L2:集一切法品第二之三

来自楞伽经导读
跳到导航 跳到搜索

L2:集一切法品第二之三

atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat | deśayatu me bhagavān vāgvikalpalakṣaṇahṛdayaṃ nāma dharmaparyāyaṃ yena vāgvikalpalakṣaṇahṛdayena bhagavan suprativibhāgavinibaddhenāhaṃ cānye ca bodhisattvā mahāsattvā abhilāpābhilāpyārthadvayagatiṃ gatāḥ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbudhyābhilāpābhilāpyārthadvayagatiṃ sarvasattvānāṃ viśodhayeyuḥ | bhagavān āha | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasi kuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavān asyaitad avocat | caturvidhaṃ mahāmate vāgvikalpalakṣaṇaṃ bhavati | yad uta lakṣaṇavāk svapnavāg dauṣṭhulyavikalpābhiniveśavāg anādivikalpavāk ||


【求譯】爾時大慧菩薩摩訶薩復白佛言:“世尊,唯願爲說言說妄想相心經。(此同上佛語心也)世尊,我及餘菩薩摩訶薩若善知言說妄想相心經,則能通達言說所說二種義,疾得阿耨多羅三藐三菩提,以言說所說二種趣,淨一切衆生。”佛告大慧:“諦聽諦聽!善思念之,當爲汝說。”大慧白佛言:“善哉世尊,唯然受敎。”佛告大慧:“有四種言說妄想相,謂相言說,夢言說,過妄想計著言說,無始妄想言說。

【菩譯】爾時聖者大慧菩薩復白佛言:“世尊!惟願世尊爲我說名分別言語相心法門。我及一切諸菩薩等若得善知名分別言語相心法門,則能通達言說及義二種之法,速得阿耨多羅三藐三菩提。得菩提已,言說及義,能令一切諸衆生等得淸淨解。”佛告聖者大慧菩薩言:“善哉大慧!諦聽!諦聽!當爲汝說。”大慧菩薩言:“善哉世尊!唯然受敎。”佛告大慧菩薩言:“大慧!有四種妄相言語。何等爲四?一者、相言說;二者、夢言說;三者、妄執言說;四者、無始言說。

【實譯】爾時大慧菩薩摩訶薩復白佛言:“世尊,願爲我說言說分別相心法門,我及諸菩薩摩訶薩善知此故,通達能說所說二義,疾得阿耨多羅三藐三菩提,令一切衆生於二義中而得淸淨。”佛言:“大慧!有四種言說分別相,所謂相言說,夢言說,計著過惡言說,無始妄想言說。


【求译】尔时大慧菩萨摩诃萨复白佛言:“世尊,唯愿为说言说妄想相心经。(此同上佛语心也)世尊,我及余菩萨摩诃萨若善知言说妄想相心经,则能通达言说所说二种义,疾得阿耨多罗三藐三菩提,以言说所说二种趣,净一切众生。”佛告大慧:“谛听谛听!善思念之,当为汝说。”大慧白佛言:“善哉世尊,唯然受教。”佛告大慧:“有四种言说妄想相,谓相言说,梦言说,过妄想计著言说,无始妄想言说。

【菩译】尔时圣者大慧菩萨复白佛言:“世尊!惟愿世尊为我说名分别言语相心法门。我及一切诸菩萨等若得善知名分别言语相心法门,则能通达言说及义二种之法,速得阿耨多罗三藐三菩提。得菩提已,言说及义,能令一切诸众生等得清净解。”佛告圣者大慧菩萨言:“善哉大慧!谛听!谛听!当为汝说。”大慧菩萨言:“善哉世尊!唯然受教。”佛告大慧菩萨言:“大慧!有四种妄相言语。何等为四?一者、相言说;二者、梦言说;三者、妄执言说;四者、无始言说。

【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,愿为我说言说分别相心法门,我及诸菩萨摩诃萨善知此故,通达能说所说二义,疾得阿耨多罗三藐三菩提,令一切众生于二义中而得清净。”佛言:“大慧!有四种言说分别相,所谓相言说,梦言说,计著过恶言说,无始妄想言说。


tatra mahāmate lakṣaṇavāk svavikalparūpanimittābhiniveśāt pravartate | svapnavāk punar mahāmate pūrvānubhūtaviṣayānusmaraṇāt prativibuddhaviṣayābhāvāc ca pravartate | dauṣṭhulyavikalpābhiniveśavāk punar mahāmate śatrupūrvakṛtakarmānusmaraṇāt pravartate | anādikālavikalpavāk punar mahāmate anādikālaprapañcābhiniveśadauṣṭhulyasvabījavāsanātaḥ pravartate | etad dhi mahāmate caturvidhaṃ vāgvikalpalakṣaṇam iti me yad uktam idaṃ tat pratyuktam ||


【求譯】“相言說者,從自妄想色相計著生。夢言說者,先所經境界隨憶念生,從覺已境界無性生。過妄想計著言說者,先怨所作業隨憶念生。無始妄想言說者,無始虛僞計著過自種習氣生。是名四種言說妄想相。”

【菩譯】“大慧!相言說者,所謂執著色等諸相而生。大慧!夢言說者,念本受用虛妄境界,依境界夢覺已,知依虛妄境界不實而生。大慧!執著言說者,念本所聞所作業生。大慧!無始言說者,從無始來執著戲論煩惱種子熏習而生。大慧!我言四種言說虛妄執著者,我已說竟。”

【實譯】“大慧!相言說者,所謂執著自分別色相生。夢言說者,謂夢先所經境界,覺已憶念,依不實境生。計著過惡言說者,謂憶念怨讎先所作業生。無始妄想言說者,以無始戲論妄執習氣生。是爲四。”


【求译】“相言说者,从自妄想色相计著生。梦言说者,先所经境界随忆念生,从觉已境界无性生。过妄想计著言说者,先怨所作业随忆念生。无始妄想言说者,无始虚伪计著过自种习气生。是名四种言说妄想相。”

【菩译】“大慧!相言说者,所谓执著色等诸相而生。大慧!梦言说者,念本受用虚妄境界,依境界梦觉已,知依虚妄境界不实而生。大慧!执著言说者,念本所闻所作业生。大慧!无始言说者,从无始来执著戏论烦恼种子熏习而生。大慧!我言四种言说虚妄执著者,我已说竟。”

【实译】“大慧!相言说者,所谓执著自分别色相生。梦言说者,谓梦先所经境界,觉已忆念,依不实境生。计著过恶言说者,谓忆念怨雠先所作业生。无始妄想言说者,以无始戏论妄执习气生。是为四。”


atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etam evārtham adhyeṣate sma | deśayatu me bhagavān punar api vāgvikalpābhivyaktigocaram | kutra kasmāt kathaṃ kena bhagavan nṛṇāṃ vāgvijñaptivikalpaḥ pravartate | bhagavān āha | śira-uronāsākaṇṭhatālvoṣṭhajihvād antasamavāyān mahāmate vāk pravartamānā pravartate | mahāmatir āha | kiṃ punar bhagavan vāg vikalpād anyotānanyā | bhagavān āha | na hi mahāmate vāg vikalpād anyā nānanyā | tat kasya hetoḥ | yaduta tad dhetūtpattilakṣaṇatvān mahāmate vāgvikalpaḥ pravartate | yadi punar mahāmate vāg vikalpād anyā syāt avikalpahetukī syāt | athānanyā syāt arthābhivyaktitvād vāg na kuryāt | sā ca kurute | tasmānn ānyā nānanyā ||


【求譯】爾時大慧菩薩摩訶薩復以此義勸請世尊:“唯願更說言說妄想所現境界。世尊,何處,何故,云何,何因衆生妄想言說生?”佛告大慧:“頭、胸、喉、鼻、脣、舌、齗、齒和合出音聲。”大慧白佛言:“世尊,言說妄想爲異爲不異?”佛告大慧:“言說妄想非異非不異。所以者何?謂彼因生相故。大慧!若言說妄想異者,妄想不應是因。若不異者,語不顯義。而有顯示。是故,非異非不異。”

【菩譯】爾時聖者大慧菩薩,復以此義勸請如來,而白佛言:“世尊!惟願爲我重說四種虛妄執著言語之相,衆生言語何處出?云何出?何因出?”佛告大慧菩薩言:“大慧!從頭胸喉鼻脣舌牙齒轉故,和合出聲。”大慧菩薩白佛言:“世尊!口中言語虛妄法相,爲異爲不異?”佛告大慧言:“大慧!言語虛妄者,非異非不異。何以故?大慧!因彼虛妄法相生言語故。大慧!若言語異者應無因生。大慧!若不異者,言說不能了前境界。大慧!說彼言語能了前境,是故非異非不異。”

【實譯】大慧復言:“世尊,願更爲說言語分別所行之相,何處、何因、云何而起?”佛言:“大慧!依頭、胸、喉、鼻、脣、齶、齒、舌和合而起。”大慧復言:“世尊,言語分別爲異不異?”佛言:“大慧!非異非不異,何以故?分別爲因,起言語故。若異者,分別不應爲因。若不異者,語言不應顯義。是故,非異,亦非不異。”


【求译】尔时大慧菩萨摩诃萨复以此义劝请世尊:“唯愿更说言说妄想所现境界。世尊,何处,何故,云何,何因众生妄想言说生?”佛告大慧:“头、胸、喉、鼻、唇、舌、龂、齿和合出音声。”大慧白佛言:“世尊,言说妄想为异为不异?”佛告大慧:“言说妄想非异非不异。所以者何?谓彼因生相故。大慧!若言说妄想异者,妄想不应是因。若不异者,语不显义。而有显示。是故,非异非不异。”

