L2:集一切法品第二之一/梵简
集一切法品第二之一
atha khalu mahāmatir bodhisattvo mahāsattvo mahāmatibodhisattvasahitaḥ sarvabuddhakṣetrānucārī buddhānubhāvenaotthāyāsanād ekāṃ samuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃs tenāñjaliṃ praṇamya bhagavantaṃ gāthābhir abhyaṣṭāvīt
【求译】尔时大慧菩萨与摩帝菩萨俱游一切诸佛刹土,承佛神力,从坐而起,偏袒右肩,右膝著地,合掌恭敬,以偈赞曰:
【菩译】尔时圣者大慧菩萨与诸一切大慧菩萨,俱游一切诸佛国土,承佛神力从坐而起,更整衣服合掌恭敬以偈赞佛:
【实译】尔时大慧菩萨摩诃萨与摩帝菩萨俱游一切诸佛国土,承佛神力,从座而起,偏袒右肩,右膝著地,向佛合掌,曲躬恭敬而说颂言:
utpādabhaṅgarahito lokaḥ khapuṣpasaṃnibhaḥ |
sad asan nopalabdhas te prajñayā kṛpayā ca te || 1 ||
【求译】世间离生灭,犹如虚空华,
智不得有无,而兴大悲心。
【菩译】佛慧大悲观,世间离生灭;
犹如虚空花,有无不可得。
【实译】世间离生灭,譬如虚空花,
智不得有无,而兴大悲心。
māyopamāḥ sarvadharmāḥ cittavijñānavarjitāḥ |
sadasan nopalabdhās te prajñayā kṛpayā ca te || 2 ||
【求译】一切法如幻,远离于心识,
智不得有无,而兴大悲心。
【菩译】佛慧大悲观,一切法如幻;
远离心意识,有无不可得。
【实译】一切法如幻,远离于心识,
智不得有无,而兴大悲心。
śāśvatocchedavarjyaś ca lokaḥ svapnopamaḥ sadā |
sad asan nopalabdhas te prajñayā kṛpayā ca te || 3 ||
【求译】远离于断常,世间恒如梦,
智不得有无,而兴大悲心。
【菩译】佛慧大悲观,世间犹如梦;
远离于断常,有无不可得。
佛慧大悲观,烦恼障智障;
二无我清净,有无不可得。
【实译】世间恒如梦,远离于断常,
智不得有无,而兴大悲心。
māyāsvapnasvabhāvasya dharmakāyasya kaḥ stavaḥ |
bhāvānāṃ niḥsvabhāvānāṃ yo ’nutpādaḥ sa saṃbhavaḥ || 4 ||
【黄译】法身自性如幻如梦,怎么能称赞?
事物无自性皆不起,这便是称赞。
indriyārthavisaṃyuktam adṛśyaṃ yasya darśanam|
praśaṃsā yadi vā nindā tasyocyeta kathaṃ mune||5||
【黄译】脱离诸根和对象,见无可见,
牟尼啊,怎么能称赞或指责?[1]
dharmapudgalanairātmyaṃ kleśajñeyaṃ ca te sadā|
viśuddhamānimittena prajñayā kṛpayā ca te||6||
【求译】知人法无我,烦恼及尔炎,
常清净无相,而兴大悲心。
【实译】知人法无我,烦恼及尔焰,
常清净无相,而兴大悲心。
na nirvāsi nirvāṇena nirvāṇaṃ tvayi saṃsthitam |
buddhaboddhavyarahitaṃ sadasatpakṣavarjitam || 7 ||
【求译】一切无涅槃,无有涅槃佛,
无有佛涅槃,远离觉所觉,
若有若无有,是二悉俱离。
【菩译】佛不入不灭,涅槃亦不住;
离觉所觉法,有无二俱离。
【实译】佛不住涅槃,涅槃不住佛,
远离觉不觉,若有若非有。
法身如幻梦,云何可称赞?
知无性无生,乃名称赞佛。[2]
佛无根境相,不见名见佛,
云何于牟尼,而能有赞毁?[3]
ye paśyanti muniṃ śāntam evam utpattivarjitam |
te bhonti nirupādānā ihāmutra nirañjanāḥ || 8 ||
【求译】牟尼寂静观,是则远离生,
是名为不取,今世后世净。
【菩译】若如是观佛,寂静离生灭;
彼人今后世,离垢无染取。
【实译】若见于牟尼,寂静远离生,
是人今后世,离著无所见。
atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantam ābhiḥ sārūpyābhir gāthābhir abhiṣṭutya svanāmagotraṃ bhagavate saṃśrāvayati sma
【求译】尔时大慧菩萨偈赞佛已,自说姓名:
【菩译】尔时大慧菩萨摩诃萨如法偈赞佛已,自说姓名:
【实译】尔时大慧菩萨摩诃萨偈赞佛已,自说姓名:
mahāmatir ahaṃ bhagavan mahāyānagatiṃ gataḥ |
aṣṭottaraṃ praśnaśataṃ pṛcchāmi vadatāṃ varam || 9 ||
【求译】我名为大慧,通达于大乘,
今以百八义,仰咨尊中上。
【菩译】我名为大慧,愿通达大乘;
今以百八问,仰咨无上尊。
【实译】我名为大慧,通达于大乘,
今以百八义,仰咨尊中上。
tasya tad vacanaṃ śrutvā buddho lokavidāṃ varaḥ |
nirīkṣya pariṣadaṃ sarvām alapī sugatātmajam || 10 ||
【求译】世间解之士,闻彼所说偈,
观察一切众,告诸佛子言:
【菩译】最胜世间解,闻彼大慧问;
观察诸众生,告诸佛子言:
【实译】时世间解闻是语已,普观众会而说是言:
pṛcchantu māṃ jinasutās tvaṃ ca pṛccha mahāmate |
ahaṃ te deśayiṣyāmi pratyātmagatigocaram || 11 ||
【求译】汝等诸佛子,今皆恣所问,
我当为汝说,自觉之境界。
【菩译】汝等诸佛子,及大慧咨问;
我当为汝说,自觉之境界。
【实译】汝等诸佛子,今皆恣所问,
我当为汝说,自证之境界。
atha khalu mahāmatir bodhisattvo mahāsattvo bhagavatā kṛtāvakāśo bhagavataś caraṇayor nipatya bhagavantaṃ praśnaṃ paripṛcchati sma
【求译】尔时大慧菩萨摩诃萨承佛所听,顶礼佛足,合掌恭敬,以偈问曰:
【菩译】尔时圣者大慧菩萨摩诃萨闻佛听问,顶礼佛足,合掌恭敬以偈问曰:
【实译】尔时大慧菩萨摩诃萨蒙佛许已,顶礼佛足,以颂问曰:
kathaṃ hi śudhyate tarkaḥ kasmāt tarkaḥ pravartate |
kathaṃ hi dṛśyate bhrāntiḥ kasmād bhrāntiḥ pravartate || 12 ||
【求译】云何净其念?云何念增长?
云何见痴惑?云何惑增长?
【菩译】云何净诸觉?何因而有觉?
何因见迷惑?何因有迷惑?
【实译】云何起计度?云何净计度?
云何起迷惑?云何净迷惑?
kasmāt kṣetrāṇi nirmāṇā lakṣaṇaṃ tīrthikāś ca ye |
nirābhāsaḥ kramaḥ kena jinaputrāś ca te kutaḥ || 13 ||
【求译】何故刹土化,相及诸外道?
云何无受欲?何故名无受?
何故名佛子?
【菩译】何因有国土,化相诸外道?
云何名佛子,寂静及次第?
【实译】云何名佛子,及无影次第?
云何刹土化,相及诸外道?
muktasya gamanaṃ kutra baddhaḥ kaḥ kena mucyate |
dhyāyināṃ viṣayaḥ ko ’sau kathaṃ yānatrayaṃ bhavet || 14 ||
【求译】解脱至何所?谁缚谁解脱?
何等禅境界?云何有三乘?
唯愿为解说。
【菩译】解脱何所至?谁缚何因脱?
禅者观何法?何因有三乘?
【实译】解脱至何所?谁缚谁能解?
云何禅境界?何故有三乘?
pratyaye jāyate[4] kiṃ tat kāryaṃ kiṃ kāraṇaṃ ca kim |
ubhayāntakathā[5] kena kathaṃ vā saṃpravartate || 15 ||
【求译】缘起何所生?云何作所作?
云何俱异说?云何为增长?
【菩译】何因缘生法?何因作所作?
何因俱异说?何因无而现?
【实译】彼以何缘生?何作何能作?
谁说二俱异?云何诸有起?
ārūpyā ca samāpattir nirodhaś ca kathaṃ bhavet |
saṃjñānirodhaś ca kathaṃ kathaṃ kasmād dhi mucyate || 16 ||
【求译】云何无色定,及以灭正受?
云何为想灭?何因从定觉?
【菩译】何因无色定,及与灭尽定?
何因想灭定?何因从定觉?
【实译】云何无色定?及与灭尽定?
云何为想灭?云何从定觉?
kriyā pravartate kena gamanaṃ dehadhāriṇām |
kathaṃ dṛśyaṃ vibhāvo kathaṃ kathaṃ bhūmiṣu vartate || 17 ||
【求译】云何所作生,进去及持身?
云何现分别?云何生诸地?
【菩译】云何因果生?何因身去住?
何因观所见?何因生诸地?
【实译】云何所作生,进去及持身?
云何见诸物?云何入诸地?
nirbhidyet tribhavaṃ ko ’sau kiṃ sthānaṃ kā tanur bhavet |
sthitaḥ pravartate kutra jinaputraḥ kathaṃ bhavet || 18 ||
【求译】破三有者谁?何处身云何?
往生何所至?云何最胜子?
【菩译】破三有者谁?何身至何所?
云何处而住?云何诸佛子?
【实译】云何有佛子?谁能破三有?
何处身云何?生复住何处?
abhijñā labhate kena vaśitāś ca samādhayaḥ |
samādhyate kathaṃ cittaṃ brūhi me jinapuṅgava || 19 ||
【求译】何因得神通,及自在三昧?
云何三昧心?最胜为我说。
【菩译】何因得神通,及自在三昧?
何因得定心?最胜为我说。
【实译】云何得神通,自在及三昧?
三昧心何相?愿佛为我说。
ālayaṃ ca kathaṃ kasmān manovijñānam eva ca |
kathaṃ pravartate dṛśyaṃ kathaṃ dṛśyān nivartate || 20 ||
【求译】云何名为藏?云何意及识?
云何生与灭?云何见已还?
【菩译】何因为藏识?何因意及识?
何因见诸法?何因断所见?
【实译】云何名藏识?云何名意识?
