L2:集一切法品第二之二/梵繁

来自楞伽经导读
< L2:集一切法品第二之二
跳到导航 跳到搜索

集一切法品第二之二

punar api mahāmatir āha deśayatu me bhagavāṃś cittamanomanovijñānapañcadharmasvabhāvalakṣaṇakusumadharmaparyāyaṃ buddhabodhisattvānuyātaṃ svacittadṛśyagocaravisaṃyojanaṃ sarvabhāṣyayuktitattvalakṣaṇavidāraṇaṃ sarvabuddhapravacanahṛdayaṃ laṅkāpurigirimalaye nivāsino bodhisattvān ārabhyodadhitaraṅgālayavijñānagocaraṃ dharmakāyaṃ tathāgatānugītaṃ prabhāṣasva ||


【求譯】爾時大慧菩薩復白佛言:“世尊,所說心、意、意識、五法、自性、相,一切諸佛菩薩所行,自心見等所緣境界不和合,顯示一切說成眞實相,一切佛語心。爲楞伽國摩羅耶山海中住處諸大菩薩,說如來所歎海浪藏識境界法身。”

【菩譯】爾時聖者大慧菩薩摩訶薩復白佛言:“惟願世尊,爲諸菩薩摩訶薩,說心、意、意識五法自體相應法門,諸佛菩薩修行之處,遠離自心邪見境界和合故;能破一切言語譬喻體相故;一切諸佛所說法心,爲楞伽城摩羅耶山大海中諸菩薩,說觀察阿梨耶識大海波境界,說法身如來所說法故。”

【實譯】爾時大慧菩薩摩訶薩復白佛言:“世尊,唯願爲我說心、意、意識、五法、自性、相,衆妙法門。此是一切諸佛菩薩入自心境,離所行相,稱眞實義,諸佛敎心。唯願如來爲此山中諸菩薩衆,隨順過去諸佛,演說藏識海浪法身境界。”


atha khalu bhagavān punar eva mahāmatiṃ bodhisattvaṃ mahāsattvam etad avocat caturbhir mahāmate kāraṇaiś cakṣurvijñānaṃ pravartate | katamaiś caturbhir yaduta svacittadṛśyagrahaṇānavabodhato ’nādikālaprapañcadauṣṭhulyarūpavāsanābhiniveśato vijñānaprakṛtisvabhāvato vicitrarūpalakṣaṇakautūhalataḥ | ebhir mahāmate caturbhiḥ kāraṇair oghāntarajalasthānīyād ālayavijñānāt pravṛttivijñānataraṅga utpadyate | yathā mahāmate cakṣurvijñāna[1] evaṃ sarvendriyaparamāṇuromakūpeṣu yugapat pravṛttikrama viṣayādarśabimbadarśanavat udadheḥ pavanāhatā iva mahāmate viṣayapavanacittodadhitaraṅgā avyucchinnahetukriyālakṣaṇā anyonyavinirmuktāḥ karmajātilakṣaṇasuvinibaddha rūpasvabhāvānavadhāriṇo mahāmate pañcavijñānakāyāḥ pravartante | saha tair eva mahāmate pañcabhir vijñānakāyair hetuviṣayaparicchedalakṣaṇāvadhārakaṃ nāma manovijñānaṃ [2]taddhetu jaśarīraṃ[3] pravartate | na ca teṣāṃ tasya caivaṃ bhavati vayam atrānyonyahetukāḥ svacittadṛśyavikalpābhiniveśapravṛttā iti ||


【求譯】爾時世尊告大慧菩薩言:“四因緣故,眼識轉。何等爲四?謂自心現攝受不覺,無始虛僞過色習氣計著,識性自性,欲見種種色相。大慧!是名四種因緣。水流處藏識轉識浪生。大慧!如眼識,一切諸根微塵毛孔俱生,隨次境界生,亦復如是。譬如明鏡現衆色像,大慧!猶如猛風吹大海水,外境界風飄蕩心海,識浪不斷,因、所作、相異不異,合業、生相深入計著,不能了知色等自性故,五識身轉。大慧!卽彼五識身俱,因差別分段相知,當知是意識因,彼身轉。彼不作是念:‘我展轉相因,自心現妄想計著轉。’

【菩譯】爾時佛告聖者大慧菩薩摩訶薩言:“大慧!有四因緣眼識生。何等爲四?一者、不覺自內身取境界故;二者、無始世來虛妄分別色境界薰習執著戲論故;三者、識自性體如是故;四者、樂見種種色相故。大慧!是名四種因緣,於阿梨耶識海起大勇波能生轉識。大慧!如眼識起識,一切諸根毛孔一時轉識生,如鏡中像多少一時。復有隨因緣次第生。大慧!猶如猛風吹境心海而識波生,不斷因事相故;迭共不相離故;業體相使縛故;不覺色體故;而五識身轉故。大慧!不離彼五識因了別識相名爲意識,共彼因常轉故。大慧!五識及心識不作是念:‘我迭共爲因。’

【實譯】爾時世尊告大慧菩薩摩訶薩言:“有四種因緣,眼識轉。何等爲四?所謂不覺自心現而執取故,無始時來取著於色虛妄習氣故,識本性如是故,樂見種種諸色相故。大慧!以此四緣,阿賴耶識如瀑流水,生轉識浪。如眼識,餘亦如是,於一切諸根微塵毛孔眼等,轉識或頓生,譬如明鏡現衆色像,或漸生,猶如猛風吹大海水。心海亦爾,境界風吹起諸識浪,相續不絕。大慧!因、所作、相非一非異,業與生相相繫深縛,不能了知色等自性,五識身轉。大慧!與五識俱,或因了別差別境相,有意識生。然彼諸識不作是念:‘我等同時展轉爲因,而於自心所現境界分別執著,俱時而起。’


atha cānyonyābhinnalakṣaṇasahitāḥ pravartante vijñaptiviṣayaparicchede | tathā ca pravartamānāḥ pravartante yathā samāpannasyāpi yoginaḥ sūkṣmagativāsanāpravṛttā na prajñāyante | yogināṃ caivaṃ bhavati nirodhya vijñānāni samāpatsyāmaha iti | te cāniruddhair eva vijñānaiḥ samāpadyante vāsanābījānirodhād aniruddhā viṣayapravṛttagrahaṇavaikalyān niruddhāḥ | evaṃ sūkṣmo mahāmate ālayavijñānagatipracāro yat tathāgataṃ sthāpayitvā bhūmipratiṣṭhitāṃś ca bodhisattvān na sukaram anyaiḥ śrāvakapratyekabuddhatīrthyayogayogibhir adhigantuṃ samādhiprajñābalādhānato ’pi vā paricchettum | anyatra bhūmilakṣaṇaprajñājñānakauśalapadaprabhedaviniścayajinānantakuśalamūlopacayasvacittadṛśyavikalpaprapañcavirahitair vanagahanaguhālayāntargatair mahāmate hīnotkṛṣṭamadhyamayogayogibhir na śakyaṃ svacittavikalpadṛśyadhārādraṣṭr anantakṣetrajinābhiṣekavaśitābalābhijñāsamādhayaḥ prāptum | kalyāṇamitrajinapuraskṛtair mahāmate śakyaṃ cittamanovijñānaṃ svacittadṛśyasvabhāvagocaravikalpasaṃsārabhavodadhiṃ karmatṛṣṇājñānahetukaṃ tartum | ata etasmāt kāraṇān mahāmate yoginā kalyāṇamitrajinayoge yogaḥ prārabdhavyaḥ ||


【求譯】“而彼各各壞相俱轉,分別境界分段差別。謂彼轉如修行者入禪三昧,微細習氣轉而不覺知,而作是念:‘識滅,然後入禪正受。’實不識滅而入正受。以習氣種子不滅,故不滅。以境界轉攝受不具,故滅。大慧!如是微細藏識究竟邊際,除諸如來及住地菩薩,諸聲聞、緣覺、外道修行所得三昧智慧之力,一切不能測量決了。餘地相智慧巧便,分別決斷句義,最勝無邊善根成熟,離自心現妄想虛僞,宴坐山林,下中上修,能見自心妄想流注,無量刹土諸佛灌頂,得自在、力、神通、三昧、諸善知識、佛子眷屬。彼心、意、意識,自心所現自性境界,虛妄之想,生死有海,業、愛、無知,如是等因,悉以超度。是故,大慧!諸修行者應當親近最勝、知識。”

【菩譯】“自心見虛妄分別取諸境界,而彼各各不異相,俱現分別境界。如是彼識微細生滅,以入修行三昧者不覺不知微細熏習,而修行者作是心:‘我滅諸識入三昧。’而修行者不滅諸識入三昧。大慧!熏集種子心不滅,取外境界諸識滅。大慧!如是微細阿梨耶識行,除佛如來及入地諸菩薩摩訶薩,諸餘聲聞辟支佛外道修行者不能知故;入三昧智力亦不能覺,以其不知諸地相故;以不知智慧方便差別善決定故;以不能覺諸佛如來集諸善根故;以不能知自現境界分別戲論故;以不能入種種稠林阿梨耶識窟故。大慧!惟下中上如實修行者,乃能分別見自心中虛妄見故;能於無量國土爲諸如來授位故;得無量自在力神通三昧故;依善知識佛子眷屬而能得見心、意、意識自心自體境界故;分別生死大海以業愛無智以爲因有故。大慧!是故如實修行者,應推覓親近善知識故。”

【實譯】“無差別相各了自境。大慧!諸修行者入於三昧,以習力微起而不覺知,但作是念:‘我滅諸識,入於三昧。’實不滅識而入三昧。以彼不滅習氣種故,但不取諸境,名爲識滅。大慧!如是藏識行相微細,唯除諸佛及住地菩薩,其餘一切二乘、外道定慧之力皆不能知。唯有修行如實行者,以智慧力,了諸地相,善達句義,無邊佛所廣集善根,不妄分別自心所見,能知之耳。大慧!諸修行人宴處山林,上中下修,能見自心分別流注,得諸三昧、自在、力、通,諸佛灌頂,菩薩圍繞,知心、意、意識所行境界,超愛、業、無明、生死大海。是故,汝等應當親近諸佛菩薩,如實修行大善知識。”


atha khalu bhagavāṃs tasyāṃ velāyām imā gāthā abhāṣata


【求譯】爾時世尊欲重宣此義而說偈言:

【菩譯】爾時世尊,而說偈言:

【實譯】爾時世尊重說頌言:


taraṃgā hy udadher yadvat pavanapratyayeritāḥ |

nṛtyamānāḥ pravartante vyucchedaś ca na vidyate || 99 ||


【求譯】譬如巨海浪,斯由猛風起,

    洪波鼓冥壑,無有斷絕時。

【菩譯】譬如巨海浪,斯由猛風起;

    洪波鼓冥壑,無有斷絕時。

【實譯】譬如巨海浪,斯由猛風起,

    洪波鼓溟壑,無有斷絕時。


ālayaughas tathā nityaṃ viṣayapavaneritaḥ |

citrais taraṃgavijñānair nṛtyamānaḥ pravartate || 100 ||


【求譯】藏識海常住,境界風所動,

    種種諸識浪,騰躍而轉生。

【菩譯】梨耶識亦爾,境界風吹動;

    種種諸識浪,騰躍而轉生。

【實譯】藏識海常住,境界風所動,

    種種諸識浪,騰躍而轉生。


nīle rakte ’tha lavaṇe śaṅkhe kṣīre ca śārkare |

kaṣāyaiḥ phalapuṣpādyaiḥ kiraṇā yatha bhāskare || 101 ||


【求譯】靑赤種種色,珂乳及石蜜,

    淡味衆華果,日月與光明,

【菩譯】靑赤鹽珂乳,味及於石蜜;

    衆華與果實,如日月光明。

【實譯】靑赤等諸色,鹽貝乳石蜜,

    花果日月光,


na cānyena ca nānanyena taraṃgā hy udadher matāḥ[4] |

vijñānāni tathā sapta cittena saha saṃyutāḥ || 102 ||


【求譯】非異非不異,海水起波浪,

    七識亦如是,心俱和合生。

【菩譯】非異非不異,海水起波浪;

    七識亦如是,心俱和合生。

【實譯】非異非不異,意等七種識,

    應知亦如是,如海共波浪,

    心俱和合生。


udadheḥ pariṇāmo ’sau taraṃgāṇāṃ vicitratā |

ālayaṃ hi tathā citraṃ vijñānākhyaṃ pravartate || 103 ||


【求譯】譬如海水變,種種波浪轉,

    七識亦如是,心俱和合生,[5]

    謂彼藏識處,種種諸識轉。

【菩譯】譬如海水動,種種波浪轉;

    梨耶識亦爾,種種諸識生。

【實譯】譬如海水動,種種波浪轉,

    藏識亦如是,種種諸識生。


cittaṃ manaś ca vijñānaṃ lakṣaṇārthaṃ prakalpyate |

abhinnalakṣaṇā hy aṣṭau na lakṣyā na ca lakṣaṇam || 104 ||


【求譯】謂以彼意識,思惟諸相義,

    不壞相有八,無相亦無相。

【菩譯】心意及意識,爲諸相故說;

    諸識無別相,非見所見相。

【實譯】心意及意識,爲諸相故說,

    八識無別相,無能相所相。


udadheś ca taraṃgāṇāṃ yathā nāsti viśeṣaṇam |

vijñānānāṃ tathā cittaiḥ pariṇāmo na labhyate || 105 ||


【求譯】譬如海波浪,是則無差別,

    諸識心如是,異亦不可得。

【菩譯】譬如海水波,是則無差別;

    諸識心如是,異亦不可得。

【實譯】譬如海波浪,是則無差別,

    諸識心如是,異亦不可得。


cittena cīyate karma manasā ca vicīyate |

vijñānena vijānāti dṛśyaṃ kalpeti pañcabhiḥ || 106 ||


【求譯】心名採集業,意名廣採集,

    諸識識所識,現等境說五。

【菩譯】心能集諸業,意能觀集境;

    識能了所識,五識現分別。

【實譯】心能積集業,意能廣積集,

    了別故名識,對現境說五。


nīlaraktaprakāraṃ hi vijñānaṃ khyāyate nṛṇām |

taraṃgacittasādharmyaṃ vada kasmān mahāmate || 107 ||


【求譯】爾時大慧菩薩以偈問曰:

    靑赤諸色像,衆生發諸識,

    如浪種種法,云何唯願說?

【菩譯】爾時聖者大慧菩薩摩訶薩以偈問佛:

    靑赤諸色像,自識如是見;

    水波相對法,何故如是說?

【實譯】爾時大慧菩薩摩訶薩以頌問曰:

    靑赤諸色像,衆生識顯現,

    如浪種種法,云何願佛說?


nīlaraktaprakāraṃ hi taraṃgeṣu na vidyate |

vṛttiś ca varṇyate cittaṃ lakṣaṇārthaṃ hi bāliśān || 108 ||


【求譯】爾時世尊以偈答曰:

    靑赤諸雜色,波浪悉無有,

    採集業說心,開悟諸凡夫。

【菩譯】爾時世尊以偈答曰:

    靑赤諸雜色,波中悉皆無;

    說轉識心中,爲凡夫相說。

【實譯】爾時世尊以頌答曰:

    靑赤諸色像,浪中不可得,

    言心起衆相,開悟諸凡夫。


na tasya vidyate vṛttiḥ svacittaṃ grāhyavarjitam |

grāhye sati hi vai grāhas taraṃgaiḥ saha sādhyate || 109 ||


【求譯】彼業悉無有,自心所攝離,

    所攝無所攝,與彼波浪同。

【菩譯】彼業悉皆無,自心離可取;

    可取及能取,與彼波浪同。

【實譯】而彼本無起,自心所取離,

    能取及所取,與彼波浪同。


dehabhogapratiṣṭhānaṃ vijñānaṃ khyāyate nṛṇām |

tenāsya dṛśyate vṛttis taraṃgaiḥ saha sādṛśā || 110 ||


【求譯】受用建立身,是衆生現識,

    於彼現諸業,譬如水波浪。

【菩譯】身資生住持,衆生惟識見;

    是故現轉識,水波浪相似。

【實譯】身資財安住,衆生識所現,

    是故見此起,與浪無差別。


udadhis taraṃgabhāvena nṛtyamāno vibhāvyate |

ālayasya tathā vṛttiḥ kasmād buddhyā na gamyate || 111 ||


【求譯】爾時大慧菩薩復說偈言:

    大海波浪性,鼓躍可分別,

    藏與業如是,何故不覺知?

【菩譯】大海波浪動,鼓躍可分別;

    阿梨耶識轉,何故不覺知?

【實譯】爾時大慧復說頌言:

    大海波浪性,鼓躍可分別,

    藏識如是起,何故不覺知?


bālānāṃ buddhivaikalyād ālayaṃ hy udadhir yathā |

taraṃgavṛttisādharmyaṃ dṛṣṭān tenopanīyate || 112 ||


【求譯】爾時世尊以偈答曰:

    凡夫無智慧,藏識如巨海,

    業相猶波浪,依彼譬類通。

【菩譯】凡夫無智慧,梨耶識如海;

    波浪轉對法,是故譬喻說。

【實譯】爾時世尊以頌答曰:

    阿賴耶如海,轉識同波浪,

    爲凡夫無智,譬喻廣開演。


udeti bhāskaro yadvat samahīnottame jine |

tathā tvaṃ lokapradyota tattvaṃ deśesi bāliśān || 113 ||


【求譯】爾時大慧菩薩復說偈言:

    日出光等照,下中上衆生,

    如來照世間,爲愚說眞實。

【菩譯】爾時聖者大慧菩薩摩訶薩復說偈言:

    日出光等照,下中上衆生;

    如來出世間,爲凡夫說實。

【實譯】爾時大慧復說頌言:

    譬如日光出,上下等皆照,

    世間燈亦然,應爲愚說實。


kṛtvā dharmeṣv avasthānaṃ kasmāt tattvaṃ na bhāṣase |

bhāṣase yadi vā tattvaṃ citte tattvaṃ na vidyate || 114 ||


【求譯】已分部諸法,何故不說實?

    爾時世尊以偈答曰:

    若說眞實者,彼心無眞實。

【菩譯】佛得究竟法,何故不說實?

    若說眞實者,彼心無眞實;

【實譯】已能開示法,何不顯眞實?