【菩译】尔时圣者大慧菩萨,复以此义劝请如来,而白佛言:“世尊!惟愿为我重说四种虚妄执著言语之相,众生言语何处出?云何出?何因出?”佛告大慧菩萨言:“大慧!从头胸喉鼻唇舌牙齿转故,和合出声。”大慧菩萨白佛言:“世尊!口中言语虚妄法相,为异为不异?”佛告大慧言:“大慧!言语虚妄者,非异非不异。何以故?大慧!因彼虚妄法相生言语故。大慧!若言语异者应无因生。大慧!若不异者,言说不能了前境界。大慧!说彼言语能了前境,是故非异非不异。”

【实译】大慧复言:“世尊,愿更为说言语分别所行之相,何处、何因、云何而起?”佛言:“大慧!依头、胸、喉、鼻、唇、腭、齿、舌和合而起。”大慧复言:“世尊,言语分别为异不异?”佛言:“大慧!非异非不异,何以故?分别为因,起言语故。若异者,分别不应为因。若不异者,语言不应显义。是故,非异,亦非不异。”


punar api mahāmatir āha | kiṃ punar bhagavan vacanam eva paramārtha uta yad vacanenābhilapyate sa paramārthaḥ | bhagavān āha | na mahāmate vacanaṃ paramārthaḥ na ca yad vacanenābhilapyate sa paramārthaḥ | tat kasya hetor yad uta paramārthāryasukhābhilāpapraveśitvāt paramārthasya vacanaṃ na paramārthaḥ | paramārthas tu mahāmate āryajñānapratyātmagatigam yo na vāgvikalpabuddhigocaraḥ | tena vikalpo nodbhāvayati paramārtham | vacanaṃ punar mahāmate utpannapradhvaṃsi capalaṃ parasparaṃpratyayahetusamutpannam | yac ca mahāmate parasparaṃpratyayahetusamutpannaṃ tat paramārthaṃ nodbhāvayati | svaparalakṣaṇābhāvān mahāmate bāhyalakṣaṇaṃ [1] nodbhāvayati ||


【求譯】大慧復白佛言:“世尊,爲言說卽是第一義,爲所說者是第一義?”佛告大慧:“非言說是第一義,亦非所說是第一義。所以者何?謂第一義聖樂,言說所入是第一義,非言說是第一義。第一義者,聖智自覺所得,非言說妄想覺境界。是故,言說妄想不顯示第一義。言說者,生滅,動搖,展轉因緣起。若展轉因緣起者,彼不顯示第一義。大慧!自他相無性故,言說相不顯示第一義。

【菩譯】大慧復白佛言:“世尊!爲言語卽第一義?爲言語所說爲第一義?”佛告大慧:“非言語卽第一義。何以故?大慧!爲令第一義隨順言語入聖境界故,有言語說第一義,非言語卽第一義。大慧!第一義者,聖智內證,非言語法是智境界,以言語能了彼境界。大慧!說第一義言語者,是生滅法念念不住,因緣和合有言語生。大慧!因緣和合者,彼不能了第一義。何以故?以無自相他相故。是故,大慧!言語不能了第一義。

【實譯】大慧復言:“世尊,爲言語是第一義,爲所說是第一義?”佛告大慧:“非言語是,亦非所說。何以故?第一義者是聖樂處,因言而入,非卽是言。第一義者是聖智內自證境,非言語分別智境,言語分別不能顯示。大慧!言語者,起滅,動搖,展轉因緣生。若展轉緣生,於第一義不能顯示。第一義者無自他相,言語有相不能顯示。


【求译】大慧复白佛言:“世尊,为言说即是第一义,为所说者是第一义?”佛告大慧:“非言说是第一义,亦非所说是第一义。所以者何?谓第一义圣乐,言说所入是第一义,非言说是第一义。第一义者,圣智自觉所得,非言说妄想觉境界。是故,言说妄想不显示第一义。言说者,生灭,动摇,展转因缘起。若展转因缘起者,彼不显示第一义。大慧!自他相无性故,言说相不显示第一义。

【菩译】大慧复白佛言:“世尊!为言语即第一义?为言语所说为第一义?”佛告大慧:“非言语即第一义。何以故?大慧!为令第一义随顺言语入圣境界故,有言语说第一义,非言语即第一义。大慧!第一义者,圣智内证,非言语法是智境界,以言语能了彼境界。大慧!说第一义言语者,是生灭法念念不住,因缘和合有言语生。大慧!因缘和合者,彼不能了第一义。何以故?以无自相他相故。是故,大慧!言语不能了第一义。

【实译】大慧复言:“世尊,为言语是第一义,为所说是第一义?”佛告大慧:“非言语是,亦非所说。何以故?第一义者是圣乐处,因言而入,非即是言。第一义者是圣智内自证境,非言语分别智境,言语分别不能显示。大慧!言语者,起灭,动摇,展转因缘生。若展转缘生,于第一义不能显示。第一义者无自他相,言语有相不能显示。


punar aparaṃ mahāmate svacittadṛśyamātrānusāritvād vividhavicitralakṣaṇabāhyabhāvābhāvād vāgvikalpaḥ paramārthaṃ na vikalpayati | tasmāt tarhi mahāmate vāgvicitravikalparahitena te bhavitavyam ||


【求譯】“復次,大慧!隨入自心現量故,種種相外性非性,言說妄想不顯示第一義。是故,大慧!當離言說諸妄想相。”

【菩譯】“復次,大慧!隨順自心見外諸法無法分別,是故不能了知第一義。是故大慧!汝當應離種種言語妄分別相。”

【實譯】“第一義者,但唯自心,種種外想悉皆無有,言語分別不能顯示。是故,大慧!應當遠離言語分別。”


【求译】“复次,大慧!随入自心现量故,种种相外性非性,言说妄想不显示第一义。是故,大慧!当离言说诸妄想相。”

【菩译】“复次,大慧!随顺自心见外诸法无法分别,是故不能了知第一义。是故大慧!汝当应离种种言语妄分别相。”

【实译】“第一义者,但唯自心,种种外想悉皆无有,言语分别不能显示。是故,大慧!应当远离言语分别。”


tatredam ucyate |


【求譯】爾時世尊欲重宣此義而說偈言:

【菩譯】爾時世尊重說偈言:

【實譯】爾時世尊重說頌言:


【求译】尔时世尊欲重宣此义而说偈言:

【菩译】尔时世尊重说偈言:

【实译】尔时世尊重说颂言:


sarvabhāvo ’svabhāvo hi sadvacanaṃ tathāpy asat |

śūnyatāśūnyatārthaṃ vā bālo ’paśyan vidhāvati || 143 ||


【求譯】諸性無自性,亦復無言說,

    甚深空空義,愚夫不能了。

【菩譯】諸法本虛妄,無有自體實;

    是故諸言語,不能說有無。

    空及與不空,凡夫不能知;

    諸法無體相,說衆生亦爾。

【實譯】諸法無自性,亦復無言說,

    不見空空義,愚夫故流轉。


【求译】诸性无自性,亦复无言说,

    甚深空空义,愚夫不能了。

【菩译】诸法本虚妄,无有自体实;

    是故诸言语,不能说有无。

    空及与不空,凡夫不能知;

    诸法无体相,说众生亦尔。

【实译】诸法无自性,亦复无言说,

    不见空空义,愚夫故流转。


sarvabhāvasvabhāvā ca vacanam api nṛṇām |

kalpanā sāpi nāsti nirvāṇaṃ svapnatulyam |

bhavaṃ parīkṣeta na saṃsāre nāpi nirvāyāt || 144 ||


【求譯】一切性自性,言說法如影。

【菩譯】分別有無法,猶如化夢等;

    觀察一切法,不住於涅槃;

    亦不住世間,

【實譯】一切法無性,離語言分別,

    諸有如夢化,非生死涅槃。


【求译】一切性自性,言说法如影。

【菩译】分别有无法,犹如化梦等;

    观察一切法,不住于涅槃;

    亦不住世间,

【实译】一切法无性,离语言分别,

    诸有如梦化,非生死涅槃。


rājā śreṣṭhī yathā putrān vicitrair mṛnmayair mṛgaiḥ |

pralobhya krīḍayitvā ca bhūtān dadyāt tato mṛgān || 145 ||


【菩譯】如王長者等。

    爲令諸子喜,泥作諸禽獸;

    先與虛僞物,後乃授實事。

【實譯】如王及長者,爲令諸子喜,

    先示相似物,後賜眞實者。


【菩译】如王长者等。

    为令诸子喜,泥作诸禽兽;

    先与虚伪物,后乃授实事。

【实译】如王及长者,为令诸子喜,

    先示相似物,后赐真实者。


tathāhaṃ lakṣaṇaiś citrair dharmāṇāṃ pratibimbakaiḥ |

pratyātmavedyāṃ putrebhyo bhūtakoṭiṃ vadāmy aham || 146 ||


【求譯】自覺聖智子,實際我所說。

【菩譯】我說種種法,自法鏡像等;

    爲諸佛子喜,後說明實際。

【實譯】我今亦復然,先說相似法,

    後乃爲其演,自證實際法。


【求译】自觉圣智子,实际我所说。

【菩译】我说种种法,自法镜像等;

    为诸佛子喜,后说明实际。

【实译】我今亦复然,先说相似法,

    后乃为其演,自证实际法。



atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavan tam etad avocat | deśayatu me bhagavān nāstyastitvaikatvān yat vobhayanobhayanaivāstinanāstinityānityavarjitaṃ sarvatīrthyāgatipracāram āryapratyātmajñānagatigamyaṃ parikalpitasvasāmānyalakṣaṇavinivṛttaṃ paramārthatattvāvatāraṃ bhūmyanusaṃdhikramottarottaraviśuddhilakṣaṇaṃ tathāgatabhūmyanupraveśalakṣaṇam anābhogapūrvapraṇidhānaviśvarūpamaṇisadṛśaviṣayānantalakṣaṇapracāraṃ svacittadṛśyagocaragativibhāgalakṣaṇaṃ sarvadharmāṇām | yathā cāhaṃ cānye ca bodhisattvā mahāsattvā evam ādiṣu parikalpitasvabhāvasvasāmānyalakṣaṇavinivṛttadṛṣṭayaḥ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbudhya sarvasattvānāṃ sarvaguṇasaṃpattīḥ paripūrayema ||