云何起诸见?云何退诸见?
gotrāgotraṃ kathaṃ kena cittamātraṃ bhavet katham |
lakṣaṇasya vyavasthānaṃ nairātmyaṃ ca kathaṃ bhavet || 21 ||
【求译】云何为种姓,非种及心量?
云何建立相,及与非我义?
【菩译】云何性非性?云何心无法?
何因说法相?云何名无我?
【实译】云何姓非姓?云何唯是心?
何因建立相?云何成无我?
kathaṃ na vidyate sattvaḥ saṃvṛtyā deśanā katham |
kathaṃ śāśvata-ucchedadarśanaṃ na pravartate || 22 ||
【求译】云何无众生?云何世俗说?
云何为断见,及常见不生?
【菩译】何因无众生?何因有世谛?
何因不见常?何因不见断?
【实译】云何无众生?云何随俗说?
云何得不起,常见及断见?
kathaṃ hi tīrthikās tvaṃ ca lakṣaṇair na virudhyase |
naiyāyikāḥ kathaṃ brūhi bhaviṣyanti anāgate || 23 ||
【求译】云何佛外道,其相不相违?
云何当来世,种种诸异部?
【菩译】云何佛外道?二相不相违?
何因当来世?种种诸异部?
【实译】云何佛外道,其相不相违?
何故当来世,种种诸异部?
śūnyatā ca kathaṃ kena kṣaṇabhaṅgaś ca te katham |
kathaṃ pravartate garbhaḥ kathaṃ loko nirīhikaḥ || 24 ||
【求译】云何空何因?云何刹那坏?
云何胎藏生?云何世不动?
【菩译】云何名为空?何因念不住?
何因有胎藏?何因世不动?
【实译】云何为性空?云何刹那灭?
胎藏云何起?云何世不动?
māyāsvapnopamaḥ kena kathaṃ gandharvasaṃnibhaḥ |
marīcidakacandrābhaḥ kena loko bravīhi me || 25 ||
【求译】何因如幻梦,及揵闼婆城,
世间热时炎,及与水月光?
【菩译】云何如幻梦,说如揵闼婆,
阳炎水中月?世尊为我说。
【实译】云何诸世间,如幻亦如梦,
乾城及阳焰,乃至水中月?
bodhyaṅgānāṃ kathaṃ kena bodhipakṣā bhavet kutaḥ |
marāś ca deśasaṃkṣobho bhavadṛṣṭiḥ kathaṃ bhavet || 26 ||
【求译】何因说觉支,及与菩提分?
云何国土乱?云何作有见?
【菩译】云何说觉支?何因菩提分?
何因国乱动?何因作有见?
【实译】云何菩提分?觉分从何起?
云何国土乱?何故见诸有?
ajātam aniruddhaṃ ca kathaṃ khapuṣpasaṃnibham |
kathaṃ ca budhyase lokaṃ kathaṃ brūṣe nirakṣaram || 27 ||
【求译】云何不生灭,世如虚空华?
云何觉世间?云何说离字?
【菩译】何因不生灭?何因如空花?
何因觉世间?何因无字说?
【实译】云何知世法?云何离文字?
云何如空花,不生亦不灭?
nirvikalpā bhavet kena kathaṃ ca gaganopamāḥ |
tathatā bhavet katividhā cittaṃ pāramitāḥ kati || 28 ||
【求译】离妄想者谁?云何虚空譬?
如实有几种?几波罗蜜心?
【菩译】云何无分别?何因如虚空?
真如有几种?何名心几岸?
【实译】真如有几种?诸度心有几?
云何如虚空?云何离分别?
bhūmikramo bhavet kena nirābhāsagatiś ca kā |
nairātmyaṃ ca dvidhā kena kathaṃ jñeyaṃ viśudhyati || 29 ||
【求译】何因度诸地?谁至无所受?
何等二无我?云何尔炎净?
【菩译】何因地次第,真如无次第?
何因二无我?何因境界净?
【实译】云何地次第?云何得无影?
何者二无我?云何所知净?
jñānaṃ katividhaṃ nātha śīlaṃ sattvākarāṇi ca |
kena pravartitā gotrāḥ suvarṇamaṇimuktajāḥ || 30 ||
【求译】诸智有几种?几戒众生性?
谁生诸宝性,摩尼真珠等?
【菩译】几种智几戒?何因众生生?
谁作诸宝性,金摩尼珠等?
【实译】圣智有几种?戒众生亦然?
摩尼等诸宝,斯并云何出?
abhilāpo jānikaḥ kena vaicitrasattvabhāvayoḥ |
vidyāsthānakalāś caiva kathaṃ kena prakāśitam || 31 ||
【求译】谁生诸语言,众生种种性?
明处及伎术,谁之所显示?
【菩译】谁生于语言,众生种种异?
五明处伎术,谁能如是说?
【实译】谁起于语言,众生及诸物?
明处与伎术,谁之所显示?
gāthā[6] bhavet katividhā gadyaṃ padyaṃ bhavet katham |
kathaṃ yuktiḥ katividhā vyākhyānaṃ ca kathaṃ vidham || 32 ||
【求译】伽陀有几种,长颂及短颂?
成为有几种?云何名为论?
【菩译】伽陀有几种?云何长短句?
法复有几种?解义复有几?
【实译】伽他有几种,长行句亦然?
道理几不同?解释几差别?
annapānaṃ ca vaicitryaṃ maithunaṃ jāyate katham |
rājā ca cakravartī ca maṇḍalī ca kathaṃ bhavet || 33 ||
【求译】云何生饮食,及生诸爱欲?
云何名为王,转轮及小王?
【菩译】何因饮食种?何因生爱欲?
云何名为王,转轮及小王?
【实译】饮食是谁作?爱欲云何起?
云何转轮王,及以诸小王?
rakṣyaṃ bhavet kathaṃ rājyaṃ devakāyāḥ kathaṃ vidhāḥ |
bhūnakṣatragaṇāḥ kena somabhāskarayoḥ katham || 34 ||
【求译】云何守护国?诸天有几种?
云何名为地,星宿及日月?
【菩译】何因护国土?诸天有几种?
何因而有地?何因星日月?
【实译】云何王守护?天众几种别?
地日月星宿,斯等并是何?
vidyāsthānaṃ bhavet kiṃ ca mokṣo yogī katividhaḥ |
śiṣyo bhavet katividha ācāryaś ca bhavet katham || 35 ||
【求译】解脱修行者,是各有几种?
弟子有几种?云何阿阇梨?
【菩译】解脱有几种?行者有几种?
弟子有几种?阿阇梨几种?
【实译】解脱有几种?修行师复几?
云何阿阇梨?弟子几差别?
buddho bhavet katividho jātakāś ca kathaṃ vidhāḥ |
māro bhavet katividhaḥ pāṣaṇḍāś ca katividhāḥ || 36 ||
【求译】佛复有几种?复有几种生?
魔及诸异学,彼各有几种?
【菩译】如来有几种?本生有几种?
摩罗有几种?异学有几种?
【实译】如来有几种,本生事亦然?
众魔及异学,如是各有几?
svabhāvas te katividhaś cittaṃ katividhaṃ bhavet |
prajñaptimātraṃ ca kathaṃ brūhi me vadatāṃ vara || 37 ||
【求译】自性及与心,彼复各几种?
云何施设量?唯愿最胜说。
【菩译】自性有几种?心复有几种?
云何施假名?世尊为我说。
【实译】自性几种异?心有几种别?
云何唯假设?愿佛为开演。
ghanāḥ khe pavanaṃ kena smṛtir medho[7] kathaṃ bhavet |
taruvallyaḥ kathaṃ kena brūhi me tribhaveśvara || 38 ||
【求译】云何空风云?云何念聪明?
云何为林树?云何为蔓草?
【菩译】何因有风云?何因有黠慧?
何因有树林?世尊为我说。
【实译】云何为风云?念智何因有?
藤树等行列,此并谁能作?
hayā gajā mṛgāḥ kena grahaṇaṃ yānti bāliśāḥ |
uhoḍimā narāḥ kena brūhi me cittasārathe || 39 ||
【求译】云何象马鹿?云何而捕取?
云何为卑陋?何因而卑陋?
【菩译】何因象马鹿?何因人捕取?
何因为矬陋?世尊为我说。
【实译】云何象马兽?何因而捕取?
云何卑陋人?愿佛为我说。
ṣaḍṛtugrahaṇaṃ kena katham icchantiko bhavet |
strīpuṃnapuṃsakānāṃ ca kathaṃ janma vadāhi me || 40 ||
【求译】云何六师摄?云何一阐提?
男女及不男,斯皆云何生?
【菩译】何因为六时?何因成阐提,
男女及不男?为我说其生。
【实译】云何六时摄?云何一阐提?
女男及不男,此并云何生?
kathaṃ vyāvartate yogāt kathaṃ yogaḥ pravartate |
kathaṃ caivaṃ vidhā yoge narāḥ sthāpyā vadāhi me || 41 ||
【求译】云何修行退?云何修行生?
禅师以何法,建立何等人?
【菩译】何因修行退?何因修行进?
教何等人修?令住何等法?
【实译】云何修行进?云何修行退?
瑜伽师有几,令人住其中?
gatyāgatānāṃ sattvānāṃ kiṃ liṅgaṃ kiṃ ca lakṣaṇam |
dhaneśvaro kathaṃ kena brūhi me gaganopama || 42 ||
【求译】众生生诸趣,何相何像类?
云何为财富?何因致财富?
【菩译】诸众生去来?何因何像类?
何因致财富?世尊为我说。
【实译】众生生诸趣,何形何色相?
富饶大自在,此复何因得?
śākyavaṃśaḥ kathaṃ kena katham ikṣvākusaṃbhavaḥ |
ṛṣir dīrghatapāḥ kena kathaṃ tena prabhāvitam || 43 ||
【求译】云何为释种?何因有释种?
云何甘蔗种?无上尊愿说。
云何长苦仙?彼云何教授?
【菩译】云何为释种?何因有释种?
何因甘蔗种?何因长寿仙?
长寿仙何亲?云何彼教授?
世尊如虚空?为我分别说。
【实译】云何释迦种?云何甘蔗种?
仙人长苦行,是谁之教授?
tvam eva kasmāt sarvatra sarvakṣetreṣu dṛśyase |
nāmaiś citrais tathārūpair jinaputraiḥ parīvṛtaḥ || 44 ||
【求译】如来云何于,一切时刹现,
种种名色类,最胜子围绕?
【菩译】何因佛世尊,一切时刹现,
种种名色类,佛子众围绕?
