyam idaṃ marīcyudakavibhramat |
tribhavaṃ svapnamāyākhyaṃ vibhāvento vimucyate || 148 ||
【菩譯】諸法如毛輪,如焰水迷惑;
觀察於三界,一切如幻夢,
若能如是觀,修行得解脫。
【實譯】三有如陽焰,幻夢及毛輪,
若能如是觀,究竟得解脫。
mṛgatṛṣṇā yathā grīṣme spandate cittamohanī |
mṛgā gṛhṇanti pānīyaṃ na cā syāṃ vastu vidyate || 149 ||
【求譯】譬如鹿渴想,動轉迷亂心,
鹿想謂爲水,而實無水事。
【菩譯】如夏獸愛水,搖動迷惑心;
彼處無水事,妄想見爲水。
【實譯】譬如熱時焰,動轉迷亂心,
渴獸取爲水,而實無水事。
tathā vijñānabījaṃ hi spandate dṛṣṭigocare |
bālā gṛhṇanti jāyantaṃ timiraṃ taimirā yathā || 150 ||
【求譯】如是識種子,動轉見境界,
愚夫妄想生,如爲翳所翳。
【菩譯】如意識種子,境界動生見;
愚癡取爲實,彼法生如翳。
【實譯】如是識種子,動轉見境界,
如翳者所見,愚夫生執著。
anādigatisaṃsāre bhāvagrāhopagūhitam |
bālaḥ kīle yathā kīlaṃ pralobhya vinivartayet || 151 ||
【求譯】於無始生死,計著攝受性,
如逆㨝出㨝,捨離貪攝受。
【菩譯】無始世愚癡,取物如懷抱;
如因榍出榍,誑凡夫入法。
【實譯】無始生死中,執著所緣覆,
退捨令出離,如因㨝出㨝。
māyāvetālayantrābhaṃ svapnavidyudghanaṃ[3] sadā |
trisaṃtativyavacchinnaṃ jagatpaśya(n?) vimucyate || 152 ||
【求譯】如幻呪機發,浮雲夢電光,
觀是得解脫,永斷三相續。
【菩譯】幻起尸機關,夢電雲恒爾;
觀世間如是,斷有得解脫。
【實譯】幻呪機所作,浮雲夢電光,
觀世恒如是,永斷三相續。
na hy atra kācid vijñaptir marīcīnāṃ yathā nabhe |
evaṃ dharmān vijānanto na kiṃcit pratijānate || 153 ||
【求譯】於彼無有作,猶如炎虛空,
如是知諸法,則爲無所知。
【菩譯】陽焰虛空中,無有諸識知;
觀諸法如是,不著一切法。
【實譯】此中無所有,如空中陽焰,
如是知諸法,則爲無所知。
vijñaptir nāmamātreyaṃ lakṣaṇena na vidyate |
skandhāḥ keśoṇḍukākārā yatra cāsau vikalpyate || 154 ||
【求譯】言敎唯假名,彼亦無有相,
於彼起妄想,陰行如垂髮。
【菩譯】諸識唯有名,以諸相空無;
見陰如毛輪,何法中分別?
【實譯】諸蘊如毛輪,於中妄分別,
唯假施設名,求相不可得。
cittaṃ keśoṇḍukaṃ māyā svapna gandharvam eva ca |
alātaṃ mṛgatṛṣṇā ca asantaḥ khyāti vai nṛṇām || 155 ||
【求譯】如畫垂髮幻,夢乾闥婆城,
火輪熱時炎,無而現衆生。
【菩譯】畫及諸毛輪,幻夢揵[4]闥婆;
火輪禽趣水,實無而見有。
【實譯】如畫垂髮幻,夢乾闥婆城,
火輪熱時焰,實無而見有。
nityānityaṃ tathaikatvam ubhayaṃ nobhayaṃ tathā |
anādidoṣasaṃbandhād bālāḥ kalpanti mohitāḥ || 156 ||
【求譯】常無常一異,俱不俱亦然,
無始過相續,愚夫癡妄想。
【菩譯】常無常及一,二俱及不俱;
依無始因縛,凡夫迷惑心。
【實譯】如是常無常,一異俱不俱,
無始繫縛故,愚夫妄分別。
darpaṇe udake netre bhāṇḍeṣu ca maṇīṣu ca |
bimbaṃ hi dṛśyate teṣu bimbaṃ nāsti ca kutracid || 157 ||
【求譯】明鏡水淨眼,摩尼妙寶珠,
於中現衆色,而實無所有。
【菩譯】鏡寶水眼中,現諸種種像,
【實譯】明鏡水淨眼,摩尼妙寶珠,
於中現色像,而實無所有。
bhāvābhāsaṃ tathā cittaṃ mṛgatṛṣṇā yathā nabhe |
dṛśyate citrarūpeṇa svapne vandhyauraso yathā || 158 ||
【求譯】一切性顯現,如畫熱時炎,
種種衆色現,如夢無所有。
【菩譯】妄見種種色,如夢石女兒;
一切法無實,如獸愛空水。
【實譯】心識亦如是,普現衆色相,
如夢空中焰,亦如石女兒。
Punar aparaṃ mahāmate catuṣṭayavinirmuktā tathāgatānāṃ dharmadeśanā yaduta ekatvānyatvobhayānubhayapakṣavivarjitā nāstyastisamāropāpavādavinirmuktā | satyapratītyasamutpādanirodhamārgavimokṣapravṛttipūrvakā mahāmate tathāgatānāṃ dharmadeśanā | na prakṛtīśvarahetuyadṛcchāṇukālasvabhāvopanibaddhā mahāmate tathāgatānāṃ dharmadeśanā ||
【求譯】“復次,大慧!如來說法離如是四句,謂一異、俱不俱、有無、非有非無、常無常,離於有無、建立誹謗、分別結集。眞諦,緣起,道,滅,解脫,如來說法以是爲首。非性、非自在、非無因、非微塵、非時、非自性相續而爲說法。
【菩譯】“復次,大慧!諸佛如來說法離四種見,謂離一異俱不俱故,遠離建立有無故。大慧!一切諸佛如來說法,依實際因緣寂滅解脫故。大慧!一切諸佛如來說法,依究竟境界,非因自性、自在天、無因、微塵、時,不依如是說法。
【實譯】“復次,大慧!諸佛說法離於四句,謂離一異、俱不俱及有無等建立誹謗。大慧!諸佛說法以諦、緣起、滅、道、解脫而爲其首,非與勝性、自在、宿作、自然、時、微塵等而共相應。
punar aparaṃ mahāmate kleśajñeyāvaraṇadvayaviśuddhyarthaṃ sārthavāhavadānupūrvyā aṣṭottare nirābhāsapadaśate pratiṣṭhāpayanti yānabhūmyaṅgasuvibhāgalakṣaṇe ca ||
【求譯】“復次,大慧!爲淨煩惱爾炎障故,譬如商主,次第建立百八句無所有,善分別諸乘及諸地相。
【菩譯】“復次,大慧!諸佛說法離二種障,煩惱障、智障,如大商主將諸人衆,次第置於至未曾見究竟安隱寂靜之處,次第安置令善解知乘地差別相故。
【實譯】“大慧!諸佛說法爲淨惑智二種障故,次第令住一百八句無相法中,而善分別諸乘地相,猶如商主善導衆人。
punar aparaṃ mahāmate caturvidhaṃ dhyānam | katamac caturvidham yaduta bālopacārikaṃ dhyānam arthapravicayaṃ dhyānam tathatālambanaṃ dhyānam tāthāgataṃ caturthaṃ dhyānam | tatra mahāmate bālopacārikaṃ dhyānaṃ katamat yaduta śrāvakapratyekabuddhayogayogināṃ pudgalanairātmyabhāvasvasāmānyabimbasaṃkalānityaduḥkhāśubhalakṣaṇābhiniveśapūrvakam evam idaṃ lakṣaṇaṃ nānyatheti paśyataḥ pūrvottarottarata āsaṃjñānirodhād bālopacārikaṃ bhavati | tatra arthapravicayadhyānaṃ punar mahāmate katamat yaduta pudgalanairātmyasvasāmānyalakṣaṇabāhyatīrthakarasvaparobhayābhāvaṃ kṛtvā dharmanairātmyabhūmilakṣaṇārthaṃ pravicayānupūrvakam arthapravicayadhyānaṃ bhavati | tatra tathatālambanaṃ dhyānaṃ mahāmate katamat yaduta parikalpitanairātmyadvayavikalpayathābhūtāvasthānād apravṛtter vikalpasya tathatālambanam iti vadāmi | tāthāgataṃ punar mahāmate dhyānaṃ katamat yaduta tāthāgatabhūmyākārapraveśaṃ pratyātmāryajñānalakṣaṇatrayasukhavihārācintyasattvakṛtyakaraṇatayā tāthāgataṃ dhyānam iti vadāmi ||
【求譯】“復次,大慧!有四種禪。云何爲四?謂愚夫所行禪,觀察義禪,攀緣如禪,如來禪。云何愚夫所行禪?謂聲聞、緣覺外道修行者,觀人無我性、自相、共相、骨鎖、無常、苦、不淨相,計著爲首,如是相不異觀,前後轉進,想不除滅。是名愚夫所行禪。云何觀察義禪?謂人無我、自相、共相、外道自他俱無性已,觀法無我、彼地相義,漸次增進。是名觀察義禪。云何攀緣如禪?謂妄想二無我妄想,如實處不生妄想。是名攀緣如禪。云何如來禪?謂入如來地,行自覺聖智相三種樂住,成辦衆生不思議事。是名如來禪。
【菩譯】“復次,大慧!有四種禪。何等爲四?一者、愚癡凡夫所行禪;二者、觀察義禪;三者、念眞如禪;四者、諸佛如來禪。大慧!何者愚癡凡夫所行禪?謂聲聞緣覺外道修行者,觀人無我自相同相骨鎖故;無常苦無我不淨執著諸相,如是如是決定畢竟不異故;如是次第因前觀次第上上乃至非想滅盡定解脫,是名愚癡凡夫外道聲聞等禪。大慧!何者觀察義禪?謂觀人無我自相同相故;見愚癡凡夫外道自相同相自他相無實故;觀法無我諸地行相義次第故。大慧!是名觀察義禪。大慧!何者觀眞如禪?謂觀察虛妄分別因緣,如實知二種無我,如實分別一切諸法無實體相,爾時不住分別心中得寂靜境界。大慧!是名觀眞如禪。大慧!何者觀察如來禪?謂如實入如來地故;入內身聖智相三空三種樂行故;能成辦衆生所作不可思議。大慧!是名觀察如來禪。”
【實譯】“復次,大慧!有四種禪。何等爲四?謂愚夫所行禪,觀察義禪,攀緣眞如禪,諸如來禪。大慧!云何愚夫所行禪?謂聲聞、緣覺諸修行者,知人無我,見自他身骨鎖相連,皆是無常、苦、不淨相,如是觀察,堅著不捨,漸次增勝,至無想滅定。是名愚夫所行禪。云何觀察義禪?謂知自共相、人無我已,亦離外道自他俱作,於法無我、諸地相義,隨順觀察。是名觀察義禪。云何攀緣眞如禪?謂若分別無我有二是虛妄念,若如實知彼念不起。是名攀緣眞如禪。云何諸如來禪?謂入佛地,住自證聖智三種樂,爲諸衆生作不思議事。是名諸如來禪。
tatredam ucyate |
【求譯】爾時世尊欲重宣此義而說偈言:
【菩譯】爾時世尊重說偈言:
【實譯】爾時世尊重說頌言:
arthapravicayaṃ dhyānaṃ dhyānaṃ bālopacārikam |
tathatālambanaṃ dhyānaṃ dhyānaṃ tāthāgataṃ śubham || 159 ||
【求譯】凡夫所行禪,觀察相義禪,
攀緣如實禪,如來淸淨禪。
【菩譯】凡夫等行禪,觀察義相禪,
觀念眞如禪,究竟佛淨禪。
【實譯】愚夫所行禪,觀察義相禪,
攀緣眞如禪,如來淸淨禪。
somabhāskarasaṃsthānaṃ padmapātālasādṛśam |
gaganāgnicitrasadṛśaṃ yogī yuñjan prapaśyati || 160 ||
【求譯】譬如日月形,鉢頭摩深嶮,
如虛空火燼,修行者觀察。
【菩譯】譬如日月形,鉢頭摩海相,
虛空火盡相,行者如是觀。
【實譯】修行者在定,觀見日月形,
波頭摩深險,虛空火及畫。
nimittāni ca citrāṇi tīrthamārgaṃ nayanti te |
śrāvakatve nipātanti pratyekajinagocare || 161 ||
【求譯】如是種種相,外道道通禪,
亦復墮聲聞,及緣覺境界。
【菩譯】如是種種相,墮於外道法,
亦墮於聲聞,辟支佛等行。
【實譯】如是種種相,墮於外道法,
亦墮於聲聞,辟支佛境界。
vidhūya sarvāṇyetāni nirābhāsaṃ yadā bhavet |
tadā buddhakarādityāḥ sarvakṣetrāḥ samāgatāḥ |
śiro hi tasya mārjanti nimittaṃ tathatānugam || 162 ||
【求譯】捨離彼一切,則是無所有,
一切刹諸佛,以不思議手,
一時摩其頂,隨順入如相。
【菩譯】捨離於一切,則是無所有;
時十方刹土,諸佛眞如手,
摩彼行者頂,入眞如無相。
【實譯】捨離此一切,住於無所緣,
是則能隨入,如如眞實相,
十方諸國土,所有無量佛,
悉引光明手,而摩是人頂。
atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat | nirvāṇaṃ nirvāṇam iti bhagavann ucyate | kasyaitad bhagavann adhivacanaṃ yaduta nirvāṇam iti bhagavān āha | sarvavijñānasvabhāvavāsanālayamanomanovijñānadṛṣṭivāsanāparāvṛttir nirvāṇam ity ucyate sarvabuddhair mayā ca nirvāṇagatisvabhāvaśūnyatāvastugocaram ||
【求譯】爾時大慧菩薩摩訶薩復白佛言:“世尊,般涅槃者,說何等法謂爲涅槃?”佛告大慧:“一切自性習氣、藏、意、識、見習轉變,名爲涅槃。諸佛及我涅槃,自性空事境界。
【菩譯】爾時聖者大慧菩薩摩訶薩白佛言:“世尊!言涅槃涅槃者,說何等法名爲涅槃?”佛告聖者大慧菩薩言:“大慧!言涅槃者,轉滅諸識法體相故;轉諸見熏習故;轉心、意、阿梨耶識法相熏習,名爲涅槃。大慧!我及諸佛說如是涅槃法體境界空事故。
【實譯】爾時大慧菩薩摩訶薩復白佛言:“世尊,諸佛如來所說涅槃,說何等法名爲涅槃?”佛告大慧:“一切識、自性習氣,及藏識、意、意識、見習轉已,我及諸佛說名涅槃,卽是諸法性空境界。
punar aparaṃ mahāmate nirvāṇam āryajñānapratyātmagatigocaraṃ śāśvatocchedavikalpabhāvābhāvavivarjitam | kathaṃ na śāśvatam yaduta svasāmānyalakṣaṇavikalpaprahīṇam ato na śāśvatam | tatrānucchedo yaduta sarvārthā[5] atītānāgatapratyutpannāḥ pratyātmam api gacchanti ato nocchedaḥ ||
【求譯】“復次,大慧!涅槃者,聖智自覺境界,離斷常、妄想性非性。云何非常?謂自相共相妄想斷,故非常。云何非斷?謂一切聖去、來、現在得自覺,故非斷。
【菩譯】“復次,大慧!言涅槃者,謂內身聖智修行境界故;離虛妄分別有無法故。大慧!云何非常?謂離自相同相分別法故,是故非常。大慧!云何非斷?謂過去未來現在一切聖人內身證得故,是故非斷。
【實譯】“復次,大慧!涅槃者,自證聖智所行境界,遠離斷常及以有無。云何非常?謂離自相共相諸分別故。云何非斷?謂去、來、現在一切聖者自證智所行故。
punar mahāmate mahāparinirvāṇaṃ na nāśo na maraṇam | yadi punar mahāmate mahāparinirvāṇaṃ maraṇaṃ syāt punar api janmaprabandhaḥ syāt | atha vināśaḥ syāt saṃskṛtalakṣaṇapatitaṃ syāt | ata etasmāt kāraṇān mahāmate mahāparinirvāṇaṃ na nāśaṃ na maraṇam | cyutivigataṃ maraṇam adhigacchanti yoginaḥ | punar aparaṃ mahāmate mahāparinirvāṇam aprahīṇāsaṃprāptito ’nucchedāśāśvatato naikārthato nānārthato[6] nirvāṇam ity ucyate ||
【求譯】“大慧!涅槃不壞,不死。若涅槃死者,復應受生相續。若壞者,應墮有爲相。是故,涅槃離壞,離死。是故,修行者之所歸依。復次,大慧!涅槃非捨非得,非斷非常,非一義非種種義。是名涅槃。
【菩譯】“大慧!般涅槃者非死非滅。大慧!若般涅槃是死法者,應有生縛故。大慧!若般涅槃是滅法者,應墮有爲法故。是故,大慧!般涅槃者非死非滅,如實修行者之所歸依故。復次,大慧!言涅槃者非可取非可捨,非此處非彼處,非斷非常,非一義非種種義,是故名爲涅槃。
【實譯】“復次,大慧!大般涅槃不壞,不死。若死者,應更受生。若壞者,應是有爲。是故,涅槃不壞,不死,諸修行者之所歸趣。復次,大慧!無捨無得故,非斷非常故,不一不異故,說名涅槃。
punar aparaṃ mahāmate śrāvakapratyekabuddhānāṃ nirvāṇaṃ svasāmānyalakṣaṇāvabodhād asaṃsargataḥ | viṣayāviparyāsadarśanād vikalpo na pravartate | tatas teṣāṃ tatra nirvāṇabuddhir bhavati ||
【求譯】“復次,大慧!聲聞、緣覺涅槃者,覺自相共相,不習近,境界不顚倒見,妄想不生。彼等於彼作涅槃覺。
【菩譯】“復次,大慧!聲聞涅槃者,觀察自相同相覺諸法故,名聲聞涅槃。大慧!辟支佛涅槃者不樂憒閙,見諸境界無常無樂無我無淨,不生顚倒相,是故聲聞辟支佛非究竟處生涅槃想故。
【實譯】“復次,大慧!聲聞、緣覺知自共相,捨離憒閙,不生顚倒,不起分別。彼於其中生涅槃想。
punar aparaṃ mahāmate dviprakāraṃ svabhāvadvayalakṣaṇaṃ bhavati | katamat dviprakāram yadutābhilāpasvabhāvābhiniveśataś ca vastusvabhāvābhiniveśataś ca | tatra mahāmate abhilāpasvabhāvābhiniveśo ’nādikālavākprapañcavāsanābhiniveśāt pravartate | tatra vastusvabhāvābhiniveśaḥ punar mahāmate svacittadṛśyamātrānavabodhāt pravartate ||
【求譯】“復次,大慧!二種自性相。云何爲二?謂言說自性相計著,事自性相計著。言說自性相計著者,從無始言說虛僞習氣計著生。事自性相計著者,從不覺自心現分齊生。
【菩譯】“復次,大慧!我爲汝說二法體相。何等爲二?一者、執著言說體相;二者、執著世事體相。大慧!何者執著言說體相?謂無始來執著言說戲論熏習生故。大慧!何者執著世事體相?謂不如實知唯是自心見外境界故。
【實譯】“復次,大慧!有二種自性相。何者爲二?謂執著言說自性相,執著諸法自性相。執著言說自性相者,以無始戲論執著言說習氣故起。執著諸法自性相者[7],以不覺自心所現故起。