【求譯】爾時大慧菩薩摩訶薩復白佛言:“世尊,唯願爲說離有無、一異、俱不俱、非有非無、常無常,一切外道所不行,自覺聖智所行,離妄想自相共相,入於第一眞實之義,諸地相續漸次上上增進淸淨之相,隨入如來地相,無開發本願,譬如衆色摩尼境界無邊相行,自心現趣部分之相一切諸法。我及餘菩薩摩訶薩離如是等妄想自性自共相見,疾得阿耨多羅三藐三菩提,令一切衆生一切安樂具足充滿。”

【菩譯】爾時聖者大慧菩薩復白佛言:“世尊!唯願世尊爲諸菩薩及我身,說離有無一異俱不俱有無非有非無常無常,一切外道所不能行,聖智自證覺所行故;離於自相同相法故;入第一義實法性故;諸地次第上上淸淨故;入如來地相故;依本願力如如意寶無量境界修行之相自然行故;於一切法自心現見差別相故;我及一切諸菩薩等,離於如是妄想分別同相異相,速得阿耨多羅三藐三菩提,得菩提已與一切衆生安隱樂具悉令滿足故。”

【實譯】爾時大慧菩薩摩訶薩復白佛言:“世尊,願爲我說離一異、俱不俱、有無、非有無、常無常等,一切外道所不能行,自證聖智所行境界,遠離妄計自相共相,入於眞實第一義境,漸淨諸地,入如來位,以無功用本願力故,如如意寶普現一切無邊境界,一切諸法皆是自心所見差別,令我及餘諸菩薩等於如是等法,離妄計自性自共相見,速證阿耨多羅三藐三菩提,普令衆生具足圓滿一切功德。”


【求译】尔时大慧菩萨摩诃萨复白佛言:“世尊,唯愿为说离有无、一异、俱不俱、非有非无、常无常,一切外道所不行,自觉圣智所行,离妄想自相共相,入于第一真实之义,诸地相续渐次上上增进清净之相,随入如来地相,无开发本愿,譬如众色摩尼境界无边相行,自心现趣部分之相一切诸法。我及余菩萨摩诃萨离如是等妄想自性自共相见,疾得阿耨多罗三藐三菩提,令一切众生一切安乐具足充满。”

【菩译】尔时圣者大慧菩萨复白佛言:“世尊!唯愿世尊为诸菩萨及我身,说离有无一异俱不俱有无非有非无常无常,一切外道所不能行,圣智自证觉所行故;离于自相同相法故;入第一义实法性故;诸地次第上上清净故;入如来地相故;依本愿力如如意宝无量境界修行之相自然行故;于一切法自心现见差别相故;我及一切诸菩萨等,离于如是妄想分别同相异相,速得阿耨多罗三藐三菩提,得菩提已与一切众生安隐乐具悉令满足故。”

【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,愿为我说离一异、俱不俱、有无、非有无、常无常等,一切外道所不能行,自证圣智所行境界,远离妄计自相共相,入于真实第一义境,渐净诸地,入如来位,以无功用本愿力故,如如意宝普现一切无边境界,一切诸法皆是自心所见差别,令我及余诸菩萨等于如是等法,离妄计自性自共相见,速证阿耨多罗三藐三菩提,普令众生具足圆满一切功德。”


bhagavān āha | sādhu sādhu mahāmate sādhu khalu punas tvaṃ mahāmate yat tvam etam artham adhyeṣitavyaṃ manyase bahujanahitāya tvaṃ mahāmate pratipanno bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasi kuru | bhāviṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṃs tasyaitad avocat | svacittadṛśyamātrānavabodhān mahāmate bālapṛthagjanā bāhyavicitrabhāvābhiniveśena ca nāstyastitvaikatvānyatvobhayanaivāstinanāstinityānityasvabhāvavāsanāhetuvikalpābhiniveśena vikalpayanti | tadyathā mahāmate mṛgatṛṣṇodakaṃ mṛgā udakabhāvena vikalpya grīṣmābhitaptāḥ pātukāmatayā pradhāvanti svacittadṛṣṭibhrāntyanavabodhān na prajānanti nātrodakam iti evam eva mahāmate bālapṛthagjanā anādikālavividhaprapañcavikalpavāsitamatayo rāgadveṣamohāgnitāpitamanaso vicitrarūpaviṣayābhilāṣiṇa utpādabhaṅgasthitidṛṣṭyāśayā ādhyātmikabāhyabhāvābhāvākuśalās te ekatvānyatvanāstyastitvagrāhe prapatanti | tadyathā mahāmate gandharvanagare ’viduṣām anagare nagarasaṃjñā bhavati | sā ca nagarākṛtir anādikālanagarabījavāsanābhiniveśāt khyāti tac ca nagaraṃ nānagaraṃ na nagaram evam eva mahāmate anādikālatīrthyaprapañcavādavāsanābhiniviṣṭā ekatvānyatvāstitvanāstitvavādān abhiniviśante svacittadṛśyamātrān avadhāritamatayaḥ | tadyathā mahāmate kaścid eva puruṣaḥ śayitaḥ svapnāntare strīpuruṣahastyaśvarathapadātigrāmanagaranigamagomahiṣavanodyānavividhagirinadītaḍāgopaśobhitaṃ janapadam antaḥpuraṃ praviśya prativibudhyeta | sa prativibuddhaḥ saṃs tad eva janapadam antaḥpuraṃ samanusmaret | tat kiṃ manyase mahāmate api nu sa puruṣaḥ paṇḍitajātīyo bhavet yas tad abhūtaṃ svapnavaicitryam anusmaret | āha | no hīdaṃ bhagavan | bhagavān āha | evam eva mahāmate bālapṛthagjanāḥ kudṛṣṭidaṣṭās tīrthyamatayaḥ svapnatulyāt svacittadṛśyabhāvān na prativijānante ekatvānyatvanāstyastitvadṛṣṭiṃ samāśrayante | tadyathā mahāmate citrakarakṛtapradeśā animnonnatāḥ santo nimnonnatā bālaiḥ kalpyante evam eva mahāmate bhaviṣyanty anāgate ’dhvani tīrthyadṛṣṭivāsanāśayaprativikalpapuṣṭāḥ | te ekatvānyatvobhayānubhayavādābhiniviṣṭāḥ svayaṃ naṣṭā anyān api sadasatpakṣaviviktān utpādavādino nāstikā iti vakṣyanti | ete hetuphalāpavādino durdarśanonmūlitahetukuśalaśuklapakṣāḥ | ete śreyorthibhir dūrataḥ parivarjyā iti vakṣyante | te ca svaparobhayadṛṣṭipatitāśayā nāstyastitvavikalpasamāropāpavādakudṛṣṭipatitāśayā narakaparāyaṇā bhaviṣyanti | tadyathā mahāmate taimirikāḥ keśoṇḍukaṃ dṛṣṭvā parasparam ācakṣate idaṃ citram idaṃ citram iti paśyantu bho mārṣāḥ | tac ca keśoṇḍukam ubhayānutpannatayā[2] na bhāvo nābhāvo darśanādarśanataḥ | evam eva mahāmate tīrthyakudṛṣṭivikalpāśayābhiniviṣṭāḥ sadasatpakṣaikatvān yat vobhayānubhayatvavādābhiniviṣṭāḥ saddharmāpavādakā ātmānaṃ parāṃś ca vinipātayiṣyanti | tadyathā mahāmate acakram alātacakraṃ bālaiś cakrabhāvena parikalpyate na paṇḍitaiḥ evam eva mahāmate kudṛṣṭitīrthyāśayapatitā ekatvānyatvobhayānubhayatvaṃ parikalpayiṣyanti sarvabhāvotpattau | tadyathā mahāmate deve pravarṣati jalabudbudakāḥ sphaṭikamaṇisadṛśāḥ khyāyante | tatra ca bālāḥ sphaṭikamaṇibhāvam abhiniveśya pradhāvanti | te ca mahāmate udakabudbudakā na maṇayo nāmaṇayo grahaṇāgrahaṇataḥ | evam eva mahāmate tīrthyadṛṣṭivikalpāśayavāsanāvāsitā asataś cotpādaṃ varṇayiṣyanti pratyayaiḥ sataś ca vināśam ||


【求譯】佛告大慧:“善哉善哉!汝能問我如是之義,多所安樂,多所饒益,哀愍一切諸天世人。”佛告大慧:“諦聽諦聽!善思念之,吾當爲汝分別解說。”大慧白佛言:“善哉世尊,唯然受敎。”佛告大慧:“不知心量,愚癡凡夫取內外性,依於一異、俱不俱、有無、非有非無、常無常,自性習因,計著妄想。譬如群鹿爲渴所逼,見春時炎而作水想,迷亂馳趣,不知非水。如是愚夫無始虛僞妄想所熏,三毒燒心,樂色境界,見生、住、滅,取內外性,墮於一異、俱不俱、有無、非有非無、常無常想。妄見攝受如乾闥婆城,凡愚無智而起城想,無始習氣計著想現,彼非有城非無城。如是外道無始虛僞習氣計著,依於一異、俱不俱、有無、非有非無、常無常見,不能了知自心現量。譬如有人夢見男女爲馬、車、步、城邑、園林、山、河、浴池種種莊嚴,自身入中,覺已憶念。大慧!於意云何?如是士夫於前所夢憶念不捨,爲黠慧不?”大慧白佛言:“不也,世尊。”佛告大慧:“如是凡夫惡見所噬,外道智慧不知如夢自心現量,依於一異、俱不俱、有無、非有非無、常無常見。譬如畫像不高不下,而彼凡愚作高下想。如是未來外道惡見習氣充滿,依於一異、俱不俱、有無、非有非無、常無常見,自壞壞他,餘離有無無生之論,亦說言無。謗因果見,拔善根本,壞淸淨因。勝求者當遠離去。作如是說,彼墮自他俱見、有無妄想已,墮建立誹謗,以是惡見當墮地獄。譬如翳目見有垂髮,謂衆人言汝等觀此。而是垂髮畢竟非性非無性,見不見故。如是外道妄見悕望依於一異、俱不俱、有無、非有非無、常無常見,誹謗正法,自陷陷他。譬如火輪非輪,愚夫輪想,非有智者。如是外道惡見悕望依於一異、俱不俱、有無、非有非無、常無常想,一切性生。譬如水泡似摩尼珠,愚小無智作摩尼想計著追逐。而彼水泡非摩尼,非非摩尼,取不取故。如是外道惡見妄想習氣所熏,於無所有說有生,緣有者言滅。