    爾時世尊以頌答曰:

    若說眞實者,彼心無眞實。


udadher yathā taraṃgā hi darpaṇe supine yathā |

dṛśyanti yugapatkāle tathā cittaṃ svagocare || 115 ||


【求譯】譬如海波浪,鏡中像及夢,

    一切俱時現,心境界亦然。

【菩譯】譬如海波浪,鏡中像及夢。

    俱時而得現,心境界亦然;

【實譯】譬如海波浪,鏡中像及夢,

    俱時而顯現,心境界亦然。


vaikalyād viṣayāṇāṃ hi kramavṛttyā pravartate |

vijñānena vijānāti manasā manyate punaḥ || 116 ||


【求譯】境界不具故,次第業轉生,

    識者識所識,意者意謂然。

【菩譯】境界不具故,是故次第現。

    識者識所識,意者然不然;

【實譯】境界不具故,次第而轉生,

    識以能了知,意復意謂然。


pañcānāṃ khyāyate dṛśyaṃ kramo nāsti samāhite |

citrācāryo yathā kaścic citrāntevāsiko ’pi vā |

citrārthe nāmayed raṅgān deśayāmi tathā hy aham[6] || 117 ||


【求譯】五則以顯現,無有定次第。

    譬如工畫師,及與畫弟子,

    布彩圖衆形,我說亦如是。

【菩譯】吾則以現見,定中無如是。

    譬如巧畫師,及畫師弟子,

    布綵圖衆像,我說法亦爾。

【實譯】五識了現境,無有定次第。

    譬如工畫師,及畫師弟子,

    布彩圖衆像,我說亦如是。


raṅge na vidyate citraṃ na bhūmau na ca bhājane |

sattvānāṃ karṣaṇārthāya raṅgaiś citraṃ vikalpyate |

deśanā vyabhicāraṃ ca tattvaṃ hy akṣaravarjitam[7] || 118 ||


【求譯】彩色本無文,非筆亦非素,

    爲悅衆生故,綺錯繢衆像。

    言說別施行,眞實離名字。

【菩譯】綵色本無文,非筆亦非器,

    爲衆生說故,綺錯畫衆像。

    言說離眞實,眞實離名字;

【實譯】彩色中無文,非筆亦非素,

    爲悅衆生故,綺煥成衆像。

    言說則變異,眞實離文字。


kṛtvā dharmeṣv avasthānaṃ tattvaṃ deśemi yoginām |

tattvaṃ pratyātmagatikaṃ kalpyakalpena varjitam |

deśemi jinaputrāṇāṃ neyaṃ bālāna deśanā[8] || 119 ||


【求譯】分別應初業[9],修行示眞實,

    眞實自悟處,覺想所覺離,

    此爲佛子說,愚者廣分別。

【菩譯】我得眞實處,如實內身知。

    離覺所覺相,解如實爲說,

    此爲佛子說,愚者異分別。

【實譯】我所住實法,爲諸修行說,

    眞實自證處,能所分別離,

    此爲佛子說,愚夫別開演。


vicitrā hi yathā māyā dṛśyate na ca vidyate |

deśanāpi tathā citrā deśyate vyabhicāriṇī |

deśanā hi yad anyasya tad anyasyāpy adeśanā[10] || 120 ||


【求譯】種種皆如幻,雖現無眞實,

    如是種種說,隨事別施設,

    所說非所應,於彼爲非說。

【菩譯】種種皆如幻,唯見非眞實,

    如是種種說,隨事實不實。

    爲此人故說,於彼爲非說;

【實譯】種種皆如幻,所見不可得,

    如是種種說,隨事而變異,

    所說非所應,於彼爲非說。


āture āture yadvad bhiṣagdravyaṃ prayacchati |

buddhā hi tadvat sattvānāṃ cittamātraṃ vadanti vai || 121 ||


【求譯】彼彼諸病人,良醫隨處方,

    如來爲衆生,隨心應量說。

【菩譯】彼彼諸病人,良醫隨處藥,

    如來爲衆生,唯心應器說。

【實譯】譬如衆病人,良醫隨授藥,

    如來爲衆生,隨心應量說。


tārkikāṇām aviṣayaṃ śrāvakāṇāṃ na caiva hi |

yaṃ deśayanti vai nāthāḥ pratyātmagatigocaram || 122 ||


【求譯】妄想非境界,聲聞亦非分,

    哀愍者所說,自覺之境界。

【菩譯】妄想非境界,聲聞亦非分;

    諸如來世尊,自覺境界說。

【實譯】世間依怙者,證智所行處,

    外道非境界,聲聞亦復然。



punar aparaṃ mahāmate bodhisattvena svacittadṛśyagrāhyagrāhakavikalpagocaraṃ parijñātukāmena saṃgaṇikāsaṃsargamiddhanivaraṇavigatena bhavitavyam | prathamamadhyamapaścādrātrajāgarikāyogamanuyuktena bhavitavyam | kutīrthyaśāstrākhyāyikāśrāvakapratyekabuddhayānalakṣaṇavirahitena ca bhavitavyam | svacittadṛśyavikalpalakṣaṇagatiṃgatena ca bhavitavyaṃ bodhisattvena mahāsattvena ||


【求譯】“復次,大慧!若菩薩摩訶薩欲知自心現量攝受及攝受者妄想境界,當離群聚、習俗、睡眠,初、中、後夜常自覺悟修行方便,當離惡見經論言說及諸聲聞、緣覺乘相,當通達自心現妄想之相。

【菩譯】“復次,大慧!若菩薩摩訶薩,欲知自心離虛妄分別能取可取境界相者,當離憒鬧離睡眠蓋,初夜後夜常自覺悟修行方便,離諸外道一切戲論,離聲聞緣覺乘相,當通達自心現見虛妄分別之相。

【實譯】“復次,大慧!菩薩摩訶薩若欲了知能取所取分別境界,皆是自心之所現者,當離憒鬧、昏滯、睡眠,初、中、後夜勤加修習,遠離曾聞外道邪論及二乘法,通達自心分別之相。


punar aparaṃ mahāmate bodhisattvena mahāsattvena cittavijñānaprajñālakṣaṇavyavasthāyāṃ sthitvopariṣṭādāryajñānalakṣaṇatrayayogaḥ karaṇīyaḥ | tatropariṣṭādāryajñānalakṣaṇatrayaṃ mahāmate katamad yaduta nirābhāsalakṣaṇaṃ sarvabuddhasvapraṇidhānādhiṣṭhānalakṣaṇaṃ pratyātmāryajñānagatilakṣaṇaṃ ca | yāny adhigamya yogī khañjagardabha iva cittaprajñājñānalakṣaṇaṃ hitvā jinasutāṣṭamīṃ prāpya bhūmiṃ tad uttare lakṣaṇatraye yogamāpadyate ||


【求譯】“復次,大慧!菩薩摩訶薩建立智慧相住已,於上聖智三相當勤修學。何等爲聖智三相當勤修學?所謂無所有相,一切諸佛自願處相,自覺聖智究竟之相。修行得此已,能捨跛驢心慧智相,得最勝子第八之地,則於彼上三相修生。

【菩譯】“復次,大慧!菩薩摩訶薩建立住持智慧心相者,於上聖智三相當勤修學。大慧!何等爲上聖智三相?所謂無所有相;一切諸佛自願住持相;內身聖智自覺知相。修行此已,能捨跛驢智慧之相,得勝子第八地三相修行。

【實譯】“復次,大慧!菩薩摩訶薩住智慧心所住相已,於上聖智三相當勤修學。何者爲三?所謂無影像相,一切諸佛願持相,自證聖智所趣相。諸修行者獲此相已,卽捨跛驢智慧心相,入菩薩第八地,於此三相修行不捨。


tatra nirābhāsalakṣaṇaṃ punar mahāmate sarvaśrāvakapratyekabuddhatīrthalakṣaṇaparicayāt pravartate | adhiṣṭhānalakṣaṇaṃ punar mahāmate pūrvabuddhasvapraṇidhānādhiṣṭhānataḥ pravartate | pratyātmāryajñānagatilakṣaṇaṃ punar mahāmate sarvadharmalakṣaṇānabhiniveśato māyopamasamādhikāyapratilambhād buddhabhūmigatigamanapracārāt pravartate | etan mahāmate āryāṇāṃ lakṣaṇatrayaṃ yenāryeṇa lakṣatrayeṇa samanvāgatā āryāḥ svapratyātmāryajñānagatigocaram adhigacchanti | tasmāt tarhi mahāmate āryajñānalakṣaṇatrayayogaḥ karaṇīyaḥ ||


【求譯】“大慧!無所有相者,謂聲聞、緣覺及外道相彼修習生。大慧!自願處相者,謂諸先佛自願處修生。大慧!自覺聖智究竟相者,一切法相無所計著,得如幻三昧身,諸佛地處進趣行生。大慧!是名聖智三相。若成就此聖智三相者,能到自覺聖智境界。是故,大慧!聖智三相當勤修學。”

【菩譯】“大慧!何者無所有相?謂觀聲聞緣覺外道相。大慧!何者一切諸佛自願住持相?謂諸佛本自作願住持諸法。大慧!何者內身聖智自覺知相?一切法相無所執著,得如幻三昧身,諸佛地處進趣修行。大慧!是名上聖智三相。若成就此三相者,能到自覺聖智境界。是故大慧!諸菩薩摩訶薩求上聖智三相者,當如是學。”

【實譯】“大慧!無影像相者,謂由慣習一切二乘、外道相故,而得生起。一切諸佛願持相者,謂由諸佛自本願力所加持故,而得生起。自證聖智所趣相者,謂由不取一切法相,成就如幻諸三昧身,趣佛地智故,而得生起。大慧!是名上聖智三種相。若得此相,卽到自證聖智所行之處。汝及諸菩薩摩訶薩應勤修學。”



atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar eva tasyā bodhisattvaparṣadaś cittāśayavicāram ājñāya āryajñānavastupravicayaṃ nāma dharmaparyāyaṃ sarvabuddhādhiṣṭhānādhiṣṭhito bhagavantaṃ paripṛcchati sma deśayatu me bhagavān āryajñānavastupravicayaṃ nāma dharmaparyāyam aṣṭottarapadaśataprabhedāśrayam yam āśritya tathāgatā arhantaḥ samyaksaṃbuddhā bodhisattvānāṃ mahāsattvānāṃ svasāmānyalakṣaṇapatitānāṃ parikalpitasvabhāvagatiprabhedaṃ deśayanti yena parikalpitasvabhāvagatiprabhedena suprativibhāgaviddhena pudgaladharmanairātmyapracāraṃ prativiśodhya bhūmiṣu kṛtavidyāḥ sarvaśrāvakapratyekabuddhatīrthakaradhyānasamādhisamāpattisukham atikramya tathāgatācintyaviṣayapracāragatipracāraṃ pañcadharmasvabhāvagativinivṛttaṃ tathāgataṃ dharmakāyaṃ prajñājñānasunibaddhadharmaṃ māyāviṣayābhinivṛttaṃ sarvabuddhakṣetratuṣitabhavanākaniṣṭhālayopagaṃ tathāgatakāyaṃ pratilabheran ||


【求譯】爾時大慧菩薩摩訶薩知大菩薩衆心之所念,名聖智事分別自性經,承一切佛威神之力,而白佛言:“世尊,唯願爲說聖智事分別自性經,百八句分別所依。如來、應供、等正覺依此分別,說菩薩摩訶薩入自相共相妄想自性。以分別說妄想自性故,則能善知周遍觀察人法無我,淨除妄想,照明諸地,超越一切聲聞、緣覺及諸外道諸禪定樂,觀察如來不可思議所行境界,畢定捨離五法自性,諸佛如來法身,智慧善自莊嚴,超幻境界,昇一切佛刹、兜率天宮乃至色究竟天宮,逮得如來常住法身。”

【菩譯】爾時聖者大慧菩薩摩訶薩,知諸大菩薩衆心之所念,承佛如來住持之力,問於如來名聖智行分別法門體:“世尊!願爲我說名聖智行分別法門體,依百八見分別說,如來、應、正遍知依此百八見,爲諸菩薩摩訶薩分別說自相同相妄想分別體修行差別法。大慧諸菩薩善得此妄想分別自體法行差別,能淸淨人無我法無我,善解諸地,過諸聲聞辟支佛禪定三摩跋提之樂,得諸佛如來不可思議境界修行故;得離五法自體相行,入諸佛法身體眞實行故;得如來法身善決定處,如幻境界所成故;一切國土從兜率天阿迦尼吒處得如來法身故。”

【實譯】爾時大慧菩薩摩訶薩知諸菩薩心之所念,承一切佛威神之力白佛言:“唯願爲說百八句差別所依聖智事自性法門,一切如來、應、正等覺,爲諸菩薩摩訶薩墮自共相者,說此妄計性差別義門。知此義已,則能淨治二無我觀境,照明諸地,超越一切二乘、外道三昧之樂,見諸如來不可思議所行境界,畢竟捨離五法自性,以一切佛法身智慧而自莊嚴,入如幻境,住一切刹、兜率陀宮、色究竟天,成如來身。”


bhagavān āha iha mahāmate eke tīrthyāstīrthyadṛṣṭayo[11] nāstitvābhiniviṣṭā vikalpabuddhihetukṣayasvabhāvābhāvān nāsti śaśasya viṣāṇaṃ vikalpayanti | yathā śaśaviṣāṇaṃ nāsti evaṃ sarvadharmāḥ | anye punar mahāmate bhūtaguṇāṇudravyasaṃsthānasaṃniveśaviśeṣaṃ dṛṣṭvā nāsti śaśaśṛṅgābhiniveśābhiniviṣṭā asti gośṛṅgam iti kalpayanti | te mahāmate antadvayadṛṣṭipatitāś cittamātrānavadhāritamatayaḥ | svacittadhātuvikalpena te puṣṇanti | dehabhogapratiṣṭhāgativikalpamātre mahāmate śaśaśṛṅgaṃ nastyastivinivṛttaṃ na kalpayet tathā mahāmate sarvabhāvānāṃ nāstyastivinivṛttaṃ na kalpayitavyam ||


【求譯】佛告大慧:“有一種外道,作無所有妄想計著,覺知因盡,兎無角想。如兎無角,一切法亦復如是。大慧!復有餘外道,見種、求那、極微、陀羅驃、形、處橫法各各差別。見已,計著無兎角橫法,作牛有角想。大慧!彼墮二見,不解心量,自心境界妄想增長。身、受用、建立妄想限量,大慧!一切法性亦復如是,離有無,不應作想。

【菩譯】佛告聖者大慧菩薩:“有一種外道邪見執著空無所有,妄想分別智因有二,自體無體,分別兎角無,如兎角無諸法亦無。大慧!復有餘外道,見四大功德實有物,見各各有差別相實無兎角,虛妄執著妄想分別實有牛角。大慧!彼諸外道墮於二見不知唯心,妄想分別增長自心界。大慧!如身資生器世間等,惟是心分別,不得分別兎角離於有無。大慧!不得分別一切諸法離於有無。

【實譯】佛言:“大慧!有一類外道,見一切法隨因而盡,生分別解,想兎無角,起於無見。如兎角無,一切諸法悉亦如是。復有外道,見大種、求那、塵等諸物、形量、分位各差別已,執兎無角,於此而生牛有角想。大慧!彼墮二見,不了唯心,但於自心增長分別。大慧!身及資生、器世間等,一切皆唯分別所現。大慧!應知兎角離於有無,諸法悉然,勿生分別。


ye punar mahāmate nāstyastivinivṛttā nāsti śaśaśṛṅgaṃ na kalpayanti tair anyonyāpekṣahetutvān nāsti śaśaviṣāṇam iti na kalpayitavyam | āparamāṇupravicayād vastvanupalabdhabhāvān mahāmate āryajñānagocaravinivṛttam asti gośṛṅgam iti na kalpayitavyam ||


【求譯】“大慧!若復離有無而作兎無角想,是名邪想。彼因待觀故,兎無角不應作想。乃至微塵,分別事性悉不可得。大慧!聖境界離,不應作牛有角想。”

【菩譯】“大慧!若有人離於有無,作如是言:‘無有有兎角分別。’不得分別無有有兎角,彼人見相待因,不得分別無兎角。何以故?大慧!乃至觀察微細微塵不見實事,離聖人智境界,不得分別有牛角。”

【實譯】“云何兎角離於有無?互因待故。分析牛角乃至微塵,求其體相終不可得。聖智所行遠離彼見,是故於此不應分別。”


atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantam etad avocat nanu bhagavan vikalpasyāpravṛttilakṣaṇaṃ dṛṣṭvānumimīmahe vikalpāpravṛttyapekṣaṃ tasya nāstitvam | bhagavān āha na hi mahāmate vikalpāpravṛttyapekṣaṃ tasya nāstitvam | tat kasya hetor vikalpasya tatpravṛttihetutvāt | tad viṣāṇāśrayapravṛtto hi mahāmate vikalpaḥ | yasmād viṣāṇāśrayapravṛtto mahāmate vikalpas tasmād āśrayahetutvād anyānanyavivarjitatvān na hi tadapekṣaṃ nāstitvaṃ śaśaviṣāṇasya | yadi punar mahāmate vikalpo ’nyaḥ syāc chaśaviṣāṇād aviṣāṇahetukaḥ syād | athānanyaḥ syāt tad dhetukatvād āparamāṇupravicayānupalabdher viṣāṇād ananyatvāt tad abhāvaḥ syāt | tad ubhayabhāvābhāvāt kasya kim apekṣya nāstitvaṃ bhavati atha na bhavati mahāmate apekṣya nāstitvaṃ śaśaviṣāṇasya astitvam apekṣya nāstitvaṃ śaśaviṣāṇaṃ na kalpayitavyaṃ viṣamahetutvān mahāmate nāstyastitvam siddhir na bhavati nāstyastitvavādinām | anye punar mahāmate tīrthakaradṛṣṭayo rūpakāraṇasaṃsthānābhiniveśābhiniviṣṭā ākāśabhāvāparicchedakuśalā rūpam ākāśabhāvavigataṃ paricchedaṃ dṛṣṭvā vikalpayanti | ākāśam eva ca mahāmate rūpam | rūpabhūtānupraveśān mahāmate rūpam evākāśam | ādheyādhāravyavasthānabhāvena mahāmate rūpākāśakāraṇayoḥ pravibhāgaḥ pratyetavyaḥ | bhūtāni mahāmate pravartamānāni parasparasvalakṣaṇabhedabhinnāni ākāśe cāpratiṣṭhitāni | na ca teṣv ākāśaṃ nāsti | evam eva śaśasya viṣāṇaṃ mahāmate goviṣāṇam apekṣya bhavati | goviṣāṇaṃ punar mahāmate aṇuśo vibhajyamānaṃ punar apy aṇavo vibhajyamānā aṇutvalakṣaṇe nāvatiṣṭhante | tasya kim apekṣya nāstitvaṃ bhavati athānyad apekṣya vastu tad apy evaṃ dharmi ||


【求譯】爾時大慧菩薩摩訶薩白佛言:“世尊,得無妄想者,見不生想已,隨比思量觀察不生妄想言無耶?”佛告大慧:“非觀察不生妄想言無。所以者何?妄想者,因彼生故。依彼角生妄想。以依角生妄想,是故言依因故,離異不異故,非觀察不生妄想言無角。大慧!若復妄想異角者,則不因角生。若不異者,則因彼故,乃至微塵分析推求,悉不可得。不異角故,彼亦非性。二俱無性者,何法何故而言無耶?大慧!若無故無角,觀有故言兎無角者,不應作想。大慧!不正因故,而說有無,二俱不成。大慧!復有餘外道見,計著色、空事形處橫法,不能善知虛空分齊,言色離虛空,起分齊見妄想。大慧!虛空是色,隨入色種。大慧!色是虛空。持所持處所建立性,色空事分別當知。大慧!四大種生時,自相各別,亦不住虛空。非彼無虛空。如是,大慧!觀牛有角故,兎無角。大慧!又[12]牛角者析爲微塵,又分別微塵刹那不住。彼何所觀故而言無耶?若言觀餘物者,彼法亦然。”

【菩譯】爾時聖者大慧菩薩摩訶薩白佛言:“世尊!世尊!愚癡凡夫不見分別相,而比智分別彼人見無。”佛告聖者大慧菩薩言:“大慧!非觀分別心彼人無相。何以故?因虛妄分別心,依角有分別心。大慧!依止虛妄角有分別心,是故依依止因離相待法,非見法彼無角。大慧!若離分別心更有分別,應離角有,非因角有。大慧!若不離彼分別心,彼法乃至觀察微塵不見有實物。大慧!不離於心彼法應無,以彼二法有無不可得。若爾,見何等法有?何等法無?大慧!若不如是見有無,不得分別有無。此義云何?見有牛角、見無兎角,不得如是分別。大慧!以因不相似故,有無義不成。以諸外道凡夫聲聞說有無義,二俱不成故。大慧!復有餘外道,見色有因妄想執著形相長短,見虛空無形相分齊,見諸色相異於虛空有其分齊。大慧!虛空卽是色,以色大入虛空故。大慧!色卽是虛空,依此法有彼法、依彼法有此法故;以依色分別虛空,依虛空分別色故。大慧!四大種生自相各別不住虛空,而四大中非無虛空。大慧!兎角亦如是,因牛角有言兎角無。大慧!又彼牛角析爲微塵,分別微塵相不可得見,彼何等何等法有?何等何等法無?而言有耶無耶?若如是觀餘法亦然。”

【實譯】爾時大慧菩薩摩訶薩復白佛言:“世尊,彼豈不以妄見起相,比度觀待妄計無耶?”佛言:“不以分別起相待以言無。何以故?彼以分別爲生因故。以角分別爲其所依,所依爲因,離異不異,非由相待顯兎角無。大慧!若此分別異兎角者,則非角因。若不異者,因彼而起。大慧!分析牛角乃至極微,求不可得。異於有角言無角者,如是分別決定非理。二俱非有,誰待於誰?若相待不成,待於有故言兎角無,不應分別。不正因故,有無論者執有執無,二俱不成。大慧!復有外道,見色、形狀、虛空分齊而生執著,言色異虛空起於分別。大慧!虛空是色,隨入色種。大慧!色是虛空。能持所持建立性故,色空分齊應如是知。大慧!大種生時自相各別,不住虛空中,非彼無虛空。大慧!兎角亦爾,觀待牛角言彼角無。大慧!分析[13]牛角乃至微塵,又析彼塵,其相不現。彼何所待而言無耶?若待餘物,彼亦如是。”


atha khalu bhagavān punar api mahāmatiṃ bodhisattvaṃ mahāsattvam etad avocat śaśagośṛṅgākāśarūpadṛṣṭivikalpavigatena mahāmate bhavitavyam tadanyaiś ca bodhisattvaiḥ | svacittadṛśyavikalpānugama manasā ca mahāmate bhavitavyam | sarvajinasutakṣetramaṇḍale ca tvayā svacittadṛśyayogopadeśaḥ karaṇīyaḥ ||


【求譯】爾時世尊告大慧菩薩摩訶薩言:“當離兎角、牛角、虛空、形色異見妄想。汝等諸菩薩摩訶薩當思惟自心現妄想,隨入爲一切刹土最勝子,以自心現方便而敎授之。”