【实译】何因佛世尊,一切刹中现,
异名诸色类,佛子众围绕?
abhakṣyaṃ hi kathaṃ māṃsaṃ kathaṃ māṃsaṃ niṣidhyate |
kravyādagotrasaṃbhūtā māsaṃ bhakṣyanti kena vai || 45 ||
【求译】云何不食肉?云何制断肉?
食肉诸种类,何因故食肉?
【菩译】何因不食肉?云何制断肉?
食肉诸种类,何因故食肉?
【实译】何因不食肉?何因令断肉?
食肉诸众生,以何因故食?
somabhāskarasaṃsthānā merupadmopamāḥ katham |
śrīvatsasiṃhasaṃsthānāḥ[8] kṣetrāḥ kena vadāhi me || 46 ||
【求译】云何日月形,须弥及莲华,
师子胜相刹,
【菩译】何因日月形,须弥及莲花,
师子形胜相?国土为我说。
【实译】何故诸国土,犹如日月形,
须弥及莲花,卍字师子像?
vyatyastā adhamūrdhāś ca indrajālopamāḥ[9] katham |
sarvaratnamayā kṣetrāḥ kathaṃ kena vadāhi me || 47 ||
【求译】侧住覆世界,如因陀罗网,
或悉诸珍宝,
【菩译】乱侧覆世界,如因陀罗网,
一切宝国土,何因为我说。
【实译】何故诸国土,如因陀罗网,
覆住或侧住,一切宝所成?
vīṇāpaṇavasaṃsthānā nānāpuṣpaphalopamāḥ |
ādityacandravirajāḥ kathaṃ kena vadāhi me || 48 ||
【求译】箜篌细腰鼓,状种种诸华,
或离日月光,如是等无量?
【菩译】如箜篌琵琶,鼓种种花形,
离日月光土,何因为我说。
【实译】何故诸国土,无垢日月光,
或如花果形,箜篌细腰鼓?
kena nirmāṇikā buddhāḥ kena buddhā vipākajāḥ |
tathatājñānabuddhā[10] vai kathaṃ kena vadāhi me || 49 ||
【求译】云何为化佛?云何报生佛?
云何如如佛?云何智慧佛?
【菩译】何等为化佛?何等为报佛?
何等如智佛?何因为我说。
【实译】云何变化佛?云何为报佛?
真如智慧佛?愿皆为我说。
kāmadhātau kathaṃ kena na vibuddho vadāhi me |
akaniṣṭhe kim arthaṃ tu vītarāgeṣu budhyase || 50 ||
【求译】云何于欲界,不成等正觉?
何故色究竟,离欲得菩提?
【菩译】云何于欲界,不成等正觉?
云何色究竟,离欲中得道?
【实译】云何于欲界,不成等正觉?
何故色究竟,离染得菩提?
nirvṛte sugate ko ’sau śāsanaṃ dhārayiṣyati |
kiyat sthāyī bhavec chāstā kiyantaṃ sthāsyate nayaḥ || 51 ||
【求译】善逝般涅槃,谁当持正法?
天师住久如?正法几时住?
【菩译】如来般涅槃,何人持正法?
世尊住久如,正法几时住?
【实译】如来灭度后,谁当持正法?
世尊住久如?正法几时住?
siddhāntas te katividho dṛṣṭiś cāpi kathaṃ vidhā |
vinayo bhikṣubhāvaś ca kathaṃ kena vadāhi me || 52 ||
【求译】悉檀及与见,各复有几种?
毘尼比丘分,云何何因缘?
【菩译】如来立几法?各见有几种,
比尼及比丘?世尊为我说。
【实译】悉檀有几种?诸见复有几?
何故立毘尼,及以诸比丘?
parāvṛttigataṃ kena nirābhāsagataṃ katham |
pratyekajinaputrāṇāṃ śrāvakāṇāṃ vadāhi me || 53 ||
【求译】彼诸最胜子,缘觉及声闻,
何因百变易?云何百无受?
【菩译】何因百变易?何因百寂静,
声闻辟支佛?世尊为我说。
【实译】一切诸佛子,独觉及声闻,
云何转所依,云何得无相?
abhijñā laukikāḥ kena bhavel lokottarā katham |
cittaṃ hi bhūmayaḥ sapta kathaṃ kena vadāhi me || 54 ||
【求译】云何世俗通?云何出世间?
云何为七地?唯愿为演说。
【菩译】何因世间通?何因出世通?
何因七地心?世尊为我说。
【实译】云何得世通?云何得出世?
复以何因缘,心住七地中?
saṃghas te syāt katividhaḥ saṃghabhedaḥ kathaṃ bhavet |
cikitsāśāstraṃ sattvānāṃ kathaṃ kena vadāhi me || 55 ||
【求译】僧伽有几种?云何为坏僧?
云何医方论?是复何因缘?
【菩译】僧伽有几种?何因为破僧?
云何医方论?世尊为我说。
【实译】僧伽有几种?云何成破僧?
云何为众生,广说医方论?
kāśyapaḥ krakuchandaś ca konāka munir apy aham |
bhāṣase jinaputrāṇāṃ vada kasmān mahāmune || 56 ||
【求译】何故大牟尼,唱说如是言:
迦叶拘留孙,拘那含是我?
【菩译】迦叶拘留孙,拘那含是我,
常为诸佛子,何故如是说?
【实译】何故大牟尼,唱说如是言:
迦叶拘留孙,拘那含是我?
asatyātmakathā kena nityanāśakathā katham |
kasmāt tat tvaṃ na sarvatra cittamātraṃ prabhāṣase || 57 ||
【求译】何故说断常,及与我无我?
何不一切时,演说真实义,
而复为众生,分别说心量?
【菩译】何故说人我?何故说断常?
何故不但说,唯有于一心?
【实译】何故说断常,及与我无我?
何不恒说实,一切唯是心?
naranārīvanaṃ kena harītakyāmalīvanam |
kailāsaś cakravāḍaś ca vajrasaṃhananā katham || 58 ||
【求译】何因男女林,诃梨阿摩勒,
鸡罗及铁围,金刚等诸山?
【菩译】何因男女林,呵梨阿摩勒,
鸡罗及铁围,金刚等诸山,
【实译】云何男女林,诃梨庵摩罗,
鸡罗娑轮围,及以金刚山?
acalās tadantare vai ke nānāratnopaśobhitāḥ |
ṛṣigandharvasaṃkīrṇāḥ kathaṃ kena vadāhi me || 59 ||
【求译】无量宝庄严,仙闼婆充满?
【菩译】次及无量山,种种宝庄严;
仙乐人充满?世尊为我说。
【实译】如是处中间,无量宝庄严,
仙人乾闼婆,一切皆充满,
此皆何因缘?愿尊为我说。
idaṃ śrutvā mahāvīro buddho lokavidāṃ varaḥ |
mahāyānamayaṃ cittaṃ buddhānāṃ hṛdayaṃ balam || 60 ||
【求译】无上世间解,闻彼所说偈,
大乘诸度门,诸佛心第一(此心如树木坚实心,非念虑心也)。
【菩译】大天佛闻彼,所说诸偈句,
大乘诸度门,诸佛心第一。
【实译】尔时世尊,闻其所请大乘微妙诸佛之心最上法门,即告之言:
sādhu sādhu mahāprajña mahāmate nibodhase |
bhāṣiṣyāmy anupūrveṇa yat tvayā paripṛcchitam || 61 ||
【求译】善哉善哉问,大慧善谛听,
我今当次第,如汝所问说。
【菩译】善哉善哉问,大慧善谛听,
我今当次第,如汝问而说。
【实译】“善哉,大慧!谛听谛听!如汝所问,当次第说。”即说颂言:
utpādam atha notpādaṃ nirvāṇaṃ śūnyalakṣaṇam |
saṃkrāntim asvabhāvatvaṃ buddhāḥ pāramitāsutāḥ || 62 ||
【求译】生及与不生,涅槃空刹那,
趣至无自性,佛诸波罗蜜。
【菩译】生及与不生,涅槃空刹那,
趣至无自体,佛波罗蜜子。
【实译】若生若不生,涅槃及空相,
流转无自性,波罗蜜佛子。
śrāvakā jinaputrāś ca tīrthyā hy ārūpyacāriṇaḥ |
merusamudrā hy acalā dvīpā kṣetrāṇi medinī || 63 ||
【求译】佛子与声闻,缘觉诸外道,
及与无色行,如是种种事,
须弥巨海山,洲渚刹土地。
【菩译】声闻辟支佛,外道无色者,
须弥海及山,四天下土地。
【实译】声闻辟支佛,外道无色行,
须弥巨海山,洲渚刹土地。
nakṣatrā bhāskaraḥ somas tīrthyā devāsurās tathā |
vimokṣā vaśitābhijñā balā dhyānā samādhayaḥ || 64 ||
【求译】星宿及日月,外道天修罗,
解脱自在通,力禅三摩提。
【菩译】日月诸星宿,外道天修罗,
解脱自在通,力思维寂定。
【实译】星宿与日月,天众阿修罗,
解脱自在通,力禅诸三昧。
nirodhā ṛddhipādāś ca bodhyaṅgā mārga eva ca |
dhyānāni cāpramāṇāni skandhā gatyāgatāni ca || 65 ||
【求译】灭及如意足,觉支及道品,
诸禅定无量,诸阴身往来。
【菩译】灭及如意足,觉支及道品,
诸禅定无量,五阴及去来,
【实译】灭及如意足,菩提分及道,
禅定与无量,诸蕴及往来。
samāpattir nirodhāś ca vyutthānaṃ cittadeśanā |
cittaṃ manaś ca vijñānaṃ nairātmyaṃ dharmapañcakam || 66 ||
【求译】正受灭尽定,三昧起心说,
心意及与识,无我法有五。
【菩译】四空定灭尽,发起心而说。
心意及意识,无我法有五,
【实译】乃至灭尽定,心生起言说,
心意识无我,五法及自性。
svabhāvaḥ kalpanā kalpyaṃ dṛśyaṃ dṛṣṭidvayaṃ katham |
yānākarāṇi gotrāṇi suvarṇamaṇimuktijāḥ || 67 ||
【求译】自性想所想,及与现二见,
乘及诸种性,金银摩尼等。
【菩译】自性相所想,所见能见二。
云何种种乘?金摩尼珠性,
【实译】分别所分别,能所二种见,
诸乘种性处,金摩尼真珠。
icchantikā mahābhūtā bhramarā ekabuddhatā |
jñānaṃ jñeyo gamaṃ prāptiḥ sattvānāṃ ca bhavābhavam || 68 ||
【求译】一阐提大种,荒乱及一佛,
智尔焰得向,众生有无有。
【菩译】一阐提四大,荒乱及一佛。
智境界教得,众生有无有,
【实译】一阐提大种,荒乱及一佛,
智所智教得,众生有无有。
hayā gajā mṛgāḥ kena grahaṇaṃ brūhi me katham |
dṛṣṭāntahetubhir yuktaḥ siddhānto deśanā katham || 69 ||
【求译】象马诸禽兽,云何而捕取?