【菩譯】佛告大慧:“善哉,善哉!善哉大慧!汝爲哀愍一切天人,多所安樂多所饒益,乃能問我如是之義。善哉,善哉!善哉大慧!諦聽!諦聽!我當爲汝分別解說。”大慧白佛言:“善哉世尊!唯然受敎。”佛告大慧:“愚癡凡夫不能覺知惟自心見,執著外諸種種法相以爲實有,是故虛妄分別一異俱不俱有無非有非無常無常,因自心熏習依虛妄分別心故。大慧!譬如群獸爲渴所逼,依熱陽焰自心迷亂而作水想,東西馳走不知非水。大慧!如是凡夫愚癡心見生住滅法不善分別,因無始來虛妄執著戲論熏習,貪瞋癡熱迷心逼惱,樂求種種諸色境界,是故凡夫墮於一異俱不俱有無非有非無常無常等。大慧!譬如凡夫見揵闥婆城生實城想,因無始來虛妄分別城想種子熏習而見。大慧!彼城非城非不城。大慧!一切外道亦復如是,因無始來戲論熏習,執著一異俱不俱有無非有非無常無常法故。大慧!以不覺知唯是自心虛妄見故。大慧!譬如有人於睡夢中見諸男女、象馬車步、城邑聚落、牛與水牛、園林樹木,種種山河泉流浴池、宮殿樓閣,種種莊嚴廣大嚴博,見身在中忽然卽覺,覺已憶念彼廣大城。大慧!於意云何?彼人名爲是聖者不?”大慧白佛言:“不也。世尊!”佛告大慧:“一切愚癡凡夫外道邪見諸見亦復如是,不能覺知諸法,夢睡自心見故;執著一異俱不俱有無非有非無常無常見故。大慧!譬如畫像不高不下,大慧!愚癡凡夫妄見諸法有高有下。大慧!於未來世依諸外道邪見心熏習,增長虛妄分別一異俱不俱有無非有非無常無常等。大慧!而彼外道自壞壞他,說如是言:‘諸法不生不滅、有無寂靜。’彼人名爲不正見者。大慧!彼諸外道謗因果法,因邪見故拔諸一切善根白法淸淨之因。大慧!欲求勝法者當遠離說如是法人,彼人心著自他二見,執虛妄法墮於誹謗,建立邪心入於惡道。大慧!譬如目瞖見虛空中有於毛輪,爲他說言:‘如是如是靑黃赤白,汝何不觀?’大慧!而彼毛輪本自無體。何以故?有見不見故。大慧!諸外道等依邪見心虛妄分別亦復如是,虛妄執著一異俱不俱有無非有非無常無常生諸法故。大慧!譬如天雨生於水泡似頗梨珠,愚癡凡夫妄見執著,生於珠想東西走逐。大慧!而彼水泡非寶珠非不寶珠。何以故?有取不取故。大慧!彼諸外道因虛妄心分別熏習亦復如是,說非有法依因緣生,復有說言實有法滅。

【實譯】佛言:“大慧!善哉善哉,汝哀愍世間,請我此義,多所利益,多所安樂。大慧!凡夫無智,不知心量,妄習爲因,執著外物,分別一異、俱不俱、有無、非有無、常無常等一切自性。大慧!譬如群獸爲渴所逼,於熱時焰而生水想,迷惑馳趣,不知非水。愚癡凡夫亦復如是,無始戲論分別所熏,三毒燒心,樂色境界,見生、住、滅,取內外法,墮一異等執著之中。大慧!如乾闥婆城非城非非城,無智之人無始時來,執著城種,妄習熏故,而作城想。外道亦爾,以無始來妄習熏故,不能了達自心所現,著一異等種種言說。大慧!譬如有人夢見男、女、象、馬、車、步、城邑、園林種種嚴飾,覺已憶念彼不實事。大慧!汝意云何,如是之人是黠慧不?”答言:“不也。”“大慧!外道亦爾,惡見所噬,不了唯心,執著一異、有無等見。大慧!譬如畫像無高無下,愚夫妄見作高下想。未來外道亦復如是,惡見熏習,妄心增長,執一異等,自壞壞他,於離有無無生之論,亦說爲無。此謗因果,拔善根本,應知此人分別有無,起自他見,當墮地獄。欲求勝法,宜速遠離。大慧!譬如翳目見有毛輪,互相謂言此事希有。而此毛輪非有非無,見不見故。外道亦爾,惡見分別,執著一異、俱不俱等,誹謗正法,自陷陷他。大慧!譬如火輪實非是輪,愚夫取著,非諸智者。外道亦爾,惡見樂欲執著一異、俱不俱等一切法生。大慧!譬如水泡似玻𭹳珠,愚夫執實奔馳而取,然彼水泡非珠非非珠,取不取故。外道亦爾,惡見分別習氣所熏,說非有爲生,壞於緣有。


【求译】佛告大慧:“善哉善哉!汝能问我如是之义,多所安乐,多所饶益,哀愍一切诸天世人。”佛告大慧:“谛听谛听!善思念之,吾当为汝分别解说。”大慧白佛言:“善哉世尊,唯然受教。”佛告大慧:“不知心量,愚痴凡夫取内外性,依于一异、俱不俱、有无、非有非无、常无常,自性习因,计著妄想。譬如群鹿为渴所逼,见春时炎而作水想,迷乱驰趣,不知非水。如是愚夫无始虚伪妄想所熏,三毒烧心,乐色境界,见生、住、灭,取内外性,堕于一异、俱不俱、有无、非有非无、常无常想。妄见摄受如乾闼婆城,凡愚无智而起城想,无始习气计著想现,彼非有城非无城。如是外道无始虚伪习气计著,依于一异、俱不俱、有无、非有非无、常无常见,不能了知自心现量。譬如有人梦见男女为马、车、步、城邑、园林、山、河、浴池种种庄严,自身入中,觉已忆念。大慧!于意云何?如是士夫于前所梦忆念不舍,为黠慧不?”大慧白佛言:“不也,世尊。”佛告大慧:“如是凡夫恶见所噬,外道智慧不知如梦自心现量,依于一异、俱不俱、有无、非有非无、常无常见。譬如画像不高不下,而彼凡愚作高下想。如是未来外道恶见习气充满,依于一异、俱不俱、有无、非有非无、常无常见,自坏坏他,余离有无无生之论,亦说言无。谤因果见,拔善根本,坏清净因。胜求者当远离去。作如是说,彼堕自他俱见、有无妄想已,堕建立诽谤,以是恶见当堕地狱。譬如翳目见有垂发,谓众人言汝等观此。而是垂发毕竟非性非无性,见不见故。如是外道妄见悕望依于一异、俱不俱、有无、非有非无、常无常见,诽谤正法,自陷陷他。譬如火轮非轮,愚夫轮想,非有智者。如是外道恶见悕望依于一异、俱不俱、有无、非有非无、常无常想,一切性生。譬如水泡似摩尼珠,愚小无智作摩尼想计著追逐。而彼水泡非摩尼,非非摩尼,取不取故。如是外道恶见妄想习气所熏,于无所有说有生,缘有者言灭。

【菩译】佛告大慧:“善哉,善哉!善哉大慧!汝为哀愍一切天人,多所安乐多所饶益,乃能问我如是之义。善哉,善哉!善哉大慧!谛听!谛听!我当为汝分别解说。”大慧白佛言:“善哉世尊!唯然受教。”佛告大慧:“愚痴凡夫不能觉知唯自心见,执著外诸种种法相以为实有,是故虚妄分别一异俱不俱有无非有非无常无常,因自心熏习依虚妄分别心故。大慧!譬如群兽为渴所逼,依热阳焰自心迷乱而作水想,东西驰走不知非水。大慧!如是凡夫愚痴心见生住灭法不善分别,因无始来虚妄执著戏论熏习,贪瞋痴热迷心逼恼,乐求种种诸色境界,是故凡夫堕于一异俱不俱有无非有非无常无常等。大慧!譬如凡夫见乾闼婆城生实城想,因无始来虚妄分别城想种子熏习而见。大慧!彼城非城非不城。大慧!一切外道亦复如是,因无始来戏论熏习,执著一异俱不俱有无非有非无常无常法故。大慧!以不觉知唯是自心虚妄见故。大慧!譬如有人于睡梦中见诸男女、象马车步、城邑聚落、牛与水牛、园林树木,种种山河泉流浴池、宫殿楼阁,种种庄严广大严博,见身在中忽然即觉,觉已忆念彼广大城。大慧!于意云何?彼人名为是圣者不?”大慧白佛言:“不也。世尊!”佛告大慧:“一切愚痴凡夫外道邪见诸见亦复如是,不能觉知诸法,梦睡自心见故;执著一异俱不俱有无非有非无常无常见故。大慧!譬如画像不高不下,大慧!愚痴凡夫妄见诸法有高有下。大慧!于未来世依诸外道邪见心熏习,增长虚妄分别一异俱不俱有无非有非无常无常等。大慧!而彼外道自坏坏他,说如是言:‘诸法不生不灭、有无寂静。’彼人名为不正见者。大慧!彼诸外道谤因果法,因邪见故拔诸一切善根白法清净之因。大慧!欲求胜法者当远离说如是法人,彼人心著自他二见,执虚妄法堕于诽谤,建立邪心入于恶道。大慧!譬如目瞖见虚空中有于毛轮,为他说言:‘如是如是青黄赤白,汝何不观?’大慧!而彼毛轮本自无体。何以故?有见不见故。大慧!诸外道等依邪见心虚妄分别亦复如是,虚妄执著一异俱不俱有无非有非无常无常生诸法故。大慧!譬如天雨生于水泡似颇梨珠,愚痴凡夫妄见执著,生于珠想东西走逐。大慧!而彼水泡非宝珠非不宝珠。何以故?有取不取故。大慧!彼诸外道因虚妄心分别熏习亦复如是,说非有法依因缘生,复有说言实有法灭。