【菩譯】爾時佛告聖者大慧菩薩言:“大慧!汝當應離兎角牛角、虛空色異妄想見等。大慧!汝亦應爲諸菩薩說離兎角等相。大慧!汝應當知自心所見虛妄分別之相。大慧!汝當於諸佛國土中爲諸佛子,說汝自心現見一切虛妄境界。”

【實譯】“大慧!汝應遠離兎角、牛角、虛空及色所有分別。汝及諸菩薩摩訶薩應常觀察自心所見分別之相,於一切國土爲諸佛子說觀察自心修行之法。”


atha khalu bhagavāṃs tasyāṃ velāyām imā gāthā abhāṣata


【求譯】爾時世尊欲重宣此義而說偈言:

【菩譯】爾時世尊重說偈言:

【實譯】爾時世尊卽說頌言:


dṛśyaṃ na vidyate cittaṃ cittaṃ dṛśyāt pravartate |

dehabhogapratiṣṭhānam ālayaṃ khyāyate nṛṇām || 123 ||


【求譯】色等及心無,色等長養心,

    身受用安立,識藏現衆生。

【菩譯】色於心中無,心依境見有;

    內識衆生見,身資生住處。

【實譯】心所見無有,唯依心故起,

    身資所住影,衆生藏識現。


cittaṃ manaś ca vijñānaṃ svabhāvaṃ dharmapañcakam |

nairātmyaṃ dvitayaṃ śuddhaṃ prabhāṣante vināyakāḥ || 124 ||


【求譯】心意及與識,自性法有五,

    無我二種淨,廣說者所說。

【菩譯】心意與意識,自性及五法;

    二種無我淨,如來如是說。

【實譯】心意及與識,自性五種法,

    二無我淸淨,諸導師演說。


dīrghahrasvādisaṃbandham anyonyataḥ pravartate |

astitvasādhakaṃ nāsti asti nāstitvasādhakam || 125 ||


【求譯】長短有無等,展轉互相生,

    以無故成有,以有故成無。

【菩譯】長短有無等,展轉互相生;

    以無故成有,以有故成無。

【實譯】長短共觀待,展轉互相生,

    因有故成無,因無故成有。


aṇuśo bhajyamānaṃ hi naiva rūpaṃ vikalpayet |

cittamātraṃ vyavasthānaṃ kudṛṣṭyā na prasīdati || 126 ||


【求譯】微塵分別事,不起色妄想,

    心量安立處,惡見所不樂。

【菩譯】分別微塵體,不起色妄想;

    但心安住處,惡見不能淨。

【實譯】微塵分析事,不起色分別,

    唯心所安立,惡見者不信。


tārkikāṇām aviṣayaḥ śrāvakāṇāṃ na caiva hi |

yaṃ deśayanti vai nāthāḥ pratyātmagatigocaram || 127 ||


【求譯】覺想非境界,聲聞亦復然,

    救世之所說,自覺之境界。

【菩譯】非妄智境界,聲聞亦不知;

    如來之所說,自覺之境界。

【實譯】外道非行處,聲聞亦復然,

    救世之所說,自證之境界。



atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api svacittadṛśyadhārāviśuddhyarthaṃ bhagavantam adhyeṣate sma kathaṃ bhagavan svacittadṛśyadhārā viśudhyati yugapat kramavṛttyā vā bhagavān āha kramavṛttyā mahāmate svacittadṛśyadhārā viśudhyati na yugapat | tadyathā mahāmate āmraphalāni kramaśaḥ pacyante na yugapat evam eva mahāmate svacittadṛśyadhārā sattvānāṃ kramaśo viśudhyati na yugapat | tadyathā mahāmate kumbhakāraḥ kramaśo bhāṇḍāni kurute na yugapat evam eva mahāmate tathāgataḥ sattvānāṃ svacittadṛśyadhārāṃ kramaśo viśodhayati na yugapat | tadyathā mahāmate pṛthivyāṃ tṛṇagulmauṣadhivanaspatayaḥ kramavṛttyā virohanti na yugapat evam eva mahāmate sattvānāṃ tathāgataḥ kramaśaḥ svacittadṛśyadhārāṃ viśodhayati na yugapat | tadyathā mahāmate hāsyalāsyagītavāditravīṇālekhyayogyāḥ kramaśaḥ pravartante na yugapat evam eva mahāmate tathāgataḥ sarvasattvānāṃ kramaśaḥ svacittadṛśyadhārāṃ viśodhayati na yugapat | tadyathā mahāmate darpaṇāntargatāḥ sarvarūpāvabhāsāḥ saṃdṛśyante nirvikalpā yugapat evam eva mahāmate svacittadṛśyadhārāṃ yugapat tathāgataḥ sarvasattvānāṃ viśodhayati nirvikalpāṃ nirābhāsagocarām | tadyathā mahāmate somādityamaṇḍalaṃ yugapat sarvarūpāvabhāsān kiraṇaiḥ prakāśayati evam eva mahāmate tathāgataḥ svacittadṛśyadauṣṭhulyavāsanāvigatānāṃ sattvānāṃ yugapad acintyajñānajinagocaraviṣayaṃ saṃdarśayati | tadyathā mahāmate ālayavijñānaṃ svacittadṛśyadehapratiṣṭhābhogaviṣayaṃ yugapad vibhāvayati evam eva mahāmate niṣyandabuddho yugapat sattvagocaraṃ paripācyākaniṣṭhabhavanavimānālayayogaṃ yogināmarpayati | tadyathā mahāmate dharmatābuddho yugapan niṣyandanirmāṇakiraṇair virājate evam eva mahāmate pratyātmāryagatidharmalakṣaṇaṃ bhāvābhāvakudṛṣṭivinivartanatayā yugapad virājate ||


【求譯】爾時大慧菩薩爲淨自心現流故,復請如來,白佛言:“世尊,云何淨除一切衆生自心現流,爲頓爲漸耶?”佛告大慧:“漸淨非頓。如菴羅果漸熟非頓,如來淨除一切衆生自心現流,亦復如是,漸淨非頓。譬如陶家造作諸器,漸成非頓,如來淨除一切衆生自心現流,亦復如是,漸淨非頓。譬如大地漸生萬物,非頓生也,如來淨除一切衆生自心現流,亦復如是,漸淨非頓。譬如人學音樂書畫種種技術,漸成非頓。如來淨除一切衆生自心現流,亦復如是,漸淨非頓。譬如明鏡頓現一切無相色像,如來淨除一切衆生自心現流,亦復如是,頓現無相、無有所有淸淨境界。如日月輪頓照顯示一切色像,如來爲離自心現習氣過患衆生,亦復如是,頓爲顯示不思議智最勝境界。譬如藏識頓分別知自心現及身、安立、受用境界,彼諸依佛亦復如是(依者胡本云津膩,謂化佛是眞佛氣分也),頓熟衆生所處境界,以修行者安處於彼色究竟天。譬如法佛、所作、依佛光明照曜,自覺聖趣亦復如是,彼於法相有性無性惡見妄想,照令除滅。

【菩譯】爾時聖者大慧菩薩摩訶薩爲淨自心現流,復請如來而作是言:“世尊!云何淨除自心現流?爲次第淨?爲一時耶?”佛告聖者大慧菩薩摩訶薩言:“大慧!淨自心現流,次第漸淨非爲一時。大慧!譬如菴摩羅果漸次成熟非爲一時。大慧!衆生淸淨自心現流亦復如是,漸次淸淨非爲一時;譬如陶師造作諸器,漸次成就非爲一時。大慧!諸佛如來淨諸衆生自心現流亦復如是,漸次而淨非一時淨。大慧!譬如大地生諸樹林藥草萬物,漸次增長非一時成。大慧!諸佛如來淨諸衆生自心現流亦復如是,漸次而淨非一時淨。大慧!譬如有人學諸音樂歌舞書畫種種伎術,漸次而解非一時知。大慧!諸佛如來淨諸衆生自心現流,亦復如是,漸次而淨非一時淨。大慧!譬如明鏡無分別心,一時俱現一切色像;如來世尊亦復如是,無有分別淨諸衆生自心現流,一時淸淨非漸次淨,令住寂靜無分別處。大慧!譬如日月輪相光明一時遍照一切色像非爲前後。大慧!如來世尊亦復如是,爲令衆生離自心煩惱見薰習氣過患,一時示現不思議智最勝境界。大慧!譬如阿梨耶識分別現境自身資生器世間等,一時而知非是前後。大慧!報佛如來亦復如是,一時成熟諸衆生界,置究竟天淨妙宮殿修行淸淨之處。大慧!譬如法佛報佛放諸光明,有應化佛照諸世間。大慧!內身聖行光明法體,照除世間有無邪見亦復如是。

【實譯】爾時大慧菩薩摩訶薩爲淨心現流故而請佛言:“世尊,云何淨諸衆生自心現流,爲漸次淨爲頓淨耶?”佛言:“大慧!漸淨非頓。如菴羅果漸熟非頓,諸佛如來淨諸衆生自心現流,亦復如是,漸淨非頓。如陶師造器漸成非頓,諸佛如來淨諸衆生自心現流,亦復如是,漸而非頓。譬如大地生諸草木漸生非頓,諸佛如來淨諸衆生自心現流,亦復如是,漸而非頓。大慧!譬如人學音樂書畫種種伎術,漸成非頓,諸佛如來淨諸衆生自心現流,亦復如是,漸而非頓。譬如明鏡頓現衆像而無分別,諸佛如來淨諸衆生自心現流,亦復如是,頓現一切無相境界而無分別。如日月輪一時遍照一切色像,諸佛如來淨諸衆生自心過習,亦復如是,頓爲示現不可思議諸佛如來智慧境界。譬如藏識頓現於身及資生、國土一切境界,報佛亦爾,於色究竟天,頓能成熟一切衆生,令修諸行。譬如法佛頓現報佛及以化佛光明照曜,自證聖境亦復如是,頓現法相而爲照曜,令離一切有無惡見。



punar aparaṃ mahāmate dharmatāniṣyandabuddhaḥ svasāmānyalakṣaṇapatitāt sarvadharmāt svacittadṛśyavāsanāhetulakṣaṇopanibaddhāt parikalpitasvabhāvābhiniveśahetukān atadātmakavividhamāyāraṅgapuruṣavaicitryābhiniveśānupalabdhito mahāmate deśayati | punar aparaṃ mahāmate parikalpitasvabhāvavṛttilakṣaṇaṃ paratantrasvabhāvābhiniveśataḥ pravartate | tadyathā tṛṇakāṣṭhagulmalatāśrayān māyāvidyā puruṣasaṃyogāt sarvasattvarūpadhāriṇaṃ māyāpuruṣavigraham abhiniṣpannaikasattvaśarīraṃ vividhakalpavikalpitaṃ khyāyate tathā khyāyann api mahāmate tadātmako na bhavati evam eva mahāmate paratantrasvabhāve parikalpitasvabhāve vividhavikalpacittavicitralakṣaṇaṃ khyāyate | vastuparikalpalakṣaṇābhiniveśavāsanāt parikalpayan mahāmate parikalpitasvabhāvalakṣaṇaṃ bhavati | eṣā mahāmate niṣyandabuddhadeśanā | dharmatābuddhaḥ punar mahāmate cittasvabhāvalakṣaṇavisaṃyuktāṃ pratyātmāryagatigocaravyavasthāṃ karoti | nirmitanirmāṇabuddhaḥ punar mahāmate dānaśīladhyānasamādhicitraprajñājñānaskandhadhātvāyatanavimokṣavijñānagatilakṣaṇaprabhedapracāraṃ vyavasthāpayati | tīrthyadṛṣṭyā ca rūpyasamatikramaṇalakṣaṇaṃ deśayati | dharmatābuddhaḥ punar mahāmate nirālambaḥ | ālambavigataṃ sarvakriyendriyapramāṇalakṣaṇavinivṛttam aviṣayaṃ bālaśrāvakapratyekabuddhatīrthakarātmakalakṣaṇābhiniveśābhiniviṣṭānām | tasmāt tarhi mahāmate pratyātmāryagativiśeṣalakṣaṇe yogaḥ karaṇīyaḥ | svacittalakṣaṇadṛśyavinivṛttidṛṣṭinā ca te bhavitavyam ||


【求譯】“大慧!法依佛說一切法入自相共相,自心現習氣因相續,妄想自性計著因,種種無實幻,種種計著不可得。復次,大慧!計著緣起自性,生妄想自性相。大慧!如工幻師依草木瓦石作種種幻,起一切衆生若干形色,起種種妄想,彼諸妄想亦無眞實。如是,大慧!依緣起自性,起妄想自性,種種妄想心。種種想行事妄想相,計著習氣妄想,大慧!是爲妄想自性相生。大慧!是名依佛說法。大慧!法佛者,離心自性相,自覺聖所緣境界建立施作。大慧!化佛者,說施、戒、忍、精進、禪定及心智慧,離陰、界、入,解脫、識相,分別觀察建立,超外道見、無色見。大慧!又法佛者,離攀緣。所緣離,一切所作、根、量相滅,非諸凡夫、聲聞、緣覺、外道計著我相所著境界,自覺聖究竟差別相建立。是故,大慧!自覺聖差別相當勤修學,自心現見應當除滅。

【菩譯】“復次,大慧!法佛報佛說一切法自相同相故;因自心現見薰習相故;因虛妄分別戲論相縛故;如所說法無如是體故。大慧!譬如幻師幻作一切種種形像,諸愚癡人取以爲實,而彼諸像實不可得。復次,大慧!虛妄法體依因緣法,執著有實分別而生。大慧!如巧幻師依草木瓦石作種種事,依於呪術人工之力,成就一切衆生形色身分之相名幻人像;衆生見幻種種形色,執著爲人而實無人。大慧!衆生雖見以爲是人,無實人體。大慧!因緣法體隨心分別亦復如是,以見心相種種幻故。何以故?以執著虛妄相因分別心熏習故。大慧!是名分別虛妄體相。大慧!是名報佛說法之相。大慧!法佛說法者,離心相應體故;內證聖行境界故。大慧!是名法佛說法之相。“大慧!應化佛所作應佛說施、戒、忍、精進、禪定、智慧故;陰、界、入解脫故;建立識想差別行故;說諸外道無色三摩跋提次第相。大慧!是名應佛所作應佛說法相。復次,大慧!法佛說法者,離攀緣故;離能觀所觀故;離所作相量相故。大慧!非諸凡夫聲聞緣覺外道境界故;以諸外道執著虛妄我相故。是故,大慧!如是內身自覺修行勝相,當如是學。大慧!汝當應離見自心相以爲非實。

【實譯】“復次,大慧!法性所流佛說一切法自相共相,自心現習氣因相,妄計性所執因相,更相繫屬種種幻事皆無自性,而諸衆生種種執著取以爲實,悉不可得。復次,大慧!妄計自性執著緣起自性起。大慧!譬如幻師以幻術力,依草木瓦石幻作衆生若干色像,令其見者種種分別,皆無眞實。大慧!此亦如是,由取著境界習氣力故,於緣起性中,有妄計性種種相現。是名妄計性生。大慧!是名法性所流佛說法相。大慧!法性佛者,建立自證智所行,離心自性相。大慧!化佛說施、戒、忍、進、禪定、智慧、蘊、界、處、法及諸解脫、諸識行相,建立差別,越外道見,超無色行。復次,大慧!法性佛非所攀緣,一切所緣、一切所作相、根、量等相悉皆遠離,非凡夫二乘及諸外道執著我相所取境界。是故,大慧!於自證聖智勝境界相當勤修學,於自心所現分別見相當速捨離。



punar aparaṃ mahāmate dvividhaṃ śrāvakayānanayaprabhedalakṣaṇaṃ yaduta pratyātmāryādhigamaviśeṣalakṣaṇaṃ ca bhāvavikalpasvabhāvābhiniveśalakṣaṇaṃ ca | tatra mahāmate pratyātmāryādhigamaviśeṣalakṣaṇaṃ śrāvakāṇāṃ katamad yaduta śūnyatānātmaduḥkhānityaviṣayasatyavairāgyopaśamāt skandhadhātvāyatanasvasāmānyalakṣaṇabāhyārthavināśalakṣaṇād yathābhūtaparijñānāc cittaṃ samādhīyate | svacittaṃ samādhāya dhyānavimokṣasamādhimārgaphala[14]samāpattivimuktivāsanācintyapariṇaticyutivigataṃ pratyātmāryagatilakṣaṇasukhavihāraṃ mahāmate adhigacchanti śrāvakāḥ | etan mahāmate śrāvakāṇāṃ pratyātmāryagatilakṣaṇam | etad dhi mahāmate śrāvakāṇāṃ pratyātmāryādhigamavihārasukham adhigamya bodhisattvena mahāsattvena nirodhasukhaṃ samāpattisukhaṃ ca sattvakriyāpekṣayā pūrvasvapraṇidhānābhinirhṛtatayā ca na sākṣāt karaṇīyam | etan mahāmate śrāvakāṇāṃ pratyātmāryagatilakṣaṇasukhaṃ yatra bodhisattvena mahāsattvena pratyātmāryagatilakṣaṇasukhe na śikṣitavyam | bhāvavikalpasvabhāvābhiniveśaḥ punar mahāmate śrāvakāṇāṃ katamo yaduta nīlapītoṣṇadravacalakaṭhināni[15] mahābhūtāny akriyāpravṛttāni svasāmānyalakṣaṇayuktyāgamapramāṇasuvinibaddhāni dṛṣṭvā tatsvabhāvābhiniveśa vikalpaḥ pravartate | etan mahāmate bodhisattvenādhigamya vyāvartayitavyam | dharmanairātmyalakṣaṇānupraveśatayā pudgalanairātmyalakṣaṇadṛṣṭiṃ nivārya bhūmikramānusaṃdhau pratiṣṭhāpayitavyam | etan mahāmate śrāvakāṇāṃ bhāvavikalpasvabhāvābhiniveśalakṣaṇaṃ yad uktam idaṃ tat pratyuktam ||


【求譯】“復次,大慧!有二種聲聞乘通分別相。謂得自覺聖差別相,及性妄想自性計著相。云何得自覺聖差別相聲聞?謂無常、苦、空、無我、境界、眞諦、離欲、寂滅,息陰、界、入、自共相外不壞相,如實知,心得寂止。心寂止已,禪定解脫,三昧道果,正受解脫,不離習氣、不思議變易死,得自覺聖樂住聲聞。是名得自覺聖差別相聲聞。大慧!得自覺聖差別樂住,菩薩摩訶薩非滅門樂、正受樂,顧愍衆生及本願不作證。大慧!是名聲聞得自覺聖差別相樂。菩薩摩訶薩於彼得自覺聖差別相樂,不應修學。大慧!云何性妄想自性計著相聲聞?所謂大種靑黃赤白,堅濕煖動,非作生。自相共相,先勝善說,見已,於彼起自性妄想。菩薩摩訶薩於彼應知應捨,隨入法無我想,滅人無我相見,漸次諸地相續建立。是名諸聲聞性妄想自性計著相。”

【菩譯】“復次,大慧!聲聞乘有二種差別相,謂於內身證得聖相故;執著虛妄相分別有物故。大慧!何者聲聞內身證得聖相?謂無常、苦、空、無我境界故;眞諦離欲寂滅故;陰、界、入故;自相同相故;內外不滅相故;見如實法故;得心三昧,得心三昧已,得禪定解脫三昧、道果三摩跋提不退解脫故;離不可思議薰習變易死故;內身證得聖樂行法住聲聞地故。大慧!是名聲聞內身證得聖相。大慧菩薩摩訶薩入諸聲聞內證聖行三昧樂法,而不取寂滅空門樂,不取三摩跋提樂,以憐愍衆生故起本願力行,是故雖知不取爲究竟。大慧!是名聲聞內身證聖修行樂相。大慧!菩薩摩訶薩應當修行內身證聖修行樂門而不取著。大慧!何者是聲聞分別有物執著虛妄相?謂於四大堅、濕、熱、動相,靑黃赤白等相故;無作者而有生故;自相同相故;斟量相應阿含先勝見善說故;依彼法虛妄執著以爲實有。大慧!是名聲聞分別有物執著虛妄相。大慧!菩薩摩訶薩於彼聲聞法應知而捨,捨已入法無我相,入法無我相已入人無我,觀察無我相已次第入諸地。大慧!是名聲聞分別有物執著虛妄相。大慧!所言聲聞乘有二種相者我已說竟。”