譬因成悉檀,
【菩译】象马诸禽兽,云何如捕取?
譬如因相应,力说法云何?
【实译】象马兽何因,云何而捕取?
云何因譬喻,相应成悉檀?
kāryaṃ ca kāraṇaṃ kena nānābhrāntis tathā nayam |
cittamātraṃ na dṛśyo ’sti bhūmīnāṃ nāsti vai kramaḥ || 70 ||
【求译】及与作所作,郁林迷惑通,
心量不现有,诸地不相至。
【菩译】何因有因果?林迷惑如实,
但心无境界,诸地无次第。
【实译】所作及能作,众林与迷惑,
如是真实理,唯心无境界,
诸地无次第。
nirābhāsaparāvṛttiḥ śataṃ kena bravīṣi me |
cikitsaśāstraṃ śilpāś ca kalāvidyāgamaṃ tathā || 71 ||
【求译】百变百无受,医方工巧论,
伎术诸明处。
【菩译】百变及无相,医方工巧论,
咒术诸明处,何故而问我?
【实译】无相转所依,医方工巧论,
伎术诸明处。
acalānāṃ tathā meroḥ pramāṇaṃ hi kṣiteḥ katham |
udadheś candrasūryāṇāṃ pramāṇaṃ brūhi me katham || 72 ||
【求译】诸山须弥地,巨海日月量。
【菩译】诸山须弥地,其形量大小,
大海日月星,云何而问我?
【实译】须弥诸山地,巨海日月量。
sattvadehe kati rajāṃsi hīnotkṛṣṭamadhyamāḥ |
kṣetre kṣetre rajāḥ kṛtto dhanvo dhanve bhavet kati || 73 ||
【求译】下中上众生,身各几微尘?
一一刹几尘,弓弓数有几?
【菩译】上中下众生,身各几微尘?
【实译】上中下众生,身各几微尘?
一一刹几尘?一一弓几肘?
haste dhanuḥ krame krośe yojane hy ardhayojane |
śaśa vātāyanaṃ likṣā eḍakaṃ hi yavāḥ kati || 74 ||
【求译】肘步拘楼舍,半由延由延,
兔毫窓尘蚁,羊毛𪍿麦尘?
【菩译】肘步至十里,四十及二十,
兔毫窓尘几,羊毛𪍿麦尘?
【实译】几弓俱庐舍,半由旬由旬,
兔毫与隙游,虮羊毛穬麦?
prasthe hi syād yavāḥ kyantaḥ prasthārdhe ca yavāḥ kati |
droṇe khāryāṃ tathā lakṣāḥ koṭyo vai biṃbarāḥ[11] kati || 75 ||
【求译】钵他几𪍿麦?阿罗𪍿麦几?
独笼那佉梨,勒叉及举利,
乃至频婆罗,是各有几数?
【菩译】一升几𪍿麦?半升几头数?
一斛及十斛,百万及一亿,
频婆罗几尘?
【实译】半升与一升,是各几穬麦?
一斛及十斛,十万暨千亿,
乃至频婆罗,是等各几数?
sarṣape hy aṇavaḥ kyanto rakṣikā sarṣapāḥ kati |
kati rakṣiko bhaven māṣo dharaṇaṃ māṣakāḥ kati || 76 ||
【求译】为有几阿㝹,名舍梨沙婆?
几舍梨沙婆,名为一赖提?
几赖提摩沙,为摩沙陀那?
几摩沙陀那,名为陀那罗?
【菩译】芥子几微尘?几芥成草子?
几草子成豆?
【实译】几尘成芥子?几芥成草子?
复以几草子,而成于一豆?
karṣo hi dharaṇāḥ kyantaḥ palaṃ vai kati kārṣikā |
etena piṇḍalakṣaṇaṃ meruḥ kati palo bhavet |
evaṃ hi pṛccha māṃ putra anyathā kiṃ nu pṛcchasi[12] || 77 ||
【求译】复几陀那罗,为迦梨沙那?
几迦梨沙那,为成一波罗?
此等积聚相,几波罗弥楼?
是等所应请,何须问余事。
【菩译】几铢成一两?几两成一分?
如是次第数,几分成须弥?
佛子今何故,不如是问我?
【实译】几豆成一铢?几铢成一两?
几两成一斤?几斤成须弥?
此等所应请,何因问余事。
pratyekaśrāvakāṇāṃ hi buddhānāṃ ca jinaurasām |
katy aṇuko bhavet kāyaḥ kiṃ nu evaṃ na pṛcchasi || 78 ||
【求译】声闻辟支佛,佛及最胜子,
身各有几数,何故不问此?
【菩译】缘觉声闻等,诸佛及佛子,
身几微尘成,何故不问此?
【实译】声闻辟支佛,诸佛及佛子,
如是等身量,各有几微尘?
vahneḥ[13] śikhā katy aṇukā pavane hy aṇavaḥ kati |
indriye indriye kyanto romakūpe bhruvoḥ kati || 79 ||
【求译】火焰几阿㝹?风阿㝹复几?
根根几阿㝹?毛孔眉毛几?
【菩译】火炎有几尘?风微尘有几?
根根几尘数?毛孔眉几尘?
【实译】火风各几尘?一一根有几?
眉及诸毛孔,复各几尘成?
如是等诸事,云何不问我?
dhaneśvarā narāḥ kena rājānaś cakravartinaḥ |
rājyaṃ ca taiḥ kathaṃ rakṣyaṃ mokṣaś caiṣāṃ kathaṃ bhavet || 80 ||
【求译】护财自在王,转轮圣帝王,
云何王守护?云何为解脱?
【菩译】何因则自在?转轮圣帝主,
何因王守护?解脱广略说。
【实译】云何得财富?云何转轮王?
云何王守护?云何得解脱?
gadyaṃ padyaṃ kathaṃ brūṣe maithunaṃ lokaviśrutā |
annapānasya vaicitryaṃ naranārivanāḥ katham || 81 ||
【求译】广说及句说,如汝之所问,
众生种种欲,种种诸饮食,
云何男女林?
【菩译】种种众生欲,云何而问我?
何因诸饮食?何因男女林?
【实译】云何长行句,淫欲及饮食?
云何男女林?
vajrasaṃhananāḥ kena hy acalā brūhi me katham |
māyāsvapnanibhāḥ[14] kena mṛgatṛṣṇopamāḥ katham || 82 ||
【求译】金刚坚固山?云何如幻梦,
野鹿渴爱譬?
【菩译】金刚坚固山,为我说云何?
何因如幻梦,野鹿渴爱譬?
【实译】金刚等诸山,幻梦渴爱譬?
ghanānāṃ saṃbhavaḥ kutra ṛtūnāṃ ca kuto bhavet |
rasānāṃ rasatā kasmāt kasmāt strīpuṃnapuṃsakam || 83 ||
【菩译】何因而有云?何因有六时?
何因种种味,男女非男女?
【实译】诸云从何起?时节云何有?
何因种种味,女男及不男,
śobhāś ca jinaputrāś ca kutra me pṛccha māṃ suta |
kathaṃ hi[15] acalā divyā ṛṣigandharvamaṇḍitāḥ || 84 ||
【求译】云何山天仙,揵[16]闼婆庄严?
【菩译】何因诸庄严?佛子何因问?
云何诸妙山,仙乐人庄严?
【实译】佛菩萨严饰?云何诸妙山,
仙闼婆庄严?
muktasya gamanaṃ kutra baddhaḥ kaḥ kena mucyate |
dhyāyināṃ viṣayaḥ ko ’sau nirmāṇas tīrthakāni[17] ca || 85 ||
【求译】解脱至何所?谁缚谁解脱?
云何禅境界,变化及外道?
【菩译】解脱至何所?谁缚云何缚?
云何禅境界,涅槃及外道?
【实译】解脱至何所?谁缚谁解脱?
云何禅境界?变化及外道?
asatsadakriyā kena kathaṃ dṛśyaṃ nivartate |
kathaṃ hi śudhyate tarkaḥ kena tarkaḥ pravartate || 86 ||
【求译】云何无因作?云何有因作,
有因无因作,及非有无因?
云何现已灭?云何净诸觉?
【菩译】云何无因作?何因可见缚?
何因净诸觉?何因有诸觉?
【实译】云何无因作?云何有因作?
云何转诸见?云何起计度?
云何净计度?
kriyā pravartate kena gamanaṃ brūhi me katham |
saṃjñāyāś chedanaṃ kena samādhiḥ kena cocyate || 87 ||
【求译】云何诸觉转,及转诸所作?
云何断诸想?云何三昧起?
【菩译】何因转所作?幸愿为我说。
何因断诸想?何因出三昧?
【实译】所作云何起?云何而转去?
云何断诸想?云何起三昧?
vidārya tribhavaṃ ko ’sau kiṃ sthānaṃ kā tanur bhavet |
asatyātmakathā kena saṃvṛtyā deśanā katham || 88 ||
【求译】破三有者谁?何处为何身?
云何无众生,而说有吾我?
云何世俗说?唯愿广分别。
【菩译】破三有者谁?何因身何处?
云何无人我?何因依世说?
【实译】破三有者谁?何处身云何?
云何无有我?云何随俗说?
lakṣaṇaṃ pṛcchase kena nairātmyaṃ pṛcchase katham |
garbhā naiyāyikāḥ kena pṛcchase māṃ jinaurasāḥ || 89 ||
【求译】所问相云何,及所问非我?
云何为胎藏,及种种异身?
【菩译】何因问我相?云何问无我?
云何为胎藏?汝何因问我?
【实译】汝问相云何,及所问非我?
云何为胎藏,及以余支分?
śāśvatocchedadṛṣṭiś ca kena cittaṃ samādhyate |
abhilāpas tathā jñānaṃ śīlaṃ gotraṃ jinaurasāḥ || 90 ||
【求译】云何断常见?云何心得定,
言说及诸智,戒种性佛子?
【菩译】何因断常见?何因心得定?
何因言及智,界性诸佛子,
【实译】云何断常见?云何心一境?
云何言说智,戒种性佛子?
yukta vyākhyā guruśiṣyaḥ sattvānāṃ citratā katham |
annapānaṃ nabho medhā[18] mārāḥ prajñaptimātrakam || 91 ||
【求译】云何成及论?云何师弟子?
种种诸众生,斯等复云何?
云何为饮食,聪明广施设?
【菩译】勘解师弟子,种种诸众生?
云何饮食魔,虚空聪明施?