【实译】佛言:“大慧!善哉善哉,汝哀愍世间,请我此义,多所利益,多所安乐。大慧!凡夫无智,不知心量,妄习为因,执著外物,分别一异、俱不俱、有无、非有无、常无常等一切自性。大慧!譬如群兽为渴所逼,于热时焰而生水想,迷惑驰趣,不知非水。愚痴凡夫亦复如是,无始戏论分别所熏,三毒烧心,乐色境界,见生、住、灭,取内外法,堕一异等执著之中。大慧!如乾闼婆城非城非非城,无智之人无始时来,执著城种,妄习熏故,而作城想。外道亦尔,以无始来妄习熏故,不能了达自心所现,著一异等种种言说。大慧!譬如有人梦见男、女、象、马、车、步、城邑、园林种种严饰,觉已忆念彼不实事。大慧!汝意云何,如是之人是黠慧不?”答言:“不也。”“大慧!外道亦尔,恶见所噬,不了唯心,执著一异、有无等见。大慧!譬如画像无高无下,愚夫妄见作高下想。未来外道亦复如是,恶见熏习,妄心增长,执一异等,自坏坏他,于离有无无生之论,亦说为无。此谤因果,拔善根本,应知此人分别有无,起自他见,当堕地狱。欲求胜法,宜速远离。大慧!譬如翳目见有毛轮,互相谓言此事希有。而此毛轮非有非无,见不见故。外道亦尔,恶见分别,执著一异、俱不俱等,诽谤正法,自陷陷他。大慧!譬如火轮实非是轮,愚夫取著,非诸智者。外道亦尔,恶见乐欲执著一异、俱不俱等一切法生。大慧!譬如水泡似玻璃珠,愚夫执实奔驰而取,然彼水泡非珠非非珠,取不取故。外道亦尔,恶见分别习气所熏,说非有为生,坏于缘有。


punar aparaṃ mahāmate pramāṇatrayāvayavapratyavasthānaṃ kṛtvā āryajñānapratyātmādhigamyaṃ svabhāvadvayavinirmuktaṃ vastu svabhāvato vidyata iti vikalpayiṣyanti | na ca mahāmate cittamanomanovijñānacittaparāvṛttyāśrayāṇāṃ svacittadṛśyagrāhyagrāhakavikalpaprahīṇānāṃ tathāgatabhūmipratyātmāryajñānagatānāṃ yogināṃ bhāvābhāvasaṃjñā pravartate | yadi punarmahāmate yogināmevaṃgativiṣayāṇāṃ bhāvābhāvagrāhaḥ pravartate sa evaiṣāmātmagrāhaḥ poṣagrāhaḥ puruṣagrāhaḥ pudgalagrāhaḥ syāt | yā punar evaṃ mahāmate bhāvasvabhāvasvasāmānyalakṣaṇadeśanā eṣā mahāmate nairmāṇikabuddhadeśanā na dharmatābuddhadeśanā | deśanā punar mahāmate bālāśayagatadṛṣṭipravṛttā na ca pratyavasthānagatisvabhāvadharmāryajñānapratyātmādhigamasamādhisukhavihāram udbhāvayati | tadyathā mahāmate jalāntargatā vṛkṣacchāyā khyāyate | sā ca na cchāyā nācchāyā vṛkṣasaṃsthānāsaṃsthānataḥ evam eva mahāmate tīrthyadṛṣṭivāsanāvāsitavikalpā ekatvānyatvobhayatvānubhayatvanāstyastitvaṃ vikalpayiṣyanti svacittadṛśyamātrānavadhāritamatayaḥ | tadyathā mahāmate darpaṇāntargatāni sarvarūpapratibimbakāni khyāyante yathāpratyayataḥ svavikalpanāc ca na tāni bimbāni nābimbāni bimbābimbadarśanataḥ | atha ca te mahāmate svacittadṛśyavikalpāḥ khyāyante bālānāṃ bimbākṛtayaḥ | evam eva mahāmate svacittapratibimbāni khyāyante ekatvānyatvobhayānubhayadṛṣṭyākāreṇa | tadyathā mahāmate pratiśrutkā puruṣanadīpavanasaṃyogāt pravartamānānuśrūyate | sā ca na bhāvā nābhāvā ghoṣāghoṣaśravaṇataḥ evam eva mahāmate nāstyastitvaikatvānyatvobhayanobhayadṛṣṭisvacittavāsanāvikalpāḥ khyāyante | tadyathā mahāmate nistṛṇagulmalatāvanāyāṃ medinyām ādityasaṃyogān mṛgatṛṣṇikās taraṅgavat syandante | te ca na bhāvā nābhāvā lobhyālobhyataḥ | evam eva mahāmate bālānām anādikālaprapañcadauṣṭhulyavāsanāvāsitaṃ vikalpavijñānam utpādasthitibhaṅgaikatvānyatvobhayānubhayanāstyastyāryapratyātmajñānavastumukhena mṛgatṛṣṇikāvat taraṅgāyate | tadyathā mahāmate vetālayantrapuruṣau niḥsattvau piśācayuktiyogāt spandanakriyāṃ kurvāte | tatra ca asadvikalpe bālā abhiniviśante gamanā | evam eva mahāmate bālapṛthagjanāḥ kudṛṣṭitīrthyāśayapatitā ekatvānyatvavādān abhiniviśante | sa ca asadbhūtasamāropaḥ | tasmāt tarhi mahāmate utpādasthitibhaṅgaikatvānyatvobhayānubhayanāstyastyāryapratyātmavastvadhigamavikalparahitena bhavitavyam ||


【求譯】“復次,大慧!有三種量,五分論,各建立已,得聖智自覺、離二自性事,而作有性妄想計著。大慧!心、意、意識身心轉變,自心現攝所攝諸妄想斷,如來地自覺聖智,修行者不應於彼作性非性想。若復修行者,如是境界性非性攝取想生者,彼卽取長養及取我、人。大慧!若說彼性自性共相,一切皆是化佛所說,非法佛說。又諸言說悉由愚夫悕望見生,不爲別建立趣自性法、得聖智自覺三昧樂住者分別顯示。譬如水中有樹影現,彼非影,非非影,非樹形,非非樹形。如是外道見習所熏妄想計著,依於一異、俱不俱、有無、非有非無、常無常想,而不能知自心現量。譬如明鏡隨緣顯現一切色像而無妄想,彼非像,非非像,而見像非像,妄想愚夫而作像想。如是外道惡見自心像現妄想計著,依於一異、俱不俱、有無、非有非無、常無常見。譬如風水和合出聲,彼非性,非非性。如是外道惡見妄想,依於一異、俱不俱、有無、非有非無、常無常見。譬如大地無草木處,熱炎川流,洪浪雲踴,彼非性,非非性,貪無貪故。如是愚夫無始虛僞習氣所熏,妄想計著,依生、住、滅、一異、俱不俱、有無、非有非無、常無常,緣自住事門,亦復如彼熱炎波浪。譬如有人呪術機發,以非衆生數毘舍闍鬼方便合成動搖云爲,凡愚妄想計著往來。如是外道惡見悕望,依於一異、俱不俱、有無、非有非無、常無常見,戲論計著,不實建立。大慧!是故,欲得自覺聖智事,當離生、住、滅、一異、俱不俱、有無、非有非無、常無常等惡見妄想。”

【菩譯】“復次,大慧!彼諸外道建立三種量五分論,而作是言:‘實有聖者內證之法離二自體,虛妄分別故。’大慧!離心、意、意識,轉身便得聖種類身,修行諸行無如是心,離自心見能取可取虛妄境界故;入如來地自身進趣證聖智故;如實修行者,不生有無心故。大慧!如實修行必得如是境界故。大慧!若取有無法者,卽爲我相人相衆生相壽者相故。大慧!說有無法自相同相,是名應化佛說,非法佛說。復次,大慧!應化如來說如是法,隨順愚癡凡夫見心令其修行,非爲建立如實修行,示現自身內證聖智三昧樂行故。大慧!譬如人見水中樹影。大慧!彼非影非不影。何以故?有樹則有、無樹則無故。大慧!彼諸外道依邪見心妄想熏習亦復如是,分別一異俱不俱有無非有非無常無常,妄想分別故。何以故?以不覺知唯自心見故。大慧!譬如明鏡隨緣得見一切色像無分別心。大慧!彼非像非不像。何以故?有緣得見無緣不見故。大慧!愚癡凡夫自心分別見像有無。大慧!一切外道自心妄想分別鏡像亦復如是,見一異俱不俱故。大慧!譬如諸響因人山河水風空屋和合而聞,彼所聞響非有非無。何以故?因聲聞聲故。大慧!一切外道自心虛妄分別熏習,見一異俱不俱有無非有非無常無常故。大慧!譬如大地無諸草木園林之處,因於日光塵土和合見水波動,而彼水波非有非無。何以故?令衆生歡喜不歡喜故。大慧!一切外道愚癡凡夫亦復如是,因無始來煩惱心熏習戲論,分別生住滅一異俱不俱有無非有非無常無常,聖人內身證智門中,示現陽焰渴愛事故。大慧!譬如有人依呪術力起於死尸,機關木人無衆生體,依毘舍闍力、依巧師力作去來事,而諸愚癡凡夫執著以爲實有,以去來故。大慧!愚癡凡夫諸外道等墮邪見心亦復如是,執著虛妄一異俱不俱有無非有非無常無常故;是故凡夫外道,虛妄建立如是法故。是故,大慧!汝當遠離生住滅一異俱不俱有無非有非無常無常故;自身內證聖智分別故。”