【實譯】“復次,大慧!聲聞乘有二種差別相,所謂自證聖智殊勝相,分別執著自性相。云何自證聖智殊勝相?謂明見苦、空、無常、無我、諸諦、境界、離欲、寂滅故,於蘊、界、處、若自、若共外不壞相如實了知故,心住一境。住一境已,獲禪解脫、三昧道果而得出離,住自證聖智境界樂,未離習氣及不思議變易死。是名聲聞乘自證聖智境界相。菩薩摩訶薩雖亦得此聖智境界,以憐愍衆生故,本願所持故,不證寂滅門及三昧樂。諸菩薩摩訶薩於此自證聖智樂中不應修學。大慧!云何分別執著自性相?所謂知堅濕煖動,靑黃赤白,如是等法非作者生,然依敎理見自共相,分別執著。是名聲聞乘分別執著相。菩薩摩訶薩於此法中應知應捨,離人無我見,入法無我相,漸住諸地。”



atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantam etad avocat nityam acintyaṃ ca bhagavatā pratyātmāryagatigocaraṃ paramārthagocaraṃ ca prabhāṣitam | nanu bhagavaṃs tīrthakarā api nityācintyavādinaḥ kāraṇānām bhagavān āha na mahāmate tīrthakarāṇāṃ kāraṇasya nityācintyatāṃ prāpnoti | tat kasya hetos tīrthakarāṇāṃ mahāmate nityācintyaṃ na hetusvalakṣaṇayuktam | yasya mahāmate nityācintyaṃ na hetusvalakṣaṇayuktam tat kathaṃ kenābhivyajyate nityam acintyam iti nityācintyavādaḥ punar mahāmate yadi hetusvalakṣaṇayuktaḥ syān nityaṃ kāraṇādhīnahetulakṣaṇatvān nityam acintyaṃ na bhavati | mama tu mahāmate paramārthanityācintyaṃ paramārthalakṣaṇahetuyuktaṃ bhāvābhāvavigataṃ pratyātmāryādhigamalakṣaṇatvāl lakṣaṇavat paramārthajñānahetutvāc ca hetumad bhāvābhāvavigatatvād akṛtakākāśanirvāṇanirodhadṛṣṭāntasādharm yān nityam | ata etan mahāmate tīrthakaranityācintyavādatulyaṃ na bhavati | nityācintyataiveyaṃ mahāmate tathāgatānāṃ pratyātmāryajñānādhigamatathatā | tasmāt tarhi mahāmate bodhisattvena mahāsattvena nityācintyapratyātmāryajñānādhigamāya yogaḥ karaṇīyaḥ ||


【求譯】爾時大慧菩薩摩訶薩白佛言:“世尊,世尊所說常,及不思議自覺聖趣境界,及第一義境界。世尊,非諸外道所說常不思議因緣耶?”佛告大慧:“非諸外道因緣得常不思議。所以者何?諸外道常不思議不因自相成。若常不思議不因自相成者,何因顯現常不思議?復次,大慧!不思議若因自相成者,彼則應常,由作者因相故,常不思議不成。大慧!我第一義常不思議,第一義因相成,離性非性,得自覺相[16]故有相,第一義智因故有因。離性非性故,譬如無作、虛空、涅槃、滅盡故常。如是,大慧!不同外道常不思議論。如是,大慧!此常不思議,諸如來自覺聖智所得。是故,常不思議自覺聖智所得,應得修學。

【菩譯】爾時聖者大慧菩薩摩訶薩復白佛言:“世尊!世尊所說常不可思議法,內身證聖境界法第一義[17]法。世尊!外道亦說常不可思議因果。此義云何?”佛告聖者大慧菩薩言:“大慧!諸外道說常不可思議因果不成。何以故?大慧!諸外道說常不可思議,非因自相相應故。大慧!諸外道說常不可思議,若因自相不相應者,此何等法?何等法了出?是故外道不得言常不可思議。復次,大慧!諸外道說常不可思議者,若因自相相應者,應成無常不可思議,以有因相故;是故不成常不可思議。大慧!我說常不可思議,第一義常不可思議,與第一義相因果相應,以離有無故;以內身證相故;以有彼相故;以第一義智因相相應,以離有無故;以非所作故,與虛空涅槃寂滅譬喻相應故;是故常不可思議。是故,大慧!我說常不可思議,不同外道常不可思議論。大慧!此常不可思議,諸佛、如來、應、正遍知實是常法,以諸佛聖智內身證得故;非心、意、意識境界故。大慧!是故菩薩摩訶薩應當修行常不可思議內身所證聖智行法。

【實譯】爾時大慧菩薩摩訶薩白佛言:“世尊,如來所說常不思議,自證聖智,第一義境,將無同諸外道所說常不思議作者耶?”佛言:“大慧!非諸外道作者得常不思議。所以者何?諸外道常不思議因自相不成。旣因自相不成,以何顯示常不思議?大慧!外道所說常不思議,若因自相成,彼則有常,但以作者爲因相故,常不思議不成。大慧!我第一義常不思議,第一義因相成,遠離有無,自證聖智所行相故有相,第一義智爲其因故有因。離有無故,非作者,如虛空、涅槃、寂滅法故,常不思議。是故,我說常不思議,不同外道所有諍論。大慧!此常不思議,是諸如來自證聖智所行眞理。是故,菩薩當勤修學。


punar aparaṃ mahāmate nityācintyatā tīrthakarāṇām anityabhāvavilakṣaṇahetutvān | na svakṛtahetulakṣaṇaprabhāvitatvān nityam | yadi punar mahāmate tīrthakarāṇāṃ nityācintyatā kṛtakabhāvābhāvād anityatāṃ dṛṣṭvānumānabuddhyā nityaṃ samāpyate tenaiva hetunā mamāpi mahāmate kṛtakabhāvābhāvād anityatāṃ dṛṣṭvā nityam ahetūpadeśāt ||


【求譯】“復次,大慧!外道常不思議,無常性異相因故,非自作因相力故常。復次,大慧!諸外道常不思議於所作性非性,無常見已,思量計常。大慧!我亦以如是因緣,所作者性非性,無常見已,自覺聖境界說彼常無因。

【菩譯】“復次,大慧!諸外道常不可思議,無常法相因相應故,是故無常;非因相而得名故;是故常法不可思議。大慧!若諸外道常不可思議,見有無法而言常,以彼法比智知言有常。大慧!我亦如是,卽因此法作有無見,無常應常。何以故?以無因故。

【實譯】“復次,大慧!外道常不思議,以無常異相因故常,非自相因力故常。大慧!外道常不思議以見所作法有已還無,無常已,比知是常。我亦見所作法有已還無,無常已,不因,此說爲常。


yadi punar mahāmate hetulakṣaṇasaṃyuktaṃ nityācintyatā tīrthakarāṇāṃ hetubhāvasvalakṣaṇabhāvābhāvāc chaśaviṣāṇatulyā mahāmate nityācintyatā vāgvikalpamātrā ca mahāmate tīrthakarāṇāṃ prasajyate | tat kasya hetor yaduta vāgvikalpamātraṃ hi mahāmate śaśaviṣāṇaṃ svahetulakṣaṇābhāvāt | mama tu mahāmate nityācintyatā pratyātmāryādhigamalakṣaṇahetutvāt kṛtakabhāvābhāvavarjitatvān nityam na bāhyabhāvābhāvanityānityānupramāṇān nityam | yasya punar mahāmate bāhyābhāvān nityānumānān nityācintyatvān nityam tasyā nityācintyatāyāḥ svahetulakṣaṇaṃ na jānīte | pratyātmādhigamāryajñānagocaralakṣaṇaṃ bahirdhā te mahāmate asaṃkathyāḥ ||


【求譯】“大慧!若復諸外道因相成常不思議,因自相性非性,同於兎角。此常不思議但言說妄想,諸外道輩有如是過。所以者何?謂但言說妄想同於兎角,自因相非分。大慧!我常不思議因自覺得相故,離所作性非性故常,非外性非性無常思量計常。大慧!若復外性非性無常,思量計常不思議常,而彼不知常不思議自因之相。去得自覺聖智境界相遠,彼不應說。

【菩譯】“復次,大慧!諸外道說若因相相應成常不可思議,以彼外道言因自相有無故者同於兎角。大慧!此常不可思議,諸外道等但虛妄分別。何以故?以無兎角但虛妄分別故;自因相無故。大慧!我常不可思議,惟內身證相因故;離作有無法故;是故常不可思議,以無外相故;常法相應故。大慧!諸外道等見無外相,比智知常不可思議以爲常,彼外道等不知常不可思議,自因相彼因相故;以內身聖智證境界相故。大慧!彼外道於我法不應爲說。

【實譯】“大慧!外道以如是因相成常不思議,此因相非有,同於兎角故。常不思議唯是分別,但有言說。何故彼因同於兎角?無自因相故。大慧!我常不思議以自證爲因相,不以外法有已還無無常爲因。外道反此,曾不能知常不思議自因之相,而恒在於自證聖智所行相外,此不應說。



punar aparaṃ mahāmate saṃsāravikalpaduḥkhabhayabhītā nirvāṇam anveṣante | saṃsāranirvāṇayor aviśeṣajñāḥ sarvabhāvavikalpābhāvād indriyāṇām anāgataviṣayoparamāc ca mahāmate nirvāṇaṃ vikalpayanti na pratyātmagativijñānālayaṃ parāvṛttipūrvakaṃ mahāmate | atas te mahāmate mohapuruṣā yānatrayavādino bhavanti na cittamātragatinirābhāsavādinaḥ | atas te mahāmate atītānāgatapratyutpannānāṃ tathāgatānāṃ svacittadṛśyagocarānabhijñā bāhyacittadṛśyagocarābhiniviṣṭās | te saṃsāragaticakre punar mahāmate caṃkramyante ||


【求譯】“復次,大慧!諸聲聞畏生死妄想苦而求涅槃,不知生死涅槃差別一切性妄想非性,未來諸根境界休息作涅槃想,非自覺聖智趣藏識轉。是故,凡愚說有三乘,說心量趣無所有。是故,大慧!彼不知過去、未來、現在諸如來自心現境界,計著外心現境界,生死輪常轉。

【菩譯】“復次,大慧!諸聲聞辟支佛,畏生死妄想苦而求涅槃,不知世間涅槃無差別故;分別一切法與非法而滅諸根不取未來,境界妄取以爲涅槃,不知內身證修行法故;不知阿梨耶識轉故。大慧!是故彼愚癡人,說有三乘法,而不能知唯心想寂滅得寂滅法,是故彼無智愚人,不知過去未來現在諸佛、如來、應、正遍知自心見境界故;執著外心境界故。是故,大慧!彼愚癡人,於世間生死輪中常轉不住。

【實譯】“復次,大慧!諸聲聞畏生死妄想苦而求涅槃,不知生死涅槃差別之相一切皆是妄分別有,無所有故,妄計未來諸根境滅以爲涅槃,不知證自智境界轉所依藏識爲大涅槃。彼愚癡人說有三乘,不說唯心無有境界。大慧!彼人不知去、來、現在諸佛所說自心境界,取心外境,常於生死輪轉不絕。



punar aparaṃ mahāmate anutpannān sarvadharmān atītānāgatapratyutpannās tathāgatā bhāṣante | tat kasya hetor yaduta svacittadṛśyabhāvābhāvāt sadasator utpattivirahitatvān mahāmate anutpannāḥ sarvabhāvāḥ | śaśahayakharoṣṭraviṣāṇatulyā mahāmate sarvadharmāḥ | bālapṛthagjanābhūtaparikalpitasvabhāvavikalpitatvān mahāmate anutpannāḥ sarvabhāvāḥ | pratyātmāryajñānagatigocaro hi mahāmate sarvabhāvasvabhāvalakṣaṇotpādaḥ na bālapṛthagjanavikalpadvayagocarasvabhāvaḥ | dehabhogapratiṣṭhāgatisvabhāvalakṣaṇaṃ mahāmate ālayavijñānagrāhyagrāhakalakṣaṇena pravartamānaṃ bālā utpādasthitibhaṅgadṛṣṭidvayapatitāśayā utpādaṃ sarvabhāvānāṃ sadasator vikalpayanti | atra te mahāmate yogaḥ karaṇīyaḥ ||


【求譯】“復次,大慧!一切法不生,是過去、未來、現在諸如來所說。所以者何?謂自心現性非性,離有非有生故。大慧!一切性不生,一切法如兎馬等角。愚癡凡夫不實妄想自性妄想故,大慧!一切法不生。自覺聖智趣境界者,一切性自性相不生,非彼愚夫妄想二境界自性。身、財、建立趣自性相,大慧!藏識攝所攝相轉。愚夫墮生、住、滅二見,悕望一切性生,有非有妄想生,非賢聖也。大慧!於彼應當修學。

【菩譯】“復次,大慧!過去未來現在一切諸佛,皆說諸法不生。何以故?謂自心見有無法故;若離有無諸法不生故。是故,大慧!一切法不生。大慧!一切法如兎角驢駝等角。大慧!愚癡凡夫妄想分別分別諸法,是故一切諸法不生。大慧!一切諸法自體相不生,是內身證聖智境界故;非諸凡夫自體分別二境界故。大慧!是阿梨耶識身資生器世間去來自體相故;見能取可取轉故;諸凡夫墮於生住滅二相心故;分別諸法生有無故。大慧!汝應知如是法故。

【實譯】“復次,大慧!去、來、現在諸如來說一切法不生。何以故?自心所見非有性故,離有無生故,如兎馬等角,凡愚妄取。唯自證聖智所行之處,非諸愚夫二分別境。大慧!身及資生、器世間等,一切皆是藏識影像,所取能取二種相現。彼諸愚夫墮生、住、滅二見中故,於中妄起有無分別。大慧!汝於此義當勤修學。



punara paraṃ mahāmate pañcābhisamayagotrāṇi | katamāni pañca yaduta śrāvakayānābhisamayagotraṃ pratyekabuddhayānābhisamayagotraṃ tathāgatayānābhisamayagotram aniyataikataragotram agotraṃ ca pañcamam | kathaṃ punar mahāmate śrāvakayānābhisamayagotraṃ pratyetavyam yaḥ skandhadhātvāyatanasvasāmānyalakṣaṇaparijñānādhigame deśyamāne romāñcitatanur bhavati | lakṣaṇaparicayajñāne cāsya buddhiḥ praskandati na pratītyasamutpādāvinirbhāgalakṣaṇaparicaye | idaṃ mahāmate śrāvakayānābhisamayagotram | yaḥ śrāvakayānābhisamayaṃ dṛṣṭvā ṣaṭpañcamyāṃ bhūmau paryutthānakleśaprahīṇo vāsanakleśāprahīṇo ’cintyacyutigataḥ[18] samyaksiṃhanādaṃ nadati kṣīṇā me jātir uṣitaṃ brahmacaryam ity evamādi nigadya pudgalanairātmyaparicayād yāvan nirvāṇabuddhir bhavati ||


【求譯】“復次,大慧!有五無間種性。云何爲五?謂聲聞乘無間種性,緣覺乘無間種性,如來乘無間種性,不定種性,各別種性。云何知聲聞乘無間種性?若聞說得陰、界、入自共相斷知時,擧身毛孔熙怡欣悅,及樂修相智,不修緣起發悟之相。是名聲聞乘無間種性。聲聞無間見第八地[19],起煩惱斷,習氣煩惱不斷,不度不思議變易死,度分段死,正師子吼:‘我生已盡,梵行已立,不受後有。’如實知修習人無我,乃至得般涅槃覺。

【菩譯】“復次,大慧!我說五種乘性證法。何等爲五?一者、聲聞乘性證法;二者、辟支佛乘性證法;三者、如來乘性證法;四者、不定乘性證法;五者、無性證法。大慧!何者聲聞乘性證法?謂說陰、界、入法故;說自相同相證智法故;彼身毛孔熙怡欣悅,樂修相智不修因緣,不相離相故。大慧!是名聲聞乘性證法故。彼聲聞人邪見證智,離起麁煩惱,不離無明熏習煩惱,見己身證相,謂初地中乃至五地六地離諸煩惱,同己[20]所離故;熏習無明煩惱故;墮不可思議變易死故;而作是言:‘我生已盡,梵行已立,所作已辦,不受後有。’如是等得入人無我,乃至生心以爲得涅槃故。

【實譯】“復次,大慧!有五種種性。何等爲五?謂聲聞乘種性,緣覺乘種性,如來乘種性,不定種性,無種性。大慧!云何知是聲聞乘種性?謂若聞說於蘊、界、處自相共相,若知若證,擧身毛竪,心樂修習,於緣起相不樂觀察,應知此是聲聞乘種性。彼於自乘見所證已,於五、六地斷煩惱結,不斷煩惱習,住不思議死,正師子吼言:‘我生已盡,梵行已立,所作已辦,不受後有。’修習人無我,乃至生於得涅槃覺。


anye punar mahāmate ātmasattvajīvapoṣapuruṣapudgalasattvāvabodhān nirvāṇam anveṣante | anye punar mahāmate kāraṇādhīnāṃ sarvadharmān dṛṣṭvā nirvāṇagatibuddhayo bhavanti | dharmanairātmyadarśanābhāvān nāsti mokṣo mahāmate | eṣā mahāmate śrāvakayānābhisamayagotrakasyāniryāṇaniryāṇabuddhiḥ | atra te mahāmate kudṛṣṭivyāvṛttyarthaṃ yogaḥ karaṇīyaḥ ||


【求譯】“大慧!各別無間者,我、人、衆生、壽命、長養、士夫,彼諸衆生作如是覺,求般涅槃。復有異外道說,悉由作者見一切性已,言此是般涅槃,作如是覺。法無我見非分,彼無解脫。大慧!此諸聲聞乘無間外道種性,不出出覺。爲轉彼惡見故,應當修學。

【菩譯】“大慧!復有餘外道求證涅槃,而作是言:‘覺知我人衆生壽命、作者受者丈夫。’以爲涅槃。大慧!復有餘外道,見一切諸法依因而有,生涅槃心故。大慧!彼諸外道無涅槃解脫,以不見法無我故。大慧!是名聲聞乘外道性,於非離處而生離想。大慧!汝應轉此邪見修行,如實行故。

【實譯】“大慧!復有衆生求證涅槃,言能覺知我、人、衆生、養者、取者,此是涅槃。復有說言見一切法因作者有,此是涅槃。大慧!彼無解脫,以未能見法無我故。此是聲聞乘及外道種性,於未出中生出離想。應勤修習,捨此惡見。


tatra mahāmate pratyekabuddhayānābhisamayagotrakaḥ yaḥ pratyekābhisamaye deśyamāne ’śruhṛṣṭaromāñcitatanur bhavati | asaṃsargapratyayād bhāvābhiniveśa bahuvividhasvakāyavaicitryarddhivyastayamakaprātihāryadarśane nirdiśyamāne ’nunīyate sa pratyekabuddhayānābhisamayagotraka iti viditvā pratyekabuddhayānābhisamayānurūpā kathā karaṇīyā | etan mahāmate pratyekabuddhayānābhisamayagotrakasya lakṣaṇam ||


【求譯】“大慧!緣覺乘無間種性者,若聞說各別緣無間,擧身毛竪,悲泣流淚。不相近緣,所有不著。種種自身,種種神通,若離若合種種變化,聞說是時,其心隨入。若知彼緣覺乘無間種性已,隨順爲說緣覺之乘。是名緣覺乘無間種性相。

【菩譯】“大慧!何者辟支佛乘性證法?謂聞說緣覺證法,擧身毛竪悲泣流淚,不樂憒閙故;觀察諸因緣法故;不著諸因緣法故;聞說自身種種神通,若離若合種種變化,其心隨入故。大慧!是名緣覺乘性證法,汝當應知隨順緣覺說。

【實譯】“大慧!云何知是緣覺乘種性?謂若聞說緣覺乘法,擧身毛竪,悲泣流淚。離憒鬧緣,無所染著。有時聞說現種種身,或聚或散神通變化,其心信受,無所違逆。當知此是緣覺乘種性,應爲其說緣覺乘法。


tatra mahāmate tathāgatayānābhisamayagotraṃ trividham yaduta svabhāvaniḥsvabhāvadharmābhisamayagotram adhigamasvapratyātmāryābhisamayagotram bāhyabuddhakṣetraudāryābhisamayagotraṃ ca | yadā punar mahāmate trayāṇām apy eṣām anyatame deśyamāne svacittadṛśyadehālayabhogapratiṣṭhācintyaviṣaye deśyamāne[21] nottrasati na saṃtrasati na saṃtrāsamāpadyate veditavyamayaṃ tathāgatayānābhisamayagotraka iti | etan mahāmate tathāgatayānābhisamayagotrakasya lakṣaṇam ||


【求譯】“大慧!彼如來乘無間種性有四種[22]:謂自性法無間種性,離自相法無間種性,得自覺聖無間種性,外刹殊勝無間種性。大慧!若聞此四事一一說時,及說自心現身、財、建立不思議境界時,心不驚怖者,是名如來乘無間種性相。

【菩譯】“大慧!何者如來乘性證法?大慧!如來乘性證法有四種。何等爲四?一者、證實法性;二者、離實法證性;三者、自身內證聖智性;四者、外諸國土勝妙莊嚴證法性。大慧!若聞說此一一法時,但阿梨耶心見外身所依資生器世間不可思議境界,不驚不怖不畏者,大慧!當知!是證如來乘性人。大慧!是名如來乘性證法人相。