【实译】云何称理释?云何师弟子,
众生种性别,饮食及虚空,
聪明魔施设?
taruvallyaḥ kathaṃ kena pṛcchase māṃ jinaurasa |
kṣetrāṇi citratā kena ṛṣir dīrghatapās[19] tathā || 92 ||
【求译】云何树葛縢?最胜子所问,
云何种种刹,仙人长苦行?
【菩译】何因有树林?佛子何因问?
云何种种刹?何因长寿仙?
【实译】云何树行布?是汝之所问。
何因一切刹,种种相不同,
或有如箜篌,腰鼓及众花,
或有离光明,[20]仙人长苦行?
vaṃśaḥ kas te guruḥ kena pṛcchase māṃ jinaurasa |
uhoḍimā narā yoge kāmadhātau na budhyase || 93 ||
【求译】云何为族姓?从何师受学?
云何为丑陋?云何人修行?
欲界何不觉?
【菩译】何因种种师?汝何因问我?
何因有丑陋,修行不欲成?
【实译】或有好族姓,令众生尊重,
或有体卑陋,为人所轻贱,
云何欲界中,修行不成佛?
siddhānto hy akaniṣṭheṣu yuktiṃ pṛcchasi me katham |
abhijñāṃ laukikāṃ kena kathaṃ bhikṣutvam eva ca || 94 ||
【求译】阿迦腻吒成?云何俗神通?
云何为比丘?
【菩译】色究竟成道,云何而问我?
何因世间通?何因为比丘?
【实译】而于色究竟,乃升等正觉?
云何世间人,而能获神通?
何因称比丘?
nairmāṇikān vipākasthān buddhān pṛcchasi me katham |
tathatājñānabuddhā vai saṃghāś caiva kathaṃ bhavet || 95 ||
【求译】云何为化佛?云何为报佛?
云何为如如,平等智慧佛?
云何为众僧?佛子如是问。
【菩译】云何化报佛?何因而问我?
云何如智佛?云何为众僧?
【实译】何故名僧伽?云何化及报,
真如智慧佛?
vīṇāpaṇavapuṣpābhāḥ kṣetrālokavivarjitāḥ[21] |
cittaṃ hi bhūmayaḥ sapta pṛcchase māṃ jinaurasa |
etāṃś cānyāṃś ca subahūn praśnān pṛcchasi māṃ suta[22] || 96 ||
【求译】箜篌腰鼓花,刹土离光明,
心地者有七,所问皆如实,
此及余众多,佛子所应问。
【菩译】箜篌鼓花刹,云何离光明?
云何为心地?佛子而问我,
此及余众生,佛子所应问。
【实译】云何使其心,得住七地中?
此及于余义,汝今咸问我。
ekaikaṃ lakṣaṇair yuktaṃ dṛṣṭidoṣavivarjitam |
siddhāntaṃ deśanāṃ vakṣye sahasā tvaṃ śṛṇohi me[23] || 97 ||
【求译】一一相相应,远离诸见过,
悉檀离言说,我今当显示。
【菩译】一一相相应,远离诸见过,
离诸外道法,我说汝谛听。
【实译】如先佛所说,一百八种句,
一一相相应,远离诸见过。
upanyāsaṃ kariṣyāmi padānāṃ śṛṇu me suta |
aṣṭottaraṃ padaśataṃ yathā buddhānuvarṇitam || 98 ||
【求译】次第建立句,佛子善谛听,
此上百八句,如诸佛所说。
【菩译】此上百八见,如诸佛所说,
我今说少分,佛子善谛听。
【实译】亦离于世俗,言语所成法。
我当为汝说,佛子应听受。
atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantam etad avocat katamad bhagavan aṣṭottarapadaśatam bhagavān āha utpādapadaṃ anutpādapadaṃ nityapadaṃ anityapadaṃ lakṣaṇapadam alakṣaṇapadaṃ sthityanyathātvapadam asthityanyathātvapadaṃ kṣaṇikapadaṃ akṣaṇikapadaṃ svabhāvapadam asvabhāvapadaṃ śūnyatāpadam aśūnyatāpadam ucchedapadam anucchedapadaṃ cittapadam acittapadaṃ madhyamapadam amadhyamapadaṃ śāśvatapadam aśāśvatapadaṃ pratyayapadam apratyayapadaṃ hetupadam ahetupadaṃ kleśapadam akleśapadaṃ tṛṣṇāpadam atṛṣṇāpadam upāyapadam anupāyapadaṃ kauśalyapadam akauśalyapadaṃ śuddhipadam aśuddhipadaṃ yuktipadam ayuktipadaṃ dṛṣṭāntapadam adṛṣṭāntapadaṃ śiṣyapadam aśiṣyapadaṃ gurupadam agurupadaṃ gotrapadam agotrapadaṃ yānatrayapadam ayānatrayapadaṃ nirābhāsapadam anirābhāsapadaṃ praṇidhānapadam apraṇidhānapadaṃ trimaṇḍalapadam atrimaṇḍalapadaṃ nimittapadam animittapadaṃ sadasatpakṣapadam asadasatpakṣapadam ubhayapadam anubhayapadaṃ svapratyātmāryajñānapadaṃ asvapratyātmāryajñānapadaṃ dṛṣṭadharmasukhapadam adṛṣṭadharmasukhapadaṃ kṣetrapadam akṣetrapadam aṇupadam anaṇupadaṃ jalapadam ajalapadaṃ dhanvapadam adhanvapadaṃ bhūtapadam abhūtapadaṃ saṃkhyāgaṇitapadam asaṃkhyāgaṇitapadam abhijñāpadam anabhijñāpadaṃ khedapadam akhedapadaṃ ghanapadam aghanapadaṃ śilpakalāvidyāpadam aśilpakalāvidyāpadaṃ vāyupadam avāyupadaṃ bhūmipadam abhūmipadaṃ cintyapadam acintyapadaṃ prajñaptipadam aprajñaptipadaṃ svabhāvapadam asvabhāvapadaṃ skandhapadam askandhapadaṃ sattvapadam asattvapadaṃ buddhipadam abuddhipadaṃ nirvāṇapadam anirvāṇapadaṃ jñeyapadam ajñeyapadaṃ tīrthyapadam atīrthyapadaṃ ḍamarapadam aḍamarapadaṃ māyāpadam amāyāpadaṃ svapnapadam asvapnapadaṃ marīcipadam amarīcipadaṃ bimbapadam abimbapadaṃ cakrapadam acakrapadaṃ gandharvapadam agandharvapadaṃ devapadam adevapadam annapānapadam anannapānapadaṃ maithunapadam amaithunapadaṃ dṛṣṭapadam adṛṣṭapadaṃ pāramitāpadam apāramitāpadaṃ śīlapadam aśīlapadaṃ somabhāskaranakṣatrapadam asomabhāskaranakṣatrapadaṃ satyapadam asatyapadaṃ phalapadam aphalapadaṃ nirodhapadam anirodhapadaṃ nirodhavyutthānapadam anirodhavyutthānapadaṃ cikitsāpadam acikitsāpadaṃ lakṣaṇapadam alakṣaṇapadam aṅgapadam anaṅgapadaṃ kalāvidyāpadam akalāvidyāpadaṃ dhyānapadam adhyānapadaṃ bhrāntipadam abhrāntipadaṃ dṛśyapadam adṛśyapadaṃ rakṣyapadam arakṣyapadaṃ vaṃśapadam avaṃśapadam ṛṣipadam anarṣipadaṃ[24] rājyapadam arājyapadaṃ grahaṇapadam agrahaṇapadaṃ ratnapadam aratnapadaṃ vyākaraṇapadam avyākaraṇapadam icchantikapadam anicchantikapadaṃ strīpuṃnapuṃsakapadam astrīpuṃnapuṃsakapadaṃ rasapadam arasapadaṃ kriyāpadam akriyāpadaṃ dehapadam adehapadaṃ tarkapadam atarkapadaṃ calapadam acalapadam indriyapadam anindriyapadaṃ saṃskṛtapadam asaṃskṛtapadaṃ hetuphalapadam ahetuphalapadaṃ kaniṣṭhapadam akaniṣṭhapadam ṛtupadam anṛtupadaṃ[25] drumagulmalatāvitānapadam adrumagulmalatāvitānapadaṃ vaicitryapadam avaicitryapadaṃ deśanāvatārapadam adeśanāvatārapadaṃ vinayapadam avinayapadaṃ bhikṣupadam abhikṣupadam adhiṣṭhānapadam anadhiṣṭhānapadam akṣarapadam anakṣarapadaṃ | idaṃ tan mahāmate aṣṭottaraṃ padaśataṃ[26] pūrvabuddhānuvarṇitam ||