punar aparaṃ mahāmate adhiṣṭhānadvayādhiṣṭhitā bodhisattvās tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ caraṇayor nipatya praśnān paripṛcchanti | katamenādhiṣṭhānadvayenādhiṣṭhitāḥ yaduta samādhisamāpattyadhiṣṭhānena sarvakāyamukhapāṇyabhiṣekādhiṣṭhānena ca | tatra mahāmate bodhisattvā mahāsattvāḥ prathamāyāṃ bhūmau buddhādhiṣṭhānādhiṣṭhitā mahāyānaprabhāsaṃ nāma bodhisattvasamādhiṃ samāpadyante | samanantarasamāpannānāṃ ca teṣāṃ bodhisattvānāṃ mahāsattvānāṃ mahāyānaprabhāsaṃ bodhisattvasamādhim atha daśadiglokadhātuvyavasthitās tathāgatā arhantaḥ samyaksaṃbuddhā mukhāny upadarśya sarvakāyamukhavācā saṃdarśanenādhiṣṭhānaṃ kurvanti | yathā mahāmate vajragarbhasya bodhisattvasya mahāsattvasya anyeṣāṃ ca tādṛglakṣaṇaguṇasamanvāgatānāṃ bodhisattvānāṃ mahāsattvānām evaṃ mahāmate prathamāyāṃ bhūmau bodhisattvā mahāsattvāḥ samādhisamāpattyadhiṣṭhānaṃ pratilabhante | kalpaśatasahasraṃ saṃcitaiḥ kuśalamūlair anupūrveṇa bhūmipakṣavipakṣalakṣaṇagatiṃgatā dharmameghāyāṃ bodhisattvabhūmau mahāpadmavimānāsanasthasya bodhisattvasya mahāsattvasya tad anurūpair bodhisattvair mahāsattvaiḥ parivṛtasya sarvaratnābharaṇavibhūṣitakirīṭasya haritālakanakacampakacandrāṃśumayūkhapadmasadṛśā daśadiglokadhātvāgatā jinakarās tasya bodhisattvasya mahāsattvasya padmavimānāsanasthasya mūrdhany abhiṣiñcanti vaśavarticakravartīndrarājavat sarvakāyamukhapāṇyabhiṣekena | sa ca bodhisattvas te ca bodhisattvāḥ pāṇyabhiṣekādhiṣṭhānādhiṣṭhitā ity ucyante | etan mahāmate bodhisattvānāṃ mahāsattvānām adhiṣṭhānadvayam yenādhiṣṭhānadvayenādhiṣṭhitā bodhisattvā mahāsattvāḥ sarvabuddhamukhāny avalokayanti | anyatrāvyavalokyās tathāgatā arhantaḥ samyaksaṃbuddhāḥ ||
【求譯】“復次,大慧!如來以二種神力建立,菩薩摩訶薩頂禮諸佛,聽受問義。云何二種神力建立?謂三昧正受,爲現一切身面言說神力及手灌頂神力。大慧!菩薩摩訶薩初菩薩地住佛神力,所謂入菩薩大乘照明三昧。入是三昧已,十方世界一切諸佛以神通力爲現一切身面言說,如金剛藏菩薩摩訶薩,及餘如是相功德成就菩薩摩訶薩。大慧!是名初菩薩地。菩薩摩訶薩得菩薩三昧正受神力,於百千劫積集善根之所成就,次第諸地對治所治相通達究竟,至法雲地,住大蓮華微妙宮殿,坐大蓮華寶師子座,同類菩薩摩訶薩眷屬圍繞,衆寶瓔珞莊嚴其身。如黃金、瞻蔔、日、月光明,諸最勝手從十方來,就大蓮華宮殿坐上而灌其頂,譬如自在轉輪聖王及天帝釋太子灌頂。是名菩薩手灌頂神力。大慧!是名菩薩摩訶薩二種神力。若菩薩摩訶薩住二種神力,面見諸佛如來。若不如是,則不能見。
【菩譯】“復次,大慧!諸菩薩摩訶薩依二種願力住持故,頂禮諸佛、如來、應、正遍知問所疑事。大慧!何等二種願力住持?一者、依三昧三摩跋提住持力;二者、遍身得樂,謂佛如來手摩其頂受位住持力。大慧!諸菩薩摩訶薩住初地中,承諸如來住持力故,名入菩薩大乘光明三昧。大慧!諸菩薩摩訶薩入大乘光明三昧已,爾時十方諸佛、如來、應、正遍知,與諸菩薩住持力故現身口意。大慧!如金剛藏菩薩摩訶薩,及餘成就如是功德相菩薩摩訶薩。大慧!如是諸菩薩摩訶薩,住初地中三昧三摩跋提力住持故;以百千萬億劫修集善根力故;次第如實知地對治法相成就。菩薩摩訶薩至法雲地,住大寶蓮華王宮殿師子座上坐,同類菩薩摩訶薩眷屬圍繞,寶冠瓔珞莊嚴其身,如閻浮檀金瞻蔔日月光明勝蓮花色。爾時十方一切諸佛各申其手,遙摩蓮花王座上菩薩摩訶薩頂,如得自在王、帝釋王、轉輪王灌太子頂授位故。大慧!彼授位菩薩,及眷屬菩薩摩訶薩,依如來手摩頂故得遍身樂,是故言手摩菩薩頂住持力。大慧!是名諸菩薩摩訶薩二種住持力。大慧!諸菩薩摩訶薩依此二種住持力故,能觀察一切諸如來身。大慧!若無二種住持力者,則不得見諸佛如來。
【實譯】“復次,大慧!諸佛有二種加持持諸菩薩,令頂禮佛足,請問衆義。云何爲二?謂令入三昧,及身現其前,手灌其頂。大慧!初地菩薩摩訶薩蒙諸佛持力故,入菩薩大乘光明定。入已,十方諸佛普現其前,身語加持,如金剛藏及餘成就如是功德相菩薩摩訶薩者是。大慧!此菩薩摩訶薩蒙佛持力入三昧已,於百千劫集諸善根,漸入諸地,善能通達治所治相,至法雲地,處大蓮花微妙宮殿,坐於寶座,同類菩薩所共圍繞,首戴寶冠。身如黃金、瞻蔔花色,如盛滿月,放大光明,十方諸佛舒蓮花手,於其座上而灌其頂。如轉輪王太子受灌頂已而得自在,此諸菩薩亦復如是。是名爲二。諸菩薩摩訶薩爲二種持之所持故,卽能親見一切諸佛,異則不能。
punar aparaṃ mahāmate yat kiṃcid bodhisattvānāṃ mahāsattvānāṃ pratibhāte samādhyṛddhideśanākāreṇa tat sarvabuddhādhiṣṭhānadvayādhiṣṭhitānām | yadi punar mahāmate bodhisattvānāṃ mahāsattvānām adhiṣṭhānam antareṇa pratibhānaṃ pratibhāyāt bālapṛthagjanānām api mahāmate pratibhānaṃ pratibhāyāt | tat kasya hetor yadutā dhiṣṭhānānadhiṣṭhitatvāt | tṛṇagulmavṛkṣaparvatā api mahāmate vividhāni ca vādyabhāṇḍāni nagarabhavanagṛhavimānāsanasthānāni tathāgatapraveśādhiṣṭhānena pravādyante | kiṃ punar mahāmate sacetanā mūkāndhabadhirā api mahāmate svadoṣebhyo vimucyante | evaṃ mahāguṇaviśeṣaṃ mahāmate tathāgatādhiṣṭhānam ||
【求譯】“復次,大慧!菩薩摩訶薩凡所分別三昧、神足、說法之行,是等一切悉住如來二種神力。大慧!若菩薩摩訶薩離佛神力,能辯說者,一切凡夫亦應能說。所以者何?謂不住神力故。大慧!山石、樹木及諸樂器、城墎、宮殿,以如來入城威神力故,皆自然出音樂之聲,何況有心者?聾盲瘖瘂無量衆苦皆得解脫。如來有如是等無量神力,利安衆生。”
【菩譯】“大慧!若諸菩薩摩訶薩,離二種住持力能說法者,愚癡凡夫亦應說法。何以故?謂不以得諸佛住持力故。大慧!依諸如來住持力故,山河石壁草木園林及種種伎樂,城邑聚落宮殿屋宅,皆能出於說法之聲,自然皆出伎樂之音。大慧!何況有心者聾盲瘖瘂無量衆生離諸苦惱。大慧!諸佛如來住持之力,無量利益安樂衆生。”
【實譯】“復次,大慧!諸菩薩摩訶薩入於三昧,現通,說法,如是一切皆由諸佛二種持力。大慧!若諸菩薩離佛加持,能說法者,則諸凡夫亦應能說。大慧!山、林、草、樹、城郭、宮殿及諸樂器,如來至處,以佛持力尚演法音,況有心者?聾盲瘖瘂離苦解脫。大慧!如來持力有如是等廣大作用。”
punar aparaṃ mahāmatir āha | kiṃ punar bhagavaṃs tathāgatā arhantaḥ samyaksaṃbuddhā bodhisattvānāṃ mahāsattvānāṃ samādhisamāpattyavasthānakāle viśeṣabhūmau cābhiṣekādhiṣṭhānaṃ prakurvanti bhagavān āha | mārakarmakleśaviyuktārthaṃ śrāvakadhyānabhūmyaprapatanatayā ca tathāgatabhūmipratyātmādhigamanatayā ca prāptadharmādhigamavivṛddhāya ca | etena mahāmate kāraṇena tathāgatā arhantaḥ samyaksaṃbuddhā bodhisattvānāṃ mahāsattvānām adhiṣṭhānair adhitiṣṭhanti | anadhiṣṭhitāś ca mahāmate bodhisattvā mahāsattvāḥ kutīrthyaśrāvakamārāśayapatitā nānuttarāṃ samyaksaṃbodhim abhisaṃbudhyeran | atas tena kāraṇena bodhisattvā mahāsattvās tathāgatair arhadbhiḥ samyaksaṃbuddhair anugṛhyante ||
【求譯】大慧菩薩復白佛言:“世尊,以何因緣,如來、應供、等正覺,菩薩摩訶薩住三昧正受時,及勝進地灌頂時,加其神力?”佛告大慧:“爲離魔業煩惱故,及不墮聲聞地禪故,爲得如來自覺地故,及增進所得法故。是故,如來、應供、等正覺咸以神力建立諸菩薩摩訶薩。若不以神力建立者,則墮外道惡見妄想及諸聲聞、衆魔悕望,不得阿耨多羅三藐三菩提。以是故,諸佛如來咸以神力攝受諸菩薩摩訶薩。”
【菩譯】大慧菩薩復白佛言:“世尊!世尊何故諸菩薩摩訶薩入三昧三摩跋提及入諸地時,諸佛、如來、應、正遍知作住持力?”佛告大慧:“爲護魔業煩惱散亂心故;爲不墮聲聞禪定地故;爲內身證如來地故;爲增長內身證法故。大慧!是故諸佛、如來、應、正遍知爲諸菩薩作住持力。大慧!若諸如來不爲菩薩作住持力者,墮諸外道聲聞辟支佛魔事故,不得阿耨多羅三藐三菩提;是故諸佛、如來、應、正遍知大慈攝取諸菩薩故。”
【實譯】大慧菩薩復白佛言:“何故如來以其持力,令諸菩薩入於三昧及殊勝地中手灌其頂?”佛言:“大慧!爲欲令其遠離魔業諸煩惱故,爲令不墮聲聞地故,爲令速入如來地故,令所得法倍增長故。是故,諸佛以加持力持諸菩薩。大慧!若不如是,彼菩薩便墮外道及以聲聞魔境之中,則不能得無上菩提。是故,如來以加持力攝諸菩薩。”
tatredam ucyate |
【求譯】爾時世尊欲重宣此義而說偈言:
【菩譯】爾時世尊重說偈言:
【實譯】爾時世尊重說頌言:
adhiṣṭhānaṃ narendrāṇāṃ praṇidhānair viśodhitam |
abhiṣekasamādhyādyāḥ prathamād daśam āya vai || 163 ||
【求譯】神力人中尊,大願悉淸淨,
三摩提灌頂,初地及十地。
【菩譯】菩薩依自身,本願力淸淨,
入三昧授位,初地至十地;
諸佛人中尊,神力作住持。
【實譯】世尊淸淨願,有大加持力,
初地十地中,三昧及灌頂。
atha khalu mahāmatir bodhisattvaḥ punar api bhagavantam etad avocat | pratītyasamutpādaṃ punar bhagavatā deśayatā kāraṇavyapadeśa eva kṛto na svanayaprakṛtyavasthānakathā | tīrthakarā api bhagavan kāraṇata utpattiṃ varṇayanti yaduta pradhāneśvarapuruṣakālāṇupratyayebhyo bhāvānām utpattayaḥ | kiṃ tu bhagavatā pratyayaparyāyāntareṇotpattir varṇyate bhāvānām | na ca siddhāntaviśeṣāntaram | sadasato hi bhagavaṃs tīrthakarā apy utpattiṃ varṇayanti bhūtvā ca vināśaṃ pratyayair bhāvānām | yad apy uktaṃ bhagavatā | avidyāpratyayāḥ saṃskārā yāvaj jarāmaraṇam iti ahetuvādavyapadeśa eṣa bhagavatānuvarṇitaḥ na sa hetuvādaḥ | yugapad vyavasthitānāṃ bhagavann etad bhavati | asmin satīdaṃ bhavatīti na kramavṛttyapekṣāvasthitānām | kiṃ tu tīrthakaravyapadeśa eva bhagavan viśiṣyate na tvadīyam | tat kasya hetoḥ tīrthakarāṇāṃ hi bhagavan kāraṇam apratītya | samutpannaṃ kāryam abhinirvartayati | tava tu bhagavan kāraṇam api kāryāpekṣaṃ kāryam api kāraṇāpekṣam | hetupratyayasaṃkaraś ca evam anyonyān avasthā prasajyate | ahetutvaṃ ca bhagavan lokasya | asmin satīdaṃ bruvataḥ | bhagavān āha | na mahāmate mamāhetukakāraṇavādo hetupratyayasaṃkaraś ca prasajyate | asmin satīdaṃ bruvataḥ grāhyagrāhakābhāvāt svacittadṛśyamātrāvabodhāt | ye tu mahāmate grāhyagrāhakābhiniviṣṭāḥ svacittadṛśyamātraṃ nāvabudhyante bāhyasvaviṣayabhāvābhāvatvena teṣāṃ mahāmate eṣa doṣaḥ prasajyate na tu mama pratītyakāraṇavyapadeśaṃ kurvataḥ ||
【求譯】爾時大慧菩薩摩訶薩復白佛言:“世尊,佛說緣起,如是說因緣,不自說道。世尊,外道亦說因緣,謂勝、自在、時、微塵生,如是諸性生。然世尊所謂因緣生諸性言說,有間悉檀,無間悉檀(悉檀者,譯義或言宗、或言成、或言默)。世尊,外道亦說有無有生,世尊亦說無有生,生已滅,如世尊所說無明緣行乃至老死。此是世尊無因說,非有因說。世尊,建立作如是說,此有故彼有,非建立漸生。觀外道說勝,非如來也。所以者何?世尊,外道說因,不從緣生而有所生。世尊說觀因有事,觀事有因。如是因緣雜亂,如是展轉無窮。”佛告大慧:“我非無因說及因緣雜亂說。此有故彼有者,攝所攝非性,覺自心現量。大慧!若攝所攝計著,不覺自心現量,外境界性非性。彼有如是過,非我說緣起。我常說言因緣和合而生諸法,非無因生。”
【菩譯】爾時聖者大慧菩薩摩訶薩復白佛言:“世尊!如世尊說,十二因緣從因生果,不說自心妄想分別見力而生。世尊!若爾,外道亦說從因生果。世尊!外道說言:‘從於自性、自在天、時、微塵等因生一切法。’如來亦說依於因緣而生諸法,而不說有自建立法。世尊!外道亦說:‘從於有無而生諸法。’世尊說言,諸法本無,依因緣生生已還滅,世尊說從無明緣行乃至於有,依眼識等生一切法。如世尊說,亦有諸法無因而生。何以故?不從因生一時無前後生,以因此法生此法,世尊自說,因虛妄因法生此法,非次第生故。世尊!若爾外道說法勝而如來不如。何以故?世尊!外道說因無因緣能生果,如來說法因亦依果果亦依因,若爾因緣無因無果。世尊!若爾彼此因果展轉無窮。世尊說言,從此法生彼法,若爾無因生法。”佛告聖者大慧菩薩摩訶薩言:“大慧!我今當說,因此法生彼法,不同外道所立因果,無因之法亦從因生。我不如是。我說諸法從因緣生,非無因緣亦不雜亂,亦無展轉無窮之過。何以故?以無能取可取法故。大慧!外道不知自心見故,執著能取可取之法,不知不覺惟自心見內外法故。大慧!彼諸外道不知自心內境界故見有無物,是故外道有如是過,非我過也。我常說言,因緣和合而生諸法,非無因生。”
【實譯】爾時大慧菩薩摩訶薩,復白佛言:“世尊,佛說緣起,是由作起,非自體起。外道亦說勝性、自在、時、我、微塵生於諸法。今佛世尊但以異名說作緣起,非義有別。世尊,外道亦說以作者故,從無生有。世尊亦說以因緣故,一切諸法本無而生,生已歸滅。如佛所說,無明緣行乃至老死。此說無因,非說有因。世尊,說言‘此有故彼有’,若一時建立非次第相待者,其義不成。是故,外道說勝,非如來也。何以故?外道說因不從緣生而有所生。世尊所說,果待於因,因復待因,如是展轉成無窮過。又此有故彼有者,則無有因。”佛言:“大慧!我了諸法唯心所現,無能取所取,說此有故彼有,非是無因及因緣過失。大慧!若不了諸法唯心所現,計有能取及以所取,執著外境若有若無,彼有是過,非我所說。”
punar aparaṃ mahāmatir āha | nanu bhagavann abhilāpasadbhāvāt santi sarvabhāvāḥ | yadi punar bhagavan bhāvā na syur abhilāpo na pravartate ca tasmād abhilāpasadbhāvād bhagavan santi sarvabhāvāḥ | bhagavān āha | asatām api mahāmate bhāvānām abhilāpaḥ kriyate | yaduta śaśaviṣāṇakūrmaromabandhyāputrādīnāṃ loke ‘dṛṣṭo[8] ’bhilāpaḥ te ca mahāmate na bhāvā nābhāvā abhilāpyante ca | tad yad avocas tvaṃ mahāmate abhilāpasadbhāvāt santi sarvabhāvā iti sa hi vādaḥ prahīṇaḥ | na ca mahāmate sarvabuddhakṣetreṣu prasiddhābhilāpaḥ abhilāpo mahāmate kṛtakaḥ | kvacin mahāmate buddhakṣetre ’nimiṣaprekṣayā dharmo deśyate kvacid iṅgitaiḥ kvacid bhūvikṣepeṇa kvacin netrasaṃcāreṇa kvacid āsyena kvacid vijṛmbhitena kvacid utkāsanaśabdena kvacit kṣetrasmṛtyfā kvacit spanditena | yathā mahāmate animiṣāyāṃ gandhasugandhāyāṃ ca lokadhātau samantabhadrasya tathāgatasyārhataḥ samyaksaṃbuddhasya buddhakṣetre animiṣair netraiḥ prekṣamāṇās te bodhisattvā mahāsattvā anutpattikadharmakṣāntiṃ pratilabhante anyāṃś ca samādhiviśeṣān | ata evāsmāt kāraṇān mahāmate nābhilāpasadbhāvāt santi sarvabhāvāḥ | dṛṣṭaṃ caitan mahāmate | iha loke kṛmimakṣikaivamādyāḥ sattvaviśeṣā anabhilāpenaiva svakṛtyaṃ kurvanti ||
【求譯】大慧復白佛言:“世尊,非言說有性,有一切性耶?世尊,若無性者,言說不生。世尊,是故,言說有性,有一切性。”佛告大慧:“無性而作言說,謂兎角、龜毛等,世間現言說。大慧!非性,非非性,但言說耳。如汝所說,言說自性,有一切性者,汝論則壞。大慧!非一切刹土有言說。言說者,是作相耳。或有佛刹瞻視顯法,或有作相,或有揚眉,或有動睛,或笑,或欠,或謦咳,或念刹土,或動搖。大慧!如瞻視及香積世界,普賢如來國土,但以瞻視令諸菩薩得無生法忍及殊勝三昧。是故,非言說有性,有一切性。大慧!見此世界蚊蚋蟲蟻,是等衆生無有言說而各辦事。”
【菩譯】大慧復言:“世尊!有言語說應有諸法。世尊!若無諸法者應不說言語。世尊!是故依言說應有諸法。”佛告大慧:“亦有無法而說言語,謂兎角龜毛石女兒等,於世間中而有言說。大慧!彼兎角非有非無而說言語。大慧!汝言以有言說應有諸法者,此義已破。大慧!非一切佛國土言語說法。何以故?以諸言語惟是人心分別說故。是故,大慧!有佛國土直視不瞬口無言語名爲說法;有佛國土直爾示相名爲說法;有佛國土但動眉相名爲說法;有佛國土惟動眼相名爲說法;有佛國土笑名說法;有佛國土欠呿名說法;有佛國土咳名說法;有佛國土念名說法;有佛國土身名說法。大慧!如無瞬世界及衆香世界,於普賢如來、應、正遍知,彼菩薩摩訶薩觀察如來目不暫瞬,得無生法忍,亦得無量勝三昧法。是故,大慧!汝不得言有言語說應有諸法。大慧!如來亦見諸世界中,一切微蟲蚊虻蠅等衆生之類,不說言語共作自事而得成辦。”
【實譯】大慧菩薩復白佛言:“世尊,有言說故,必有諸法。若無諸法,言依何起?”佛言:“大慧!雖無諸法,亦有言說。豈不現見龜毛、兎角、石女兒等,世人於中皆起言說。大慧!彼非有,非非有,而有言說耳。大慧!如汝所說有言說故,有諸法者,此論則壞。大慧!非一切佛土皆有言說。言說者,假安立耳。大慧!或有佛土瞪視顯法,或現異相,或復揚眉,或動目睛,或示微笑、嚬呻、謦欬、憶念、動搖,以如是等而顯於法。大慧!如不瞬世界、妙香世界及普賢如來佛土之中,但瞪視不瞬,令諸菩薩獲無生法忍及諸勝三昧。大慧!非由言說而有諸法,此世界中蠅蟻等蟲,雖無言說成自事故。”