【實譯】“大慧!如來乘種性所證法有三種,所謂自性無自性法,內身自證聖智法,外諸佛刹廣大法。大慧!若有聞說此一一法,及自心所現身、財、建立阿賴耶識不思議境,不驚,不怖,不畏,當知此是如來乘性。


aniyatagotrakaḥ punar mahāmate triṣv apy eteṣu deśyamāneṣu yatrānunīyate tatrānuyojyaḥ syāt | parikarmabhūmir iyaṃ mahāmate gotravyavasthā | nirābhāsabhūmyavakramaṇatayā vyavasthā kriyate | pratyātmālaye tu svakleśavāsanāśuddhasya dharmanairātmyadarśanāt samādhisukhavihāraṃ prāpya śrāvako jinakāyatāṃ pratilapsyate ||


【求譯】“大慧!不定種性者,謂說彼三種時,隨說而入,隨彼而成。大慧!此是初治地者,謂種性建立。爲超入無所有地故,作是建立。彼自覺藏者,自煩惱習淨,見法無我,得三昧樂住聲聞,當得如來最勝之身。”

【菩譯】“大慧!何者不定乘性證法?大慧!若人聞說此三種法,於一一中有所樂者隨順爲說。大慧!說三乘者爲發起修行地故,說諸性差別非究竟地,爲欲建立畢竟能取寂靜之地故。大慧!彼三種人離煩惱障熏習得淸淨故;見法無我得三昧樂行故;聲聞緣覺畢竟證得如來法身故。”

【實譯】“大慧!不定種性者,謂聞說彼三種法時,隨生信解而順修學。大慧!爲初治地人而說種性,欲令其入無影像地,作此建立。大慧!彼住三昧樂聲聞,若能證知自所依識,見法無我,淨煩惱習,畢竟當得如來之身。”


atha khalu bhagavāṃs tasyāṃ velāyām imā gāthā abhāṣata


【求譯】爾時世尊欲重宣此義說偈言:

【菩譯】爾時世尊重說偈言:

【實譯】爾時世尊卽說頌言:


srotāpattiphalaṃ caiva sakṛdāgāminas tathā |

anāgāmiphalaṃ caiva arhattvaṃ cittavibhramam || 128 ||


【求譯】須陀槃那果,往來及不還,

    逮得阿羅漢,是等心惑亂。

【菩譯】逆流修無漏,往來及不還;

    應供阿羅漢,是等心亂惑。

【實譯】預流一來果,不還阿羅漢,

    是等諸聖人,其心悉迷惑。


triyānam ekayānaṃ ca ayānaṃ ca vadāmy aham |

bālānāṃ mandabuddhīnām āryāṇāṃ ca viviktatām || 129 ||


【求譯】三乘與一乘,非乘我所說。

    愚夫少智慧,諸聖遠離寂。

【菩譯】我說於三乘,一乘及非乘;

    諸聖如實解,凡夫不能知。

【實譯】我所立三乘,一乘及非乘,

    爲愚夫少智,樂寂諸聖說。


dvāraṃ hi paramārthasya vijñaptir dvayavarjitā |

yānatrayavyavasthānaṃ nirābhāse sthite kutaḥ || 130 ||


【求譯】第一義法門,遠離於二敎,

    住於無所有,何建立三乘?

【菩譯】第一義法門,遠離於二敎;

    建立於三乘,爲住寂靜處。

【實譯】第一義法門,遠離於二取,

    住於無境界,何建立三乘?


dhyānāni cāpramāṇāni ārūpyāś ca samādhayaḥ |

saṃjñānirodho nikhilaṃ cittamātre na vidyate || 131 ||


【求譯】諸禪無量等,無色三摩提,

    受想悉寂滅,亦無有心量。

【菩譯】諸禪及無量,無色三摩提;

    無想定滅盡,亦皆心中無。

【實譯】諸禪及無量,無色三摩提,

    乃至滅受想,唯心不可得。


tatrecchantikānāṃ punar mahāmate anicchantikatā mokṣaṃ kena pravartate yaduta sarvakuśalamūlotsargataś ca sattvānādikālapraṇidhānataś ca | tatra sarvakuśalamūlotsargaḥ katamaḥ yaduta bodhisattvapiṭakanikṣepo ’bhyākhyānaṃ ca naite sūtrāntavinayamokṣānukūlā[23] iti bruvataḥ sarvakuśalamūlotsargatvān na nirvāyate | dvitīyaḥ punar mahāmate bodhisattvo mahāsattva evaṃ bhavapraṇidhānopāyapūrvakatvān nāparinirvṛtaiḥ sarvasattvaiḥ parinirvāsyāmīti tato na parinirvāti | etan mahāmate aparinirvāṇadharmakāṇāṃ lakṣaṇaṃ yenecchantikagatiṃ samadhigacchanti ||


【求譯】“大慧!彼一闡提非一闡提,世間解脫誰轉?大慧!一闡提有二種,一者捨一切善根,及於無始衆生發願。云何捨一切善根?謂謗菩薩藏及作惡言:‘此非隨順修多羅、毘尼、解脫之說。’捨一切善根故,不般涅槃。二者菩薩本自願方便故,非不般涅槃,一切衆生而般涅槃。大慧!彼般涅槃,是名不般涅槃法相。此亦到一闡提趣。”

【菩譯】“大慧!何者無性乘?謂一闡提。大慧!一闡提者無涅槃性。何以故?於解脫中不生信心不入涅槃。大慧!一闡提者有二種。何等爲二?一者、焚燒一切善根;二者、憐愍一切衆生,作盡一切衆生界願。大慧!云何焚燒一切善根?謂謗菩薩藏作如是言:‘彼非隨順修多羅、毘尼解脫說。’捨諸善根,是故不得涅槃。大慧!憐愍衆生作盡衆生界願者,是爲菩薩。大慧!菩薩方便作願,若諸衆生不入涅槃者,我亦不入涅槃,是故菩薩摩訶薩不入涅槃。大慧!是名二種一闡提無涅槃性,以是義故,決定取一闡提行。”

【實譯】“復次,大慧!此中一闡提,何故於解脫中不生欲樂?大慧!以捨一切善根故,爲無始衆生起願故。云何捨一切善根?謂謗菩薩藏言:‘此非隨順契經、調伏、解脫之說。’作是語時,善根悉斷,不入涅槃。云何爲無始衆生起願?謂諸菩薩以本願方便,願一切衆生悉入涅槃,若一衆生未涅槃者,我終不入。此亦住一闡提趣。此是無涅槃種性相。”


punar api mahāmatir āha katamo ’tra bhagavan atyantato na parinirvāti bhagavān āha bodhisattvecchantiko ’tra mahāmate ādiparinirvṛtān sarvadharmān viditvātyantato na parinirvāti | na punaḥ sarvakuśalamūlotsargecchantikaḥ | sarvakuśalamūlotsargecchantiko hi mahāmate punar api tathāgatādhiṣṭhānāt kadācit karhicit kuśalamūlān vyutthāpayati | tat kasya hetor yad utāparityaktā hi mahāmate tathāgatānāṃ sarvasattvāḥ | ata etasmāt kāraṇān mahāmate bodhisattvecchantiko na parinirvātīti ||


【求譯】大慧白佛言:“世尊,此中云何畢竟不般涅槃?”佛告大慧:“菩薩一闡提者,知一切法本來般涅槃已,畢竟不般涅槃,而非捨一切善根一闡提也。大慧!捨一切善根一闡提者,復以如來神力故,或時善根生。所以者何?謂如來不捨一切衆生故。以是故,菩薩一闡提不般涅槃。

【菩譯】大慧菩薩白佛言:“世尊!此二種一闡提,何等一闡提常不入涅槃?”佛告大慧菩薩摩訶薩:“一闡提常不入涅槃。何以故?以能善知一切諸法本來涅槃,是故不入涅槃,非捨一切善根闡提。何以故?大慧!彼捨一切善根闡提,若値諸佛善知識等,發菩提心生諸善根,便證涅槃。何以故?大慧!諸佛如來不捨一切諸衆生故。是故,大慧!菩薩一闡提常不入涅槃。

【實譯】大慧菩薩言:“世尊,此中何者畢竟不入涅槃?”佛言:“大慧!彼菩薩一闡提,知一切法本來涅槃,畢竟不入,非捨善根。何以故?捨善根一闡提,以佛威力故,或時善根生。所以者何?佛於一切衆生無捨時故。是故,菩薩一闡提不入涅槃。



punar aparaṃ mahāmate bodhisattvena mahāsattvena svabhāvalakṣaṇatrayakuśalena bhavitavyam | tatra mahāmate parikalpitasvabhāvo nimittāt pravartate | kathaṃ punar mahāmate parikalpitasvabhāvo nimittāt pravartate tatra mahāmate paratantrasvabhāvo vastunimittalakṣaṇākāraḥ khyāyate | tatra mahāmate vastunimittalakṣaṇābhiniveśaḥ punar dviprakāraḥ | parikalpitasvabhāvaṃ vyavasthāpayanti tathāgatā arhantaḥ samyaksaṃbuddhā nāmābhiniveśalakṣaṇena ca nāmavastunimittābhiniveśalakṣaṇena ca | tatra vastunimittābhiniveśalakṣaṇaṃ punar mahāmate yad utādhyātmabāhyadharmābhiniveśaḥ | nimittalakṣaṇābhiniveśaḥ punar yaduta teṣv evādhyātmikabāhyeṣu dharmeṣu svasāmānyalakṣaṇaparijñānāvabodhaḥ | etan mahāmate dviprakāraṃ parikalpitasvabhāvasya lakṣaṇam | yad āśrayālambanāt pravartate tat paratantram | tatra mahāmate pariniṣpannasvabhāvaḥ katamo yaduta nimittanāmavastulakṣaṇavikalpavirahitaṃ tathatāryajñānagatigamanapratyātmāryajñānagatigocaraḥ | eṣa mahāmate pariniṣpannasvabhāvas tathāgatagarbhahṛdayam ||


【求譯】“復次,大慧!菩薩摩訶薩當善三自性。云何三自性?謂妄想自性,緣起自性,成自性。大慧!妄想自性從相生。”大慧白佛言:“世尊,云何妄想自性從相生?”佛告大慧:“緣起自性事相相行顯現。事相相計著有二種。妄想自性,如來、應供、等正覺之所建立,謂名相計著相,及事相計著相。名相計著相者,謂內外法計著。事相計著相者,謂卽彼如是內外自共相計著。是名二種妄想自性相。若依若緣生,是名緣起。云何成自性?謂離名、相、事相妄想,聖智所得及自覺聖智趣所行境界。是名成自性,如來藏心。

【菩譯】“復次,大慧!菩薩摩訶薩當善知三法自體相。大慧!何等三法自體相?一者、虛妄分別名字相;二者、因緣法體自相相;三者、第一義諦法體相。大慧!何者虛妄分別名字相?謂從名字虛妄分別一切法相,是名虛妄分別名字之相。大慧!何者因緣法體自相相?大慧!因緣法體自相相者,從境界事生故。大慧!因緣法體境界事相,諸佛、如來、應、正遍知,說虛妄分別差別有二種。何等二種?一者、妄執名字戲論分別;二者、妄執名字相、分別境界相、事相。大慧!何者妄執名字相、境界相、事相?謂卽彼內外法自相同相。大慧!是名因緣法體二種自相相,以依彼法觀彼法生故,大慧!是名因緣法體自相相。大慧!何者第一義諦法體相?謂諸佛如來,離名字相、境界相、事相相,聖智修行境界行處。大慧!是名第一義諦相諸佛如來藏心。

【實譯】“復次,大慧!菩薩摩訶薩當善知三自性相。何者爲三?所謂妄計自性,緣起自性,圓成自性。大慧!妄計自性從相生。云何從相生?謂彼依緣起事相種類顯現,生計著故。大慧!彼計著事相,有二種妄計性生,是諸如來之所演說,謂名相計著相,事相計著相。大慧!事計著相者,謂計著內外法。相計著相者,謂卽彼內外法中計著自共相。是名二種妄計自性相。大慧!從所依所緣起,是緣起性。何者圓成自性?謂離名、相、事相一切分別,自證聖智所行眞如。大慧!此是圓成自性,如來藏心。



atha khalu bhagavāṃs tasyāṃ velāyām imāṃ gāthām abhāṣata


【求譯】爾時世尊欲重宣此義而說偈言:

【菩譯】爾時世尊重說偈言:

【實譯】爾時世尊卽說頌言:


nimittaṃ nāma saṃkalpaḥ svabhāvadvayalakṣaṇam |

samyagjñānaṃ hi tathatā pariniṣpannalakṣaṇam || 132 ||


【求譯】名相覺想,自性二相,

    正智如如,是則成相。

【菩譯】名相分別事,及法有二相;

    眞如正妙智,是第一義相。

【實譯】名相分別,二自性相,

    正智眞如,是圓成性。


eṣa mahāmate pañcadharmasvabhāvalakṣaṇapravicayo nāma dharmaparyāyaḥ pratyātmāryajñānagatigocaraḥ yatra tvayānyaiś ca bodhisattvaiḥ śikṣitavyam ||


【求譯】“大慧!是名觀察五法自性相經,自覺聖智趣所行境界,汝等諸菩薩摩訶薩應當修學。

【菩譯】“大慧!是名觀察五法自相法門,諸佛菩薩修行內證境界之相,汝及諸菩薩應如是學。

【實譯】“大慧!是名觀察五法自性相法門,自證聖智所行境界,汝及諸菩薩摩訶薩當勤修學。



punar aparaṃ mahāmate bodhisattvena mahāsattvena nairātmyadvayalakṣaṇapravicayakuśalena bhavitavyam | tatra mahāmate kataman nairātmyadvayalakṣaṇaṃ yad utātmātmīyarahitaskandhadhātvāyatanakadambakam ajñānakarmatṛṣṇāprabhavaṃ cakṣuṣā rūpādigrahaṇābhiniveśāt pravartamānaṃ vijñānaṃ sarvendriyaiḥ svacittadṛśyabhājanadehālayasvacittavikalpavikalpitaṃ vijñāpayati | nadībījadīpavāyumeghasadṛśakṣaṇaparamparābhedabhinnaṃ capalaṃ vānaramakṣikāsadṛśam acaukṣam acaukṣaviṣayacāryanātho ’nala ivātṛptam anādikālaprapañcaviṣayavāsanārahitam araghaṭṭacakrayantracakravat saṃsārabhavagaticakre vicitradeharūpadhārimāyāvetālayantrapratimaṃ pravartamānaṃ pravartate | yad atra mahāmate lakṣaṇakauśalajñānam idam ucyate pudgalanairātmyajñānam ||


【求譯】“復次,大慧!菩薩摩訶薩善觀二種無我相。云何二種無我相?謂人無我及法無我。云何人無我?謂離我、我所,陰、界、入聚,無知、業、愛生。眼色等攝受計著生識。一切諸根自心現器、身等,藏自妄想相施設顯示。如河流,如種子,如燈,如風,如雲,刹那展轉壞。躁動如猨猴,樂不淨處如飛蠅,無厭足如風火,無始虛僞習氣因如汲水輪,生死趣有輪。種種身色幻術神呪機發像起。善彼相知,是名人無我智。

【菩譯】“復次,大慧!菩薩摩訶薩應當善觀二無我相。大慧!何等二種?一者、人無我智;二者、法無我智。云何人無我智?謂離我我所,陰、界、入聚故;無智業愛生故;依眼色等虛妄執著故;自心現見一切諸根器身屋宅故;自心分別分別故;分別分別識故;如河流種子、燈焰風雲,念念展轉前後差別輕躁動轉,如猨猴蠅等愛樂不淨境界處故;無厭足如火故;因無始來戲論境界熏習故;猶如轆轤車輪機關,於三界中生種種色種種身,如幻起尸。大慧!如是觀諸法相巧方便智,是名善知人無我智境界之相。

【實譯】“復次,大慧!菩薩摩訶薩當善觀察二無我相。何者爲二?所謂人無我相,法無我相。大慧!何者是人無我相?謂蘊、界、處離我、我所,無知、愛、業之所生起,眼等識生,取於色等而生計著,又自心所見身、器世間,皆是藏心之所顯現。刹那相續變壞不停,如河流,如種子,如燈焰,如迅風,如浮雲,躁動不安如猨猴,樂不淨處如飛蠅,不知厭足如猛火,無始虛僞習氣爲因,諸有趣中流轉不息如汲水輪,種種色身威儀進止,譬如死屍呪力故行,亦如木人因機運動。若能於此善知其相,是名人無我智。


tatra mahāmate dharmanairātmyajñānaṃ katamad yaduta skandhadhātvāyatanānāṃ parikalpitalakṣaṇasvabhāvāvabodhaḥ | yathā mahāmate skandhadhātvāyatanānyātmavirahitāni skandhasamūhamātraṃ hetukarmatṛṣṇāsūtropanibaddham anyonyapratyayatayā pravartate nirīham tathā skandhā api mahāmate svasāmānyalakṣaṇavirahitā abhūtaparikalpalakṣaṇavicitraprabhāvitā bālair vikalpyante na tv āryaiḥ | cittamanomanovijñānapañcadharmasvabhāvarahitān mahāmate sarvadharmān vibhāvayan bodhisattvo mahāsattvo dharmanairātmyakuśalo bhavati | dharmanairātmyakuśalaḥ punar mahāmate bodhisattvo mahāsattvo na carāt prathamāṃ bodhisattvabhūmiṃ nirābhāsapravicayāṃ pratilabhate | bhūmilakṣaṇapravicayāvabodhāt pramuditān antaram anupūrvaṃ navasu bhūmiṣu kṛtavidyo mahādharmameghāṃ pratilabhate | sa tasyāṃ pratiṣṭhito ’nekaratnamuktopaśobhite mahāpadmarāje padmakṛtau mahāratnavimāne māyāsvabhāvagocaraparicayābhinirvṛtte niṣaṇṇas tadanurūpair jinaputraiḥ parivṛtaḥ sarvabuddhakṣetrāgatair buddhapāṇyabhiṣekaiś cakravartiputravad abhiṣicyate | buddhasutabhūmim atikramya pratyātmāryadharmagatigamanatvāt tathāgato dharmakāyavaśavartī bhaviṣyati dharmanairātmyadarśanāt | etan mahāmate sarvadharmanairātmyalakṣaṇam | atra te mahāmate śikṣitavyam anyaiś ca bodhisattvair mahāsattvaiḥ ||


【求譯】“云何法無我智?謂覺陰、界、入妄想相自性。如陰、界、入離我、我所,陰、界、入積聚,因、業、愛繩縛,展轉相緣生,無動搖。諸法亦爾,離自共相,不實妄想相。妄想力是凡夫生,非聖賢也。心、意、識、五法、自性離故。大慧!菩薩摩訶薩當善分別一切法無我。善法無我菩薩摩訶薩不久當得初地,菩薩無所有觀地相。觀察開覺歡喜,次第漸進,超九地相,得法雲地。於彼建立無量寶莊嚴大寶蓮華王像大寶宮殿,幻自性境界修習生。於彼而坐,同一像類諸最勝子眷屬圍繞。從一切佛刹來佛手灌頂,如轉輪聖王太子灌頂。超佛子地,到自覺聖法趣,當得如來自在法身,見法無我故。是名法無我相。汝等諸菩薩摩訶薩應當修學。

【菩譯】“大慧!何者法無我智?謂如實分別陰、界、入相。大慧!菩薩觀察陰、界、入等無我我所,陰、界、入聚因業愛繩迭共相縛,因緣生故無我無作者。大慧!陰、界、入等離同相異相故,依不實相分別得名,愚癡凡夫妄相分別以爲有故,非證實者見以爲有。大慧!菩薩如是觀察心、意、意識,五法體相一切離故諸因緣無,是名善知諸法無我智境界相。大慧!菩薩善知諸法無我已,觀察眞如修寂靜行,不久當得初歡喜地。善能觀察歡喜地已,如是諸地次第轉明,乃至得證法雲之地。菩薩住彼法雲地已,無量諸寶間錯莊嚴大蓮華王座,大寶宮殿如實業幻境界所生,而坐其上,一切同行諸佛子等恭敬圍遶,十方諸佛申手灌頂授於佛位,如轉輪王灌太子頂,過佛子地。過佛子地已,觀諸佛法如實修行,於諸法中而得自在。得自在已,名得如來無上法身,以見法無我故。大慧!是名如實法無我相。大慧!汝及諸菩薩應如是學。”