【求译】“不生句生句。常句无常句。相句无相句。住异句非住异句。刹那句非刹那句。自性句离自性句。空句不空句。断句不断句。边句非边句。中句非中句。常句非常句(凡有三常,此常梵音与上常音异也)。缘句非缘句。因句非因句。烦恼句非烦恼句。爱句非爱句。方便句非方便句。巧句非巧句。净句非净句。成句非成句。譬句非譬句。弟子句非弟子句。师句非师句。种性句非种性句。三乘句非三乘句。所有句无所有句。愿句非愿句。三轮句非三轮句。相句非相句。有品句非有品句。俱句非俱句。缘自圣智现法乐句非现法乐句。刹土句非刹土句。阿㝹句非阿㝹句。水句非水句。弓句非弓句。实句非实句。数句非数句(此物之数也)。数句非数句(此数,霜缕反)。明句非明句。虚空句非虚空句。云句非云句。工巧伎术明处句非明处句。风句非风句。地句非地句。心句非心句。施设句非施设句。自性句非自性句。阴句非阴句。众生句非众生句。慧句非慧句。涅槃句非涅槃句。尔焰句非尔焰句。外道句非外道句。荒乱句非荒乱句。幻句非幻句。梦句非梦句。焰句非焰句。像句非像句。轮句非轮句。揵闼婆句非揵闼婆句。天句非天句。饮食句非饮食句。淫欲句非淫欲句。见句非见句。波罗蜜句非波罗蜜句。戒句非戒句。日月星宿句非日月星宿句。谛句非谛句。果句非果句。灭起句非灭起句。治句非治句。相句非相句。支句非支句。巧明处句非巧明处句。禅句非禅句。迷句非迷句。现句非现句。护句非护句。族句非族句。仙句非仙句。王句非王句。摄受句非摄受句。实句非实句。记句非记句。一阐提句非一阐提句。女男不男句非女男不男句。味句非味句。事句非事句。身句非身句。觉句非觉句。动句非动句。根句非根句。有为句非有为句。无为句非无为句。因果句非因果句。色究竟句非色究竟句。节句非节句。郁树藤句非郁树藤句。杂句非杂句。说句非说句。毗尼句非毗尼句。比丘句非比丘句。处句非处句。字句非字句。大慧!是百八句先佛所说。汝及诸菩萨摩诃萨应当修学。”
【菩译】“生见不生见,常见无常见,相见无相见,住异见非住异见,刹那见非刹那见,离自性见非离自性见,空见不空见,断见非断见,心见非心见,边见非边见,中见非中见,变见非变见,缘见非缘见,因见非因见,烦恼见非烦恼见,爱见非爱见,方便见非方便见,巧见非巧见,净见非净见,相应见非相应见,譬喻见非譬喻见,弟子见非弟子见,师见非师见,性见非性见,乘见非乘见,寂静见非寂静见,愿见非愿见,三轮见非三轮见,相见非相见,有无立见非有无立见,有二见无二见,缘内身圣见非缘内身圣见,现法乐见非现法乐见,国土见非国土见,微尘见非微尘见,水见非水见,弓见非弓见,四大见非四大见,数见非数见,通见非通见,虚妄见非虚妄见,云见非云见,工巧见非工巧见,明处见非明处见,风见非风见,地见非地见,心见非心见,假名见非假名见,自性见非自性见,阴见非阴见,众生见非众生见,智见非智见,涅槃见非涅槃见,境界见非境界见,外道见非外道见,乱见非乱见,幻见非幻见,梦见非梦见,阳炎见非阳炎见,像见非像见,轮见非轮见,揵闼婆见非揵闼婆见,天见非天见,饮食见非饮食见,淫欲见非淫欲见,见非见见,波罗蜜见非波罗蜜见,戒见非戒见,日月星宿见非日月星宿见,谛见非谛见,果见非果见,灭见非灭见,起灭尽定见非起灭尽定见,治见非治见,相见非相见,支见非支见,巧明见非巧明见,禅见非禅见,迷见非迷见,现见非现见,护见非护见,族姓见非族姓见,仙人见非仙人见,王见非王见,捕取见非捕取见,实见非实见,记见非记见,一阐提见非一阐提见,男女见非男女见,味见非味见,作见非作见,身见非身见,觉见非觉见,动见非动见,根见非根见,有为见非有为见,因果见非因果见,色究竟见非色究竟见,时见非时见,树林见非树林见,种种见非种种见,说见非说见,比丘见非比丘见,比丘尼见非比丘尼见,住持见非住持见,字见非字见。大慧!此百八见过去诸佛所说,汝及诸菩萨当如是学。”
【实译】尔时大慧菩萨摩诃萨白佛言:“世尊,何者是一百八句?”佛言:“大慧,所谓生句非生句,常句非常句,相句非相句,住异句非住异句,刹那句非刹那句,自性句非自性句,空句非空句,断句非断句,心句非心句,中句非中句,恒句非恒句,缘句非缘句,因句非因句,烦恼句非烦恼句,爱句非爱句,方便句非方便句,善巧句非善巧句,清净句非清净句,相应句非相应句,譬喻句非譬喻句,弟子句非弟子句,师句非师句,种性句非种性句,三乘句非三乘句,无影像句非无影像句,愿句非愿句,三轮句非三轮句,摽相句非摽相句(“摽”同“标”,依黄蘖山藏本是作“標相”),有句非有句,无句非无句,俱句非俱句,自证圣智句非自证圣智句,现法乐句非现法乐句,刹句非刹句,尘句非尘句,水句非水句,弓句非弓句,大种句非大种句,算数句非算数句,神通句非神通句,虚空句非虚空句,云句非云句,巧明句非巧明句,伎术句非伎术句,风句非风句,地句非地句,心句非心句,假立句非假立句,体性句非体性句,蕴句非蕴句,众生句非众生句,觉句非觉句,涅槃句非涅槃句,所知句非所知句,外道句非外道句,荒乱句非荒乱句,幻句非幻句,梦句非梦句,阳焰句非阳焰句,影像句非影像句,火轮句非火轮句,乾闼婆句非乾闼婆句,天句非天句,饮食句非饮食句,淫欲句非淫欲句,见句非见句,波罗蜜句非波罗蜜句,戒句非戒句,日月星宿句非日月星宿句,谛句非谛句,果句非果句,灭句非灭句,灭起句非灭起句,医方句非医方句,相句非相句,支分句非支分句,禅句非禅句,迷句非迷句,现句非现句,护句非护句,种族句非种族句,仙句非仙句,王句非王句,摄受句非摄受句,宝句非宝句,记句非记句,一阐提句非一阐提句,女男不男句非女男不男句,味句非味句,作句非作句,身句非身句,计度句非计度句,动句非动句,根句非根句,有为句非有为句,因果句非因果句,色究竟句非色究竟句,时节句非时节句,树藤句非树藤句,种种句非种种句,演说句非演说句,决定句非决定句,毗尼句非毗尼句,比丘句非比丘句,住持句非住持句,文字句非文字句,大慧,此百八句,皆是过去诸佛所说。”(上正列中少二句,应寻访。)
atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat katividho bhagavan vijñānānām utpādasthitinirodho bhavati bhagavān āha dvividho mahāmate vijñānānām utpattisthitinirodho bhavati na ca tārkikā avabudhyante yaduta prabandhanirodho lakṣaṇanirodhaś ca | dvividha utpādo vijñānānām prabandhotpādo lakṣaṇotpādaś ca | dvividhā sthitiḥ prabandhasthitir lakṣaṇasthitiś ca | trividhaṃ vijñānaṃ pravṛttilakṣaṇaṃ karmalakṣaṇaṃ jātilakṣaṇaṃ ca | dvividhaṃ mahāmate vijñānaṃ saṃkṣepeṇa aṣṭalakṣaṇoktaṃ khyātivijñānaṃ vastuprativikalpavijñānaṃ ca | yathā mahāmate darpaṇasya rūpagrahaṇam evaṃ khyātivijñānasyākhyāsyati | khyātivijñānaṃ ca mahāmate vastuprativikalpavijñānaṃ ca | dve ’py ete ’bhinnalakṣaṇe ’nyonyahetuke | tatra khyātivijñānaṃ mahāmate ’cintyavāsanāpariṇāmahetukam | vastuprativikalpavijñānaṃ ca mahāmate viṣayavikalpahetukam anādikālaprapañcavāsanāhetukaṃ ca ||
【求译】尔时大慧菩萨摩诃萨复白佛言:“世尊,诸识有几种生、住、灭?”佛告大慧:“诸识有二种生、住、灭,非思量所知。诸识有二种生,谓流注生及相生。有二种住,谓流注住及相住。有二种灭,谓流注灭及相灭。诸识有三种相,谓转相、业相、真相。大慧!略说有三种识,广说有八相。何等为三?谓真识、现识及分别事识。大慧!譬如明镜持诸色像,现识处现亦复如是。大慧!现识及分别事识,此二坏不坏相,展转因。大慧!不思议熏及不思议变是现识因。大慧!取种种尘及无始妄想熏是分别事识因。
【菩译】尔时圣者大慧菩萨复白佛言:“世尊!诸识有几种生住灭?”佛告圣者大慧菩萨言:“大慧!诸识生住灭,非思量者之所能知。大慧!诸识各有二种生住灭。大慧!诸识二种灭者:一者、相灭;二者、相续灭。大慧!诸识又二种住:一者、相住;二者、相续住。大慧!诸识有二种生:一者、相生;二者、相续生。大慧!识有三种。何等三种?一者、转相识;二者、业相识;三者、智相识。大慧!有八种识,略说有二种。何等为二?一者、了别识;二者、分别事识。大慧!如明镜中见诸色像,大慧!了别识亦如是见种种镜像。大慧!了别识、分别事识,彼二种识无差别相,迭共为因。大慧!了别识不可思议熏变因。大慧!分别事识分别取境界因。无始来戏论熏习,
【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,诸识有几种生、住、灭?”佛言:“大慧!诸识有二种生、住、灭,非臆度者之所能知,所谓相续生及相生,相续住及相住,相续灭及相灭。诸识有三相,谓转相、业相、真相。大慧!识广说有八,略则唯二,谓现识及分别事识。大慧!如明镜中现诸色像,现识亦尔。大慧!现识与分别事识,此二识无异相,互为因。大慧!现识以不思议熏变为因。分别事识以分别境界及无始戏论习气为因。
tatra sarvendriyavijñānanirodho mahāmate yad utālayavijñānasyābhūtaparikalpavāsanāvaicitryanirodhaḥ | eṣa hi mahāmate lakṣaṇanirodhaḥ | prabandhanirodhaḥ punar mahāmate yasmāc ca pravartate | yasmād iti mahāmate yad āśrayeṇa yad ālambanena ca | tatra yad āśrayam anādikālaprapañcadauṣṭhulyavāsanā yad ālambanaṃ svacittadṛśyavijñānaviṣaye vikalpāḥ | tadyathā mahāmate mṛtparamāṇubhyo mṛtpiṇḍo na cānyo nānanyas tathā suvarṇaṃ bhūṣaṇāt | yadi ca mahāmate mṛtpiṇḍo mṛtparamāṇubhyo ’nyaḥ syāt tair nārabdhaḥ syāt | sa cārabdhas tair mṛtparamāṇubhiḥ tasmān nānyaḥ | athānanyaḥ syāt mṛtpiṇḍaparamāṇvoḥ pratibhāgo na syāt | evam eva mahāmate pravṛttivijñānāny ālayavijñānajātilakṣaṇād anyāni syur anālayavijñānahetukāni syuḥ | athānanyāni pravṛttivijñānanirodhe ālayavijñānavirodhaḥ syāt sa ca na bhavati svajātilakṣaṇanirodhaḥ | tasmān mahāmate na svajātilakṣaṇanirodho vijñānānāṃ kiṃ tu karmalakṣaṇanirodhaḥ | svajātilakṣaṇe punar nirudhyamāne ālayavijñānanirodhaḥ syāt | ālayavijñāne punar nirudhyamāne nirviśiṣṭas tīrthakarocchedavādenāyaṃ vādaḥ syāt | tīrthakarāṇāṃ mahāmate ayaṃ vādo yaduta viṣayagrahaṇoparamād vijñānaprabandhoparamo bhavati | vijñāna prabandhoparamādanādikālaprabandhavyucchittiḥ syāt | kāraṇataś ca mahāmate tīrthakarāḥ prabandhapravṛttiṃ varṇayanti | na cakṣurvijñānasya rūpālokasamudayata utpattiṃ varṇayanti anyatra kāraṇataḥ | kāraṇaṃ punar mahāmate pradhānapuruṣeśvarakālāṇupravādāḥ ||