tatredam ucyate |
【求譯】爾時世尊欲重宣此義而說偈言:
【菩譯】爾時世尊重說偈言:
【實譯】爾時世尊重說頌言:
ākāśaṃ śaśaśṛṅgaṃ ca vandhyāyāḥ putra eva ca |
asanto hy abhilapyante tathā bhāveṣu kalpanā || 164 ||
【求譯】如虛空兎角,及與槃大子,
無而有言說,如是性妄想。
【菩譯】如虛空兎角,及與石女兒;
無而有言說,如是妄分別。
【實譯】如虛空兎角,及與石女兒,
無而有言說,妄計法如是。
hetupratyayasāmagryāṃ bālāḥ kalpanti saṃbhavam |
ajānānā nayam idaṃ bhramanti tribhavālaye || 165 ||
【求譯】因緣和合法,凡愚起妄想,
不能如實知,輪迴三有宅。
【菩譯】因緣和合法,愚癡分別生;
不知如實法,輪迴三有中。
【實譯】因緣和合中,愚夫妄謂生,
不能如實解,流轉於三有。
atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat | nityaśabdaḥ punar bhagavan kvābhihitaḥ bhagavān āha | bhrāntau mahāmate | yasmād iyaṃ bhrāntir āryāṇām api khyāyate ‘viparyāsataḥ | tadyathā mahāmate mṛgatṛṣṇālātacakrakeśoṇḍukagandharvanagaramāyāsvapnapratibimbākṣapuruṣā loke ’vidvadbhir viparyasy ante na tu vidvadbhir na ca punar na khyāyante | sā punar bhrāntir mahāmate anekaprakārā khyāyāt na bhrānter aśāśvatatāṃ kurute | tat kasya hetor yaduta bhāvābhāvavivarjitatvāt | kathaṃ punar mahāmate bhāvābhāvavivarjitā bhrāntiḥ yaduta sarvabālavicitragocaratvāt samudrataraṅgagaṅgodakavat pretānāṃ darśanādarśanataḥ | ata etasmāt kāraṇān mahāmate bhrāntibhāvo na bhavati | yasmāc ca tad udakamany eṣāṃ khyāyate ato hy abhāvo na bhavati | evaṃ bhrāntir āryāṇāṃ viparyāsāviparyāsavarjitā | ataś ca mahāmate ‘smāt kāraṇāc chāśvatā bhrāntir yaduta nimittalakṣaṇābhedatvāt | na hi mahāmate bhrāntir vividhavicitranimittavikalpena vikalpyamānā bhedam upayāti | ata etasmāt kāraṇān mahāmate bhrāntiḥ śāśvatā ||
【求譯】爾時大慧菩薩摩訶薩復白佛言:“世尊,常聲者何事說?”佛告大慧:“爲惑亂。以彼惑亂,諸聖示[9]現,而非顚倒。大慧!如春時炎、火輪、垂髮、乾闥婆城、幻、夢、鏡像,世間顚倒,非明智也。然非不現。大慧!彼惑亂者,有種種現,非惑亂作無常。所以者何?謂離性非性故。大慧!云何離性非性惑亂?謂一切愚夫種種境界故。如彼恒河,餓鬼見不見故,無惑亂性。於餘現故,非無性。如是惑亂,諸聖離顚倒不顚倒。是故,惑亂常,謂相相不壞故。大慧!非惑亂種種相妄想相壞。是故,惑亂常。
【菩譯】爾時聖者大慧菩薩摩訶薩復白佛言:“世尊!世尊說常語法,依何等法作如是說?”佛告聖者大慧菩薩言:“大慧!依迷惑法我說爲常。何以故?大慧!聖人亦見世間迷惑法非顚倒心。大慧!譬如陽焰、火輪、毛輪、乾闥婆城、幻、夢、水中月、鏡中像,世間非智慧者見有諸像,顚倒見故;有智慧者不生分別,非不見彼迷惑之事。大慧!有智慧者見彼種種迷惑之事不生實心。何以故?離有無法故。”佛復告聖者大慧菩薩言:“大慧!云何迷惑法離於有無?謂諸愚癡凡夫見有種種境界,如諸餓鬼大海恒河見水不見。大慧!是迷惑法不得言有不得言無。大慧!餘衆生見彼是水故不得言無。大慧!迷惑之事亦復如是,以諸聖人離顚倒見故。大慧!言迷惑法常者,以想差別故。大慧!因迷惑法見種種相,而迷惑法不分別異差別。是故,大慧!迷惑法常。
【實譯】爾時大慧菩薩摩訶薩復白佛言:“世尊,所說常聲依何處說?”佛言:“大慧!依妄法說。以諸妄法,聖人亦現,然不顚倒。大慧!譬如陽焰、火輪、垂髮、乾闥婆城、夢、幻、鏡像,世無智者生顚倒解,有智不然。然非不現。大慧!妄法現時無量差別,然非無常。何以故?離有無故。云何離有無?一切愚夫種種解故。如恒河水有見不見,餓鬼不見,不可言有。餘所見故,不可言無。聖於妄法,離顚倒見。大慧!妄法是常,相不異故。非諸妄法有差別相,以分別故,而有別異。是故,妄法其體是常。
kathaṃ punar mahāmate bhrāntis tat tvaṃ bhavati yena punaḥ kāraṇena mahāmate āryāṇām asyāṃ bhrāntau viparyāsabuddhir na pravartate nāviparyāsabuddhiḥ | nānyatra mahāmate āryā asyāṃ bhrāntau yatkiṃcit saṃjñino bhavanti nāryajñānavastusaṃjñinaḥ | yatkiṃcid[10] iti mahāmate bālapralāpa eṣa nāryapralāpaḥ | sā punar bhrāntir viparyāsāviparyāsena vikalpyamānā gotradvayāvahā bhavati yaduta āryagotrasya vā bālapṛthagjanagotrasya vā | āryagotraṃ punar mahāmate triprakāram upayāti yaduta śrāvakapratyekabuddhabuddhaprabhedataḥ | tatra kathaṃ punar mahāmate bālair bhrāntir vikalpyamānā śrāvakayānagotraṃ janayati yaduta mahāmate svasāmānyalakṣaṇābhiniveśenābhiniviśyamānā śrāvakayānagotrāya saṃvartate | evaṃ mahāmate sā bhrāntiḥ śrāvakayānagotrāvahā bhavati | tatra kathaṃ punar mahāmate saiva bhrāntir vikalpyamānā pratyekabuddhayānagotrāvahā bhavati yaduta tasyā eva mahāmate bhrānteḥ svasāmānyalakṣaṇābhiniveśāsaṃsargataḥ pratyekabuddhayānagotrāvahā bhavati | tatra kathaṃ punar mahāmate paṇḍitaiḥ saiva bhrāntir vikalpyamānā buddhayānagotrāvahā bhavati yaduta mahāmate svacittadṛśyamātrāvabodhādbāhyabhāvābhāvavikalpanatayā vikalpyamānā buddhayānagotrāvahā bhavati | ata eva mahāmate gotram | eṣa gotrārthaḥ | vicitravastubhāvanā punar mahāmate bālair bhrāntir vikalpyamānā saṃsārayānagotrāvahā bhavati evam idaṃ nānyatheti | ata etasmāt kāraṇān mahāmate bhrāntir vicitravastutvena kalpyate bālaiḥ | sā ca na vastu nāvastu | saiva mahāmate bhrāntir avikalpyamānā āryāṇāṃ cittamanomanovijñānadauṣṭhulyavāsanāsvabhāvadharmaparāvṛttibhāvād bhrāntirāryāṇāṃ tathatety ucyate | ata etad uktaṃ bhavati mahāmate | tathatāpi cittavinirmukteti | asyaiva mahāmate padasyābhidyotanārtham idam uktaṃ mayā | kalpanaiś ca vivarjitaṃ sarvakalpanāvirahitam iti yāvad uktaṃ bhavati ||
【求譯】“大慧!云何惑亂眞實?若復因緣,諸聖於此惑亂不起顚倒覺、非不顚倒覺。大慧!除諸聖於此惑亂有少分想,非聖智事想。大慧!凡有者,愚夫妄說,非聖言說。彼惑亂者,倒、不倒妄想,起二種種性,謂聖種性及愚夫種性。聖種性者,三種分別,謂聲聞、緣覺乘、佛乘。云何愚夫妄想起聲聞乘種性?謂自共相計著,起聲聞乘種性。是名妄想起聲聞乘種性。大慧!卽彼惑亂妄想,起緣覺乘種性,謂卽彼惑亂自共相不觀計著,起緣覺乘種性。云何智者卽彼惑亂想,起佛乘種性?謂覺自心現量,外性非性不妄想相,起佛乘種性。是名卽彼惑亂起佛乘種性。又種種事性,凡夫惑想,起愚夫種性。彼非有事,非無事。是名種性義。大慧!卽彼惑亂不妄想,諸聖心、意、意識、過習氣、自性、法轉變性。是名爲如。是故,說如離心。我說此句,顯示離想,卽說離一切想。”
【菩譯】“大慧!云何迷惑法名之爲實?以諸聖人迷惑法中不生顚倒心,亦不生實心。大慧!而諸聖人見彼迷惑法起少心想,不生聖智事相。大慧!起少想者是謂凡夫非謂聖人。大慧!分別彼迷惑法顚倒非顚倒者,能生二種性。何等二種?一者、能生凡夫性;二者、能生聖人性。大慧!彼聖人性者,能生三種差別之性,所謂聲聞辟支佛佛國土差別性故。大慧!云何毛道凡夫分別迷惑法,而能生彼聲聞乘性。大慧!所謂執著彼迷惑法自相同相,能成聲聞乘性。大慧!是名迷惑法能生能成聲聞乘性。大慧!云何愚癡凡夫分別迷惑法,而能生彼辟支佛乘性?大慧!所謂執著彼迷惑法,觀察諸法自相同相不樂憒閙,能生辟支佛乘性。大慧!是名迷惑法能生能成辟支佛乘性。大慧!云何智者卽分別彼迷惑之法,能生佛乘性?大慧!所謂見彼能見可見惟是自心,而不分別有無法故。大慧!如是觀察迷惑之法,能生能成如來乘性。大慧!如是名爲性義。大慧!何者一切毛道凡夫卽分別彼迷惑之法見種種事,能生世間所有乘性?以觀察諸法如是如是決定不異。是故,大慧!彼迷惑法,愚癡凡夫虛妄分別種種法體。大慧!彼迷惑法非是實事非不實事。何以故?大慧!聖人觀察彼迷惑法不虛妄分別,是故聖人能轉心、意、意識身相,離煩惱習故。是故聖人轉彼迷惑法,名爲眞如。大慧!此名何等法?大慧!此名眞如法,離分別法故。大慧!爲此義故,我重宣說眞如法體離分別法,彼眞如中無彼虛妄分別法故。”
【實譯】“大慧!云何而得妄法眞實?謂諸聖者於妄法中不起顚倒、非顚倒覺。若於妄法有少分想,則非聖智。有少想者,當知則是愚夫戲論,非聖言說。大慧!若分別妄法是倒、非倒,彼則成就二種種性,謂聖種性,凡夫種性。大慧!聖種性者,彼復三種,謂聲聞、緣覺、佛乘別故。大慧!云何愚夫分別妄法生聲聞乘種性?所謂計著自相共相。大慧!何謂復有愚夫分別妄法成緣覺乘種性?謂卽執著自共相時,離於憒閙。大慧!何謂智人分別妄法而得成就佛乘種性?所謂了達一切唯是自心分別所見,無有外法。大慧!有諸愚夫分別妄法種種事物,決定如是,決定不異,此則成就生死乘性。大慧!彼妄法中種種事物,非卽是物,亦非非物。大慧!卽彼妄法,諸聖智者,心、意、意識、諸惡習氣、自性、法轉依故,卽說此妄名爲眞如。是故,眞如離於心識。我今明了顯示此句,離分別者,悉離一切諸分別故。”
mahāmatir āha | bhrāntir bhagavan vidyate neti bhagavān āha | māyāvan mahāmate na lakṣaṇābhiniveśato bhrāntir vidyate | yadi punar mahāmate bhrāntir lakṣaṇābhiniveśena vidyate avyāvṛtta eva mahāmate bhāvābhiniveśaḥ syāt | pratītyasamutpādavat tīrthakarakāraṇotpādavad etat syān mahāmate | mahāmatir āha | yadi bhagavan māyāprakhyā bhrāntiḥ tenānyasyā bhrānteḥ kāraṇī bhaviṣyati | bhagavān āha | na mahāmate māyā bhrāntikāraṇam | adauṣṭhulyadoṣāvahatvān na hi mahāmate māyā dauṣṭhulyadoṣam āvahati | avikalpyamānā māyā punar mahāmate parapuruṣavidyādhiṣṭhānāt pravartate na svavikalpadauṣṭhulyavāsanādhiṣṭhānataḥ | sā na doṣāvahā bhavati | cittadṛṣṭimohamātram etan mahāmate bālānāṃ yat kiṃcid abhiniveśato na tv āryāṇām ||
【求譯】大慧白佛言:“世尊,惑亂爲有爲無?”佛告大慧:“如幻,無計著相。若惑亂有計著相者,計著性不可滅。緣起應如外道說因緣生法。”大慧白佛言:“世尊,若惑亂如幻者,復當與餘惑作因。”佛告大慧:“非幻惑因,不起過故。大慧!幻不起過,無有妄想。大慧!幻者,從他明處生,非自妄想過習氣處生。是故,不起過。大慧!此是愚夫心惑計著,非聖賢也。”
【菩譯】大慧菩薩復白佛言:“世尊!彼迷惑法爲有爲無?”佛告大慧:“彼迷惑法執著種種相故名有。大慧!彼迷惑法於妄想中若是有者,一切聖人皆應不離,執著有無虛妄法故。大慧!如外道說十二因緣,有從因生不從因生,此義亦如是。”大慧言:“世尊!若迷惑法如幻見者,此迷惑法異於迷惑,以迷惑法能生法故。”佛告大慧:“大慧!非迷惑法生煩惱過。大慧!若不分別迷惑法者不生諸過。復次,大慧!一切幻法依於人功呪術而生,非自心分別煩惱而生。是故,大慧!彼迷惑法不生諸過,惟是愚癡人見迷惑法故。大慧!愚癡凡夫執著虛妄微細之事而生諸過,非謂聖人。”
【實譯】大慧菩薩白言:“世尊,所說妄法爲有爲無?”佛言:“如幻,無執著相故。若執著相體是有者,應不可轉,則諸緣起,應如外道說作者生。”大慧又言:“若諸妄法同於幻者,此則當與餘妄作因。”佛言:“大慧!非諸幻事爲妄惑因,以幻不生諸過惡故,以諸幻事無分別故。大慧!夫幻事者,從他明呪而得生起,非自分別過習力起。是故,幻事不生過惡。大慧!此妄惑法唯是愚夫心所執著,非諸聖者。”
tatredam ucyate |
【求譯】爾時世尊欲重宣此義而說偈言:
【菩譯】爾時世尊重說偈言:
【實譯】爾時世尊重說頌言:
āryo na paśyati bhrāntiṃ nāpi tattvaṃ tad antare |
bhrāntir eva bhavet tattvaṃ yasmāt tattvaṃ tad antare || 166 ||
【求譯】聖不見惑亂,中間亦無實,
中間若眞實,惑亂卽眞實。
【菩譯】聖不見迷惑,世間亦無實;
迷惑卽是實,實法次迷惑。
【實譯】聖不見妄法,中間亦非實,
以妄卽眞故,中間亦眞實。
bhrāntiṃ vidhūya sarvāṃ hi nimittaṃ jāyate yadi |
saiva tasya bhaved bhrāntir aśuddhaṃ timiraṃ yathā || 167 ||
【求譯】捨離一切惑,若有相生者,
是亦爲惑亂,不淨猶如翳。
【菩譯】捨離諸迷惑,若有相生者;
卽彼是迷惑,不淨猶如翳。
【實譯】若離於妄法,而有相生者,
此還卽是妄,如翳未淸淨。
punar aparaṃ mahāmate na māyā nāsti | sādharmyadarśanāt sarvadharmāṇāṃ māyopamatvaṃ bhavati | mahāmatir āha | kiṃ punar bhagavan vicitramāyābhiniveśalakṣaṇena sarvadharmāṇāṃ māyopamatvaṃ bhavati atha vitathābhiniveśalakṣaṇena | tad yadi bhagavan vicitramāyābhiniveśalakṣaṇena sarvadharmāṇāṃ māyopamatvaṃ bhavati hanta bhagavan na bhāvā māyopamāḥ | tat kasya hetoḥ? yaduta rūpasya vicitralakṣaṇāhetudarśanāt | na hi bhagavan kaścid dhetur asti yena rūpaṃ vicitralakṣaṇākāraṃ khyāyate māyāvat | ata etasmāt kāraṇād bhagavan na vicitramāyālakṣaṇābhiniveśasādharmyād bhāvā māyopamāḥ ||
【求譯】“復次,大慧!非幻無有,相似見,一切法如幻。”大慧白佛言:“世尊,爲種種幻相計著,言一切法如幻,爲異相計著?若種種幻相計著,言一切性如幻者,世尊,有性不如幻者。所以者何?謂色種種相非因。世尊,無有因,色種種相現如幻。世尊,是故,無種種幻相計著相似性如幻。”
【菩譯】“復次,大慧!汝不得言幻是無故,一切諸法亦無如幻。”大慧言:“世尊!爲執著諸法如幻相故,言諸法如幻;爲執著諸法顚倒相故,言諸法如幻也。世尊!若執著諸法如幻相者,世尊不得言一切法皆如幻相;若執著諸法顚倒相故言如幻者,不得言一切法如幻。何以故?世尊!色有種種因相見故。世尊!無有異因色有諸相可見如幻。是故,世尊!不得說言執著諸法一切如幻。”
【實譯】“復次,大慧!見諸法,非幻無,有相似,故說一切法如幻。”大慧言:“世尊,爲依執著種種幻相,言一切法猶如幻耶?爲異依此執著顚倒相耶?若依執著種種幻相,言一切法猶如幻者,世尊,非一切法悉皆如幻。何以故?見種種色相不無因故。世尊,都無有因令種種色相顯現如幻。是故,世尊,不可說言依於執著種種幻相,言一切法與幻相似。”
bhagavān āha | na mahāmate vicitramāyālakṣaṇābhiniveśasādharmyāt sarvadharmā māyopamāḥ | kiṃ tarhi mahāmate vitathāśuvidyutsadṛśasādharmyeṇa sarvadharmā māyopamāḥ | tadyathā mahāmate vidyullatā kṣaṇabhaṅgadṛṣṭanaṣṭadarśanaṃ punar bālānāṃ khyāyate evam eva mahāmate sarvabhāvāḥ svavikalpasāmānyalakṣaṇāḥ pravicayābhāvān na khyāyante rūpalakṣaṇābhiniveśataḥ ||
【求譯】佛告大慧:“非種種幻相計著相似,一切法如幻。大慧!然不實一切法速滅如電,是則如幻。大慧!譬如電光刹那頃現,現已卽滅,非愚夫現。如是一切性,自妄想自共相,觀察無性,非現,色相計著。”
【菩譯】佛告大慧:“非謂執著種種法相,說言諸法一切如幻。大慧!諸法顚倒速滅如電故言如幻。大慧!一切諸法譬如電光卽見卽滅,凡夫不見。大慧!一切諸法亦復如是,以一切法自心分別同相異相,以不能觀察故不如實見,以妄執著色等法故。”
【實譯】佛言:“大慧!不依執著種種幻相,言一切法如幻。大慧!以一切法不實速滅如電故,說如幻。大慧!譬如電光見已卽滅,世間凡愚悉皆現見。一切諸法依自分別自共相現,亦復如是,以不能觀察無所有故,而妄計著種種色相。”
tatredam ucyate |
【求譯】爾時世尊欲重宣此義而說偈言:
【菩譯】爾時世尊重說偈言:
【實譯】爾時世尊重說頌言:
na māyā nāsti sādharmyād bhāvānāṃ kathyate ’stitā |
vitathāśuvidyutsadṛśāstena māyopamāḥ smṛtāḥ || 168 ||
【求譯】非幻無有譬,說法性如幻,
不實速如電,是故說如幻。
【菩譯】非見色等法,說言無幻法;
故不違上下。我說一切法,
不見有本性,如幻無生體。
【實譯】非幻無相似,亦非有諸法,
不實速如電,如幻應當知。