【實譯】“復次,大慧!立三種量已,於聖智內證離二自性法,起有性分別。大慧!諸修行者轉心、意、識,離能所取,住如來地自證聖法,於有及無,不起於想。大慧!諸修行者若於境界起有無執,則著我、人、衆生、壽者。大慧!一切諸法自相共相,是化佛說,非法佛說。大慧!化佛說法但順愚夫所起之見,不爲顯示自證聖智三昧樂境。大慧!譬如水中有樹影現,彼非影,非非影,非樹形,非非樹形。外道亦爾,諸見所熏,不了自心,於一異等而生分別。大慧!譬如明鏡無有分別,隨順衆緣,現諸色像,彼非像,非非像,而見像非像,愚夫分別而作像想。外道亦爾,於自心所現種種形像,而執一異、俱不俱相。大慧!譬如谷響依於風、水、人等音聲和合而起,彼非有,非無,以聞聲非聲故。外道亦爾,自心分別熏習力故,起於一異、俱不俱見。大慧!譬如大地無草木處,日光照觸,焰水波動,彼非有,非無,以倒想非想故。愚癡凡夫亦復如是,無始戲論惡習所熏,於聖智自證法性門中,見生、住、滅、一異、有無、俱不俱性。大慧!譬如木人及以起屍,以毘舍闍機關力故,動搖運轉,云爲不絕,無智之人取以爲實。愚癡凡夫亦復如是,隨逐外道起諸惡見,著一異等虛妄言說。是故,大慧!當於聖智所證法中,離生、住、滅、一異、有無、俱不俱等一切分別。”


【求译】“复次,大慧!有三种量,五分论,各建立已,得圣智自觉、离二自性事,而作有性妄想计著。大慧!心、意、意识身心转变,自心现摄所摄诸妄想断,如来地自觉圣智,修行者不应于彼作性非性想。若复修行者,如是境界性非性摄取想生者,彼即取长养及取我、人。大慧!若说彼性自性共相,一切皆是化佛所说,非法佛说。又诸言说悉由愚夫悕望见生,不为别建立趣自性法、得圣智自觉三昧乐住者分别显示。譬如水中有树影现,彼非影,非非影,非树形,非非树形。如是外道见习所熏妄想计著,依于一异、俱不俱、有无、非有非无、常无常想,而不能知自心现量。譬如明镜随缘显现一切色像而无妄想,彼非像,非非像,而见像非像,妄想愚夫而作像想。如是外道恶见自心像现妄想计著,依于一异、俱不俱、有无、非有非无、常无常见。譬如风水和合出声,彼非性,非非性。如是外道恶见妄想,依于一异、俱不俱、有无、非有非无、常无常见。譬如大地无草木处,热炎川流,洪浪云踊,彼非性,非非性,贪无贪故。如是愚夫无始虚伪习气所熏,妄想计著,依生、住、灭、一异、俱不俱、有无、非有非无、常无常,缘自住事门,亦复如彼热炎波浪。譬如有人咒术机发,以非众生数毘舍阇鬼方便合成动摇云为,凡愚妄想计著往来。如是外道恶见悕望,依于一异、俱不俱、有无、非有非无、常无常见,戏论计著,不实建立。大慧!是故,欲得自觉圣智事,当离生、住、灭、一异、俱不俱、有无、非有非无、常无常等恶见妄想。”

【菩译】“复次,大慧!彼诸外道建立三种量五分论,而作是言:‘实有圣者内证之法离二自体,虚妄分别故。’大慧!离心、意、意识,转身便得圣种类身,修行诸行无如是心,离自心见能取可取虚妄境界故;入如来地自身进趣证圣智故;如实修行者,不生有无心故。大慧!如实修行必得如是境界故。大慧!若取有无法者,即为我相人相众生相寿者相故。大慧!说有无法自相同相,是名应化佛说,非法佛说。复次,大慧!应化如来说如是法,随顺愚痴凡夫见心令其修行,非为建立如实修行,示现自身内证圣智三昧乐行故。大慧!譬如人见水中树影。大慧!彼非影非不影。何以故?有树则有、无树则无故。大慧!彼诸外道依邪见心妄想熏习亦复如是,分别一异俱不俱有无非有非无常无常,妄想分别故。何以故?以不觉知唯自心见故。大慧!譬如明镜随缘得见一切色像无分别心。大慧!彼非像非不像。何以故?有缘得见无缘不见故。大慧!愚痴凡夫自心分别见像有无。大慧!一切外道自心妄想分别镜像亦复如是,见一异俱不俱故。大慧!譬如诸响因人山河水风空屋和合而闻,彼所闻响非有非无。何以故?因声闻声故。大慧!一切外道自心虚妄分别熏习,见一异俱不俱有无非有非无常无常故。大慧!譬如大地无诸草木园林之处,因于日光尘土和合见水波动,而彼水波非有非无。何以故?令众生欢喜不欢喜故。大慧!一切外道愚痴凡夫亦复如是,因无始来烦恼心熏习戏论,分别生住灭一异俱不俱有无非有非无常无常,圣人内身证智门中,示现阳焰渴爱事故。大慧!譬如有人依咒术力起于死尸,机关木人无众生体,依毘舍阇力、依巧师力作去来事,而诸愚痴凡夫执著以为实有,以去来故。大慧!愚痴凡夫诸外道等堕邪见心亦复如是,执著虚妄一异俱不俱有无非有非无常无常故;是故凡夫外道,虚妄建立如是法故。是故,大慧!汝当远离生住灭一异俱不俱有无非有非无常无常故;自身内证圣智分别故。”

【实译】“复次,大慧!立三种量已,于圣智内证离二自性法,起有性分别。大慧!诸修行者转心、意、识,离能所取,住如来地自证圣法,于有及无,不起于想。大慧!诸修行者若于境界起有无执,则著我、人、众生、寿者。大慧!一切诸法自相共相,是化佛说,非法佛说。大慧!化佛说法但顺愚夫所起之见,不为显示自证圣智三昧乐境。大慧!譬如水中有树影现,彼非影,非非影,非树形,非非树形。外道亦尔,诸见所熏,不了自心,于一异等而生分别。大慧!譬如明镜无有分别,随顺众缘,现诸色像,彼非像,非非像,而见像非像,愚夫分别而作像想。外道亦尔,于自心所现种种形像,而执一异、俱不俱相。大慧!譬如谷响依于风、水、人等音声和合而起,彼非有,非无,以闻声非声故。外道亦尔,自心分别熏习力故,起于一异、俱不俱见。大慧!譬如大地无草木处,日光照触,焰水波动,彼非有,非无,以倒想非想故。愚痴凡夫亦复如是,无始戏论恶习所熏,于圣智自证法性门中,见生、住、灭、一异、有无、俱不俱性。大慧!譬如木人及以起尸,以毘舍阇机关力故,动摇运转,云为不绝,无智之人取以为实。愚痴凡夫亦复如是,随逐外道起诸恶见,著一异等虚妄言说。是故,大慧!当于圣智所证法中,离生、住、灭、一异、有无、俱不俱等一切分别。”


tatredam ucyate |


【求譯】爾時世尊欲重宣此義而說偈言:

【菩譯】爾時世尊重說偈言:

【實譯】爾時世尊重說頌言:


【求译】尔时世尊欲重宣此义而说偈言:

【菩译】尔时世尊重说偈言:

【实译】尔时世尊重说颂言:


jalavṛkṣacchāyāsadṛśāḥ skandhā vijñānapañcamāḥ |

māyāsvapnopamādṛśā(śyā?) vijñaptyā mā vikalpayate || 147 ||


【求譯】幻夢水樹影,垂髮熱時炎,

    如是觀三有,究竟得解脫。

【菩譯】五陰及於識,如水中樹影;

    如幻夢所見,莫依意識取。

【實譯】諸識蘊有五,猶如水樹影,

    所見如幻夢,不應妄分別。


【求译】幻梦水树影,垂发热时炎,

    如是观三有,究竟得解脱。

【菩译】五阴及于识,如水中树影;

    如幻梦所见,莫依意识取。

【实译】诸识蕴有五,犹如水树影,

    所见如幻梦,不应妄分别。


keśoṇḍukaprakhyam idaṃ marīcyudakavibhramat |

tribhavaṃ svapnamāyākhyaṃ vibhāvento vimucyate || 148 ||


【菩譯】諸法如毛輪,如焰水迷惑;

    觀察於三界,一切如幻夢,

    若能如是觀,修行得解脫。

【實譯】三有如陽焰,幻夢及毛輪,

    若能如是觀,究竟得解脫。


【菩译】诸法如毛轮,如焰水迷惑;

    观察于三界,一切如幻梦,

    若能如是观,修行得解脱。

【实译】三有如阳焰,幻梦及毛轮,

    若能如是观,究竟得解脱。


mṛgatṛṣṇā yathā grīṣme spandate cittamohanī |

mṛgā gṛhṇanti pānīyaṃ na cā syāṃ vastu vidyate || 149 ||


【求譯】譬如鹿渴想,動轉迷亂心,

    鹿想謂爲水,而實無水事。

【菩譯】如夏獸愛水,搖動迷惑心;

    彼處無水事,妄想見爲水。

【實譯】譬如熱時焰,動轉迷亂心,

    渴獸取爲水,而實無水事。


【求译】譬如鹿渴想,动转迷乱心,

    鹿想谓为水,而实无水事。

【菩译】如夏兽爱水,摇动迷惑心;