【實譯】“大慧!云何爲法無我智?謂知蘊、界、處是妄計性。如蘊、界、處離我、我所,唯共積聚,愛、業繩縛,互爲緣起,無能作者。蘊等亦爾,離自共相,虛妄分別種種相現。愚夫分別,非諸聖者。如是觀察一切諸法,離心、意、意識、五法、自性,是名菩薩摩訶薩法無我智。得此智已,知無境界,了諸地相,卽入初地。心生歡喜,次第漸進,乃至善慧及以法雲,諸有所作皆悉已辦。住是地已,有大寶蓮花王,衆寶莊嚴,於其花上有寶宮殿狀如蓮花。菩薩往修幻性法門之所成就,而坐其上,同行佛子前後圍繞,一切佛刹所有如來皆舒其手,如轉輪王子灌頂之法而灌其頂。超佛子地,獲自證法,成就如來自在法身。大慧!是名見法無我相。汝及諸菩薩摩訶薩應勤修學。



atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat samāropāpavādalakṣaṇaṃ me bhagavān deśayatu yathāhaṃ cānye ca bodhisattvāḥ samāropāpavādakudṛṣṭivarjitamatayaḥ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbudhyeran | abhisaṃbudhya śāśvatasamāropāpavādocchedadṛṣṭivivarjitās tava buddhanetrīṃ nāpavadiṣyante ||


【求譯】爾時大慧菩薩摩訶薩復白佛言:“世尊,建立誹謗相,唯願說之,令我及諸菩薩摩訶薩離建立誹謗二邊惡見,疾得阿耨多羅三藐三菩提。覺已,離常、建立、斷、誹謗見,不謗正法”。

【菩譯】爾時聖者大慧菩薩復白佛言:“世尊!世尊有無謗相,願爲我說。世尊!我及諸菩薩摩訶薩若聞,得離有無邪見,速得阿耨多羅三藐三菩提。得阿耨多羅三藐三菩提已,遠離斷常邪見建立,便能建立諸佛正法。”

【實譯】爾時大慧菩薩摩訶薩復白佛言:“世尊,願說建立誹謗相,令我及諸菩薩摩訶薩離此惡見,疾得阿耨多羅三藐三菩提。得菩提已,破建立、常、誹謗、斷見,令於正法不生毀謗。”


atha khalu bhagavān punarapi mahāmater bodhisattvasya mahāsattvasyādhyeṣaṇāṃ viditvā imāṃ gāthām abhāṣata


【求譯】爾時世尊受大慧菩薩請已,而說偈言:

【菩譯】爾時世尊復受聖者大慧菩薩摩訶薩請已,而說偈言:

【實譯】佛受其請,卽說頌言:


samāropāpavādo hi cittamātre na vidyate |

dehabhogapratiṣṭhābhaṃ ye cittaṃ nābhijānate |

samāropāpavādeṣu te caranty avipaścitāḥ || 133 ||


【求譯】建立及誹謗,無有彼心量,

    身受用建立,及心不能知,

    愚癡無智慧,建立及誹謗。

【菩譯】心中無斷常,身資生住處;

    惟心愚無智,無物而見有。

【實譯】身資財所住,皆唯心影像,

    凡愚不能了,起建立誹謗,

    所起但是心,離心不可得。


atha khalu bhagavān etam eva gāthārtham uddyotayan punar apy etad avocat caturvidho mahāmate asatsamāropaḥ | katamaś caturvidho yadutāsallakṣaṇasamāropo ’saddṛṣṭisamāropo ’taddhetusamāropo ’sadbhāvasamāropaḥ | eṣa hi mahāmate caturvidhaḥ samāropaḥ ||


【求譯】爾時世尊於此偈義,復重顯示告大慧言:“有四種非有有建立。云何爲四?謂非有相建立,非有見建立,非有因建立,非有性建立。是名四種建立。

【菩譯】爾時世尊於此偈義復重宣說,告聖者大慧菩薩言:“大慧!有四種建立謗相。何等爲四?一者、建立非有相;二者、建立非正見相;三者、建立非有因相;四者、建立非有體相。大慧!是名四種建立。

【實譯】爾時世尊欲重說此義,告大慧言:“有四種無有有建立。何者爲四?所謂無有相建立相,無有見建立見,無有因建立因,無有性建立性,是爲四。


apavādaḥ punar mahāmate katamo yadutāsyaiva kudṛṣṭisamāropasyānupalabdhipravicayābhāvād apavādo bhavati | etad dhi mahāmate samāropāpavādasya lakṣaṇam ||


【求譯】“又誹謗者,謂於彼所立無所得,觀察非分而起誹謗。是名建立誹謗相。

【菩譯】“大慧!何者是謗相?大慧!觀察邪見所建立法不見實相,卽謗諸法言一切無。大慧!是名建立謗相。

【實譯】“大慧!誹謗者,謂於諸惡見所建立法求不可得,不善觀察,遂生誹謗。此是建立誹謗相。


punar aparaṃ mahāmate asallakṣaṇasamāropasya lakṣaṇaṃ katamad yaduta skandhadhātvāyatanānām asatsvasāmānyalakṣaṇābhiniveśaḥ idam evam idaṃ nānyatheti | etad dhi mahāmate asallakṣaṇasamāropasya lakṣaṇam | eṣa hi mahāmate asallakṣaṇasamāropavikalpo ’nādikālaprapañcadauṣṭhulyavicitravāsanābhiniveśāt pravartate | etad dhi mahāmate asallakṣaṇasamāropasya lakṣaṇam ||


【求譯】“復次,大慧!云何非有相建立相?謂陰、界、入非有自共相而起計著:‘此如是,此不異。’是名非有相建立相。此非有相建立妄想,無始虛僞過種種習氣計著生。

【菩譯】“復次,大慧!何者建立非有相?謂分別陰、界、入非有法,無始來戲論非有實故;而執著同相異相,此法如是如是畢竟不異。大慧!依此無量世來煩惱薰習執著而起。大慧!是名建立非有相。

【實譯】“大慧!云何無有相建立相?謂於蘊、界、處自相共相本無所有而生計著:‘此如是,此不異’。而此分別從無始種種惡習所生。是名無有相建立相。


asaddṛṣṭisamāropaḥ punar mahāmate yasteṣv eva skandhadhātvāyataneṣv ātmasattvajīvajantupoṣapuruṣapudgaladṛṣṭisamāropaḥ | ayam ucyate mahāmate asaddṛṣṭisamāropaḥ ||


【求譯】“大慧!非有見建立相者。若彼如是陰、界、入,我、人、衆生、壽命、長養、士夫見建立。是名非有見建立相。

【菩譯】“大慧!何者建立非正見相!大慧!彼陰界入中,無我人衆生壽者作者受者,而建立邪見,謂有我等故。大慧!是名建立非正見相。

【實譯】“云何無有見建立見?謂於蘊、界、處,建立我、人、衆生等見。是名無有見建立見。


asaddhetusamāropaḥ punar mahāmate yadutāhetusamutpannaṃ prāgvijñānaṃ paścād abhūtvā māyāvadanutpannaṃ pūrvaṃ cakṣūrūpālokasmṛtipūrvakaṃ pravartate | pravṛtya bhūtvā ca punar vinaśyati | eṣa mahāmate asaddhetusamāropaḥ ||


【求譯】“大慧!非有因建立相者,謂初識無因生,後不實如幻。本不生,眼、色、眼界、念前生,生已,實已,還壞。是名非有因建立相。

【菩譯】“大慧!何者建立非有因相?謂初識不從因生,本不生後時生如幻,本無因物而有,因眼色明念故識生,生已還滅。大慧!是名建立非有因相。

【實譯】“云何無有因建立因?謂初識前無因不生,其初識本無,後眼、色、明、念等爲因如幻生,生已有,有還滅。是名無有因建立因。


asadbhāvasamāropaḥ punar mahāmate yadutākāśanirodhanirvāṇākṛtakabhāvābhiniveśasamāropaḥ | ete ca mahāmate bhāvābhāvavinivṛttāḥ | śaśahayakharoṣṭraviṣāṇakeśoṇḍukaprakhyā mahāmate sarvadharmāḥ sadasatpakṣavigatāḥ | samāropāpavādāś ca | bālair vikalpyante svacittadṛśyamātrānavadhāritamatibhir na tv āryaiḥ | etan mahāmate asadbhāvavikalpasamāropāpavādasya lakṣaṇam | tasmāt tarhi mahāmate samāropāpavādadṛṣṭivigatena bhavitavyam ||


【求譯】“大慧!非有性建立相者,謂虛空、滅、般涅槃、非作,計性建立。此離性非性。一切法如兎、馬等角,如垂髮現,離有非有。建立及誹謗,愚夫妄想,不善觀察自心現量,非賢聖也。是名非有性建立相。是故,離建立誹謗惡見,應當修學。

【菩譯】“大慧!何者建立非有體謗法相?謂虛空滅涅槃無作無物建立執著。大慧!彼三法離有無故。大慧!一切諸法如兎馬驢駝角毛輪等故,離有無建立相故。大慧!建立謗相者諸凡夫虛妄分別故;不知但是心見,諸法是有非聖人所見故。大慧!是名建立非有體謗法相。大慧!汝當遠離不正見建立謗法相故。

【實譯】“云何無有性建立性?謂於虛空、涅槃、非數滅、無作性執著建立。大慧!此離性非性。一切諸法離於有無,猶如毛輪、兎、馬等角。是名無有性建立性。大慧!建立誹謗,皆是凡愚不了唯心而生分別,非諸聖者。是故,汝等當勤觀察,遠離此見。



punar aparaṃ mahāmate bodhisattvāś cittamanomanovijñānapañcadharmasvabhāvanairātmyalakṣaṇadvayagatiṃ gatvā parahitahetor anekarūpaveśadhāriṇo bhavanti | parikalpitasvabhāvā iva paratantrāśayā viśvarūpacintāmaṇisadṛśāḥ sarvabuddhakṣetraparṣanmaṇḍalagatā māyāsvapnapratibhāsapratibimbodakacandragatisamān utpādabhaṅgaśāśvatocchedarahitān sarvadharmān saṃmukhaṃ sarvatathāgatebhyaḥ sarvaśrāvakapratyekabuddhayānavirahān dharmadeśanāṃ śṛṇvanti samādhimukhaśatasahasrāṇi ca pratilabhante | yāvad anekāni samādhikoṭīniyutaśatasahasrāṇi pratilabhya taiḥ samādhibhiḥ kṣetrāt kṣetraṃ saṃkrāmanti | buddhapūjābhiyuktāś ca sarvopapattidevabhavanālayeṣu ratnatrayam upadeśya buddharūpam āsthāya śrāvakagaṇabodhisattvagaṇaparivṛtāḥ svacittadṛśyamātrāvatāraṇatayā bāhyabhāvābhāvopadeśaṃ kurvanti sadasatpakṣavinivṛttyartham ||


【求譯】“復次,大慧!菩薩摩訶薩善知心、意、意識、五法、自性、二無我相趣究竟,爲安衆生故,作種種類像。如妄想自性處依於緣起,譬如衆色如意寶珠,普現一切諸佛刹土一切如來大衆集會,悉於其中聽受經法。所謂一切法如幻,如夢、光影、水月,於一切法離生滅斷常,及離聲聞、緣覺之法,得百千三昧乃至百千億那由他三昧。得三昧已,遊諸佛刹,供養諸佛,生諸天宮,宣揚三寶,示現佛身,聲聞菩薩大衆圍繞,以自心現量度脫衆生,分別演說外性無性,悉令遠離有無等見。”

【菩譯】“復次,大慧!諸菩薩摩訶薩如實知心、意、意識、五法體相、二種無我,爲安隱衆生現種種類像,如彼虛妄無所分別,依因緣法而有種種。大慧!菩薩摩訶薩亦復如是,依衆生現種種色如如意寶,隨諸一切衆生心念,於諸佛土大衆中現,如幻如夢如響、如水中月鏡中像故;遠離諸法,不生不滅非常非斷故;現佛如來,離諸聲聞緣覺乘故;聞諸佛法,卽得無量百千萬億諸深三昧。得三昧已依三昧力,從一佛土至一佛土供養諸佛,示現生於諸宮殿中讃歎三寶,現作佛身菩薩聲聞大衆圍遶,令諸一切衆生得入自心見境,爲說外境無物有物,令得遠離建立有無法故。”

【實譯】“大慧!菩薩摩訶薩善知心、意、意識、五法、自性、二無我相已,爲衆生故,作種種身。如依緣起起妄計性,亦如摩尼隨心現色,普入佛會,聽聞佛說。諸法如幻,如夢,如影,如鏡中像,如水中月,遠離生滅及以斷常,不住聲聞、辟支佛道。聞已,成就無量百千億那由他三昧。得此三昧已,遍遊一切諸佛國土,供養諸佛,生諸天上,顯揚三寶,示現佛身,爲諸聲聞菩薩大衆說外境界皆唯是心,悉令遠離有無等執。”


atha khalu bhagavāṃs tasyāṃ velāyām imāṃ gāthām abhāṣata


【求譯】爾時世尊欲重宣此義而說偈言:

【菩譯】爾時世尊重說偈言:

【實譯】爾時世尊卽說頌言:


cittamātraṃ yadā lokaṃ prapaśyanti jinātmajāḥ |

tadā nairmāṇikaṃ kāyaṃ kriyāsaṃskāravarjitam |

labhante te balābhijñāvaśitaiḥ saha saṃyutam || 134 ||


【求譯】心量世間,佛子觀察,

    種類之身,離所作行,

    得力神通,自在成就。

【菩譯】佛子見世間,惟心無諸法;

    種類非身作,得力自在成。

【實譯】佛子能觀見,世間唯是心,

    示現種種身,所作無障礙,

    神通力自在,一切皆成就。



atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam adhyeṣate sma deśayatu bhagavāñ śūnyatānutpādādvayaniḥsvabhāvalakṣaṇaṃ sarvadharmāṇām yena śūnyatānutpādādvayaniḥsvabhāvalakṣaṇāvabodhenāhaṃ cānye ca bodhisattvā mahāsattvā nāstyastivikalpavarjitāḥ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbudhyeran ||


【求譯】爾時大慧菩薩摩訶薩復請佛言:“唯願世尊爲我等說一切法空、無生、無二、離自性相。我等及餘諸菩薩衆覺悟是空、無生、無二、離自性相已,離有無妄想,疾得阿耨多羅三藐三菩提。”

【菩譯】爾時聖者大慧菩薩復請佛言:“惟願世尊爲我等說一切法空無生無二離自體相,我及一切諸菩薩衆,知諸法空無生無二離自體相已,離有無妄想,速得阿耨多羅三藐三菩提。”

【實譯】爾時大慧菩薩摩訶薩復請佛言:“願爲我說一切法空、無生、無二、無自性相。我及諸菩薩悟此相故,離有無分別,疾得阿耨多羅三藐三菩提。”


atha khalu bhagavān mahāmatiṃ bodhisattvaṃ mahāsattvam etad avocat tena hi mahāmate śṛṇu tatsādhu ca suṣṭhu ca manasikuru[24] | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavān etad avocat śūnyatā śūnyateti mahāmate parikalpitasvabhāvapadam etat | parikalpitasvabhāvābhiniveśena punar mahāmate śūnyatānutpādābhāvādvayaniḥsvabhāvabhāvavādino bhavanti | tatra mahāmate saṃkṣepeṇa saptavidhā śūnyatā | yaduta lakṣaṇaśūnyatā bhāvasvabhāvaśūnyatāpracaritaśūnyatā pracaritaśūnyatā sarvadharmanirabhilāpyaśūnyatā paramārthāryajñānamahāśūnyatetaretaraśūnyatā ca saptamī ||


【求譯】爾時世尊告大慧菩薩摩訶薩言:“諦聽諦聽!善思念之,今當爲汝廣分別說。”大慧白佛言:“善哉世尊,唯然受敎。”佛告大慧:“空空者,卽是妄想自性處。大慧!妄想自性計著者,說空、無生、無二、離自性相。大慧!彼略說七種空,謂相空,性自性空,行空,無行空,一切法離言說空,第一義聖智大空,彼彼空。

【菩譯】爾時佛告聖者大慧菩薩摩訶薩言:“善哉!善哉!善哉大慧!諦聽!諦聽!我當爲汝廣分別說。”大慧白佛言:“善哉世尊!唯然受敎。”佛告大慧言:“大慧!空者卽是妄想法體句。大慧!依執著妄想法體,說空無生無體相不二。大慧!空有七種。何等爲七?一者、相空;二者、一切法有物無物空;三者、行空;四者、不行空;五者、一切法無言空;六者、第一義聖智大空;七者、彼彼空。

【實譯】佛言:“諦聽!當爲汝說。大慧!空者卽是妄計性句義。大慧!爲執著妄計自性故,說空、無生、無二、無自性。大慧!略說空性有七種,謂相空,自性空,無行空,行空,一切法不可說空,第一義聖智大空,彼彼空。


tatra mahāmate lakṣaṇaśūnyatā katamā yaduta svasāmānyalakṣaṇaśūnyāḥ sarvabhāvāḥ | parasparasamūhāpekṣitatvāt pravicayavibhāgābhāvān mahāmate svasāmānyalakṣaṇasyāpravṛttiḥ | svaparobhayābhāvāc ca mahāmate lakṣaṇaṃ nāvatiṣṭhate | atas tad ucyate svalakṣaṇaśūnyāḥ sarvabhāvā iti ||


【求譯】“云何相空?謂一切性自共相空。觀展轉積聚故,分別無性,自共相不生。自他俱性無性故,相不住。是故,說一切性相空。是名相空。

【菩譯】“大慧!何者是相空?謂一切法自相同相空,見迭共積聚。大慧!觀察一一法自相同相,無一法可得,離自相他相二相,無相可住可見,是故名爲自相空。

【實譯】“云何相空?謂一切法自相共相空。展轉積聚互相待故,分析推求無所有故,自他及共皆不生故,自共相無生亦無住。是故,名一切法自相空。


bhāvasvabhāvaśūnyatā punar mahāmate katamā yaduta svayaṃ svabhāvābhāvotpattito mahāmate bhāvasvabhāvaśūnyatā bhavati sarvadharmāṇām | tenocyate bhāvasvabhāvaśūnyateti ||


【求譯】“云何性自性空?謂自己性自性不生。是名一切法性自性空。是故,說性自性空。

【菩譯】“大慧!何者一切法有物無物空?謂自體相實有法生。大慧!諸法自體相有無俱空,是故名爲自體相有物無物空。

【實譯】“云何自性空?謂一切法自性不生。是名自性空。


apracaritaśūnyatā punar mahāmate katamā yadutāpracaritapūrvaṃ nirvāṇaṃ skandheṣu | tenocyate apracaritaśūnyateti ||


【求譯】“云何行空?謂陰離我、我所,因、所成、所作、業方便生。是名行空。

【菩譯】“大慧!何者是行空?謂諸陰等離我我所,依因作業而得有生。大慧!是故名爲行空。

【實譯】“云何無行空?所謂諸蘊本來涅槃,無有諸行。是名無行空。


pracaritaśūnyatā punar mahāmate katamā yaduta skandhā ātmātmīyarahitā hetuyuktikriyākarmayogaiḥ pravartamānāḥ pravartante | tenocyate pracaritaśūnyateti ||


【求譯】“大慧!卽此如是行空展轉緣起,自性無性。是名無行空。[25]

【菩譯】“大慧!何者不行空?謂陰法中涅槃未曾行。大慧!是名不行空。

【實譯】“云何行空?所謂諸蘊由業及因和合而起,離我、我所。是名行空。


sarvadharmanirabhilāpyaśūnyatā punar mahāmate katamā yaduta parikalpitasvabhāvānabhilāpyatvān nirabhilāpyaśūnyāḥ sarvadharmāḥ | tenocyate nirabhilāpyaśūnyateti ||


【求譯】“云何一切法離言說空?謂妄想自性無言說,故一切法離言說。是名一切法離言說空。

【菩譯】“大慧!何者一切法無言空?謂妄想分別一切諸法無言可說。大慧!是名一切法無言空。

【實譯】“云何一切法不可說空?謂一切法妄計自性無可言說。是名不可說空。


paramārthāryajñānamahāśūnyatā punar mahāmate katamā yaduta svapratyātmāryajñānādhigamaḥ sarvadṛṣṭidoṣavāsanābhiḥ śūnyaḥ | tenocyate paramārthāryajñānamahāśūnyateti ||