punar aparaṃ mahāmatir āha | yat punar etad uktaṃ bhagavatānutpannāḥ sarvabhāvā māyopamāś ceti | nanu te bhagavann evaṃ bruvataḥ pūrvottaravacanavyāghātadoṣaḥ prasajyata anutpādaṃ bhāvānāṃ māyopamatvenābhilapataḥ | bhagavān āha | na mahāmate mayānutpādaṃ bhāvānāṃ māyopamatvenābhilapataḥ pūrvottaravacanavyāghātadoṣo bhavati | tat kasya hetor yadutotpādānutpādasvacittadṛśyamātrāvabodhāt sadasator bāhyabhāvābhāvānutpattidarśanān na mahāmate pūrvottaravacanavyāghātadoṣaḥ prasajyate | kiṃ tu mahāmate tīrthakarakāraṇakṣotpattivyudāsārtham idam ucyate | māyāvadanutpannāḥ sarvabhāvāḥ | tīrthakaramohavargā hi mahāmate sadasator bhāvānām utpattim icchanti na svavikalpavicitrābhiniveśapratyayataḥ | mama tu mahāmate na saṃtrāsam utpadyate | ata etasmāt kāraṇān mahāmate anutpādābhidhānam evābhidhīyate | bhāvopadeśaḥ punar mahāmate saṃsāraparigrahārthaṃ ca nāstīty ucchedanivāraṇārthaṃ ca mac chiṣyāṇāṃ vicitrakarmopapattyāyatanaparigrahārthaṃ bhāvaśabdaparigraheṇa saṃsāraparigrahaḥ kriyate | māyābhāvasvabhāvalakṣaṇanirdeśena mahāmate bhāvasvabhāvalakṣaṇavyāvṛttyarthaṃ bālapṛthagjanānāṃ kṛdṛṣṭilakṣaṇapatitāśayānāṃ svacittadṛśyamātrānavadhāriṇāṃ hetupratyayakriyotpattilakṣaṇābhiniviṣṭhānāṃ nivāraṇārthaṃ māyāsvapnasvabhāvalakṣaṇān sarvadharmān deśayāmi ete bālapṛthagjanāḥ kudṛṣṭilakṣaṇāśayābhiniviṣṭā ātmānaṃ paraṃ ca sarvadharmā yathābhūtāvasthānadarśanād visaṃvādayiṣyanti | tatra yathābhūtāvasthānadarśanaṃ mahāmate sarvadharmāṇāṃ yaduta svacittadṛśyamātrāvatāraḥ ||
【求譯】大慧復白佛言:“如世尊所說,一切性無生及如幻,將無世尊前後所說自相違耶?說無生,性如幻。”佛告大慧:“非我說無生,性如幻,前後相違過。所以者何?謂生、無生,覺自心現量。有非有,外性非性,無生現。大慧!非我前後說相違過。然壞外道因生故,我說一切性無生。大慧!外道癡聚,欲令有無有生,非自妄想種種計著緣。大慧!我非有無有生,是故,我以無生說而說。大慧!說性者,爲攝受生死故,壞無見斷見故,爲我弟子攝受種種業受生處故,以性聲說攝受生死。大慧!說幻性自性相,爲離性自性相故。墮愚夫惡見相悕望,不知自心現量。壞因所作生緣自性相計著,說幻夢自性相一切法,不令愚夫惡見悕望計著自及他,一切法如實處見作不正論。大慧!如實處見一切法者,謂起自心現量。”
【菩譯】大慧菩薩復白佛言:“世尊,如世尊說,諸法不生。復言如幻,將無世尊前後所說自相違耶?以如來說一切諸法不如幻故。”佛告大慧:“我說一切法不生如幻者,不成前後有相違過。何以故?以諸一切愚癡凡夫不見生法及不生法,不能覺知自心有無、外法有無。何以故?以不能見不生法故。大慧!我如是說諸法前後無有相違。大慧!我遮外道建立因果義不相當,是故我說諸法不生。大慧!一切外道愚癡群聚作如是說,從於有無生一切法;不說自心分別執著因緣而生。大慧!我說諸法有亦不生無亦不生。是故,大慧!我說諸法不生不滅。大慧!我說一切諸法有者,護諸弟子令知二法。何等爲二?一者、攝取諸世間故;二者、爲護諸斷見故。何以故?以依業故有種種身攝六道生,是故我說言有諸法攝取世間。大慧!我說一切法如幻者,爲令一切愚癡凡夫畢竟能離自相同相故,以諸凡夫癡心執著墮於邪見,以不能知但是自心虛妄見故,令離執著因緣生法,是故我說一切諸法如幻如夢無有實體。何以故?若不如是說者,愚癡凡夫執邪見心,欺誑自身及於他身,離如實見一切法故。大慧!云何住如實見?謂入自心見諸法故。”
【實譯】爾時大慧菩薩摩訶薩復白佛言:“世尊,如佛先說,一切諸法皆悉無生,又言如幻,將非所說前後相違?”佛言:“大慧!無有相違。何以故?我了於生卽是無生,唯是自心之所見故,若有若無,一切外法,見其無性,本不生故。大慧!爲離外道因生義故,我說諸法皆悉不生。大慧!外道羣聚共興惡見,言從有無生一切法,非自執著分別爲緣。大慧!我說諸法非有無生,故名無生。大慧!說諸法者,爲令弟子知依諸業攝受生死,遮其無有斷滅見故。大慧!說諸法相猶如幻者,令離諸法自性相故。爲諸凡愚墮惡見欲,不知諸法唯心所現,爲令遠離執著因緣生起之相,說一切法如幻如夢。彼諸愚夫執著惡見,欺誑自他,不能明見一切諸法如實住處。大慧!見一切法如實處者,謂能了達唯心所現。”
tatredam ucyate |
【求譯】爾時世尊欲重宣此義而說偈言:
【菩譯】爾時世尊重說偈言:
【實譯】爾時世尊重說頌言:
anutpāde kāraṇābhāvo bhāve saṃsārasaṃgrahaḥ |
māyādisadṛśaṃ paśyel lakṣaṇaṃ na vikalpayet || 169 ||
【求譯】無生作非性,有性攝生死,
觀察如幻等,於相不妄想。
【菩譯】如汝言諸法,一切不生者;
是則謗因果,不生如實見。
我說有生法,攝受諸世間;
見諸法同幻,不取諸見相。
【實譯】無作故無生,有法攝生死,
了達如幻等,於相不分別。
punar aparaṃ mahāmate nāmapadavyañjanakāyānāṃ lakṣaṇam uddekṣyāmaḥ yair nāmapadavyañjanakāyaiḥ sūpalakṣitair bodhisattvā mahāsattvā arthapadavyañjanānusāriṇaḥ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbudhya tathaiva sarvasattvān avabodhayiṣyanti | tatra mahāmate kāyo nāma yaduta yad vastvāśritya nāma kriyate sa kāyo vastu kāyaḥ śarīram ity anarthāntaram | eṣa mahāmate nāmakāyaḥ | padakāyaḥ punar mahāmate yaduta padārthakāyasadbhāvo niścayo niṣṭhopalabdhir ity anarthāntaram | eṣa mahāmate padakāyopadeśaḥ kṛto mayā | vyañjanakāyaḥ punar mahāmate yaduta yena nāmapadayor abhivyaktir bhavati | vyañjanaṃ liṅgaṃ lakṣaṇam upalabdhiḥ prajñaptir ity anarthāntaram ||
【求譯】“復次,大慧!當說名、句、形身相。善觀名、句、形身,菩薩摩訶薩隨入義、句、形身,疾得阿耨多羅三藐三菩提。如是覺已,覺一切衆生。大慧!名身者,謂若依事立名。是名名身。句身者,謂句有義身,自性決定究竟。是名句身。形身者,謂顯示名句。是名形身(形身卽字也)。
【菩譯】復次佛告聖者大慧菩薩言:“大慧!我今爲諸菩薩摩訶薩,說名句字身相,以諸菩薩善知名句字身相故,依名句字身相,速得阿耨多羅三藐三菩提,得菩提已爲衆生說名句字相。”大慧菩薩白佛言:“善哉!世尊!惟願速說。”“大慧!何者名身?謂依何等何等法作名,名身事物名異義一。大慧!是名我說名身。大慧!何者是句身?謂義事決定究竟見義故。大慧!是名我說句身。大慧!何者是字身?謂文句畢竟故。大慧!復次名身者,依何等法了別名句,能了知自形相故。大慧!復次句身者,謂句事畢竟故。大慧!復次名身者,所謂諸字從名差別,從阿字乃至呵字,名爲名身。大慧!復次字身者,謂聲長短音韻高下,名爲字身。
【實譯】“復次,大慧!我當說名、句、文身相。諸菩薩摩訶薩善觀此相,了達其義,疾得阿耨多羅三藐三菩提,復能開悟一切衆生。大慧!名身者,謂依事立名,名卽是身。是名名身。句身者,謂能顯義,決定究竟。是名句身。文身者,謂由於此能成名句。是名文身。
punar aparaṃ mahāmate padakāyo yaduta padakāryaniṣṭhā | nāma punar mahāmate yadutākṣarāṇāṃ ca nāmasvabhāvabhedo ’kārādyāvaddhakāraḥ | tatra vyañjanaṃ punar mahāmate yaduta hrasvadīrghaplutavyañjanāni | tatra padakāyāḥ punar mahāmate ye padavīthīgāmino hastyaśvanaramṛgapaśugomahiṣājaiḍakādyāḥ padakāyasaṃjñāṃ labhante | nāma ca vyañjanaṃ ca punar mahāmate catvāra arūpiṇaḥ skandhā nāmnābhilapyanta iti kṛtvā nāma svalakṣaṇena vyajyate iti kṛtvā vyañjanam | etan mahāmate nāmapadavyañjanakāyānāṃ nāmapadābhidhānalakṣaṇam atra te paricayaḥ karaṇīyaḥ ||
【求譯】“又形身者,謂長短高下。又句身者,謂徑跡,如象、馬、人、獸等所行徑跡,得句身名。大慧!名及形者,謂以名說無色四陰,故說名。自相現,故說形。是名名、句、形身。說名、句、形身相分齊,應當修學。”
【菩譯】“大慧!復次句身者,謂巷路行迹,如人象馬諸獸行迹等,得名爲句。大慧!復次名字者,謂無色四陰依名而說。大慧!復次名字相者,謂能了別名字相故。大慧!是名名句字身相。大慧!如是名句字相,汝應當學爲人演說。”
【實譯】“復次,大慧!句身者,謂句事究竟。名身者,謂諸字名各各差別,如從阿字乃至呵字。文身者,謂長短高下。復次,句身者,如足跡,如衢巷中人、畜等跡。名謂非色四蘊,以名說故。文謂名之自相,由文顯故。是名名、句、文身。此名、句、文身相,汝應修學。”
tatredam ucyate |
【求譯】爾時世尊欲重宣此義而說偈言:
【菩譯】爾時世尊重說偈言:
【實譯】爾時世尊重說頌言:
vyañjane padakāye ca nāmni cāpi viśeṣataḥ |
bālāḥ sajjanti durmedhā mahāpaṅke yathā gajāḥ || 170 ||
【求譯】名身與句身,及形身差別,
凡夫愚計著,如象溺深泥。
【菩譯】名身與句身,及字身差別;
凡夫癡計著,如象溺深泥。
【實譯】名身與句身,及字身差別,
凡愚所計著,如象溺深泥。
punar aparaṃ mahāmate yuktihetubuddhivaikalyāt kutārkikā durvidagdhamatayo ’nāgate ’dhvani pṛṣṭā vidvadbhir ekatvānyatvobhayānubhayadṛṣṭilakṣaṇavinirmuktam antadvayavidhiṃ pṛcchadbhir evaṃ vakṣyanty apraśnam idaṃ nedaṃ yoniśa iti yaduta rūpādibhyo ’nityatā anyānanyeti | evaṃ nirvāṇaṃ saṃskārebhyo lakṣaṇāl lakṣaṇaṃ[11] guṇebhyo guṇī bhūtebhyo bhautikaṃ dṛśyād darśanaṃ pāṃśubhyo ’ṇavo jñānād yogina evam ādyenottarottarakramalakṣaṇavidhināvyākṛtāni pṛṣṭāḥ sthāpanīyaṃ bhagavatāvyākṛtam iti vakṣyanti | na tu te mohapuruṣā evaṃ jñāsyanti yathā śrotṝṇāṃ buddhivaikalyāt | tathāgatā arhantaḥ samyaksaṃbuddhā uttrāsapadavivarjanārthaṃ sattvānāṃ na vyākurvanti | avyākṛtāny api ca mahāmate tīrthakaradṛṣṭivādavyudāsārthaṃ nopadiśyante tathāgataiḥ | tīrthakarā hi mahāmate evaṃ vādino yaduta sa jīvas tac charīram anyo jīvo ’nyaccharīram ity evam ādye ’vyākṛtavādaḥ | tīrthakarāṇāṃ hi mahāmate kāraṇavisaṃmūḍhānām avyākṛtaṃ na tu mat pravacane | mat pravacane tu mahāmate grāhyagrāhakavisaṃyukte vikalpo na pravartate | teṣāṃ kathaṃ sthāpyaṃ bhavet | ye tu mahāmate grāhyagrāhakābhiniviṣṭāḥ svacittadṛśyamātrānavadhāritamatayas teṣāṃ sthāpyaṃ bhavati | caturvidhapadapraśnavyākaraṇena mahāmate tathāgatā arhantaḥ samyaksaṃbuddhāḥ sattvebhyo dharmaṃ deśayanti | sthāpanīyam iti mahāmate kālāntaradeśanaiṣā mayā kṛtāparipakvendriyāṇām | na tu paripakvendriyāṇāṃ sthāpyaṃ bhavati ||
【求譯】“復次,大慧!未來世智者當以離一異、俱不俱見相,我所通義,問無智者,彼卽答言,此非正問。謂色等常無常,爲異不異,如是涅槃諸行,相所相,求那所求那,造所造,見所見,塵及微塵,修與修者,如是比展轉相。如是等問,而言佛說無記止論。非彼癡人之所能知,謂聞慧不具故,如來、應供、等正覺令彼離恐怖句故,說言無記,不爲記說。又止外道見論故,而不爲說。大慧!外道作如是說,謂命卽是身,如是等無記論。大慧!彼諸外道愚癡於因作無記論,非我所說。大慧!我所說者,離攝所攝,妄想不生。云何止彼?大慧!若攝所攝計著者,不知自心現量,故止彼。大慧!如來、應供、等正覺以四種記論,爲衆生說法。大慧!止記論者,我時時說,爲根未熟,不爲熟者。
【菩譯】“復次,大慧!未來世中無智慧者,以邪見心不知如實法故,因世間論自言智者,有智者問如實之法,離邪見相一異俱不俱。而彼愚人作如是言:‘是問非是非正念問,謂色等法常無常爲一爲異?如是涅槃有爲,諸行爲一爲異?相中所有能見所見爲一爲異?作者所作爲一爲異?四大中色香味觸爲一爲異?能見所見爲一爲異?泥團微塵爲一爲異?智者所知爲一爲異?如是等上上次第相,上上無記置答,佛如是說是爲謗我。’大慧!而我不說如是法者,爲遮外道邪見說故。何以故?大慧!外道等說謂身卽命、身異命異,如是等法外道所說是無記法。大慧!外道迷於因果義故,是故無記,非我法中名無記也。大慧!我佛法中離能見可見虛妄之想無分別心,是故我法中無有置答;諸外道等執著可取能取,不知但是自心見法,爲彼人故我說言有四種問法,無記置答非我法中。大慧!諸佛、如來、應、正遍知,爲諸衆生有四種說言置答者,大慧!爲待時故說如是法,爲根未熟非爲根熟,是故我說置答之義。
【實譯】“復次,大慧!未來世中有諸邪智惡思覺者,離如實法,以見一異、俱不俱相,問諸智者,彼卽答言:‘此非正問。’謂色與無常,爲異爲不異,如是涅槃諸行,相所相,依所依,造所造,見所見,地與微塵,智與智者,爲異爲不異,如是等不可記事次第而問。世尊說此,當止記答。愚夫無智非所能知,佛欲令其離驚怖處,不爲記說。大慧!不記說者,欲令外道永得出離作者見故。大慧!諸外道衆計有作者,作如是說,命卽是身,命異身異,如是等說名無記論。大慧!外道癡惑說無記論,非我敎中說離能所取,不起分別。云何可止?大慧!若有執著能取所取,不了唯是自心所見,彼應可止。大慧!諸佛如來以四種記論爲衆生說法。大慧!止記論者,我別時說,以根未熟,且止說故。
punar aparaṃ mahāmate kriyākārakarahitāḥ sarvadharmā notpadyante ’kārakatvāt | tenocyate ’nutpannāḥ sarvadharmāḥ | niḥsvabhāvāḥ punar mahāmate sarvabhāvāḥ kena kāraṇena yasmān mahāmate svabuddhyā vicāryamāṇānāṃ svasāmānyalakṣaṇābhāvā nāvadhāryante tenocyante niḥsvabhāvāḥ sarvadharmā iti | tatra anāyūhāniryūhāḥ punar mahāmate sarvadharmāḥ kena kāraṇena yasmān mahāmate svasāmānyalakṣaṇam āyūhyamānaṃ nāyuhyate niryūhyamānaṃ na niryūhyate | ata etasmāt kāraṇān mahāmate sarvadharmā āyūhaniryūhavigatāḥ | aniruddhāḥ punar mahāmate sarvadharmāḥ kena kāraṇena yaduta bhāvasvabhāvalakṣaṇāsattvāt sarvadharmā nopalabhyante | tenocyante ’niruddhāḥ sarvadharmā iti | tatra anityāḥ punar mahāmate sarvadharmāḥ kena kāraṇenocyante? yaduta lakṣaṇotpattyanityabhāvāt tenocyante anityāḥ sarvadharmā iti | tatra nityāḥ punar mahāmate sarvadharmāḥ kena kāraṇena yaduta lakṣaṇotpannānutpannābhāvād anityatayā nityās tenocyante mahāmate nityāḥ sarvadharmā iti ||
【求譯】“復次,大慧!一切法離所作因緣不生,無作者故,一切法不生。大慧!何故一切性離自性?以自覺觀時,自共性相不可得故,說一切法不生。何故一切法不可持來,不可持去?以自共相欲持來無所來,欲持去無所去。是故,一切法離持來去。大慧!何故一切諸法不滅?謂性自性相無故,一切法不可得故,一切法不滅。大慧!何故一切法無常?謂相起無常性。是故,說一切法無常。大慧!何故一切法常?謂相起無生性,無常常,故說一切法常。”
【菩譯】“復次,大慧!一切諸法若離作者及因不生,以無作者故,是故我說諸法不生。”佛告大慧:“一切諸法無有體相。”大慧白佛言:“世尊!何故一切諸法無實體相?”佛告大慧:“自智觀察一切諸法自相同相不見諸法,是故我說一切諸法無實體相。”佛告大慧:“一切諸法亦無取相。”大慧言:“世尊!以何義故一切諸法亦無取相?”佛告大慧:“自相同相無法可取,是故我說無法可取。”佛告大慧:“一切諸法亦無捨相。”大慧言:“世尊!何故諸法亦無捨相?”佛告大慧:“觀察自相同相法無法可捨,是故我說一切諸法亦無捨相。”佛告大慧:“諸法不滅。”大慧言:“世尊!何故一切諸法不滅?”佛告大慧:“觀一切法自相同相無體相故,是故我說諸法不滅。”佛告大慧:“諸法無常。”大慧言:“世尊!何故一切諸法無常?”佛告大慧:“一切諸法常無常想常不生相,是故我說諸法無常。復次,大慧!我說一切諸法無常。”大慧言:“世尊!何故一切諸法無常?”佛告大慧:“以相不生、以不生體相,是故常無常,是故我說諸法無常。”
【實譯】“復次,大慧!何故一切法不生?以離能作所作,無作者故。何故[12]一切法無自性?以證智觀自相共相不可得故。何故一切法無來去?以自共相,來無所從,去無所至故。何故一切法不滅?謂一切法無性相故,不可得故。何故一切法無常?謂諸相起無常性故。何故一切法常?謂諸相起卽是不起,無所有故,無常性常。是故,我說一切法常。”
tatredam ucyate |
【求譯】爾時世尊欲重宣此義而說偈言:
【菩譯】爾時世尊重說偈言:
【實譯】爾時世尊重說頌言:
caturvidhaṃ vyākaraṇam ekāṃśaṃ paripṛcchanam |