    彼处无水事,妄想见为水。

【实译】譬如热时焰,动转迷乱心,

    渴兽取为水,而实无水事。


tathā vijñānabījaṃ hi spandate dṛṣṭigocare |

bālā gṛhṇanti jāyantaṃ timiraṃ taimirā yathā || 150 ||


【求譯】如是識種子,動轉見境界,

    愚夫妄想生,如爲翳所翳。

【菩譯】如意識種子,境界動生見;

    愚癡取爲實,彼法生如翳。

【實譯】如是識種子,動轉見境界,

    如翳者所見,愚夫生執著。


【求译】如是识种子,动转见境界,

    愚夫妄想生,如为翳所翳。

【菩译】如意识种子,境界动生见;

    愚痴取为实,彼法生如翳。

【实译】如是识种子,动转见境界,

    如翳者所见,愚夫生执著。


anādigatisaṃsāre bhāvagrāhopagūhitam |

bālaḥ kīle yathā kīlaṃ pralobhya vinivartayet || 151 ||


【求譯】於無始生死,計著攝受性,

    如逆㨝出㨝,捨離貪攝受。

【菩譯】無始世愚癡,取物如懷抱;

    如因榍出榍,誑凡夫入法。

【實譯】無始生死中,執著所緣覆,

    退捨令出離,如因㨝出㨝。


【求译】于无始生死,计著摄受性,

    如逆㨝出㨝,舍离贪摄受。

【菩译】无始世愚痴,取物如怀抱;

    如因榍出榍,诳凡夫入法。

【实译】无始生死中,执著所缘覆,

    退舍令出离,如因㨝出㨝。


māyāvetālayantrābhaṃ svapnavidyudghanaṃ[3] sadā |

trisaṃtativyavacchinnaṃ jagatpaśya(n?) vimucyate || 152 ||


【求譯】如幻呪機發,浮雲夢電光,

    觀是得解脫,永斷三相續。

【菩譯】幻起尸機關,夢電雲恒爾;

    觀世間如是,斷有得解脫。

【實譯】幻呪機所作,浮雲夢電光,

    觀世恒如是,永斷三相續。


【求译】如幻咒机发,浮云梦电光,

    观是得解脱,永断三相续。

【菩译】幻起尸机关,梦电云恒尔;

    观世间如是,断有得解脱。

【实译】幻咒机所作,浮云梦电光,

    观世恒如是,永断三相续。


na hy atra kācid vijñaptir marīcīnāṃ yathā nabhe |

evaṃ dharmān vijānanto na kiṃcit pratijānate || 153 ||


【求譯】於彼無有作,猶如炎虛空,

    如是知諸法,則爲無所知。

【菩譯】陽焰虛空中,無有諸識知;

    觀諸法如是,不著一切法。

【實譯】此中無所有,如空中陽焰,

    如是知諸法,則爲無所知。


【求译】于彼无有作,犹如炎虚空,

    如是知诸法,则为无所知。

【菩译】阳焰虚空中,无有诸识知;

    观诸法如是,不著一切法。

【实译】此中无所有,如空中阳焰,

    如是知诸法,则为无所知。


vijñaptir nāmamātreyaṃ lakṣaṇena na vidyate |

skandhāḥ keśoṇḍukākārā yatra cāsau vikalpyate || 154 ||


【求譯】言敎唯假名,彼亦無有相,

    於彼起妄想,陰行如垂髮。

【菩譯】諸識唯有名,以諸相空無;

    見陰如毛輪,何法中分別?

【實譯】諸蘊如毛輪,於中妄分別,

    唯假施設名,求相不可得。


【求译】言教唯假名,彼亦无有相,

    于彼起妄想,阴行如垂发。

【菩译】诸识唯有名,以诸相空无;

    见阴如毛轮,何法中分别?

【实译】诸蕴如毛轮,于中妄分别,

    唯假施设名,求相不可得。


cittaṃ keśoṇḍukaṃ māyā svapna gandharvam eva ca |

alātaṃ mṛgatṛṣṇā ca asantaḥ khyāti vai nṛṇām || 155 ||


【求譯】如畫垂髮幻,夢乾闥婆城,

    火輪熱時炎,無而現衆生。

【菩譯】畫及諸毛輪,幻夢揵[4]闥婆;

    火輪禽趣水,實無而見有。

【實譯】如畫垂髮幻,夢乾闥婆城,

    火輪熱時焰,實無而見有。


【求译】如画垂发幻,梦乾闼婆城,

    火轮热时炎,无而现众生。

【菩译】画及诸毛轮,幻梦揵[5]闼婆;

    火轮禽趣水,实无而见有。

【实译】如画垂发幻,梦乾闼婆城,

    火轮热时焰,实无而见有。


nityānityaṃ tathaikatvam ubhayaṃ nobhayaṃ tathā |

anādidoṣasaṃbandhād bālāḥ kalpanti mohitāḥ || 156 ||


【求譯】常無常一異,俱不俱亦然,

    無始過相續,愚夫癡妄想。

【菩譯】常無常及一,二俱及不俱;

    依無始因縛,凡夫迷惑心。

【實譯】如是常無常,一異俱不俱,

    無始繫縛故,愚夫妄分別。


【求译】常无常一异,俱不俱亦然,

    无始过相续,愚夫痴妄想。

【菩译】常无常及一,二俱及不俱;

    依无始因缚,凡夫迷惑心。

【实译】如是常无常,一异俱不俱,

    无始系缚故,愚夫妄分别。


darpaṇe udake netre bhāṇḍeṣu ca maṇīṣu ca |

bimbaṃ hi dṛśyate teṣu bimbaṃ nāsti ca kutracid || 157 ||


【求譯】明鏡水淨眼,摩尼妙寶珠,

    於中現衆色,而實無所有。

【菩譯】鏡寶水眼中,現諸種種像,

【實譯】明鏡水淨眼,摩尼妙寶珠,

    於中現色像,而實無所有。


【求译】明镜水净眼,摩尼妙宝珠,

    于中现众色,而实无所有。

【菩译】镜宝水眼中,现诸种种像,

【实译】明镜水净眼,摩尼妙宝珠,

    于中现色像,而实无所有。


bhāvābhāsaṃ tathā cittaṃ mṛgatṛṣṇā yathā nabhe |

dṛśyate citrarūpeṇa svapne vandhyauraso yathā || 158 ||


【求譯】一切性顯現,如畫熱時炎,

    種種衆色現,如夢無所有。

【菩譯】妄見種種色,如夢石女兒;

    一切法無實,如獸愛空水。

【實譯】心識亦如是,普現衆色相,

    如夢空中焰,亦如石女兒。


【求译】一切性显现,如画热时炎,

    种种众色现,如梦无所有。

【菩译】妄见种种色,如梦石女儿;

    一切法无实,如兽爱空水。

【实译】心识亦如是,普现众色相,

    如梦空中焰,亦如石女儿。



Punar aparaṃ mahāmate catuṣṭayavinirmuktā tathāgatānāṃ dharmadeśanā yaduta ekatvānyatvobhayānubhayapakṣavivarjitā nāstyastisamāropāpavādavinirmuktā | satyapratītyasamutpādanirodhamārgavimokṣapravṛttipūrvakā mahāmate tathāgatānāṃ dharmadeśanā | na prakṛtīśvarahetuyadṛcchāṇukālasvabhāvopanibaddhā mahāmate tathāgatānāṃ dharmadeśanā ||


【求譯】“復次,大慧!如來說法離如是四句,謂一異、俱不俱、有無、非有非無、常無常,離於有無、建立誹謗、分別結集。眞諦,緣起,道,滅,解脫,如來說法以是爲首。非性、非自在、非無因、非微塵、非時、非自性相續而爲說法。

【菩譯】“復次,大慧!諸佛如來說法離四種見,謂離一異俱不俱故,遠離建立有無故。大慧!一切諸佛如來說法,依實際因緣寂滅解脫故。大慧!一切諸佛如來說法,依究竟境界,非因自性、自在天、無因、微塵、時,不依如是說法。

【實譯】“復次,大慧!諸佛說法離於四句,謂離一異、俱不俱及有無等建立誹謗。大慧!諸佛說法以諦、緣起、滅、道、解脫而爲其首,非與勝性、自在、宿作、自然、時、微塵等而共相應。


【求译】“复次,大慧!如来说法离如是四句,谓一异、俱不俱、有无、非有非无、常无常,离于有无、建立诽谤、分别结集。真谛,缘起,道,灭,解脱,如来说法以是为首。非性、非自在、非无因、非微尘、非时、非自性相续而为说法。

【菩译】“复次,大慧!诸佛如来说法离四种见,谓离一异俱不俱故,远离建立有无故。大慧!一切诸佛如来说法,依实际因缘寂灭解脱故。大慧!一切诸佛如来说法,依究竟境界,非因自性、自在天、无因、微尘、时,不依如是说法。

【实译】“复次,大慧!诸佛说法离于四句,谓离一异、俱不俱及有无等建立诽谤。大慧!诸佛说法以谛、缘起、灭、道、解脱而为其首,非与胜性、自在、宿作、自然、时、微尘等而共相应。


punar aparaṃ mahāmate kleśajñeyāvaraṇadvayaviśuddhyarthaṃ sārthavāhavadānupūrvyā aṣṭottare nirābhāsapadaśate pratiṣṭhāpayanti yānabhūmyaṅgasuvibhāgalakṣaṇe ca ||