【求譯】“云何一切法第一義聖智大空?謂得自覺聖智,一切見過習氣空。是名一切法第一義聖智大空。

【菩譯】“大慧!何者第一義聖智大空?謂自身內證聖智法空,離諸邪見熏習之過。大慧!是名第一義聖智大空。

【實譯】“云何第一義聖智大空?謂得自證聖智時,一切諸見過習悉離。是名第一義聖智大空。


itaretaraśūnyatā punar mahāmate katamā yaduta yad yatra nāsti tat tena śūnyam ity ucyate | tadyathā mahāmate śṛgālamātuḥ prāsāde hastigavaiḍakādyā na santi | aśūnyaṃ ca bhikṣubhir iti bhāṣitaṃ mayā | sa ca taiḥ śūnya ity ucyate | na ca punar mahāmate prāsādaḥ prāsādabhāvato nāsti bhikṣavaś ca bhikṣubhāvato na santi | na ca te ’nyatra hastigavaiḍakādyā bhāvā nāvatiṣṭhante | idaṃ mahāmate svasāmānyalakṣaṇaṃ sarvadharmāṇām itaretaraṃ tu na saṃvidyate | tenocyate itaretaraśūnyateti | eṣā mahāmate saptavidhā śūnyatā | eṣā ca mahāmate itaretaraśūnyatā sarvajaghanyā | sā ca tvayā parivarjayitavyā ||


【求譯】“云何彼彼空?謂於彼無彼空。是名彼彼空。大慧!譬如鹿子母舍無象、馬、牛、羊等,非無比丘衆,而說彼空。非舍舍性空,亦非比丘比丘性空,非餘處無象、馬。是名一切法自相。彼於彼無彼,是名彼彼空。是名七種空。彼彼空者,是空最麁,汝當[26]遠離。

【菩譯】“大慧!何者彼彼空?謂何等何等法處,彼法無此法有、彼法有此法無,是故言空。大慧!我昔曾爲鹿母說殿堂空者,無象馬牛羊等名爲空,有諸比丘等名爲不空,而殿堂殿堂體無,比丘比丘體亦不可得,而彼象馬牛羊等非餘處無。大慧!如是諸法自相同相,亦不可得離此彼處,是故我言彼彼空。大慧!是名七種空。大慧!此彼彼空最爲麁淺。大慧!汝當應離彼彼空不須修習。”

【實譯】“云何彼彼空?謂於此無彼。是名彼彼空。譬如鹿子母堂無象、馬、牛、羊等,我說彼堂空,非無比丘衆。大慧!非謂堂無堂自性,非謂比丘無比丘自性,非謂餘處無象、馬、牛、羊。大慧!一切諸法自共相,彼彼求不可得,是故,說名彼彼空。是名七種空。大慧!此彼彼空,空中最麁,汝應遠離。


na svayam utpadyate na ca punar mahāmate te notpadyante anyatra samādhyavasthāyām | tenocyante ’nutpannā niḥsvabhāvāḥ | anutpattiṃ saṃdhāya mahāmate niḥsvabhāvāḥ sarvabhāvāḥ | kṣaṇasaṃtatiprabandhābhāvāc cānyathābhāvadarśanān mahāmate niḥsvabhāvāḥ sarvabhāvāḥ | tenocyate niḥsvabhāvāḥ sarvabhāvā iti ||


【求譯】“大慧!不自生,非不生,除住三昧。是名無生。離自性卽是無生。離自性,刹那相續流注及異性現,一切性離自性。是故,一切性離自性。

【菩譯】大慧言:“何者不生?”“大慧!自體不生而非不生,依世諦故說名爲生,依本不生故言不生。”大慧言:“何者無體相?”“大慧!我說無體相者,一切諸法體本不生,是故我言諸法無體,而相續體刹那不住。大慧!以見異異相故;是故一切法無體相。”

【實譯】“復次,大慧!無生者,自體不生而非不生,除住三昧。是名無生。大慧!無自性者,以無生故密意而說。大慧!一切法無自性,以刹那不住故,見後變異故。是名無自性。


advayalakṣaṇaṃ punar mahāmate katamad yaduta cchāyātapavad dīrghahrasvakṛṣṇaśuklavan mahāmate dvayaprabhāvitā na pṛthak pṛthak | evaṃ saṃsāranirvāṇavan mahāmate sarvadharmā advayāḥ | na yatra mahāmate nirvāṇaṃ tatra saṃsāraḥ | na ca yatra saṃsāras tatra nirvāṇaṃ vilakṣaṇahetusadbhāvāt | tenocyate advayā saṃsāraparinirvāṇavat sarvadharmā iti | tasmāt tarhi mahāmate śūnyatānutpādādvayaniḥsvabhāvalakṣaṇe yogaḥ karaṇīyaḥ ||


【求譯】“云何無二?謂一切法如冷熱,如長短,如黑白。大慧!一切法無二,非於涅槃彼生死,非於生死彼涅槃,異相因有性故。是名無二。如涅槃生死,一切法亦如是。是故,空、無生、無二、離自性相,應當修學。”

【菩譯】大慧言:“何者名爲不二法相?”“大慧!二法相者,謂日光影長短黑白,彼如是等法各各別名,不得言不二。大慧!如世間涅槃一切諸法各各有二。大慧!何等涅槃?彼處無世間。何處世間?彼處無涅槃。以異因相故,是故我言一切諸法不二。一切諸法不二者,世間涅槃無二故;是故汝應修學諸法空,不生無體不二故。”

【實譯】“云何無二相?大慧!如光影,如長短,如黑白,皆相待立,獨則不成。大慧!非於生死外有涅槃,非於涅槃外有生死,生死涅槃無相違相。如生死涅槃,一切法亦如是。是名無二相。大慧!空、無生、無二、無自性相,汝當勤學。”


atha khalu bhagavāṃs tasyāṃ velāyām ime gāthe abhāṣata


【求譯】爾時世尊欲重宣此義而說偈言:

【菩譯】爾時世尊重說偈言:

【實譯】爾時世尊重說頌言:


deśemi śūnyatāṃ nityaṃ śāśvatocchedavarjitām |

saṃsāraṃ svapnamāyākhyaṃ na ca karma vinaśyati || 135 ||


【求譯】我常說空法,遠離於斷常,

    生死如幻夢,而彼業不壞。

【菩譯】我常說空法,遠離於斷常;

    生死如幻夢,而彼業不失。

【實譯】我常說空法,遠離於斷常,

    生死如幻夢,而業亦不壞。


ākāśam atha nirvāṇaṃ nirodhaṃ dvayam eva ca |

bālāḥ kalpenty akṛtakān āryā nāstyastivarjitān[27] || 136 ||


【求譯】虛空及涅槃,滅二亦如是,

    愚夫作妄想,諸聖離有無。

【菩譯】虛空及涅槃,滅二亦如是;

    凡夫分別生,聖人離有無。

【實譯】虛空及涅槃,滅二亦如是,

    愚夫妄分別,諸聖離有無。


atha khalu bhagavān punar api mahāmatiṃ bodhisattvaṃ mahāsattvam etad avocat etad dhi mahāmate śūnyatānutpādādvayaniḥsvabhāvalakṣaṇaṃ sarvabuddhānāṃ sarvasūtrāntagataṃ yatra kvacitsūtrānte ’yam evārtho vibhāvayitavyaḥ | eṣa hi mahāmate sūtrāntaḥ sarvasattvāśayadeśanārthavyabhicāraṇī na sā tattvapratyavasthānakathā | tadyathā mahāmate mṛgatṛṣṇikā mṛgollāpiny udakabhāvābhiniveśenābhiniveśyate tasyāṃ codakaṃ nāsti | evam eva mahāmate sarvasūtrāntadeśanā dharmā bālānāṃ svavikalpasaṃtoṣaṇam na tu sā tattvāryajñānavyavasthānakathā | tasmāt tarhi mahāmate arthānusāriṇā bhavitavyaṃ na deśanābhilāpābhiniviṣṭena ||


【求譯】爾時世尊復告大慧菩薩摩訶薩言:“大慧!空、無生、無二、離自性相,普入諸佛一切修多羅。凡所有經悉說此義。諸修多羅悉隨衆生悕望心故,爲分別說,顯示其義,而非眞實在於言說。如鹿渴想誑惑群鹿,鹿於彼相計著水性,而彼水無。如是一切修多羅所說諸法,爲令愚夫發歡喜故,非實聖智在於言說。是故,當依於義,莫著言說。

【菩譯】爾時佛告聖者大慧菩薩摩訶薩言:“大慧!一切法空不生無體不二相,入於諸佛如來所說修多羅中,凡諸法門皆說此義。大慧!一切修多羅,隨諸一切衆生心故分別顯示。大慧!譬如陽焰迷惑禽獸,虛妄執著生於水想,而陽焰中實無有水。大慧!一切修多羅說法亦復如是,爲諸凡夫自心分別令得歡喜,非如實聖智在於言說。大慧!汝應隨順於義,莫著所說名字章句。”

【實譯】爾時世尊復告大慧菩薩摩訶薩言:“大慧!此空、無生、無自性、無二相,悉入一切諸佛所說修多羅中。佛所說經皆有是義。大慧!諸修多羅隨順一切衆生心說,而非眞實在於言中。譬如陽焰誑惑諸獸,令生水想,而實無水。衆經所說亦復如是,隨諸愚夫自所分別令生歡喜,非皆顯示聖智證處眞實之法。大慧!應隨順義,莫著言說。”



atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantam etad avocat tathāgatagarbhaḥ punar bhagavatā sūtrāntapāṭhe ’nuvarṇitaḥ | sa ca kila tvayā prakṛtiprabhāsvaraviśuddhy ādiviśuddha eva varṇyate dvātriṃśallakṣaṇadharaḥ sarvasattvadehāntargato mahārghamūlyaratnaṃ malinavastupariveṣṭitam [28] iva skandhadhātvāyatanavastuveṣṭito rāgadveṣamohābhūtaparikalpamalamalino nityo dhruvaḥ śivaḥ śāśvataś ca bhagavatā varṇitaḥ | tat katham ayaṃ bhagavaṃs tīrthakarātmavādatulyas tathāgatagarbhavādo na bhavati tīrthakarā api bhagavan nityaḥ kartā nirguṇo vibhuravyaya ity ātmavādopadeśaṃ kurvanti ||


【求譯】爾時大慧菩薩摩訶薩白佛言:“世尊,世尊修多羅說如來藏自性淸淨,轉三十二相,入於一切衆生身中,如大價寶垢衣所纏。如來之藏常住不變,亦復如是,而陰、界、入垢衣所纏,貪欲、恚、癡不實妄想塵勞所污。一切諸佛之所演說。云何世尊同外道說我,言有如來藏耶?世尊,外道亦說有常作者,離於求那,周遍不滅。世尊,彼說有我。”

【菩譯】爾時聖者大慧菩薩摩訶薩白佛言:“世尊!世尊!如修多羅說,如來藏自性淸淨,具三十二相,在於一切衆生身中,爲貪瞋癡不實垢染、陰界入衣之所纏裹,如無價寶垢衣所纏,如來世尊復說常恒淸涼不變。世尊!若爾外道亦說我有神我常在不變,如來亦說如來藏常乃至不變。世尊!外道亦說有常作者,不依諸緣自然而有周遍不滅。若如是者,如來外道說無差別。”

【實譯】爾時大慧菩薩摩訶薩白佛言:“世尊,修多羅中說如來藏本性淸淨,常恒不斷,無有變易,具三十二相,在於一切衆生身中,爲蘊、界、處垢衣所纏,貪、恚、癡等妄分別垢之所污染,如無價寶在垢衣中。外道說我是常作者,離於求那,自在無滅。世尊所說如來藏義,豈不同於外道我耶?”


bhagavān āha na hi mahāmate tīrthakarātmavādatulyo mama tathāgatagarbhopadeśaḥ | kiṃ tu mahāmate tathāgatāḥ śūnyatābhūtakoṭinirvāṇānutpādānimittāpraṇihitādyānāṃ mahāmate padārthānāṃ tathāgatagarbhopadeśaṃ kṛtvā tathāgatā arhantaḥ samyaksaṃbuddhā bālānāṃ nairātmyasaṃtrāsapadavivarjanārthaṃ nirvikalpanirābhāsagocaraṃ tathāgatagarbhamukhopadeśena deśayanti | na cātra mahāmate anāgatapratyutpannaiḥ bodhisattvair mahāsattvair ātmābhiniveśaḥ kartavyaḥ | tadyathā mahāmate kumbhakāra ekasmān mṛtparamāṇurāśervividhāni bhāṇḍāni karoti hastaśilpadaṇḍodakasūtraprayatnayogāt evam eva mahāmate tathāgatās tad eva dharmanairātmyaṃ sarvavikalpalakṣaṇavinivṛttaṃ vividhaiḥ prajñopāyakauśalyayogair garbhopadeśena vā nairātmyopadeśena vā kumbhakāravac citraiḥ padavyañjanaparyāyair deśayante | etasmāt kāraṇān mahāmate tīrthakarātmavādopadeśatulyas tathāgatagarbhopadeśo na bhavati | evaṃ hi mahāmate tathāgatagarbhopadeśam ātmavādābhiniviṣṭānāṃ tīrthakarāṇām ākarṣaṇārthaṃ tathāgatagarbhopadeśena nirdiśanti | kathaṃ batābhūtātmavikalpadṛṣṭipatitāśayā vimokṣatrayagocarapatitāśayopetāḥ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbudhyerann iti | etadarthaṃ mahāmate tathāgatā arhantaḥ samyaksaṃbuddhās tathāgatagarbhopadeśaṃ kurvanti | ata etan na bhavati tīrthakarātmavādatulyam | tasmāt tarhi mahāmate tīrthakaradṛṣṭivinivṛttyarthaṃ tathāgatanairātmyagarbhānusāriṇā ca te bhavitavyam ||


【求譯】佛告大慧:“我說如來藏不同外道所說之我。大慧!有時說空、無相、無願、如、實際、法性、法身、涅槃、離自性、不生不滅、本來寂靜、自性涅槃,如是等句,說如來藏已。如來、應供、等正覺爲斷愚夫畏無我句,故說離妄想、無所有境界如來藏門。大慧!未來、現在菩薩摩訶薩不應作我見計著。譬如陶家於一泥聚,以人工、水、木輪、繩方便作種種器,如來亦復如是,於法無我、離一切妄想相,以種種智慧善巧方便,或說如來藏,或說無我。以是因緣故,說如來藏,不同外道所說之我。是名說如來藏。開引計我諸外道故,說如來藏,令離不實我見妄想,入三解脫門境界,悕望疾得阿耨多羅三藐三菩提。是故,如來、應供、等正覺作如是說。如來之藏若不如是,則同外道所說之我。是故,大慧!爲離外道見故,當依無我如來之藏。”

【菩譯】佛告聖者大慧菩薩言:“大慧!我說如來藏常,不同外道所有神我。大慧!我說如來藏空、實際、涅槃、不生不滅、無相無願等文辭章句,說名如來藏。大慧!如來、應、正遍知,爲諸一切愚癡凡夫,聞說無我生於驚怖,是故我說有如來藏;而如來藏無所分別寂靜無相,說名如來藏。大慧!未來現在諸菩薩等,不應執著有我之相。大慧!譬如陶師依於泥聚微塵輪繩,人功手木方便力故作種種器。大慧!如來世尊亦復如是,彼法無我離諸一切分別之相,智慧巧便說名如來藏,或說無我,或說實際及涅槃等,種種名字章句示現,如彼陶師作種種器。是故大慧!我說如來藏不同外道說有我相。大慧!我說如來藏者,爲諸外道執著於我,攝取彼故說如來藏,令彼外道離於神我妄想見心執著之處,入三解脫門,速得阿耨多羅三藐三菩提。大慧!以是義故,諸佛、如來、應、正遍知說如來藏,是故我說有如來藏,不同外道執著神我。是故大慧!爲離一切外道邪見,諸佛如來作如是說,汝當修學如來無我相法。”

【實譯】佛言:“大慧!我說如來藏,不同外道所說之我。大慧!如來、應、正等覺以性空、實際、涅槃、不生、無相、無願等諸句義,說如來藏。爲令愚夫離無我怖,說無分別、無影像處如來藏門。未來、現在諸菩薩摩訶薩不應於此執著於我。大慧!譬如陶師於泥聚中,以人功、水、杖、輪、繩方便作種種器,如來亦爾,於遠離一切分別相、無我法中,以種種智慧方便善巧,或說如來藏,或說爲無我,種種名字各各差別。大慧!我說如來藏,爲攝著我諸外道衆,令離妄見,入三解脫,速得證於阿耨多羅三藐三菩提。是故,諸佛說如來藏,不同外道所說之我。若欲離於外道見者,應知無我如來藏義。”


atha khalu bhagavāṃs tasyāṃ velāyām imāṃ gāthām abhāṣata |


【求譯】爾時世尊欲重宣此義而說偈言:

【菩譯】爾時世尊重說偈言:

【實譯】爾時世尊卽說頌曰:


pudgalaḥ saṃtatiḥ skandhāḥ pratyayā aṇavastathā |

pradhānam īśvaraḥ kartā cittamātraṃ vikalpyate || 137 ||


【求譯】人相續陰,緣與微塵,

    勝自在作,心量妄想。

【菩譯】人我及於陰,衆緣與微塵;

    自性自在作,唯心妄分別。

【實譯】士夫相續蘊,衆緣及微塵,

    勝自在作者,此但心分別。



atha khalu mahāmatir bodhisattvo ’nāgatāṃ janatāṃ samālokya punar api bhagavantam adhyeṣate sma deśayatu me bhagavān yogābhisamayaṃ yathā bodhisattvā mahāsattvā mahāyogayogino bhavanti | bhagavān āha caturbhir mahāmate dharmaiḥ samanvāgatā bodhisattvā mahāyogayogino bhavanti | katamaiś caturbhir yaduta svacittadṛśyavibhāvanatayā cotpādasthitibhaṅgadṛṣṭivivarjanatayā ca bāhyabhāvābhāvopalakṣaṇatayā ca svapratyātmāryajñānādhigamābhilakṣaṇatayā ca | ebhir mahāmate caturbhir dharmaiḥ samanvāgatā bodhisattvā mahāsattvā mahāyogayogino bhavanti ||


【求譯】爾時大慧菩薩摩訶薩觀未來衆生,復請世尊:“唯願爲說修行無間,如諸菩薩摩訶薩修行者大方便。”佛告大慧:“菩薩摩訶薩成就四法,得修行者大方便。云何爲四?謂善分別自心現,觀外性非性,離生、住、滅見,得自覺聖智善樂。是名菩薩摩訶薩成就四法,得修行者大方便。

【菩譯】爾時聖者大慧菩薩,觀察未來一切衆生,復請佛言:“唯願世尊爲諸菩薩說如實修行法,彼諸菩薩聞說如實修行之法,便得成就如實修行者。”佛告聖者大慧菩薩摩訶薩言:“大慧!有四種法得名爲大如實修行者。何等爲四?一者、善知自心現見故;二者、遠離生住滅故;三者、善解外法有無故;四者、樂修內身證智故。大慧!菩薩成就如是四法,得成就大如實修行者。

【實譯】爾時大慧菩薩普觀未來一切衆生,復請佛言:“願爲我說具修行法,如諸菩薩摩訶薩成大修行。”佛言:“大慧!菩薩摩訶薩具四種法,成大修行。何者爲四?謂觀察自心所現故,遠離生、住、滅見故,善知外法無性故,專求自證聖智故。若諸菩薩成此四法,則得名爲大修行者。


tatra kathaṃ mahāmate bodhisattvo mahāsattvaḥ svacittadṛśyavibhāvanākuśalo bhavati yaduta sa evaṃ pratyavekṣate svacittamātram idaṃ traidhātukam ātmātmīyarahitaṃ nirīhamāyūhaniryūhavigatam [29] anādikālaprapañcadauṣṭhulyavāsanābhiniveśavāsitaṃ traidhātukavicitrarūpopacāropanibaddhaṃ dehabhogapratiṣṭhāgativikalpānugataṃ vikalpyate khyāyate ca | evaṃ hi mahāmate bodhisattvo mahāsattvaḥ svacittadṛśyavibhāvanākuśalo bhavati ||


【求譯】“云何菩薩摩訶薩善分別自心現?謂如是觀,三界唯心分齊,離我、我所,無動搖,離去來,無始虛僞習氣所熏,三界種種色行繫縛,身、財、建立妄想隨入現。是名菩薩摩訶薩善分別自心現。

【菩譯】“大慧!何者?菩薩摩訶薩觀察三界但是一心作故;離我我所故;無動無覺故;離取捨故;從無始來虛妄執著,三界薰習戲論心故;種種色行常繫縛故;身及資生器世間中六道虛妄現故。大慧!是名諸菩薩摩訶薩善知自心現見相。