vibhajyaṃ sthāpanīyaṃ ca tīrthavādanivāraṇam || 171 ||
【求譯】記論有四種,一向及詰問,
分別及止論,以制諸外道。
【菩譯】記論有四種,直答反質答;
分別答置答,以制諸外道。
【實譯】一向及返問,分別與置答,
如是四種說,摧伏諸外道。
sadasator hy anutpādaḥ sāṃkhyavaiśeṣikaiḥ smṛtaḥ |
avyākṛtāni sarvāṇi tair eva hi prakāśitā || 172 ||
【求譯】有及非有生,僧佉毘舍師,
一切悉無記,彼如是顯示。
【菩譯】有及非有生,僧佉毘世師,
而說悉無記,彼作如是說。
【實譯】數論與勝論,言有非有生,
如是等諸說,一切皆無記。
buddhyā vivecyamānānāṃ svabhāvo nāvadhāryate |
tasmād anabhilāpyās te niḥsvabhāvāś ca deśitāḥ || 173 ||
【求譯】正覺所分別,自性不可得,
以離於言說,故說離自性。
【菩譯】正智慧觀察,自性不可得;
是故不可說,及說無體相。
【實譯】以智觀察時,體性不可得,
以彼無可說,故說無自性。
atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat | deśayatu me bhagavān srotaāpannānāṃ srota-āpattigatiprabhedanayalakṣaṇam | yena srota-āpattigatiprabhedanayalakṣaṇena ahaṃ cānye ca bodhisattvā mahāsattvāḥ srota-āpannānāṃ srota-āpattigatiprabhedanayalakṣaṇakuśalā uttarottarasakṛdāgāmyanāgāmyarhattvopāyalakṣaṇavidhijñās tathā sattvebhyo dharmaṃ deśayeyur yathā nairātmyalakṣaṇadvayam āvaraṇadvayaṃ ca prativiśodhya bhūmer bhūmilakṣaṇātikramagatiṅgatās tathāgatācintyagativiṣayagocaraṃ pratilabhya viśvarūpamaṇisadṛśāḥ sarvasattvopajīvyatām adhigaccheyuḥ sarvadharmaviṣayagatikāyopabhogyatopajīvyāḥ syuḥ ||
【求譯】爾時大慧菩薩摩訶薩復白佛言:“世尊,唯願爲說諸須陀洹[13]、須陀洹趣差別通相。若菩薩摩訶薩善解須陀洹趣差別通相,及斯陀含、阿那含、阿羅漢方便相,分別知已,如是如是,爲衆生說法,謂二無我相及二障淨,度諸地相究竟通達,得諸如來不思議究竟境界,如衆色摩尼,善能饒益一切衆生,以一切法境界無盡身財,攝養一切。”
【菩譯】爾時聖者大慧菩薩摩訶薩白佛言:“世尊!惟願世尊爲我等說須陀洹等行差別相,我及一切菩薩摩訶薩等,善知須陀洹等修行相已,如實知須陀洹、斯陀含、阿那含、阿羅漢等,如是如是爲衆生說;衆生聞已入二無我相、淨二種障,次第進取地地勝相,得如來不可思議境界修行;得修行處已,如如意寶隨衆生念,受用境界身口意行故。”
【實譯】爾時大慧菩薩摩訶薩復白佛言:“世尊,願爲我說諸須陀洹須陀洹果行差別相。我及諸菩薩摩訶薩聞是義故,於須陀洹、斯陀含、阿那含、阿羅漢方便相,皆得善巧,如是而爲衆生演說,令其證得二無我法,淨除二障,於諸地相漸次通達,獲於如來不可思議智慧境界,如衆色摩尼,普令衆生悉得饒益。”
bhagavān āha | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṃs tasyaitad avocat | traya ime mahāmate srota-āpannānāṃ srota-āpattiphalaprabhedāḥ | katame trayaḥ yaduta hīnamadhyaviśiṣṭās tatra mahāmate hīnaḥ saptajanmabhavaparamaḥ madhyaḥ punar mahāmate tripañcabhavaparinirvāyī bhavati uttamaḥ punar mahāmate tajjanmaparinirvāyī bhavati | eṣāṃ tu mahāmate trayāṇāṃ trīṇi saṃyojanāni mṛdumadhyādhimātrāṇy eva bhavanti | tatra mahāmate katamāni trīṇi saṃyojanāni yaduta satkāyadṛṣṭir vicikitsāśīlavrataparāmarśaś ca | etāni mahāmate trīṇi saṃyojanāni viśeṣottarottareṇārhatāmarhatphalībhavanti | tatra mahāmate satkāyadṛṣṭir dvividhā yaduta sahajā ca parikalpitā ca paratantraparikalpitasvabhāvavat | tadyathā mahāmate paratantrasvabhāvāśrayād vicitraparikalpitasvabhāvābhiniveśaḥ pravartate | sa ca tatra na sannāsanna sadasann abhūtaparikalpalakṣaṇatvād atha ca bālair vikalpyate vicitrasvabhāvalakṣaṇābhiniveśena mṛgatṛṣṇikeva mṛgaiḥ | iyaṃ mahāmate srota-āpannasya parikalpitā satkāyadṛṣṭir ajñānāc cirakālābhiniveśasaṃcitā | sā ca tasya pudgalanairātmyagrahābhāvataḥ prahīṇā | sahajā punar mahāmate srota-āpannasya satkāyadṛṣṭiḥ svaparakāyasamatayā catuḥskandharūpalakṣaṇatvād rūpasyotpattibhūtabhautikatvāt parasparahetulakṣaṇatvād bhūtānāṃ rūpasyāsamudaya iti kṛtvā srota-āpannasya sadasatpakṣadṛṣṭidarśanāt satkāyadṛṣṭiḥ prahīṇā bhavati | ata eva satkāyadṛṣṭiprahīṇasya rāgo na pravartate | etan mahāmate satkāyadṛṣṭilakṣaṇam ||
【求譯】佛告大慧:“諦聽諦聽!善思念之,今爲汝說。”大慧白佛言:“善哉世尊,唯然聽受。”佛告大慧:“有三種須陀洹須陀洹果差別。云何爲三?謂下中上。下者極七有生。中者三五有生而般涅槃。上者卽彼生而般涅槃。此三種有三結下中上。云何三結?謂身見、疑、戒取,是三結差別,上上昇進,得阿羅漢。大慧!身見有二種,謂俱生及妄想,如緣起妄想、自性妄想。譬如依緣起自性,種種妄想自性計著生,以彼非有,非無,非有無,無實妄想相故。愚夫妄想,種種妄想自性相計著,如熱時炎鹿渴水想。是須陀洹妄想身見。彼以人無我,攝受無性,斷除久遠無知計著。大慧!俱生者須陀洹身見,自他身等四陰無色相故,色生造及所造故,展轉相因相故,大種及色不集故。須陀洹觀有無品見,身見則斷。如是身見斷,貪則不生。是名身見相。
【菩譯】佛告大慧言:“善哉!善哉!善哉大慧!諦聽!諦聽!今爲汝說。”大慧白佛言:“善哉世尊!唯然聽受。”佛告大慧言:“大慧!須陀洹有三種果差別。”大慧言:“何等三種?”佛告大慧:“謂下中上。大慧!何者須陀洹下?謂三有中七返受生。大慧!何者爲中?謂三生五生入於涅槃。大慧!何者爲上?謂卽一生入於涅槃。大慧!是三種須陀洹有三種結,謂下中上。大慧!何者三結?謂身見、疑、戒取。大慧!彼三種結上上勝進得阿羅漢果。大慧!身見有二種。何等爲二?一者、俱生;二者、虛妄分別而生,如因緣分別法故。大慧!譬如依諸因緣法相虛妄分別而生實相,彼因緣法中非有非無,以分別有無非實相故;愚癡凡夫執著種種法相,如諸禽獸見於陽炎取以爲水。大慧!是名須陀洹分別身見。何以故?以無智故;無始世來虛妄取相故。大慧!此身見垢見人無我乃能遠離。大慧!何者須陀洹俱生身見?所謂自身他身俱見,彼二四陰,無色色陰生時,依於四大及四塵等,彼此因緣和合生色,而須陀洹知已能離有無邪見斷於身見,斷身見已不生貪心。大慧!是名須陀洹身見之相。
【實譯】佛言:“諦聽!當爲汝說。”大慧言:“唯!”佛言:“大慧!諸須陀洹須陀洹果差別有三,謂下中上。大慧!下者於諸有中極七反生,中者三生五生,上者卽於此生而入涅槃。大慧!此三種人斷三種結,謂身見、疑、戒禁取,上上勝進,得阿羅漢果。大慧!身見有二種,謂俱生及分別,如依緣起有妄計性。大慧!譬如依止緣起性故,種種妄計執著性生,彼法但是妄分別相,非有非無,非亦有亦無。凡夫愚癡而橫執著,猶如渴獸妄生水想。此分別身見,無智慧故,久遠相應。見人無我,卽時捨離。大慧!俱生身見,以普觀察自他之身,受等四蘊無色相故,色由大種而得生故,是諸大種互相因故,色不集故。如是觀已,明見有無,卽時捨離。捨身見故,貪則不生。是名身見相。
vicikitsālakṣaṇaṃ punar mahāmate yaduta prāptidharmādhigamasudṛṣṭilakṣaṇatvāt pūrvaṃ satkāyadṛṣṭidvayavikalpaprahīṇatvāc ca vicikitsā dharmeṣu na bhavati | na cāsya anyā śāstṛdṛṣṭir bhavati śuddhāśuddhitaḥ | etan mahāmate vicikitsālakṣaṇaṃ srota-āpannasya ||
【求譯】“大慧!疑相者,謂得法善見相故,及先二種身見妄想斷故,疑法不生。不於餘處起大師見,爲淨不淨。是名疑相須陀洹斷。
【菩譯】“大慧!何者須陀洹疑相?謂得證法善見相已,先斷身見及於二見分別之心,是故於諸法中不生疑心,復不生心於餘尊者以爲尊相爲淨不淨故。大慧!是名須陀洹疑相。
【實譯】“大慧!疑相者,於所證法善見相故,及先二種身見分別斷故,於諸法中疑不得生。亦不於餘生大師想,爲淨不淨。是名疑相。
śīlaṃ punar mahāmate kathaṃ na parāmṛśati srota-āpannaḥ yaduta duḥkhopapattyāyatanalakṣaṇasaṃdṛṣṭatvān na parāmṛśati | parāmṛṣṭiḥ punar mahāmate yaduta śīlavratataponiyamair bālapṛthagjanā bhogasukhābhilāṣiṇo bhavotpattiṃ prārthayante na ca parāmṛśanti | evam anyatra svapratyātmādhigamaviśeṣagāmitāyāṃ pariṇāmayanti | nirvikalpānāsravadharmalakṣaṇākāreṇa prasajyante śīlāṅgaiḥ | etan mahāmate srota-āpannasya śīlavrataparāmarśalakṣaṇaṃ bhavati | na tu mahāmate srota-āpannasya trisaṃyojanaprahīṇasya rāgadveṣamohā pravartante ||
【求譯】“大慧!戒取者,云何須陀洹不取戒?謂善見受生處苦相故,是故不取。大慧!取者,謂愚夫決定受習苦行,爲衆樂具故,求受生。彼則不取。除回向自覺勝,離妄想,無漏法相行方便,受持戒支。是名須陀洹取戒相斷。須陀洹斷三結,貪、癡不生。若須陀洹作是念,此諸結我不成就者,應有二過,墮身見及諸結不斷。”
【菩譯】“大慧!何者須陀洹戒取相?謂善見受生處苦相故,是故不取戒相。大慧!戒取者,謂諸凡夫持戒精進種種善行,求樂境界生諸天中,彼須陀洹不取是相而取自身內證迴向進趣勝處,離諸妄想修無漏戒分。大慧!是名須陀洹戒取相。大慧!須陀洹斷三結煩惱離貪瞋癡。”
【實譯】“大慧!何故須陀洹不取戒禁?謂以明見生處苦相,是故不取。夫其取者,謂諸凡愚於諸有中貪著世樂,苦行持戒,願生於彼。須陀洹人不取是相,惟求所證最勝無漏、無分別法,修行戒品。是名戒禁取相。大慧!須陀洹人捨三結故,離貪、瞋、癡。”
mahāmatir āha | rāgaḥ punar bhagavatā bahuprakāra upadiṣṭaḥ | tatkatamas tasyātra rāgaḥ prahīṇo bhavati | bhagavān āha | viṣayakāmendriyaḥ strīsaṃyogarāgaḥ pratyutpannasukhaḥ āyatyāṃ duḥkhajanmahetukaḥ khaṭacapeṭaliṅgitacumbitapariṣvaktāghrātakaṭākṣekṣitaiḥ | tasya mahāmate rāgo na pravartate | tat kasya hetoḥ yaduta samādhisukhavihāralābhitvāt | ata eṣa prahīṇo bhavati na nirvāṇādhigamarāgaḥ ||
【求譯】大慧白佛言:“世尊,世尊說衆多貪欲,彼何者貪斷?”佛告大慧:“愛樂女人,纏綿貪著,種種方便,身口惡業,受現在樂,種未來苦。彼則不生。所以者何?得三昧正受樂故。是故,彼斷,非趣涅槃貪斷。
【菩譯】大慧白佛言:“世尊!世尊說衆多貪,須陀洹離何等貪?”佛告大慧:“須陀洹遠離與諸女人和合,不爲現在樂種未來苦因,遠離打摑嗚抱眄視。大慧!須陀洹不生如是貪心。何以故?以得三昧樂行故。大慧!須陀洹遠離如是等貪,非離涅槃貪。
【實譯】大慧白言:“貪有多種,捨何等貪?”佛言:“大慧!捨於女色纏綿貪欲,見此現樂,生來苦故,又得三昧殊勝樂故。是故,捨彼,非涅槃貪。
sakṛdāgāmiphalalakṣaṇaṃ punar mahāmate katamat yaduta sakṛdrūpalakṣaṇābhāsavikalpaḥ pravartate | nimittadṛṣṭilakṣyalakṣaṇābhāvād dhyānagatilakṣaṇasudṛṣṭatvāt sakṛdetaṃ lokam āgamya duḥkhasyāntakriyāyai parinirvāsyati tenocyate sakṛdāgāmīti | tatrānāgāmīti mahāmate kathaṃ bhavati yadutātītānāgatapratyutpannasya rūpalakṣaṇabhāvābhāvapravṛtter dṛṣṭidoṣānuśayavikalpasyānāgāmitvād anāgāmirūpaprahīṇatvāc ca saṃyojanānām anāgāmīty ucyate | arhan punar mahāmate dhyānadhyeyasamādhivimokṣabalābhijñākleśaduḥkhavikalpābhāvād arhann ity ucyate ||
【求譯】“大慧!云何斯陀含相?謂頓照色相妄想生相。見相不生,善見禪趣相故,頓來此世,盡苦際,得涅槃。是故,名斯陀含。大慧!云何阿那含?謂過去、未來、現在色相性非性生、見、過患、使、妄想不生故,及結斷故,名阿那含。大慧!阿羅漢者,謂諸禪、三昧、解脫、力、明,煩惱、苦、妄想非性故,名阿羅漢。”
【菩譯】“大慧!何者斯陀含果相?謂一往見色相現前生心,非虛妄分別想見,以善見禪修行相故,一往來世間,便斷苦盡入於涅槃,是名斯陀含。大慧!何者阿那含相?謂於過去現在未來色相中生有無心,以見使虛妄分別心,諸結不生,不來故名阿那含。大慧!何者阿羅漢相?謂不生分別思惟可思惟,三昧解脫力通煩惱苦等分別心故,名阿羅漢。”
【實譯】“大慧!云何斯陀含果?謂不了色相起色分別,一往來已,善修禪行,盡苦邊際而般涅槃。是名斯陀含。大慧!云何阿那含果?謂於過、未、現在色相起有無、見、分別、過惡、隨眠不起,永捨諸結,更不還來。是名阿那含。大慧!阿羅漢者,謂諸禪、三昧、解脫、力、通悉已成就,煩惱、諸苦、分別永盡。是名阿羅漢。”
mahāmatir āha | trayaḥ punar bhagavatārhanto ’bhihitāḥ | tatkatamasyāyaṃ bhagavann arhac chabdo nipātyate | kiṃ bhagavac chamaikāyanamārgapratilambhikasyota bodhipraṇidhānābhyastakuśalamūlasaṃmūḍhasyota nirmitanairmāṇikasya | bhagavān āha | śamaikāyanamārgapratilambhikasya mahāmate śrāvakasya na tvanyeṣām | anye punar mahāmate bodhisattvacaryācaritāvino buddhanirmitanairmāṇikāś copāyakuśalamūlapraṇidhānapūrvakatvāt parṣanmaṇḍaleṣūpapattiṃ darśayanti buddhaparṣanmaṇḍalopaśobhanārtham | vikalpagatisaṃsthānāntaravicitropadeśo ’yaṃ mahāmate yaduta phalādhigamadhyānadhyātṛdhyeyaviviktatvāt svacittadṛśyopagamāt phalaprāptilakṣaṇam upadiśyate | punar aparaṃ mahāmate yadi srota-āpannasyaitad abhaviṣyat | imāni saṃyojanāny aham ebhir na saṃyukta iti taddvitvaprasaṅga ātmadṛṣṭipatitaḥ syād aprahīṇasaṃyojanaś ca ||
【求譯】大慧白佛言:“世尊,世尊說三種阿羅漢。此說何等阿羅漢?世尊,爲得寂靜一乘道,爲菩薩摩訶薩方便示現阿羅漢,爲佛化化?”佛告大慧:“得寂靜一乘道聲聞,非餘。餘者行菩薩行,及佛化化,巧方便本願故,於大衆中示現受生,爲莊嚴佛眷屬故。大慧!於妄想處種種說法,謂得果、得禪者、入禪悉遠離故,示現得自心現量得果相,說名得果。
【菩譯】大慧菩薩白佛言:“世尊說三種阿羅漢,此說何等羅漢名阿羅漢?世尊爲說得決定寂滅羅漢?爲發菩提願善根忘善根羅漢?爲化應化羅漢?”佛告大慧:“爲說得決定寂滅聲聞羅漢,非餘羅漢。大慧!餘羅漢者,謂曾修行菩薩行者,復有應化佛所化羅漢,本願善根方便力故,現諸佛土生大衆中莊嚴諸佛大會衆故。大慧!分別去來說種種事,遠離證果能思惟所思惟可思惟故,以見自心爲見所見說得果相。復次,大慧!若須陀洹生如是心,此是三結;我離三結者。大慧!是名見三法墮於身見,彼若如是不離三結。大慧!是故須陀洹不生如是心。
【實譯】大慧言:“世尊,阿羅漢有三種,謂一向趣寂,退菩提願,佛所變化,此說何者?”佛言:“大慧!此說趣寂,非是其餘。大慧!餘二種人,謂已曾發巧方便願,及爲莊嚴諸佛衆會,於彼示生。大慧!於虛妄處說種種法,所謂證果、禪者及禪皆性離故,自心所見得果相故。大慧!若須陀洹作如是念,我離諸結,則有二過,謂墮我見及諸結不斷。
punar aparaṃ mahāmate dhyānāpramāṇārūpyadhātusamatikramāya svacittadṛśyalakṣaṇavyāvṛttiḥ karaṇīyā | saṃjñāveditanirodhasamāpattiś ca mahāmate svacittadṛśyagativyatikramas tasya na yujyate cittamātratvāt ||
【求譯】“復次,大慧!欲超禪、無量、無色界者,當離自心現量相。大慧!受想正受,超自心現量者不然。何以故?有心量故。”
【菩譯】“復次,大慧!若欲遠離禪無量無色界者,應當遠離自心見相遠離少相,寂滅定三摩跋提相故。大慧!若不如是,彼菩薩心見諸法,以惟心故。”
【實譯】“復次,大慧!若欲超過諸禪、無量、無色界者,應離自心所見諸相。大慧!想受滅三昧,超自心所見境者不然,不離心故。”
tatredam ucyate |
【求譯】爾時世尊欲重宣此義而說偈言:
【菩譯】爾時世尊重說偈言:
【實譯】爾時世尊重說頌言:
dhyānāni cāpramāṇāni ārūpyāś ca samādhayaḥ |
saṃjñānirodho nikhilaś cittamātre na vidyate || 174 ||
【求譯】諸禪四無量,無色三摩提,
一切受想滅,心量彼無有。
【菩譯】諸禪四無量,無色三摩提;
少相寂滅定,一切心中無。
【實譯】諸禪與無量,無色三摩提,
及以想受滅,惟心不可得。
srotāpattiphalaṃ caiva sakṛdāgāminas tathā |
anāgāmiphalaṃ caiva arhattvaṃ cittavibhramaḥ || 175 ||