【求译】“大慧!若覆彼真识种种不实诸虚妄灭,则一切根识灭。大慧!是名相灭。大慧!相续灭者,相续所因灭则相续灭,所从灭及所缘灭则相续灭。大慧!所以者何?是其所依故。依者谓无始妄想熏,缘者谓自心见等识境妄想。大慧!譬如泥团、微尘非异非不异,金、庄严具亦复如是。大慧!若泥团、微尘异者,非彼所成,而实彼成,是故不异。若不异者,则泥团、微尘应无分别。如是,大慧!转识、藏识真相若异者,藏识非因。若不异者,转识灭,藏识亦应灭,而自真相实不灭。是故,大慧!非自真相识灭,但业相灭。若自真相灭者,藏识则灭。大慧!藏识灭者,不异外道断见论议。大慧!彼诸外道作如是论,谓摄受境界灭,识流注亦灭。若识流注灭者,无始流注应断。大慧!外道说流注生因,非眼识色明集会而生,更有异因。大慧!彼因者说言若胜妙,若士夫,若自在,若时,若微尘。
【菩译】“大慧!阿梨耶识虚妄分别,种种熏灭诸根亦灭。大慧!是名相灭。大慧!相续灭者,相续因灭则相续灭,因灭缘灭则相续灭。大慧!所谓依法依缘。言依法者,谓无始戏论妄想熏习;言依缘者,谓自心识见境界分别。大慧!譬如泥团微尘非异非不异,金庄严具亦复如是,非异非不异。大慧!若泥团异者非彼所成,而实彼成,是故不异;若不异者,泥团微尘应无差别。大慧!如是转识阿梨耶识,若异相者,不从阿梨耶识生;若不异者,转识灭阿梨耶识亦应灭,而自相阿梨耶识不灭。是故大慧!诸识自相灭,自相灭者业相灭,若自相灭者阿梨耶识应灭。大慧!若阿梨耶识灭者,此不异外道断见戏论。大慧!彼诸外道作如是说,所谓‘离诸境界相续识灭,相续识灭已即灭诸识。’大慧!若相续识灭者,无始世来诸识应灭。大慧!诸外道说相续诸识从作者生,不说识依眼色空明和合而生,而说有作者。大慧!何者是外道作者?胜人、自在、时、微尘等是能作者。
【实译】“大慧!阿赖耶识虚妄分别种种习气灭,即一切根识灭,是名相灭。大慧!相续灭者,谓所依因灭及所缘灭,即相续灭。所依因者,谓无始戏论虚妄习气。所缘者,谓自心所见分别境界。大慧!譬如泥团与微尘非异非不异,金与庄严具亦如是。大慧!若泥团与微尘异者,应非彼成,而实彼成,是故不异。若不异者,泥团微尘应无分别。大慧!转识、藏识若异者,藏识非彼因。若不异者,转识灭,藏识亦应灭,然彼真相不灭。大慧!识真相不灭,但业相灭。若真相灭者,藏识应灭。若藏识灭者,即不异外道断灭论。大慧!彼诸外道作如是说:取境界相续识灭,即无始相续识灭。大慧!彼诸外道说相续识从作者生,不说眼识依色光明和合而生,唯说作者为生因故。作者是何?彼计胜性、丈夫、自在、时及微尘为能作者。
punar aparaṃ mahāmate saptavidho bhāvasvabhāvo bhavati yaduta samudayasvabhāvo bhāvasvabhāvo lakṣaṇasvabhāvo mahābhūtasvabhāvo hetusvabhāvaḥ pratyayasvabhāvo niṣpattisvabhāvaś ca saptamaḥ ||
【求译】“复次,大慧!有七种性自性,所谓集性自性,性自性,相性自性,大种性自性,因性自性,缘性自性,成性自性。
【菩译】“复次,大慧!有七种自性。何等为七?一者、集性自性;二者、性自性;三者、相性自性;四者、大性自性;五者、因性自性;六者、缘性自性;七者、成性自性。
【实译】“复次,大慧!有七种自性,所谓集自性,性自性,相自性,大种自性,因自性,缘自性,成自性。
punar aparaṃ mahāmate saptavidhaḥ paramārtho yaduta cittagocaro jñānagocaraḥ prajñāgocaro dṛṣṭidvayagocaro dṛṣṭidvayātikrāntagocaraḥ sutabhūmyanukramaṇagocaras tathāgatasya pratyātmagatigocaraḥ ||
【求译】“复次,大慧!有七种第一义,所谓心境界,慧境界,智境界,见境界,超二见境界,超子地境界,如来自到境界。
【菩译】“复次,大慧!有七种第一义。何等为七?一者、心境界;二者、智境界;三者、慧境界;四者、二见境界;五者、过二见境界;六者、过佛子地境界;七者、入如来地内行境界。
【实译】“复次,大慧!有七种第一义,所谓心所行,智所行,二见所行,超二见所行,超子地所行,如来所行,如来自证圣智所行。
etan mahāmate atītānāgatapratyutpannānāṃ tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ bhāvasvabhāvaparamārthahṛdayaṃ yena samanvāgatās tathāgatā laukikalokottaratamān dharmānār yeṇa prajñācakṣuṣā svasāmānyalakṣaṇapatitān vyavasthāpayanti | tathā ca vyavasthāpayanti yathā tīrthakaravādakudṛṣṭisādhāraṇā na bhavanti | kathaṃ ca mahāmate tīrthakaravādakudṛṣṭisādhāraṇā bhavanti yaduta svacittaviṣayavikalpadṛṣṭyanavabodhanād vijñānānām | svacittadṛśyamātrānavatāreṇa mahāmate bālapṛthagjanā bhāvābhāvasvabhāvaparamārtha dṛṣṭidvayavādino bhavanti ||
【求译】“大慧!此是过去、未来、现在诸如来、应供、等正觉性自性第一义心(此心梵音肝栗大,肝栗大宋言心,谓如树木心,非念虑[27]心;念虑[28]心梵音云质多也)。以性自性第一义心,成就如来世间、出世间、出世间上上法。圣慧眼入自共相建立。如所建立不与外道论恶见共。大慧!云何外道论恶见共?所谓自境界妄想见,不觉识自心所现,分齐不通。大慧!愚痴凡夫性无性自性第一义,作二见论。
【菩译】“大慧!此是过去未来现在诸佛、如来、应、正遍知性自性第一义心。大慧!依此性自性第一义心,诸佛如来毕竟得于世间出世间,诸佛智慧眼同相别相诸法建立,如所建立不与外道邪见共同。大慧!云何不与外道邪见共同?所谓分别自心境界妄想见,而不觉知自心想见。大慧!诸愚痴凡夫,无有实体以为第一义,说二见论。
【实译】“大慧!此是过去、未来、现在一切如来、应、正等觉法自性第一义心。以此心,成就如来世间、出世间最上法。以圣慧眼,入自共相种种安立。其所安立不与外道恶见共。大慧!云何为外道恶见?谓不知境界自分别现,于自性第一义,见有见无而起言说。
punar aparaṃ mahāmate vikalpabhavatrayaduḥkhavinivartanam ajñānatṛṣṇākarmapratyayavinivṛttiṃ svacittadṛśyamāyāviṣayānudarśanaṃ bhāṣiṣye | ye kecin[29] mahāmate śramaṇā vā[30] brāhmaṇā vābhūtvā śraddhā hetuphalābhivyaktidravyaṃ ca kālāvasthitaṃ pratyayeṣu ca skandhadhātvāyatanānām utpādasthitiṃ cecchanti bhūtvā ca vyayam te mahāmate saṃtatikriyotpādabhaṅgabhavanirvāṇamārgakarmaphalasatyavināśocchedavādino bhavanti | tat kasya hetor yad idaṃ pratyakṣānupalabdher ādyadarśanābhāvāt | tadyathā mahāmate ghaṭakapālābhāvo ghaṭakṛtyaṃ na karoti nāpi dagdhabījam aṅkurakṛtyaṃ karoti | evam eva mahāmate ye skandhadhātvāyatanabhāvā niruddhā nirudhyante nirotsyante svacittadṛśyavikalpadarśanāhetutvān nāsti nairantaryapravṛttiḥ ||
【求译】“复次,大慧!妄想三有苦灭,无知、爱、业、缘灭,自心所现幻境随见,今当说。大慧!若有沙门、婆罗门,欲令无种有种因果现及事时住,缘阴、界、入生住,或言生已灭。大慧!彼若相续、若事、若生、若有、若涅槃、若道、若业、若果、若谛,破坏断灭论。所以者何?以此现前不可得及见始非分故。大慧!譬如破瓶不作瓶事,亦如燋种不作牙事。如是,大慧!若阴、界、入性已灭、今灭、当灭。自心妄想见,无因故,彼无次第生。
【菩译】“复次,大慧!汝今谛听,我为汝说虚妄分别以为有物,为断三种苦。何等为三?谓无知爱业因缘灭,自心所见如幻境界。大慧!诸沙门婆罗门作如是说:‘本无始生依因果而现。’复作是说:‘实有物住,依诸缘故,有阴、界、入、生、住、灭,以生者灭故。’大慧!彼沙门婆罗门说:‘相续体本无始有,若生若灭若涅槃若道若业若果若谛。’破坏诸法是断灭论,非我所说。何以故?以现法不久当可得故;不见根本故。大慧!譬如瓶破不得瓶用。大慧!譬如燋种不生芽等。大慧!彼阴、界、入是灭,过去阴、界、入灭,现在未来亦灭。何以故?因自心虚妄分别见故。大慧!无彼阴、界、入相续体故。
【实译】“大慧!我今当说,若了境如幻自心所现,则灭妄想三有苦及无知爱业缘。大慧!有诸沙门、婆罗门,妄计非有及有于因果外显现诸物,依时而住,或计蕴、界、处依缘生住,有已即灭。大慧!彼于若相续、若作用、若生、若灭、若诸有、若涅槃、若道、若业、若果、若谛,是破坏断灭论。何以故?不得现法故,不见根本故。大慧!譬如瓶破不作瓶事,又如燋种不能生牙,此亦如是。若蕴、界、处法已、现、当灭,应知此则无相续生,以无因故,但是自心虚妄所见。