【實譯】“大慧!云何觀察自心所現?謂觀三界唯是自心,離我、我所,無動作,無來去,無始執著過習所熏,三界種種色行名言繫縛,身、資、所住分別隨入之所顯現。菩薩摩訶薩如是觀察自心所現。


kathaṃ punar mahāmate bodhisattvo mahāsattva utpādasthitibhaṅgadṛṣṭivivarjito bhavati yaduta māyāsvapnarūpajanmasadṛśāḥ sarvabhāvāḥ svaparobhayābhāvān notpadyante | svacittamātrānusāritvād bāhyabhāvābhāvadarśanād vijñānānāmapravṛttiṃ dṛṣṭvā pratyayānām akūṭarāśitvaṃ ca vikalpapratyayodbhavaṃ traidhātukaṃ paśyanto ’dhyātmabāhyasarvadharmānupalabdhibhir niḥsvabhāvadarśanād utpādadṛṣṭivinivṛttau māyādidharmasvabhāvānugamād anutpattikadharmakṣāntiṃ pratilabhante | aṣṭamyāṃ bhūmau sthitāḥ cittamanomanovijñānapañcadharmasvabhāvanairātmyadvayagatiparāvṛttyadhigamān manomayakāyaṃ pratilabhante ||


【求譯】“云何菩薩摩訶薩善觀外性非性?謂炎、夢等一切性,無始虛僞妄想習因,觀一切性自性。菩薩摩訶薩作如是善觀外性非性,是名菩薩摩訶薩善觀外性非性。云何菩薩摩訶薩善離生、住、滅見?謂如幻夢,一切性自他俱性不生。隨入自心分齊故,見外性非性,見識不生,及緣不積聚,見妄想緣生,於三界內外一切法不可得,見離自性,生見悉滅,知如幻等諸法自性,得無生法忍。得無生法忍已,離生、住、滅見。是名菩薩摩訶薩善分別離生、住、滅見。云何菩薩摩訶薩得自覺聖智善樂?謂得無生法忍,住第八菩薩地,得離心、意、意識、五法、自性、二無我相,得意生身。”

【菩譯】“大慧!云何一切菩薩摩訶薩見遠離生住滅法?謂觀諸法如幻如夢故;一切諸法自他二種無故不生,以隨自心現知見故;以無外法故;諸識不起觀諸因緣無積聚故;見諸三界因緣有故;不見內外一切諸法無實體故;遠離生諸法不正見故;入一切法如幻相故;菩薩爾時名得初地無生法忍,遠離心、意、意識五法體相故;得二無我如意意身,乃至得第八不動地如意意身故。”

【實譯】“大慧!云何得離生、住、滅見?所謂觀一切法如幻夢生,自他及俱皆不生故,隨自心量之所現故,見外物無有故,見諸識不起故,及衆緣無積故,分別因緣起三界故。如是觀時,若內若外一切諸法皆不可得,知無體實,遠離生見,證如幻性,卽時逮得無生法忍,住第八地,了心、意、意識、五法、自性、二無我境,轉所依止,獲意生身。”


mahāmatir āha | manomayakāya iti bhagavan kena kāraṇena bhagavān āha manomaya iti mahāmate manovad apratihataśīghragābhitvān manomaya ity ucyate | tadyathā mahāmate mano ’pratihataṃ girikuḍyanadīvṛkṣādiṣv anekāni yojanaśatasahasrāṇi pūrvadṛṣṭānubhūtān viṣayān anusmaran svacittaprabandhāvicchinnaśarīram apratihatagati pravartate evam eva mahāmate manomayakāyasahapratilambhena māyopamasamena samādhinā balavaśitābhijñānalakṣaṇakusumitam āryagatinikāyasahajo mana iva pravartate ’pratihatagatiḥ pūrvapraṇidhānaviṣayān anusmaran sattvaparipākārtham | evaṃ hi mahāmate bodhisattvo mahāsattva utpādasthitibhaṅgadṛṣṭivivarjito bhavati ||


【求譯】“世尊,意生身者何因緣?”佛告大慧:“意生者,譬如意去迅疾無礙,故名意生。譬如意去,石壁無礙,於彼異方無量由延,因先所見憶念不忘,自心流注不絕,於身無障礙生。大慧!如是意生身,得一時俱。菩薩摩訶薩意生身如幻三昧,力、自在、神通妙相莊嚴,聖種類身一時俱生。猶如意生,無有障礙,隨所憶念本願境界,爲成熟衆生,得自覺聖智善樂[30]

【菩譯】大慧菩薩白佛言:“世尊!何故名爲如意意身?”佛告大慧:“隨意速去、如念卽至,無有障礙,名如意身。大慧!言如意者,於石壁山障無量百千萬億由旬,念本所見種種境界自心中縛,不能障礙自在而去。大慧!如意身者亦復如是,得如幻三昧自在神力莊嚴其身,進趣一切聖智種類,身無障礙隨意而去,以念本願力境界故,爲化一切諸衆生故。大慧!是名菩薩摩訶薩遠離生住滅相。

【實譯】大慧言:“世尊,以何因緣名意生身?”佛言:“大慧!意生身者,譬如意去,速疾無礙,名意生身。大慧!譬如心意於無量百千由旬之外,憶先所見種種諸物,念念相續,疾詣於彼,非是其身及山河石壁所能爲礙。意生身者亦復如是,如幻三昧,力、通、自在諸相莊嚴,憶本成就衆生願故,猶如意去,生於一切諸聖衆中。是名菩薩摩訶薩得遠離於生、住、滅見。


tatra kathaṃ mahāmate bodhisattvo mahāsattvo bāhyabhāvābhāvopalakṣaṇakuśalo bhavati yaduta marīcisvapnakeśoṇḍukaprakhyā mahāmate sarvabhāvā anādikālaprapañcadauṣṭhulyavicitravipākavikalpavāsanābhiniveśahetukāḥ sarvabhāvasvabhāvā iti saṃpaśyan pratyātmāryajñānagativiṣayam abhilaṣate | ebhir mahāmate caturbhir dharmaiḥ samanvāgatā bodhisattvā mahāsattvā mahāyogayogino bhavanti | atra te mahāmate yogaḥ karaṇīyaḥ ||


【求譯】“如是菩薩摩訶薩得無生法忍,住第八菩薩地,轉捨心、意、意識、五法、自性、二無我相身,及得意生身,得自覺聖智善樂。是名菩薩摩訶薩成就四法,得修行者大方便,當如是學。”

【菩譯】“大慧!云何菩薩摩訶薩善解外法有無之相?所謂菩薩見一切法,如陽焰如夢如毛輪故;因無始來執著種種戲論分別妄想薰習故;見一切法無體相,求證聖智境界修行故。大慧!是名菩薩善解外法有無之相,卽成就大如實修行者。大慧!汝應如是修學。”

【實譯】“大慧!云何觀察外法無性?謂觀察一切法,如陽焰,如夢境,如毛輪,無始戲論種種執著,虛妄惡習爲其因故。如是觀察一切法時,卽是專求自證聖智。大慧!是名菩薩具四種法,成大修行。汝應如是勤加修學。”



atha khalu mahāmatir bodhisattvaḥ punar api bhagavantam adhyeṣate sma deśayatu me bhagavān hetupratyayalakṣaṇaṃ sarvadharmāṇām yena hetupratyayalakṣaṇāvabodhenāhaṃ cānye ca bodhisattvā mahāsattvā sadasaddṛṣṭivikalparahitāḥ sarvabhāvanākramaṃ yugapadutpattiṃ na kalpayeyuḥ ||


【求譯】爾時大慧菩薩摩訶薩復請世尊:“唯願爲說一切諸法緣因之相。以覺緣因相故,我及諸菩薩離一切性有無妄見,無妄想見漸次俱生。”

【菩譯】爾時聖者大慧菩薩復請佛言:“世尊!唯願世尊說一切法因緣之相。我及一切諸菩薩等,善知諸法因緣之相,離於有無不正見等妄想分別諸法次第一時生過。”

【實譯】爾時大慧菩薩摩訶薩復請佛言:“願說一切法因緣相,令我及諸菩薩摩訶薩了達其義,離有無見,不妄執諸法漸生頓生。”


bhagavān āha | dviprakāraṃ mahāmate pratītyasamutpādahetulakṣaṇaṃ sarvadharmāṇāṃ yaduta bāhyaṃ ca ādhyātmikaṃ ca | tatra bāhyapratītyasamutpādo mahāmate | mṛtpiṇḍadaṇḍacakrasūtrodakapuruṣaprayatnādipratyayair mahāmate ghaṭa utpadyate | yathā ca mahāmate ghaṭo mṛtpiṇḍād eva tantubhyaḥ paṭāḥ vīraṇebhyaḥ kaṭāḥ bījād aṅkuraḥ manthādipuruṣaprayatnayogād dadhno navanīta utpadyate evam eva mahāmate bāhyaḥ pratītyasamutpādaḥ pūrvottarottaro draṣṭavyam ||


【求譯】佛告大慧:“一切法二種緣相,謂外及內。外緣者,謂泥團、柱、輪、繩、水、木、人工,諸方便緣有瓶生。如泥瓶,縷疊、草席、種芽、酪酥等方便緣生,亦復如是。是名外緣前後轉生。

【菩譯】佛告大慧菩薩言:“大慧!一切諸法有於二種因緣集相,所謂內外。大慧!外法因緣集相者,所謂泥團等,柱輪繩人功方便緣故,則有瓶生。大慧!如泥團等因緣生瓶,如是縷疊草席種牙湩等,人功生酪,生酪已生酥,生酥已得醍醐。大慧!是名外法因緣集相,從下上上應知。

【實譯】佛言:“大慧!一切法因緣生有二種,謂內及外。外者謂以泥團、水、杖、輪、繩、人功等緣和合成瓶。如泥瓶,縷疊、草席、種牙、酪蘇悉亦如是。名外緣前後轉生。


tatrādhyātmikaḥ pratītyasamutpādo yadutāvidyā tṛṣṇā karmety evamādyā mahāmate dharmāḥ pratītyasamutpādasaṃjñāṃ pratilabhante | ebhya utpannā mahāmate skandhadhātvāyatanākhyā dharmāḥ pratītyasamutpādasaṃjñāṃ pratilabhante | te cāviśiṣṭāḥ kalpyante ca bālaiḥ ||


【求譯】“云何內緣?謂無明、愛、業等法得緣名,從彼生陰、界、入法,得緣所起名。彼無差別,而愚夫妄想。是名內緣法。

【菩譯】“大慧!何者內法因緣集相?大慧!所謂無明業愛,如是等法名內因緣集相。大慧!因無明等陰、界、入等,而得名爲因緣集相,而諸凡夫虛妄分別各見別相。

【實譯】“內者,謂無明、愛、業等生蘊、界、處法。是爲內緣起。此但愚夫之所分別。


tatra hetur mahāmate ṣaḍūvidhao [31] yaduta bhaviṣyaddhetuḥ saṃbandhahetur lakṣaṇahetuḥ kāraṇahetur vyañjanahetur upekṣāhetur mahāmate ṣaṣṭhaḥ | tatra bhaviṣyaddhetur mahāmate hetukṛtyaṃ karoty adhyātmabāhyotpattau dharmāṇām | saṃbandhahetuḥ punar mahāmate ālambanakṛtyaṃ karoty adhyātmikabāhyotpattau skandhabījādīnām | lakṣaṇahetuḥ punar aparaṃ mahāmate anantarakriyālakṣaṇoparibaddhaṃ janayati | kāraṇahetuḥ punar mahāmate ādhipatyādhikārakṛtyaṃ karoti cakravartinṛpavat | vyañjanahetuḥ punar mahāmate utpannasya vikalpasya bhāvasya lakṣaṇoddyotanakṛtyaṃ [32] karoti pradīpavadrūpādīnām | upekṣāhetuḥ punar mahāmate vinivṛttikāle prabandhakriyāvyucchittiṃ karoty avikalpotpattau ||


【求譯】“大慧!彼因者有六種,謂當有因,相續因,相因,作因,顯示因,待因。當有因者,作因已,內外法生。相續因者,作攀緣已,內外法生,陰種子等。相因者,作無間相相續生。作因者,作增上事,如轉輪王。顯示因者,妄想事生已,相現作所作,如燈照色等。待因者,滅時作相續斷,不妄想性生。

【菩譯】“大慧!因有六種。何等爲六?一者、當因;二者、相續因;三者、相因;四者、作因;五者、了因;六者、相待因。大慧!當因者,作因已能生內外法。大慧!相續因者,能攀緣內外法陰種子等。大慧!相因者,能生相續次第作事而不斷絕。大慧!作因者,能作增上因如轉輪王。大慧!了因者,妄想事生已能顯示,如燈照色等。大慧!相待因者,於滅時不見虛妄生法,相續事斷絕故。

【實譯】“大慧!因有六種,謂當有因,相屬因,相因,能作因,顯了因,觀待因。大慧!當有因者,謂內外法作因生果。相屬因者,謂內外法作緣生果,蘊種子等。相因者,作無間相生相續果。能作因者,謂作增上而生於果,如轉輪王。顯了因者,謂分別生能顯境相,如燈照物。觀待因者,謂滅時相續斷,無妄想生。


ete hi mahāmate svavikalpakalpitā bālapṛthagjanair na kramavṛttyā na yugapat pravartante | tat kasya hetor yadi punar mahāmate yugapat pravarteran kāryakāraṇavibhāgo na syād apratilabdhahetulakṣaṇatvāt | atha kramavṛttyā pravarteran alabdhasya lakṣaṇātmakatvāt kramavṛttyā na pravartate | ajātaputrapitṛśabdavan mahāmate kramavṛttisaṃbandhayogā na ghaṭante | tārkikāṇāṃ hetvārambaṇanirantarādhipatipratyayādibhir janyajanakatvān mahāmate kramavṛttyā notpadyante | parikalpitasvabhāvābhiniveśalakṣaṇān mahāmate yugapan notpadyante | svacittadṛśyadehabhogapraviṣṭhānatvāt svasāmānyalakṣaṇabāhyabhāvābhāvān mahāmate krameṇa yugapad vā notpadyante | anyatra svacittadṛśyavikalpavikalpitatvād vijñānaṃ pravartate | tasmāt tarhi mahāmate hetupratyayakriyāyogalakṣaṇakramayugapaddṛṣṭivigatena te bhavitavyam ||


【求譯】“大慧!彼自妄想相愚夫,不漸次生,不俱生。所以者何?若復俱生者,作所作無分別,不得因相故。若漸次生者,不得我相故。漸次生不生,如不生子無父名。大慧!漸次生相續方便不然,但妄想耳。因、攀緣、次第、增上緣等,生所生故,大慧!漸次生不生。妄想自性計著相故,漸次俱不生。自心現受用故,自相共相外性非性,大慧!漸次俱不生。除自心現,不覺妄想故,相生。是故,因緣作事方便相,當離漸次俱見。”

【菩譯】“大慧!如是諸法,凡夫自心虛妄分別。大慧!是諸法非次第生,非一時生。何以故?大慧!若一切法一時生者,因果不可差別,以不見因果身相故。若次第生者,未得身相不得言次第生,如未有子不能言父。大慧!愚癡凡夫自心觀察,次第相續不相應故,作如是言:‘因緣、次第緣、所緣緣、增上緣等能生諸法。’大慧!如是次第諸法不生。大慧!虛妄分別取法體相,一時次第俱亦不生。復次,大慧!自心中見身及資生故,大慧!自相同相外法無法,是故次第一時不生。大慧!但虛妄識生自心見故。大慧!汝當應離不正見因緣生事次第一時生法。”

【實譯】“大慧!此是愚夫自所分別,非漸次生,亦非頓生。何以故?大慧!若頓生者,則作與所作無有差別,求其因相不可得故。若漸生者,求其體相亦不可得。如未生子,云何名父?諸計度人言以因緣、所緣緣、無間緣、增上緣等,所生能生互相繫屬,次第生者理不得成,皆是妄情執著相故。大慧!漸次與頓皆悉不生,但有心現身、資等故,外自共相皆無性故,惟除識起自分別見。大慧!是故,應離因緣所作和合相中漸頓生見。”


tatredam ucyate |


【求譯】爾時世尊欲重宣此義而說偈言:

【菩譯】爾時世尊重說偈言:

【實譯】爾時世尊重說頌言:


na hy atrotpadyate kiṃcit pratyayair na nirudhyate |

utpadyante nirudhyante pratyayā eva kalpitāḥ || 138 ||


【求譯】一切都無生,亦無因緣滅,

    於彼生滅中,而起因緣想。

【菩譯】因緣無不生,不生故不滅;

    生滅因緣虛,非生亦非滅。

【實譯】一切法無生,亦復無有滅,

    於彼諸緣中,分別生滅相。


na bhaṅgotpādasaṃkleśaḥ pratyayānāṃ nivāryate |

yatra bālā vikalpanti pratyayaiḥ sa nivāryate || 139 ||


【求譯】非遮滅復生,相續因緣起,

    唯爲斷凡愚,癡惑妄想緣。

【菩譯】爲遮諸因緣,愚人虛妄取;

    有無緣不生,故諸法不起。

【實譯】非遮諸緣會,如是滅復生,

    但止於凡愚,妄情之所著。


yac cāsataḥ pratyayeṣu dharmāṇāṃ nāsti saṃbhavaḥ |

vāsanair bhrāmitaṃ cittaṃ tribhave khyāyate yataḥ |

nābhūtvā jāyate kiṃcit pratyayair na virudhyate || 140 ||


【求譯】有無緣起法,是悉無有生,

    習氣所迷轉,從是三有現,

    眞實無生緣,亦復無有滅。

【菩譯】以於三界中,熏習迷惑心;

    因緣本自無,不生亦不滅。

【實譯】緣中法有無,是悉無有生,

    習氣迷轉心,從是三有現,

    本來無有生,亦復無有滅。


vandhyāsutākāśapuṣpaṃ yadā paśyanti saṃskṛtam |

tadā grāhaś ca grāhyaṃ ca bhrāntiṃ dṛṣṭvā nivartate || 141 ||


【求譯】觀一切有爲,猶如虛空華,

    攝受及所攝,捨離惑亂見。

【菩譯】見諸有爲法,石女虛空花;

    轉可取能取,不生惑妄見。

【實譯】觀一切有爲,譬如虛空花,

    離能取所取,一切迷惑見。


na cotpādyaṃ na cotpannaḥ pratyayo ’pi na kiṃcana |

saṃvidyate kvacit kecid vyavahārastu kathyate || 142 ||


【求譯】非已生當生,亦復無因緣,

    一切無所有,斯皆是言說。

【菩譯】現本皆不生,緣本亦不有;

    如是等諸法,自體是空無,

    亦無有住處,爲世間說有。

【實譯】無能生所生,亦復無因緣,

    但隨世俗故,而說有生滅。



经文分段

2-9  2-10  2-11  2-12  2-13  2-14  2-15  2-16  2-17  2-18  2-19  2-20  2-21  2-22  2-23  2-24  2-25  2-26  2-27

注释

  1. N cakṣurvijñānena;V cakṣurvijñāna.
  2. 見N P.44。
  3. 見N P.44。
  4. N matā.
  5. 黃注:這一行已見前一頌。按照現存梵本以及菩譯和實譯,此處均無這一行。
  6. N將此句歸入下一頌。
  7. N將此句及上句歸入下一頌。
  8. N將此句歸入下一頌。
  9. 黃注:這句也出現在前面第114頌。在那里,求譯“已分部諸法”。
  10. N將此句及上句歸入下一頌。
  11. N tīrthyāstīrthyadṛṣṭayo;V tīrthyātīrthyadṛṣṭayo.
  12. 原字作“有”,依《高麗大藏經》改爲“又”字。
  13. 原字作“柝”,依《高麗大藏經》改爲“析”字
  14. N mārgaphala°;V sārgaphala°.
  15. N nīlapītau°;V nīlapīto°.
  16. 原字作“性”,依《高麗大藏經》改爲“相”字。
  17. 原字作“前”,依《高麗大藏經》改爲“義”字。
  18. N ’cintyacyuti°;V ’acintyācyuti°.
  19. 黄注:按照現存梵本以及菩譯和實譯,此處“第八地”應為“第五、六地”。
  20. 原字作“已”,依《高麗大藏經》改爲“己”。
  21. N °viṣayadeśyamāne.
  22. 黃注:按照現存梵本和實譯,應為“三種”。這裡譯為“四種”,實際是將其中的“自性離自性”分成“自性”和“離自性”兩種。此處菩譯和求譯一致。
  23. N sūtrāntavinayamokṣa°;V sūtrāntā vinayamokṣa°.
  24. N manasikuru;V manasi kuru.
  25. 黃注:此處求譯與現存梵本有差異。而菩譯和實譯與現存梵本一致。
  26. 原字作“等”,依《高麗大藏經》改爲“當”字。
  27. N nāstyastivarjitāḥ;V nāstyastivarjitān.
  28. N °ratnamalinavastupariveṣṭitam.
  29. N nirīhamāyūhaniryūhavigatam;V nirīhamāyūhaniyūhavigatam.
  30. 黃注:此處“得自覺聖智善樂”這句不見於現存梵本以及菩譯和實譯。
  31. N ṣaḍvidhao; V ṣaḍūvidhao.
  32. N lakṣaṇoddyotanaṃ kṛtyaṃ;V lakṣaṇoddyotanakṛtyaṃ.