【求譯】須陀槃那果,往來及不還,
及與阿羅漢,斯等心惑亂。
【菩譯】逆流修無漏,及於一往來;
往來及不還,羅漢心迷沒。
【實譯】預流一來果,不還阿羅漢,
如是諸聖人,悉依心妄有。
dhyātā dhyānaṃ ca dhyeyaṃ ca prahāṇaṃ satyadarśanam |
kalpanāmātram evedaṃ yo budhyati sa mucyate || 176 ||
【求譯】禪者禪及緣,斷知是眞諦,
此則妄想量,若覺得解脫。
【菩譯】思可思能思,遠離見眞諦;
惟是虛妄心,能知得解脫。
【實譯】禪者禪所緣,斷惑見眞諦,
此皆是妄想,了知卽解脫。
punar aparaṃ mahāmate dviprakārā buddhiḥ pravicayabuddhiś ca vikalpalakṣaṇagrāhābhiniveśapratiṣṭhāpikā ca | tatra mahāmate pravicayabuddhir nāma yaduta yayā buddhyā bhāvasvabhāvalakṣaṇaṃ pravicīyamānaṃ catuṣkoṭikārahitaṃ nopalabhyate sā pravicayabuddhiḥ | tatra mahāmate catuṣkoṭikā yaduta ekatvānyatvobhayanobhayāstināstinityānityarahitāṃ catuṣkoṭikām iti vadāmi | etayā catuṣkoṭikayā mahāmate rahitāḥ sarvadharmā ity ucyate | iyaṃ mahāmate catuṣkoṭikā sarvadharmaparīkṣāyāṃ prayoktavyā | tatra mahāmate vikalpalakṣaṇagrāhābhiniveśapratiṣṭhāpikā buddhiḥ katamā yaduta yena mahāmate cittavikalpalakṣaṇagrāhābhiniveśenoṣṇadravacalakaṭhinān abhūtaparikalpalakṣaṇān mahābhūtān pratijñāhetulakṣaṇadṛṣṭāntābhiniveśād asadbhūtasamāropeṇa samāropayati sā vikalpalakṣaṇagrāhābhiniveśapratiṣṭhāpikā buddhiḥ | etan mahāmate buddhidvayasya lakṣaṇaṃ yena buddhidvayalakṣaṇena samanvāgatā bodhisattvā dharmapudgalanairātmyalakṣaṇagatiṃgatā nirābhāsabuddhipravicayacaryābhūmikuśalāḥ prathamāṃ bhūmiṃ pratilabhante samādhiśataṃ ca samāpadyante | buddhabodhisattvaśataṃ ca samādhiviśeṣapratilambhena paśyanti kalpaśataṃ ca pūrvāntāparāntato ’nupraviśanti kṣetraśataṃ cāvabhāsayanti | kṣetraśataṃ cāvabhāsyaottarottarabhūmilakṣaṇavidhijñāḥ praṇidhānavaiśeṣikatayā vikrīḍanto dharmameghābhiṣekābhiṣiktās tathāgatapratyātmabhūmim adhigamya daśaniṣṭhāpadasunibaddhadharmāṇaḥ sattvaparipākāya vicitrair nirmāṇakiraṇair virājante pratyātmagatisukhasamāhitāḥ ||
【求譯】“復次,大慧!有二種覺,謂觀察覺,及妄想相攝受計著建立覺。大慧!觀察覺者,謂若覺性自性相,選擇離四句不可得。是名觀察覺。大慧!彼四句者,謂離一異、俱不俱、有無、非有非無、常無常。是名四句。大慧!此四句離,是名一切法。大慧!此四句觀察一切法,應當修學。大慧!云何妄想相攝受計著建立覺?謂妄想相攝受計著,堅濕煖動不實妄想相四大種,宗因想譬喻計著,不實建立而建立。是名妄想相攝受計著建立覺。是名二種覺相。若菩薩摩訶薩成就此二覺相,人法無我相究竟,善知方便,無所有覺,觀察行地,得初地,入百三昧。得差別三昧,見百佛及百菩薩,知前後際各百劫事,光照百刹土。知上上地相,大願殊勝神力自在,法雲灌頂,當得如來自覺地。善繫心十無盡句,成熟衆生,種種變化光明莊嚴,得自覺聖樂三昧正受故。
【菩譯】“復次,大慧!有二種智。何等爲二?一者、觀察智;二者、虛妄分別取相住智。大慧!何者觀察智?謂何等智觀察一切諸法體相,離於四法無法可得,是名觀察智。大慧!何者四法?謂一、異、俱、不俱,是名四法。大慧!若離四法一切法不可得。大慧!若欲觀察一切法者,當依四法而觀諸法。大慧!妄想分別取相住智者,所謂執著堅、熱、濕、動,虛妄分別四大相故,執著建立,因譬喻相故建立,非實法以爲實。大慧!是名虛妄分別執著取相住持智。大慧!是名二種智相。大慧!諸菩薩摩訶薩,畢竟知此二相進趣法無我相,善知眞實智地行相,知已卽得初地得百三昧,依三昧力見百佛見百菩薩,能知過去未來各百劫事,照百佛世界;照百佛世界已,善知諸地上上智相,以本願力故,能奮迅示現種種神通,於法雲地中依法雨授位,證如來內究竟法身智慧地,依十無量善根願轉,爲敎化衆生種種應化,自身示現種種光明,以得自身修行證智三昧樂故。
【實譯】“復次,大慧!有二種覺智,謂觀察智,及取相分別執著建立智。觀察智者,謂觀一切法,離四句不可得。四句者,謂一異、俱不俱、有非有、常無常等。我以諸法離此四句。是故,說言一切法離。大慧!如是觀法,汝應修學。云何取相分別執著建立智?謂於堅濕煖動諸大種性,取相執著,虛妄分別,以宗因喻而妄建立。是名取相分別執著建立智。是名二種覺智相。菩薩摩訶薩知此智相,卽能通達人法無我,以無相智於解行地善巧觀察,入於初地,得百三昧。以勝三昧力見百佛百菩薩,知前後際各百劫事,光明照曜百佛世界。善能了知上上地相,以勝願力變現自在,至法雲地而受灌頂,入於佛地,十無盡願成就衆生,種種應現無有休息,而恒安住自覺境界三昧勝樂。
punar aparaṃ mahāmate bodhisattvena mahāsattvena mahābhūtabhautikakuśalena bhavitavyam | kathaṃ ca mahāmate bodhisattvo mahābhūtabhautikakuśalo bhavati | tatra mahāmate bodhisattvo mahāsattva itaḥ pratisaṃśikṣate tat satyaṃ yatra mahābhūtānām asaṃbhavo ’saṃbhūtāni cemāni mahāmate bhūtānīti prativipaśyati | evaṃ prativipaśyan nāma vikalpamātraṃ svacittadṛśyamātrāvabodhād bāhyabhāvābhāvān nāma cittadṛśyavikalpamātram idaṃ yaduta traidhātukaṃ mahābhūtabhautikarahitaṃ prativipaśyati cātuṣkoṭikanayaviśuddhim ātmātmīyarahitaṃ yathābhūtasvalakṣaṇāvasthānāvasthitam anutpādasvalakṣaṇasiddham | tatra mahāmate mahābhūteṣu kathaṃ bhautikaṃ bhavati yaduta snehavikalpamahābhūtaṃ mahāmate abdhātuṃ niṣpādayaty adhyātmabāhyam | utsāhavikalpamahābhūtaṃ mahāmate tejodhātuṃ niṣpādayaty adhyātmabāhyam | samudīraṇavikalpamahābhūtaṃ mahāmate vāyudhātuṃ niṣpādayaty adhyātmabāhyam | rūpaparicchedavikalpamahābhūtaṃ punar mahāmate pṛthivīdhātuṃ janayaty ākāśasahitam adhyātmabāhyam | mithyāsatyābhiniveśāt pañcaskandhakadambakaṃ mahābhūtabhautikaṃ pravartate | vijñānaṃ punar mahāmate vicitrapadaviṣayābhiniveśābhilāṣahetutvād vijñānaṃ pravartate ’nyagatisaṃdhau | pṛthivībhūtabhautikānāṃ mahāmate kāraṇam asti mahābhūtāni na tu mahābhūtānām | tat kasya hetor yaduta bhāvaliṅgalakṣaṇagrahaṇasaṃsthānakriyāyogavatāṃ mahāmate kriyāsaṃyogotpattir bhavati nāliṅgavatām | tasmād etan mahāmate mahābhūtabhautikalakṣaṇaṃ tīrthakarair vikalpyate na tu mayā ||
【求譯】“復次,大慧!菩薩摩訶薩當善四大造色。云何菩薩善四大造色?大慧!菩薩摩訶薩作是學。彼眞諦者,四大不生。於彼四大不生,作如是觀察。觀察已,覺名相妄想分齊,自心現分齊,外性非性。是名自心現妄想分齊。謂三界觀彼四大造色性離,四句通淨,離我、我所,如實相自相分齊住,無生自相成。大慧!彼四大種云何生造色?謂津潤妄想大種生內外水界,堪能妄想大種生內外火界,飄動妄想大種生內外風界,斷截色妄想大種生內外地界,色及虛空俱。計著邪諦,五陰集聚,四大造色生。大慧!識者因樂種種跡境界故,餘趣相續。大慧!地等四大及造色等有四大緣,非彼四大緣。所以者何?謂性形、相、處、所作、方便無性,大種不生。大慧!性形、相、處、所作、方便和合生,非無形。是故,四大造色相外道妄想,非我。
【菩譯】“復次,大慧!菩薩摩訶薩應善知四大及四塵相。大慧!云何菩薩善知四大及四塵相?大慧!菩薩摩訶薩應如是修行,所言實者,謂無四大處,觀察四大本來不生。如是觀已復作是念:‘言觀察者,惟自心見虛妄覺知,以見外塵無有實物,惟是名字分別心見,所謂三界離於四大及四塵相。’見如是已離四種見,見淸淨法離我我所,住於自相如實法中。大慧!住自相如實法中者,謂住建立諸法無生自相法中。大慧!於四大中云何有四塵?大慧!謂妄想分別柔軟濕潤,生內外水大。大慧!妄想分別煖增長力,生內外火大。大慧!妄想分別輕轉動相,生內外風大。大慧!妄想分別所有堅相,生內外地大。大慧!妄想分別內外共虛空生內外想,以執著虛妄內外邪見,五陰聚落四大及四塵生故。”佛告大慧:“識能執著種種境界樂求異道,取彼境界故。大慧!四大有四,謂色、香、味、觸。大慧!四大無因。何以故?謂地自體形相長短不生四大相故。大慧!依形相大小上下容貌而生諸法,不離形相大小長短而有法故。是故,大慧!外道虛妄分別四大及四塵,非我法中如此分別。
【實譯】“復次,大慧!菩薩摩訶薩當善了知大種造色。云何了知?大慧!菩薩摩訶薩應如是觀,彼諸大種眞實不生,以諸三界但是分別,惟心所現,無有外物。如是觀時,大種所造悉皆性離,超過四句,無我、我所,住如實處,成無生相。大慧!彼諸大種云何造色?大慧!謂虛妄分別津潤大種成內外水界,炎盛大種成內外火界,飄動大種成內外風界,色分段大種成內外地界,離於虛空。由執著邪諦,五蘊聚集,大種造色生。大慧!識者以執著種種言說境界爲因起故,於餘趣中相續受生。大慧!地等造色有大種因,非四大種爲大種因。何以故?謂若有法、有形相者,則是所作,非無形者。大慧!此大種造色相,外道分別,非是我說。
punar aparaṃ mahāmate skandhānāṃ skandhasvabhāvalakṣaṇaṃ nirdekṣyāmaḥ | tatra mahāmate pañca skandhāḥ | katame yaduta rūpavedanāsaṃjñāsaṃskāravijñānāni | tatra mahāmate catvāraḥ skandhā arūpiṇo vedanā saṃjñā saṃskārā vijñānaṃ ca | rūpaṃ mahāmate cāturmahābhautikam bhūtāni ca parasparavilakṣaṇāni | na ca mahāmate arūpiṇāṃ catuṣkasaṃkhyā bhavaty ākāśavat | tadyathā mahāmate ākāśaṃ saṃkhyālakṣaṇātītam atha ca vikalpyate evam ākāśam iti evam eva mahāmate skandhāḥ saṃkhyālakṣaṇagaṇanātītā bhāvābhāvavivarjitāś cātuṣkoṭikarahitāḥ saṃkhyāgaṇanānirdeśena nirdiśyante bālair na tvāryaiḥ ||
【求譯】“復次,大慧!當說諸陰自性相。云何諸陰自性相?謂五陰。云何五?謂色、受、想、行、識。彼四陰非色,謂受想行識。大慧!色者,四大及造色,各各異相。大慧!非無色有四數,如虛空。譬如虛空過數相,離於數,而妄想言一虛空。大慧!如是陰過數相,離於數,離性非性,離四句。數相者,愚夫言說所說,非聖賢也。
【菩譯】“復次,大慧!我爲汝說五陰體相。大慧!何者五陰相?謂色、受、想、行、識。大慧!四陰無色相,謂受、想、行、識。大慧!色依四大生,四大彼此不同相。大慧!無色相法同如虛空,云何得成四種數相?大慧!譬如虛空離於數相,而虛妄分別此是虛空。大慧!陰之數相離於諸相,離有無相離於四相;愚癡凡夫說諸數相,非謂聖人。
【實譯】“復次,大慧!我今當說五蘊體相,謂色、受、想、行、識。大慧!色謂四大及所造色,此各異相。受等非色。大慧!非色諸蘊猶如虛空,無有四數。大慧!譬如虛空超過數相,然分別言此是虛空。非色諸蘊亦復如是,離諸數相,離有無等四種句故。數相者,愚夫所說,非諸聖者。
āryaiḥ punar mahāmate māyāvicitrarūpākṛtivadanyānanyavarjitāḥ prajñāpyante svapnabimbapuruṣavat | āśrayānanyatvād āryajñānagatisaṃmohān mahāmate skandhavikalpaḥ khyāyate | etan mahāmate skandhānāṃ skandhasvabhāvalakṣaṇam | sa ca vikalpas tvayā vyāvartanīyaḥ vyāvṛtya viviktadharmopadeśaḥ karaṇīyaḥ | sarvabuddhaparṣanmaṇḍaleṣu tīrthyadṛṣṭinivāraṇāya viviktadharmopadeśena mahāmate kriyamāṇena dharmanairātmyadarśanaṃ viśudhyate dūraṅgamābhūmipraveśaś ca bhavati | sa dūraṃgamāṃ mahābhūmim anupraviśyānekasamādhivaśavartī bhavati | manomayakāyapratilambhāc ca samādhiṃ māyopamaṃ pratilabhate | balābhijñāvaśitāgatiṃgataḥ sarvasattvopajīvyo bhavati pṛthivīvat | yathā mahāmate mahāpṛthivī sarvasattvopajīvyā bhavati evam eva mahāmate bodhisattvo mahāsattvaḥ sarvasattvopajīvyo bhavati ||
【求譯】“大慧!聖者如幻種種色像,離異不異施設。又如夢影士夫身,離異不異故。大慧!聖智趣同陰妄想現。是名諸陰自性相。汝當除滅。滅已,說寂靜法,斷一切佛刹諸外道見。大慧!說寂靜時,法無我見淨,及入不動地。入不動地已,無量三昧自在,及得意生身,得如幻三昧,通達究竟力、明、自在,救攝饒益一切衆生。猶如大地載育衆生,菩薩摩訶薩普濟衆生亦復如是。
【菩譯】“大慧!我說諸相如幻種種形相離一二相依假名說,如夢鏡像不離所依。大慧!如聖人智修行分別見五陰虛妄。大慧!是名五陰無五陰體相。大慧!汝今應離如是虛妄分別之相,離如是已爲諸菩薩說離諸法相寂靜之法,爲遮外道諸見之相。大慧!說寂靜法得證淸淨無我之相入遠行地,入遠行地已得無量三昧自在如意生身故,以得諸法如幻三昧故,以得自在神通力修行進趣故,隨一切衆生自在用如大地故。大慧!譬如大地一切衆生隨意而用。大慧!菩薩摩訶薩隨衆生用亦復如是。
【實譯】“諸聖但說如幻所作唯假施設,離異不異,如夢如像。無別所有,不了聖智所行境故,見有諸蘊分別現前。是名諸蘊自性相。大慧!如是分別,汝應捨離。捨離此已,說寂靜法,斷一切刹諸外道見,淨法無我,入遠行地,成就無量自在三昧,獲意生身,如幻三昧、力、通、自在皆悉具足,猶如大地普益羣生。
punar aparaṃ mahāmate caturvidhaṃ nirvāṇam | katamac caturvidham yaduta bhāvasvabhāvābhāvanirvāṇaṃ lakṣaṇavicitrabhāvābhāvanirvāṇaṃ svalakṣaṇabhāvābhāvāvabodhanirvāṇaṃ skandhānāṃ svasāmānyalakṣaṇasaṃtatiprabandhavyucchedanirvāṇam | etan mahāmate caturvidhaṃ tīrthakarāṇāṃ nirvāṇaṃ na tu mat pravacane | mat pravacane punar mahāmate vikalpakasya manovijñānasya vyāvṛttir nirvāṇam ity ucyate ||
【求譯】“復次,大慧!諸外道有四種涅槃。云何爲四?謂性自性非性涅槃,種種相性非性涅槃,自相自性非性覺涅槃,諸陰自共相相續流注斷涅槃。是名諸外道四種涅槃,非我所說法。大慧!我所說者,妄想識滅名爲涅槃。
【菩譯】“復次,大慧!外道說有四種涅槃。何等爲四?一者、自體相涅槃;二者、種種相有無涅槃;三者、自覺體有無涅槃;四者、諸陰自相同相斷相續體涅槃。大慧!是名外道四種涅槃,非我所說。大慧!我所說者,見虛妄境界分別識滅名爲涅槃。”
【實譯】“復次,大慧!涅槃有四種。何等爲四?謂諸法自性無性涅槃,種種相性無性涅槃,覺自相性無性涅槃,斷諸蘊自共相流注涅槃。大慧!此四涅槃是外道義,非我所說。大慧!我所說者,分別爾炎識滅名爲涅槃。
mahāmatir āha | nanu bhagavatāṣṭau vijñānāni vyavasthāpitāni | bhagavān āha | vyavasthāpitāni mahāmate | mahāmatir āha | tad yadi bhagavan vyavasthāpitāni tat kathaṃ manovijñānasyaiva vyāvṛttir bhavati na tu saptānāṃ vijñānānām | bhagavān āha | tad dhetvālambanatvān mahāmate saptānāṃ vijñānānāṃ pravṛttir bhavati | manovijñānaṃ punar mahāmate viṣayaparicchedābhiniveśena pravartamānaṃ vāsanābhir ālayavijñānaṃ prapuṣṇāti | manaḥ sahitam ātmātmīyagrāhābhiniveśam anyanākāreṇānupravartate | abhinnaśarīralakṣaṇam ālayavijñānahetvālambanaṃ svacittadṛśyaviṣayābhiniveśāc cittakalāpaḥ pravartate ’nyonyahetukaḥ | udadhitaraṃgā iva mahāmate svacittadṛśyaviṣayapavaneritāḥ pravartante nivartante ca | atas tena mahāmate manovijñānena vyāvṛttena saptānāṃ vijñānānāṃ vyāvṛttir bhavati ||
【求譯】大慧白佛言:“世尊,不建立八識耶?”佛言:“建立。”大慧白佛言:“若建立者,云何離意識,非七識?”佛告大慧:“彼因及彼攀緣故,七識不生。意識者,境界分段計著生,習氣長養藏識。意俱我、我所計著,思惟因緣生。不壞身相,藏識因攀緣。自心現境界計著,心聚生,展轉相因。譬如海浪,自心現境界風吹,若生若滅亦如是。是故,意識滅,七識亦滅。”