yadi punar mahāmate abhūtvā śraddhā vijñānānāṃ[31] trisaṃgatipratyayakriyāyogenotpattir abhaviṣyad asatām api mahāmate kūrmaromnām utpattir abhaviṣyat sikatābhyo vā tailasya | pratijñāhānir niyamanirodhaś ca mahāmate prasajyate kriyākarmakaraṇavaiyarthyaṃ ca sadasato bruvataḥ | teṣām api mahāmate trisaṃgatipratyayakriyāyogenopadeśo vidyate hetuphalasvalakṣaṇatayātītānāgatapratyutpannāsatsallakṣaṇāstitāṃ yuktyāgamais tarkabhūmau vartamānā svadṛṣṭidoṣavāsanatayā nirdekṣyanti | evam eva mahāmate bālapṛthagjanāḥ kudṛṣṭidaṣṭā viṣamamatayo ’jñaiḥ praṇītaṃ sarvapraṇītam iti vakṣyanti ||
【求译】“大慧!若复说无种有种识三缘合生者,龟应生毛,沙应出油,汝宗则坏,违决定义。有种无种说有如是过,所作事业悉空无义。大慧!彼诸外道说有三缘合生者,所作方便因果自相,过去、未来、现在有种无种相。从本已来成事相承觉想地转,自见过习气,作如是说。如是,大慧!愚痴凡夫恶见所害,邪曲迷醉,无智妄称一切智说。
【菩译】“大慧!若本无始生依三法生种种识者,龟毛何故不生?沙不出油?汝之所立决定之义是即自坏,汝说有无,说生所成因果亦坏。大慧!若如是依三法因缘,应生诸法因果自相,过去现在未来有无诸相譬喻,及阿含自觉观地依自见熏心,作如是说。大慧!愚痴凡夫亦复如是,恶见所害邪见迷意,无智妄称一切智说。
【实译】“复次,大慧!若本无有,识三缘合生,龟应生毛,沙应出油,汝宗则坏,违决定义,所作事业悉空无益。大慧!三合为缘是因果性可说为有,过、现、未来从无生有,此依住觉想地者,所有理教及自恶见熏习余气,作如是说。大慧!愚痴凡夫恶见所噬,邪见迷醉,无智妄称一切智说。
ye punar anye mahāmate śramaṇā vā brāhmaṇā vā niḥsvabhāvaghanālātacakragandharvanagarānutpādamāyāmarīcyudakacandrasvapnasvabhāvabāhyacittadṛśyavikalpānādikālaprapañcadarśanena svacittavikalpapratyayavinivṛttirahitāḥ parikalpitābhidhānalakṣyalakṣaṇābhidheyarahitā dehabhogapratiṣṭhāsamālayavijñānaviṣayagrāhyagrāhakavisaṃyuktaṃ nirābhāsagocaram utpādasthitibhaṅgavarjyaṃ svacittotpādānugataṃ vibhāvayiṣyanti nacirāt te mahāmate bodhisattvā mahāsattvāḥ saṃsāranirvāṇasamatāprāptā bhaviṣyanti | mahākaruṇopāyakauśalyānābhogagatena mahāmate prayogena sarvasattvamāyāpratibimbasamatayānārabdhapratyayatayādhyātmabāhyaviṣayavimuktatayā cittabāhyādarśanatayānimittādhiṣṭhānānugatā anupūrveṇa bhūmikramasamādhiviṣayānugamanatayā traidhātukasvacittatayādhimuktitaḥ prativibhāvayamānā māyopamasamādhiṃ pratilabhante | svacittanirābhāsamātrāvatāreṇa prajñāpāramitāvihārānuprāptā utpādakriyāyogavirahitāḥ samādhivajrabimbopamaṃ tathāgatakāyānugataṃ tathatānirmāṇānugataṃ balābhijñāvaśitākṛpākaruṇopāyamaṇḍitaṃ sarvabuddhakṣetratīrthyāyatanopagataṃ cittamanomanovijñānarahitaṃ parāvṛttyānuśrayānupūrvakaṃ tathāgatakāyaṃ mahāmate te bodhisattvāḥ pratilapsyante | tasmāt tarhi mahāmate bodhisattvair mahāsattvais tathāgatakāyānugamena pratilābhinā skandhadhātvāyatanacittahetupratyayakriyāyogotpādasthitibhaṅgavikalpaprapañcarahitair bhavitavyaṃ cittamātrānusāribhiḥ ||
【求译】“大慧!若复诸余沙门、婆罗门,见离自性浮云、火轮、揵闼婆城,无生幻、焰、水月及梦,内外心现妄想,无始虚伪不离自心。妄想因缘灭尽,离妄想说所说、观所观。受用、建立、身之藏识于识境界摄受及摄受者不相应,无所有境界离生、住、灭,自心起随入分别。大慧!彼菩萨不久当得生死涅槃平等,大悲,巧方便,无开发方便。大慧!彼一切众生界皆悉如幻,不勤因缘,远离内外境界,心外无所见,次第随入无相处,次第随入从地至地三昧境界,解三界如幻,分别观察,当得如幻三昧。度自心现无所有,得住般若波罗蜜,舍离彼生、所作、方便。金刚喻三摩提,随入如来身,随入如如化,神通、自在、慈悲、方便具足庄严,等入一切佛刹、外道入处,离心、意、意识,是菩萨渐次转身得如来身。大慧!是故,欲得如来随入身者,当远离阴、界、入、心、因缘、所作、方便、生、住、灭妄想虚伪,唯心直进。
【菩译】“大慧!若复有沙门婆罗门,见诸法离自性故;如云、火轮、揵闼婆城,不生不灭故;如幻、阳炎、水中月故;如梦,内外心依无始世来虚妄分别戏论而现故;离自心虚妄分别可见因缘故;离灭尽妄想说所说法故;离身资生持用法故;离阿梨耶识取境界相应故;入寂静境界故;离生住灭法故;如是思维观察自心以为生故。大慧!如是菩萨不久当得世间涅槃平等之心。大慧!汝巧方便开发方便,观察一切诸众生界,皆悉如幻如镜中像故;无因缘起远离内境故;自心见外境界故;次第随入无相处故;次第随入从地至地三昧境界故;信三界自心幻故。大慧!如是修行者当得如幻三昧故;入自心寂静境界故;到彼岸境界故;离作者生法故;得金刚三昧故;入如来身故;入如来化身故;入诸力通自在大慈大悲庄严身故;入一切佛国土故;入一切众生所乐故;离心、意、意识境界故;转身得妙身故。大慧!诸菩萨摩诃萨如是修行者,必得如来无上妙身。大慧!菩萨欲证如来身者,当远离阴、界、入心因缘和合法故;远离生、住、灭虚妄分别戏论故。诸法唯心,当如是知,
【实译】“大慧!复有沙门、婆罗门,观一切法皆无自性,如空中云,如旋火轮,如乾闼婆城,如幻,如焰,如水中月,如梦所见,不离自心,由无始来虚妄见故,取以为外。作是观已,断分别缘,亦离妄心所取名义,知身及物并所住处一切皆是藏识境界,无能所取及生、住、灭,如是思维恒住不舍。大慧!此菩萨摩诃萨不久当得生死涅槃二种平等,大悲,方便,无功用行,观众生如幻如影,从缘而起,知一切境界离心无得,行无相道,渐升诸地,住三昧境,了达三界皆唯自心,得如幻定,绝众影像,成就智慧,证无生法,入金刚喻三昧,当得佛身,恒住如如,起诸变化,力、通、自在,大慧!方便以为严饰,游众佛国,离诸外道及心意识,转依次第成如来身。大慧!菩萨摩诃萨欲得佛身,应当远离蕴、界、处、心、因缘、所作、生、住、灭法戏论分别,但住心量。
anādikālaprapañcadauṣṭhulyavikalpavāsanahetukaṃ tribhavaṃ paśyato nirābhāsabuddhabhūmyanutpādasmaraṇatayā pratyātmāryadharmagatiṃgataḥ svacittavaśavarty anābhogacaryāgatiṃgato viśvarūpamaṇisadṛśaḥ sūkṣmaiḥ sattvacittānupraveśakair nirmāṇavigrahaiś cittamātrāvadhāraṇatayā bhūmikramānusaṃdhau pratiṣṭhāpayati | tasmāt tarhi mahāmate bodhisattvena mahāsattvena svasiddhāntakuśalena bhavitavyam ||
【求译】“观察无始虚伪过妄想习气因三有,思维无所有,佛地无生,到自觉圣趣,自心自在,到无开发行,如随众色摩尼,随入众生微细之心,而以化身随心量度,诸地渐次相续建立。是故,大慧!自悉檀善,应当修学。”
【菩译】“见三界因无始世来虚妄分别戏论而有故;观如来地寂静不生故;进趣内身圣行故。大慧!汝当不久得心自在无功用行究竟故;如众色随摩尼宝化身入诸众生微细心故;以入随心地故;令诸众生次第入地故。是故大慧!诸菩萨摩诃萨应当善知诸菩萨修行自内法故。”
【实译】“观察三有无始时来妄习所起,思维佛地无相无生,自证圣法,得心自在,无功用行,如如意宝,随宜现身,令达唯心,渐入诸地。是故,大慧!菩萨摩诃萨于自悉檀应善修学。”
经文分段
2-1 2-2 2-3 2-4 2-5 2-6 2-7 2-8
注释
- ↑ 黄注:第4和第5颂求译和菩译均无,而实译出现在第7颂之后。
- ↑ 黄注:这两行与第4颂对应。
- ↑ 黄注:这两行与第5颂对应。
- ↑ N pratyayairjāyate;V pratyaye jāyate.
- ↑ N ubhayo ’ntakathā;V ubhayāntakathā.
- ↑ 音译“伽陀”或“伽他”,意为“偈颂”,指诗体。
- ↑ V megho;N medho.
- ↑ N śrīvatsasiṃhasaṃsthānā.
- ↑ N indrajālopamā.
- ↑ N tathatājñānabuddhā;V tathatā jñānabuddhā.
- ↑ N viṃvarāḥ.
- ↑ N将此句归入下一颂。
- ↑ N vaneḥ.
- ↑ N māyāḥ svapnanibhāḥ.
- ↑ 似当为“hy”。
- ↑ 原字作“犍”,依《高丽大藏经》改为“揵”字。
- ↑ N tīrthikāni.
- ↑ V meghā;N medhā.
- ↑ N ṛṣidīrghatapās;V ṛṣir dīrghatapās.
- ↑ 黄注:以上三个短语与第96颂对应。
- ↑ N kṣetrālokavivarjitāḥ;V kṣetrā lokavivarjitāḥ.
- ↑ N将此句归入下一颂。
- ↑ N将此句归入下一颂。
- ↑ N为arṣipadam,其注释中为aṛṣipadam。
- ↑ N为artupadam,其注释中为aṛtupadam。
- ↑ N aṣṭottarapadaśataṃ.
- ↑ 原字作“庐”,依《高丽大藏经》改为“虑”字。
- ↑ 原字作“庐”,依《高丽大藏经》改为“虑”字。
- ↑ N kecin;V krecin.
- ↑ N śramaṇā vā;V śramaṇāvā.
- ↑ N śraddhā vijñānānāṃ;V śraddhāvijñānānāṃ.