【菩譯】大慧白佛言:“世尊!世尊可不說八種識耶?”佛告大慧:“我說八種識。”大慧言:“若世尊說八種識者,何故但言意識轉滅,不言七識轉滅?”佛告大慧:“以依彼念觀有故,轉識滅七識亦滅。復次,大慧!意識執著取境界生,生已種種熏習增長阿梨耶識,共意識故,離我我所相,著虛妄空而生分別。大慧!彼二種識無差別相,以依阿梨耶識因觀自心見境,妄想執著生種種心,猶如束竹迭共爲因,如大海波,以自心見境界風吹而有生滅。是故,大慧!意識轉滅七種識轉滅。”
【實譯】大慧言:“世尊,豈不建立八種識耶?”佛言:“建立。”大慧言:“若建立者,云何但說意識滅,非七識滅?”佛言:“大慧!以彼爲因及所緣故,七識得生。大慧!意識分別境界起執著時,生諸習氣,長養藏識。由是意俱我、我所執,思量隨轉,無別體相,藏識爲因爲所緣故。執著自心所現境界,心聚生起,展轉爲因。大慧!譬如海浪,自心所現境界風吹而有起滅。是故,意識滅時,七識亦滅。”
tatredam ucyate |
【求譯】爾時世尊欲重宣此義而說偈言:
【菩譯】爾時世尊重說偈言:
【實譯】爾時世尊重說頌曰:
nāhaṃ nirvāmi bhāvena kriyayā lakṣaṇena ca |
vikalpahetuvijñāne nivṛtte nirvṛto hy aham || 177 ||
【求譯】我不涅槃性,所作及與相,
妄想爾炎識,此滅我涅槃。
【菩譯】我不取涅槃,亦不捨作相;
轉滅虛妄心,故言得涅槃。
【實譯】我不以自性,及以於作相,
分別境識滅,如是說涅槃。
tad dhetukaṃ tad ālambya manogatisamāśrayam |
hetuṃ dadāti cittasya vijñānaṃ ca samāśritam || 178 ||
【求譯】彼因彼攀緣,意趣等成身,
與因者是心,爲識之所依。
【菩譯】依彼因及念,意趣諸境界;
識與心作因,爲識之所依。
【實譯】意識爲心因,心爲意境界,
因及所緣故,諸識依止生。
yathā kṣīṇe mahā-oghe taraṃgāṇām asaṃbhavaḥ |
tathā vijñānavaicitryaṃ niruddhaṃ na pravartate || 179 ||
【求譯】如水大流盡,波浪則不起,
如是意識滅,種種識不生。
【菩譯】如水流枯竭,波浪則不起;
如是意識滅,種種識不生。
【實譯】如大瀑流盡,波浪則不起,
如是意識滅,種種識不生。
punar aparaṃ mahāmate parikalpitasvabhāvaprabhedanayalakṣaṇam upadekṣyāmo yena parikalpitasvabhāvaprabhedanayalakṣaṇena suprativibhāgaviddhena tvaṃ cānye ca bodhisattvā mahāsattvā vikalpakalparahitāḥ pratyātmāryasvagatitīrthyanayagatisudṛṣṭabuddhayā grāhyagrāhakavikalpaprahīṇāḥ paratantravividhavicitralakṣaṇaṃ parikalpitasvabhāvākāraṃ na prativikalpayiṣyanti | tatra mahāmate katamat parikalpitasvabhāvaprabhedanayalakṣaṇam yadutābhilāpavikalpo ’vidheyavikalpo lakṣaṇavikalpo ’rthavikalpaḥ svabhāvavikalpo hetuvikalpo dṛṣṭivikalpo yuktivikalpa utpādavikalpo ’nutpādavikalpaḥ saṃbandhavikalpo bandhābandhavikalpaḥ | etan mahāmate parikalpitasvabhāvaprabhedanayalakṣaṇam ||
【求譯】“復次,大慧!今當說妄想自性分別通相。若妄想自性分別通相善分別,汝及餘菩薩摩訶薩離妄想,到自覺聖、外道通趣善見覺,攝所攝妄想斷。緣起種種相妄想自性行,不復妄想。大慧!云何妄想自性分別通相?謂言說妄想,所說事妄想,相妄想,利妄想,自性妄想,因妄想,見妄想,成妄想,生妄想,不生妄想,相續妄想,縛不縛妄想。是名妄想自性分別通相。
【菩譯】“復次,大慧!我爲汝說虛妄分別法體差別相,汝及諸菩薩摩訶薩,善分別知虛妄法體差別之相,離分別所分別法,善知自身內修行法,遠離外道能取可取境界,遠離種種虛妄分別因緣法體相,遠離已不復分別虛妄之相。大慧!何者虛妄分別法體差別之相?大慧!虛妄分別自體差別相有十二種。何等爲十二?一者、言語分別;二者、可知分別;三者、相分別;四者、義分別;五者、實體分別;六者、因分別;七者、見分別;八者、建立分別;九者、生分別;十者、不生分別;十一者、和合分別;十二者、縛不縛分別。大慧!是名分別自體相差別法相。
【實譯】“復次,大慧!我今當說妄計自性差別相,令汝及諸菩薩摩訶薩善知此義,超諸妄想證聖智境,知外道法,遠離能取所取分別,於依他起種種相中,不更取著妄所計相。大慧!云何妄計自性差別相?所謂言說分別,所說分別,相分別,財分別,自性分別,因分別,見分別,理分別,生分別,不生分別,相屬分別,縛解分別。大慧!此是妄計自性差別相。
tatra mahāmate abhilāpavikalpaḥ katamad yaduta vicitrasvaragītamādhuryābhiniveśaḥ eṣa mahāmate abhilāpavikalpaḥ | tatra mahāmate abhidheyavikalpaḥ katamat yadutāsti tat kiṃcid abhidheyavastu svabhāvakam āryajñānagatigamyaṃ yad āśrityābhilāpaḥ pravartate iti vikalpayati | tatra lakṣaṇavikalpaḥ katamad yaduta tasminn evābhidheye mṛgatṛṣṇākhye lakṣaṇavaicitryābhiniveśenābhiniveśate yadutoṣṇadravacalakaṭhinalakṣaṇāt sarvabhāvān vikalpayati | tatrārthavikalpaḥ katamad yaduta suvarṇarūpyavividharatnārthaviṣayābhilāpaḥ | tatra svabhāvavikalpaḥ katamad yaduta bhāvasvabhāvāvadhāraṇam idam evam idaṃ nānyatheti tīrthyavikalpadṛṣṭyā vikalpayanti | tatra hetuvikalpaḥ katamad yaduta yadyena hetupratyayena sadasator vibhajyate hetulakṣaṇotpattitaḥ sa hetuvikalpaḥ | tatra dṛṣṭivikalpaḥ katamad yaduta nāstyastitvaikatvānyatvobhayānubhayakudṛṣṭitīrthyavikalpābhiniveśaḥ | tatra yuktivikalpaḥ katamad yadutātmātmīyalakṣaṇayuktivigrahopadeśaḥ | tatrotpādavikalpaḥ katamad yaduta pratyayaiḥ sadasator bhāvasyotpādābhiniveśaḥ | tatronutpādavikalpaḥ katamad yadutānutpannapūrvāḥ sarvabhāvā abhūtvā pratyayair bhavanty ahetuśarīrāḥ | tatra saṃbandhavikalpaḥ katamad yaduta saha saṃbadhyate suvarṇatantuvat | tatra bandhābandhavikalpaḥ katamad yaduta bandhahetubandhyābhiniveśavat | yathā puruṣaḥ pāśasaṃyogād rajjugranthiḥ kriyate mucyate ca | evaṃ mahāmate parikalpitasvabhāvaprabhedanayalakṣaṇam yasmin parikalpitasvabhāvaprabhedanayalakṣaṇe sarvabālapṛthagjanā abhiniviśante | sadasataḥ paratantrābhiniveśābhiniviṣṭā mahāmate parikalpitasvabhāvavaicitryam abhiniviśante | māyāśrayavaicitryadarśanavad anyamāyādarśanabuddhyā bālair vikalpyante | māyā ca mahāmate vaicitryān nānyā nānanyā | yady anyā syāt vaicitryaṃ māyāhetukaṃ na syāt | athānanyā syāt vaicitryān māyāvaicitryayor vibhāgo na syāt sa ca dṛṣṭo vibhāgas tasmān nānyā nānanyā | ata etasmāt kāraṇān mahāmate tvayānyaiś ca bodhisattvair mahāsattvair māyā nāstyastitvena nābhiniveṣṭavyā ||
【求譯】“大慧!云何言說妄想?謂種種妙音歌詠之聲美樂計著。是名言說妄想。大慧!云何所說事妄想?謂有所說事,自性聖智所知,依彼而生言說妄想。是名所說事妄想。大慧!云何相妄想?謂卽彼所說事,如鹿渴想種種計著而計著,謂堅濕煖動相,一切性妄想。是名相妄想。大慧!云何利妄想?謂樂種種金銀珍寶。是名利妄想。大慧!云何自性妄想?謂自性持此如是不異,惡見妄想。是名自性妄想。大慧!云何因妄想?謂若因若緣,有無分別因相生。是名因妄想。大慧!云何見妄想?謂有無、一異、俱不俱惡見,外道妄想計著妄想。是名見妄想。大慧!云何成妄想?謂我、我所想成決定論。是名成妄想。大慧!云何生妄想?謂緣有無性生計著。是名生妄想。大慧!云何不生妄想?謂一切性本無生,無種,因緣生,無因身。是名不生妄想。大慧!云何相續妄想?謂彼俱相續如金縷。是名相續妄想。大慧!云何縛不縛妄想?謂縛因緣計著,如士夫方便若縛若解。是名縛不縛妄想。於此妄想自性分別通相,一切愚夫計著有無。大慧!計著緣起而計著者,種種妄想計著自性,如幻示現種種之身,凡夫妄想見種種異幻。大慧!幻與種種非異,非不異。若異者,幻非種種因。若不異者,幻與種種無差別,而見差別。是故,非異,非不異。是故,大慧!汝及餘菩薩摩訶薩,如幻緣起妄想自性,異不異,有無,莫計著。”
【菩譯】“大慧!言語分別者,謂樂著種種言語美妙音聲。大慧!是名言語分別。大慧!可知分別者,謂作是思惟應有前法實事之相,聖人修行知,依彼法而生言語。如是分別,大慧!是名可知分別。大慧!相分別者,謂卽彼可知境界中熱濕動堅種種相執以爲實,如空陽焰諸禽獸見生於水想。大慧!是名相分別。大慧!義分別者,謂樂金銀等種種實境界。大慧!是名義分別。大慧!自體分別者,謂專念有法自體形相,此法如是如是不異,非正見見分別。大慧!是名自體分別。大慧!因分別者,謂何等何等因,何等何等緣,有無了別因相生了別相。大慧!是名因分別。大慧!見分別者,謂有無一異俱不俱,邪見外道執著分別。大慧!是名見分別。大慧!建立分別者,謂取我我所相說虛妄法。大慧!是名建立分別。大慧!生分別者,謂依衆緣有無法中生執著心。大慧!是名生分別。大慧!不生分別者,謂一切法本來不生,以本無故依因緣有而無因果。大慧!是名無生分別。大慧!和合分別者,謂何等何等法和合,如金縷共;何等何等法和合,如金縷和合。大慧!是名和合分別。大慧!縛不縛分別者,謂縛因執著如所縛。大慧!如人方便結繩作結,結已還解。大慧!是名縛不縛分別。大慧!是名虛妄分別法體差別之相,以此虛妄分別法體差別之相,一切凡夫執著有無故,執著法相種種因緣。是故,大慧!分別法體差別之相,見種種法執著爲實,如依於幻見種種事,凡夫分別知異於幻有如是法。大慧!我於種種法中不異幻說,亦非不異。何以故?若幻異於種種法者,不應因幻而生種種;若幻卽是種種法者,不應異見此是幻此是種種而見差別,是故我說不異非不異。是故,大慧!汝及諸菩薩摩訶薩,莫分別幻有實無實。”
【實譯】“云何言說分別?謂執著種種美妙音詞。是名言說分別。云何所說分別?謂執有所說事,是聖智所證境,依此起說。是名所說分別。云何相分別?謂卽於彼所說事中,如渴獸想,分別執著堅濕煖動等一切諸相。是名相分別。云何財分別?謂取著種種金銀等寶,而起言說。是名財分別。云何自性分別?謂以惡見如是分別此自性,決定非餘。是名自性分別。云何因分別?謂於因緣分別有無,以此因相而能生故。是名因分別。云何見分別?謂諸外道惡見,執著有無、一異、俱不俱等。是名見分別。云何理分別?謂有執著我、我所相,而起言說。是名理分別。云何生分別?謂計諸法若有若無,從緣而生。是名生分別。云何不生分別?謂計一切法本來不生,未有諸緣而先有體,不從因起。是名不生分別。云何相屬分別?謂此與彼遞相繫屬,如針與線。是名相屬分別。云何縛解分別?謂執因能縛,而有所縛,如人以繩方便力故,縛已復解。是名縛解分別。大慧!此是妄計性差別相,一切凡愚於中執著若有若無。大慧!於緣起中,執著種種妄計自性,如依於幻見種種物,凡愚分別,見異於幻。大慧!幻與種種非異,非不異。若異者,應幻非種種因。若一者,幻與種種應無差別,然見差別。是故,非異,非不異。大慧!汝及諸菩薩摩訶薩於幻有無,不應生著。”
tatredam ucyate |
【求譯】爾時世尊欲重宣此義而說偈言:
【菩譯】爾時世尊重說偈言:
【實譯】爾時世尊重說頌言:
cittaṃ viṣayasaṃbandhaṃ jñānaṃ tarke pravartate |
nirābhāse viśeṣe ca prajñā vai saṃpravartate || 180 ||
【求譯】心縛於境界,覺想智隨轉,
無所有及勝,平等智慧生。
【菩譯】心依境界縛,知覺隨境生;
於寂靜勝處,生平等智慧。
【實譯】心爲境所縛,覺想智隨轉,
無相最勝處,平等智慧生。
parikalpitasvabhāvo ’sti paratantre na vidyate |
kalpitaṃ gṛhyate bhrāntyā paratantraṃ na kalpyate || 181 ||
【求譯】妄想自性有,於緣起則無,
妄想或攝受,緣起非妄想。
【菩譯】妄想分別有,於緣法則無;
取虛妄迷亂,不知他力生。
【實譯】在妄計是有,於緣起則無,
妄計迷惑取,緣起離分別。
vividhāṅgābhinirvṛttyā yathā māyā na sidhyati |
nimittaṃ hi tathā citraṃ kalpyamānaṃ na sidhyati || 182 ||
【求譯】種種支分生,如幻則不成,
彼相有種種,妄想則不成。
【菩譯】種種緣生法,卽是幻不實;
彼有種種想,妄分別不成。
【實譯】種種支分生,如幻不成就,
雖現種種相,妄分別則無。
nimittaṃ dauṣṭhulyam ayaṃ bandhanaṃ cittasaṃbhavam |
parikalpitaṃ hy ajānānaṃ paratantrair vikalpyate || 183 ||
【求譯】彼相則是過,皆從心縛生,
妄想無所知,於緣起妄想。
【菩譯】彼想則是過,皆從心縛生;
愚癡人無智,分別因緣法。
【實譯】彼相卽是過,皆從心縛生,
妄計者不了,分別緣起法。
yad etat kalpitaṃ bhāvaṃ paratantraṃ tad eva hi |
kalpitaṃ hi vicitrābhaṃ paratantre vikalpyate || 184 ||
【求譯】此諸妄想性,卽是彼緣起,
妄想有種種,於緣起妄想。
【菩譯】此諸妄想體,卽是緣起法;
妄想有種種,衆緣中分別。
【實譯】此諸妄計性,皆卽是緣起,
妄計有種種,緣起中分別。
saṃvṛtiḥ paramārthaś ca tṛtīyaṃ nāstihetukam |
kalpitaṃ saṃvṛtir hy uktā tac chedād āryagocaram || 185 ||
【求譯】世諦第一義,第三無因生,
妄想說世諦,斷則聖境界。
【菩譯】世諦第一義,第三無因生;
妄想說世諦,斷則聖境界。
【實譯】世俗第一義,第三無因生,
妄計是世俗,斷則聖境界。
yathā hi yogināṃ vastu citram ekaṃ virājate |
na hy asti citratā tatra tathā kalpitalakṣaṇam || 186 ||
【求譯】譬如修行事,於一種種現,
於彼無種種,妄想相如是。
【菩譯】譬如修行者,一事見種種;
彼法無種種,分別相如是。
【實譯】如修觀行者,於一種種現,
於彼無種種,妄計相如是。
yathā hi taimiraiś citraṃ kalpyate rūpadarśanam |
timiraṃ na rūpaṃ nārūpaṃ paratantraṃ tathābudhaiḥ || 187 ||
【求譯】譬如種種翳,妄想衆色現,
翳無色非色,緣起不覺然。
【菩譯】如目種種瞖,妄想見衆色;
瞖無色非色,無智取法爾。
【實譯】如目種種翳,妄想見衆色,
彼無色非色,不了緣起然。
haimaṃ syāt tu yathā śuddhaṃ jalaṃ kaluṣavarjitam |
gaganaṃ hi ghanābhāvāt tathā śuddhaṃ vikalpitam || 188 ||
【求譯】譬如鍊眞金,遠離諸垢穢,
虛空無雲翳,妄想淨亦然。
【菩譯】如眞金離垢,如水離泥濁;
如虛空離雲,眞法淨亦爾。
【實譯】如金離塵垢,如水離泥濁,
如虛空無雲,妄想淨如是。
nāsti vai kalpito bhāvaḥ paratantraś ca vidyate |
samāropāpavādaṃ hi vikalpanto vinaśyati || 189 ||
【求譯】無有妄想性,及有彼緣起,
建立及誹謗,悉由妄想壞。
【菩譯】無有妄想法,因緣法亦無;
取有及謗無,分別觀者見。
【實譯】無有妄計性,而有於緣起,
建立及誹謗,斯由分別壞。
kalpitaṃ yady abhāvaṃ syāt paratantrasvabhāvataḥ |
vinā bhāvena vai bhāvo bhāvaś cābhāvasaṃbhavaḥ || 190 ||
【求譯】妄想若無性,而有緣起性,
無性而有性,有性無性生。
【菩譯】妄想若無實,因緣法若實;
離因應生法,實法生實法。
【實譯】若無妄計性,而有緣起者,
無法而有法,有法從無生。
parikalpitaṃ samāśritya paratantropalabhyate |
nimittanāmasaṃbandhāj jāyate parikalpitam || 191 ||
【求譯】依因於妄想,而得彼緣起,
相名常相隨,而生諸妄想。
【菩譯】因虛妄名法,見諸因緣生;
想名不相離,如是生虛妄。
【實譯】依因於妄計,而得有緣起,
相名常相隨,而生於妄計。
atyantaṃ cāpy aniṣpannaṃ kalpitaṃ na parodbhavam |
tadā prajñāyate śuddhaṃ svabhāvaṃ pāramārthikam || 192 ||
【求譯】究竟不成就,則度諸妄想,
然後知淸淨,是名第一義。
【菩譯】虛妄本無實,則度諸妄想;
然後知淸淨,是名第一義。
【實譯】以緣起依妄,究竟不成就,
是時現淸淨,名爲第一義。
parikalpitaṃ daśavidhaṃ paratantraṃ ca ṣaḍvidham |
pratyātmatathatājñeyamato nāsti viśeṣaṇam || 193 ||
【求譯】妄想有十二,緣起有六種,
自覺知爾炎,彼無有差別。
【菩譯】妄想有十二,緣法有六種;
內身證境界,彼無有差別。
【實譯】妄計有十二,緣起有六種,
自證眞如境,彼無有差別。
pañca dharmā bhavet tat tvaṃ svabhāvā hi trayastathā |
etad vibhāvayed yogī tathatāṃ nātivartate || 194 ||
【求譯】五法爲眞實,自性有三種。
修行分別此,不越於如如。
【菩譯】五法爲眞實,及三種亦爾;
修行者行此,不離於眞如。
【實譯】五法爲眞實,三自性亦爾,
修行者觀此,不越於眞如。
nimittaṃ paratantraṃ hi yan nāma tat prakalpitam |
parikalpitanimittaṃ tu pāratantryāt pravartate || 195 ||
【求譯】衆相及緣起,彼名起妄想,
彼諸妄想相,從彼緣起生。
【菩譯】衆生及因緣,名分別彼法;
彼諸妄想相,從彼因緣生。
【實譯】依於緣起相,妄計種種名,
彼諸妄計相,皆因緣起有。
buddhyā vivecyamānaṃ tu na tantraṃ nāpi kalpitam |
niṣpanno nāsti vai bhāvaḥ kathaṃ buddhyā vikalpyate || 196 ||
【求譯】覺慧善觀察,無緣無妄想,
成已無有性,云何妄想覺?
【菩譯】眞實智善觀,無緣無妄想;
第一義無物,云何智分別?
【實譯】智慧善觀察,無緣無妄計,
眞實中無物,云何起分別?
niṣpanno vidyate bhāvo bhāvābhāvavivarjitaḥ |
bhāvābhāvavinirmukto dvau svabhāvau kathaṃ nu tau || 197 ||
【菩譯】若眞實有法,遠離於有無;
若離於有無,云何有二法?
【實譯】圓成若是有,此則離有無,
旣已離有無,云何有二性?
parikalpitasvabhāve dvau svabhāvau dvau pratiṣṭhitau |
kalpitaṃ dṛśyate citraṃ viśuddhaṃ cāryagocaram || 198 ||
【求譯】彼妄想自性,建立二自性,
妄想種種現,淸淨聖境界。
【菩譯】分別二法體,二種法體有;
虛妄見種種,淸淨聖境界。
【實譯】妄計有二性,二性是安立,
分別見種種,淸淨聖所行。
kalpitaṃ hi vicitrābhaṃ paratantrair vikalpyate |
anyathā kalpyamānaṃ hi tīrthyavādaṃ samāśrayet || 199 ||
【求譯】妄想如畫色,緣起計妄想,
若異妄想者,卽依外道論。
【菩譯】見妄想種種,因緣中分別;
若異分別者,則墮於外道。
【實譯】妄計種種相,緣起中分別,
若異此分別,則墮外道論。
kalpanā kalpitety uktaṃ darśanād dhetusaṃbhavam |
vikalpadvayanir muktaṃ niṣpannaṃ syāt tad eva hi || 200 ||
【求譯】妄想說所想,因見和合生,
離二妄想者,如是則爲成。
【菩譯】妄想說妄想,因見和合生;
離二種妄想,卽是眞實法。
【實譯】以諸妄見故,妄計於妄計,
離此二計者,則爲眞實法。
punar api mahāmatir āha | deśayatu me bhagavān pratyātmāryajñānagatilakṣaṇam ekayānaṃ ca yena bhagavan pratyātmaikayānagatilakṣaṇena ahaṃ cānye ca bodhisattvā mahāsattvāḥ pratyātmāryajñānaikayānakuśalā aparapraṇeyā bhaviṣyanti buddhadharmeṣu ||
【求譯】大慧菩薩摩訶薩復白佛言:“世尊,唯願爲說自覺聖智相及一乘。若說自覺聖智相及一乘,我及餘菩薩善自覺聖智相及一乘,不由於他通達佛法。”
【菩譯】爾時大慧菩薩摩訶薩復白佛言:“世尊!惟願爲說自身內證聖智修行相及一乘法,不由於他遊行一切諸佛國土通達佛法。”
【實譯】大慧菩薩摩訶薩復白佛言:“世尊,惟願爲說自證聖智行相及一乘行相。我及諸菩薩摩訶薩得此善巧,於佛法中不由他悟。”
bhagavān āha | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṃs tasyaitad avocat | pramāṇāptopadeśavikalpābhāvān mahāmate bodhisattvo mahāsattva ekākī rahogataḥ svapratyātmabuddhyā vicārayaty aparapraṇeyo dṛṣṭivikalpavivarjita uttarottaratathāgatabhūmipraveśanatayā vyāyamate | etan mahāmate svapratyātmāryajñānagatilakṣaṇam | tatraikayānagatilakṣaṇaṃ katamad yadutaikayānamārgādhigam āvabodhād ekayānam iti vadāmi | ekayānamārgādhigam āvabodhaḥ katamo yaduta grāhyagrāhakavikalpayathābhūtāvasthānād apravṛtter vikalpasyaikayānāvabodhaḥ kṛto bhavati | eṣa ekayānāvabodho mahāmate nānyatīrthyaśrāvakapratyekabuddhabrahmādibhiḥ prāptapūrvo ’nyatra mayā | ata etasmāt kāraṇān mahāmate ekayānam ity ucyate ||
【求譯】佛告大慧:“諦聽諦聽!善思念之,當爲汝說。”大慧白佛言:“唯然受敎。”佛告大慧:“前聖所知轉相傳授,妄想無性,菩薩摩訶薩獨一靜處,自覺觀察,不由於他,離見妄想,上上昇進,入如來地。是名自覺聖智相。大慧!云何一乘相?謂得一乘道覺,我說一乘。云何得一乘道覺?謂攝所攝妄想,如實處不生妄想。是名一乘覺。大慧!一乘覺者,非餘外道、聲聞、緣覺、梵天王等之所能得,唯除如來。以是故,說名一乘。”
【菩譯】佛告聖者大慧菩薩言:“善哉!善哉!善哉大慧!諦聽!諦聽!當爲汝說。”大慧言:“善哉世尊!唯然受敎。”佛告大慧:“菩薩摩訶薩離阿含名字法諸論師所說分別法相,在寂靜處獨坐思惟,自內智慧觀察諸法不隨他敎,離種種見虛妄之相,當勤修行入如來地上上證智。大慧!是名自身內證聖智修行之相。大慧!更有三界中修一乘相。大慧!何者一乘相?大慧!如實覺知一乘道故,我說名一乘。大慧!何者如實覺知一乘道相?謂不分別可取能取境界,不生如是諸法相住,以不分別一切諸法故。大慧!是名如實覺知一乘道相。大慧!如是覺知一乘道相,一切外道聲聞辟支佛梵天等未曾得知,惟除於我。大慧!故我說名一乘道相。”
【實譯】佛言:“諦聽!當爲汝說。”大慧言:“唯!”佛言:“大慧!菩薩摩訶薩依諸聖敎,無有分別,獨處閑靜,觀察自覺,不由他悟,離分別見,上上昇進,入如來地。如是修行,名自證聖智行相。云何名一乘行相?謂得證知一乘道故。云何名爲知一乘道?謂離能取所取分別,如實而住。大慧!此一乘道惟除如來,非外道、二乘、梵天王等之所能得。”
mahāmatir āha | kiṃ kāraṇaṃ bhagavatā yānatrayam upadiṣṭam ekayānaṃ nopadiśyate | bhagavān āha | svayam aparinirvāṇadharmatvān mahāmate sarvaśrāvakapratyekabuddhānām ekayānaṃ na vadāmi | yasmān mahāmate sarvaśrāvakapratyekabuddhās tathāgatavinayavivekayogopadeśena vimucyante na svayam ||
【求譯】大慧白佛言:“世尊,何故說三乘,而不說一乘?”佛告大慧:“不自般涅槃法故,不說一切聲聞、緣覺一乘。以一切聲聞、緣覺,如來調伏,授寂靜、方便而得解脫,非自己力。是故,不說一乘。
【菩譯】大慧白佛言:“世尊!世尊何因說於三乘不說一乘?”佛告大慧:“聲聞緣覺不能自知證於涅槃,是故我說惟一乘道。大慧!以一切聲聞辟支佛,隨受佛敎厭離世間,自不能得解脫,是故我說惟一乘道。
【實譯】大慧白佛言:“世尊,何故說有三乘,不說一乘?”佛言:“大慧!聲聞、緣覺無自般涅槃法故,我說一乘。以彼但依如來所說調伏、遠離,如是修行而得解脫,非自所得。
punar aparaṃ mahāmate jñeyāvaraṇakarmavāsanāprahīṇatvāt sarvaśrāvakapratyekabuddhānāṃ naikayānam | dharmanairātmyānavabodhāc cācintyapariṇāmacyuter aprāptivāc ca yānatrayaṃ deśayāmi śrāvakāṇām | yadā teṣāṃ mahāmate sarvadoṣavāsanāḥ prahīṇā bhavanti dharmanairātmyāvabodhāt tadā te vāsanādoṣasamādhimadābhāvād anāsravadhātau prativibudhyante | punar api lokottarānāsravadhātuparyāpannān saṃbhārān paripūryācintyadharmakāyavaśavartitāṃ pratilapsyante ||
【求譯】“復次,大慧!煩惱障、業習氣不斷故,不說一切聲聞、緣覺一乘。不覺法無我,不離分段死,故說三乘。大慧!彼諸一切起煩惱過習氣斷,及覺法無我,彼一切起煩惱過習氣斷,三昧樂味著非性,無漏界覺。覺已,復入出世間上上無漏界,滿足衆具,當得如來不思議自在法身。”
【菩譯】“復次,大慧!一切聲聞辟支佛不離智障,不離業煩惱習氣障故,是故我說惟一乘道。大慧!聲聞辟支佛未證法無我,未得離不可思議變易生,是故我爲諸聲聞故說一乘道。大慧!聲聞辟支佛若離一切諸過熏習,得證法無我,爾時離於諸過,三昧無漏,醉法覺已,修行出世間無漏界中一切功德,修行已得不可思議自在法身。”
【實譯】“又彼未能除滅智障及業習氣,未覺法無我,未名不思議變易死。是故,我說以爲三乘。若彼能除一切過習,覺法無我,是時乃離三昧所醉,於無漏界而得覺悟已,於出世上上無漏界中修諸功德,普使滿足,獲不思議自在法身。”
tatredam ucyate |
【求譯】爾時世尊欲重宣此義而說偈言:
【菩譯】爾時世尊重說偈言:
【實譯】爾時世尊重說頌言:
devayānaṃ brahmayānaṃ śrāvakīyaṃ tathaiva ca |
tāthāgataṃ ca pratyekaṃ yānān etān vadāmy aham || 201 ||
【求譯】諸天及梵乘,聲聞緣覺乘,
諸佛如來乘,我說此諸乘。
【菩譯】天乘及梵乘,聲聞緣覺乘,
諸佛如來乘,我說此諸乘。
【實譯】天乘及梵乘,聲聞緣覺乘,
諸佛如來乘,諸乘我所說。
yānānāṃ nāsti vai niṣṭhā yāvac cittaṃ pravartate |
citte tu vai parāvṛtte na yānaṃ na ca yāninaḥ || 202 ||
【求譯】乃至有心轉,諸乘非究竟,
若彼心滅盡,無乘及乘者。
【菩譯】以心有生滅,諸乘非究竟;
若彼心滅盡,無乘及乘者。
【實譯】乃至有心起,諸乘未究竟,
彼心轉滅已,無乘及乘者。
yānavyavasthānaṃ naivāsti yānabhedaṃ vadāmy aham |
parikarṣaṇārthaṃ bālānāṃ yānabhedaṃ vadāmy aham || 203 ||
【求譯】無有乘建立,我說爲一乘。
引導衆生故,分別說諸乘。
【菩譯】無有乘差別,我說爲一乘;
引導衆生故,分別說諸乘。
【實譯】無有乘建立,我說爲一乘,
爲攝愚夫故,說諸乘差別。
vimuktayastathā tisro dharmanairātmyam eva ca |
samatājñānakleśākhyā vimuktyā te vivarjitāḥ || 204 ||
【求譯】解脫有三種,及與法無我,
煩惱智慧等,解脫則遠離。
【菩譯】解脫有三種,及二法無我;
不離二種障,遠離眞解脫。
【實譯】解脫有三種,謂離諸煩惱,
及以法無我,平等智解脫。
yathā hi kāṣṭham udadhau taraṅgair vipravāhyate |
tathā hi śrāvako mūḍho lakṣaṇena pravāhyate || 205 ||
【求譯】譬如海浮木,常隨波浪轉,
聲聞愚亦然,相風所飄蕩。
【菩譯】譬如海浮木,常隨波浪轉;
諸聲聞亦然,相風所漂蕩。
【實譯】譬如海中木,常隨波浪轉,
聲聞心亦然,相風所漂激。
vāsanākleśasaṃbaddhāḥ paryutthānair visaṃyutāḥ |
samādhimadamattās te dhātau tiṣṭhanty anāsrave || 206 ||
【求譯】彼起煩惱滅,除習煩惱愚,
味著三昧樂,安住無漏界。
【菩譯】離諸隨煩惱,熏習煩惱縛;
味著三昧樂,安住無漏界。
【實譯】雖滅起煩惱,猶被習氣縛,
三昧酒所醉,住於無漏界。
niṣṭhāgatir na tasyāsti na ca bhūyo nivartate |
samādhikāyaṃ saṃprāpya ā kalpān na prabudhyate || 207 ||
【求譯】無有究竟趣,亦復不退還,
得諸三昧身,乃至劫不覺。
【菩譯】無有究竟趣,亦復不退還;
得諸三昧身,無量劫不覺。
【實譯】彼非究竟趣,亦復不退轉,
以得三昧身,乃至劫不覺。
yathā hi mattapuruṣo madyābhāvād vibudhyate |
tathā te buddhadharmākhyaṃ kāyaṃ prāpsyanti māmakam || 208 ||
【求譯】譬如昏醉人,酒消然後覺,
彼覺法亦然,得佛無上身。
【菩譯】譬如惛醉人,酒消然後悟;
得佛無上體,是我眞法身。
【實譯】譬如昏醉人,酒消然後悟,
聲聞亦如是,覺後當成佛。
经文分段
2-28 2-29 2-30 2-31 2-32 2-33 2-34 2-35 2-36 2-37 2-38 2-39 2-40 2-41 2-42 2-43 2-44 2-45 2-46 2-47 2-48
注释
- ↑ N vāglakṣaṇa; V bāhyalakṣaṇa.
- ↑ N abhayānutapannatayā; V ubhayānutpannatayā.
- ↑ N °ghanam; V °dhanam.
- ↑ 原字作“犍”,依《高麗大藏經》改爲“揵”字。
- ↑ N sarvāryā; V sarvārthā.
- ↑ N nānartha°; V nānārtha°
- ↑ 原字作“著”,依《高麗大藏經》改爲“者”字。
- ↑ N adṛṣṭa; V dṛṣṭa.
- ↑ 原字作“亦”,依《高麗大藏經》改爲“示”字。
- ↑ N yakiṃcit; V yatkiṃcit.
- ↑ N lakṣyaṇaṃ; V lakṣaṇaṃ.
- ↑ 原字作“以”,依《高麗大藏經》改爲“故”字。
- ↑ 此字原爲空白,依《高麗大藏經》補“洹”字。