【求譯】“復次,大慧!爲淨煩惱爾炎障故,譬如商主,次第建立百八句無所有,善分別諸乘及諸地相。

【菩譯】“復次,大慧!諸佛說法離二種障,煩惱障、智障,如大商主將諸人衆,次第置於至未曾見究竟安隱寂靜之處,次第安置令善解知乘地差別相故。

【實譯】“大慧!諸佛說法爲淨惑智二種障故,次第令住一百八句無相法中,而善分別諸乘地相,猶如商主善導衆人。


【求译】“复次,大慧!为净烦恼尔炎障故,譬如商主,次第建立百八句无所有,善分别诸乘及诸地相。

【菩译】“复次,大慧!诸佛说法离二种障,烦恼障、智障,如大商主将诸人众,次第置于至未曾见究竟安隐寂静之处,次第安置令善解知乘地差别相故。

【实译】“大慧!诸佛说法为净惑智二种障故,次第令住一百八句无相法中,而善分别诸乘地相,犹如商主善导众人。



punar aparaṃ mahāmate caturvidhaṃ dhyānam | katamac caturvidham yaduta bālopacārikaṃ dhyānam arthapravicayaṃ dhyānam tathatālambanaṃ dhyānam tāthāgataṃ caturthaṃ dhyānam | tatra mahāmate bālopacārikaṃ dhyānaṃ katamat yaduta śrāvakapratyekabuddhayogayogināṃ pudgalanairātmyabhāvasvasāmānyabimbasaṃkalānityaduḥkhāśubhalakṣaṇābhiniveśapūrvakam evam idaṃ lakṣaṇaṃ nānyatheti paśyataḥ pūrvottarottarata āsaṃjñānirodhād bālopacārikaṃ bhavati | tatra arthapravicayadhyānaṃ punar mahāmate katamat yaduta pudgalanairātmyasvasāmānyalakṣaṇabāhyatīrthakarasvaparobhayābhāvaṃ kṛtvā dharmanairātmyabhūmilakṣaṇārthaṃ pravicayānupūrvakam arthapravicayadhyānaṃ bhavati | tatra tathatālambanaṃ dhyānaṃ mahāmate katamat yaduta parikalpitanairātmyadvayavikalpayathābhūtāvasthānād apravṛtter vikalpasya tathatālambanam iti vadāmi | tāthāgataṃ punar mahāmate dhyānaṃ katamat yaduta tāthāgatabhūmyākārapraveśaṃ pratyātmāryajñānalakṣaṇatrayasukhavihārācintyasattvakṛtyakaraṇatayā tāthāgataṃ dhyānam iti vadāmi ||


【求譯】“復次,大慧!有四種禪。云何爲四?謂愚夫所行禪,觀察義禪,攀緣如禪,如來禪。云何愚夫所行禪?謂聲聞、緣覺外道修行者,觀人無我性、自相、共相、骨鎖、無常、苦、不淨相,計著爲首,如是相不異觀,前後轉進,想不除滅。是名愚夫所行禪。云何觀察義禪?謂人無我、自相、共相、外道自他俱無性已,觀法無我、彼地相義,漸次增進。是名觀察義禪。云何攀緣如禪?謂妄想二無我妄想,如實處不生妄想。是名攀緣如禪。云何如來禪?謂入如來地,行自覺聖智相三種樂住,成辦衆生不思議事。是名如來禪。

【菩譯】“復次,大慧!有四種禪。何等爲四?一者、愚癡凡夫所行禪;二者、觀察義禪;三者、念眞如禪;四者、諸佛如來禪。大慧!何者愚癡凡夫所行禪?謂聲聞緣覺外道修行者,觀人無我自相同相骨鎖故;無常苦無我不淨執著諸相,如是如是決定畢竟不異故;如是次第因前觀次第上上乃至非想滅盡定解脫,是名愚癡凡夫外道聲聞等禪。大慧!何者觀察義禪?謂觀人無我自相同相故;見愚癡凡夫外道自相同相自他相無實故;觀法無我諸地行相義次第故。大慧!是名觀察義禪。大慧!何者觀眞如禪?謂觀察虛妄分別因緣,如實知二種無我,如實分別一切諸法無實體相,爾時不住分別心中得寂靜境界。大慧!是名觀眞如禪。大慧!何者觀察如來禪?謂如實入如來地故;入內身聖智相三空三種樂行故;能成辦衆生所作不可思議。大慧!是名觀察如來禪。”

【實譯】“復次,大慧!有四種禪。何等爲四?謂愚夫所行禪,觀察義禪,攀緣眞如禪,諸如來禪。大慧!云何愚夫所行禪?謂聲聞、緣覺諸修行者,知人無我,見自他身骨鎖相連,皆是無常、苦、不淨相,如是觀察,堅著不捨,漸次增勝,至無想滅定。是名愚夫所行禪。云何觀察義禪?謂知自共相、人無我已,亦離外道自他俱作,於法無我、諸地相義,隨順觀察。是名觀察義禪。云何攀緣眞如禪?謂若分別無我有二是虛妄念,若如實知彼念不起。是名攀緣眞如禪。云何諸如來禪?謂入佛地,住自證聖智三種樂,爲諸衆生作不思議事。是名諸如來禪。


【求译】“复次,大慧!有四种禅。云何为四?谓愚夫所行禅,观察义禅,攀缘如禅,如来禅。云何愚夫所行禅?谓声闻、缘觉外道修行者,观人无我性、自相、共相、骨锁、无常、苦、不净相,计著为首,如是相不异观,前后转进,想不除灭。是名愚夫所行禅。云何观察义禅?谓人无我、自相、共相、外道自他俱无性已,观法无我、彼地相义,渐次增进。是名观察义禅。云何攀缘如禅?谓妄想二无我妄想,如实处不生妄想。是名攀缘如禅。云何如来禅?谓入如来地,行自觉圣智相三种乐住,成办众生不思议事。是名如来禅。

【菩译】“复次,大慧!有四种禅。何等为四?一者、愚痴凡夫所行禅;二者、观察义禅;三者、念真如禅;四者、诸佛如来禅。大慧!何者愚痴凡夫所行禅?谓声闻缘觉外道修行者,观人无我自相同相骨锁故;无常苦无我不净执著诸相,如是如是决定毕竟不异故;如是次第因前观次第上上乃至非想灭尽定解脱,是名愚痴凡夫外道声闻等禅。大慧!何者观察义禅?谓观人无我自相同相故;见愚痴凡夫外道自相同相自他相无实故;观法无我诸地行相义次第故。大慧!是名观察义禅。大慧!何者观真如禅?谓观察虚妄分别因缘,如实知二种无我,如实分别一切诸法无实体相,尔时不住分别心中得寂静境界。大慧!是名观真如禅。大慧!何者观察如来禅?谓如实入如来地故;入内身圣智相三空三种乐行故;能成办众生所作不可思议。大慧!是名观察如来禅。”

【实译】“复次,大慧!有四种禅。何等为四?谓愚夫所行禅,观察义禅,攀缘真如禅,诸如来禅。大慧!云何愚夫所行禅?谓声闻、缘觉诸修行者,知人无我,见自他身骨锁相连,皆是无常、苦、不净相,如是观察,坚著不舍,渐次增胜,至无想灭定。是名愚夫所行禅。云何观察义禅?谓知自共相、人无我已,亦离外道自他俱作,于法无我、诸地相义,随顺观察。是名观察义禅。云何攀缘真如禅?谓若分别无我有二是虚妄念,若如实知彼念不起。是名攀缘真如禅。云何诸如来禅?谓入佛地,住自证圣智三种乐,为诸众生作不思议事。是名诸如来禅。


tatredam ucyate |


【求譯】爾時世尊欲重宣此義而說偈言:

【菩譯】爾時世尊重說偈言:

【實譯】爾時世尊重說頌言:


【求译】尔时世尊欲重宣此义而说偈言:

【菩译】尔时世尊重说偈言:

【实译】尔时世尊重说颂言:


arthapravicayaṃ dhyānaṃ dhyānaṃ bālopacārikam |

tathatālambanaṃ dhyānaṃ dhyānaṃ tāthāgataṃ śubham || 159 ||


【求譯】凡夫所行禪,觀察相義禪,

    攀緣如實禪,如來淸淨禪。

【菩譯】凡夫等行禪,觀察義相禪,

    觀念眞如禪,究竟佛淨禪。

【實譯】愚夫所行禪,觀察義相禪,

    攀緣眞如禪,如來淸淨禪。


【求译】凡夫所行禅,观察相义禅,

    攀缘如实禅,如来清净禅。

【菩译】凡夫等行禅,观察义相禅,

    观念真如禅,究竟佛净禅。

【实译】愚夫所行禅,观察义相禅,

    攀缘真如禅,如来清净禅。


somabhāskarasaṃsthānaṃ padmapātālasādṛśam |

gaganāgnicitrasadṛśaṃ yogī yuñjan prapaśyati || 160 ||


【求譯】譬如日月形,鉢頭摩深嶮,

    如虛空火燼,修行者觀察。

【菩譯】譬如日月形,鉢頭摩海相,

    虛空火盡相,行者如是觀。

【實譯】修行者在定,觀見日月形,

    波頭摩深險,虛空火及畫。


【求译】譬如日月形,钵头摩深崄,

    如虚空火烬,修行者观察。

【菩译】譬如日月形,钵头摩海相,

    虚空火尽相,行者如是观。

【实译】修行者在定,观见日月形,

    波头摩深险,虚空火及画。


nimittāni ca citrāṇi tīrthamārgaṃ nayanti te |

śrāvakatve nipātanti pratyekajinagocare || 161 ||


【求譯】如是種種相,外道道通禪,

    亦復墮聲聞,及緣覺境界。

【菩譯】如是種種相,墮於外道法,

    亦墮於聲聞,辟支佛等行。

【實譯】如是種種相,墮於外道法,

    亦墮於聲聞,辟支佛境界。


【求译】如是种种相,外道道通禅,

    亦复堕声闻,及缘觉境界。

【菩译】如是种种相,堕于外道法,

    亦堕于声闻,辟支佛等行。

【实译】如是种种相,堕于外道法,

    亦堕于声闻,辟支佛境界。


vidhūya sarvāṇyetāni nirābhāsaṃ yadā bhavet |

tadā buddhakarādityāḥ sarvakṣetrāḥ samāgatāḥ |

śiro hi tasya mārjanti nimittaṃ tathatānugam || 162 ||


【求譯】捨離彼一切,則是無所有,

    一切刹諸佛,以不思議手,

    一時摩其頂,隨順入如相。

【菩譯】捨離於一切,則是無所有;

    時十方刹土,諸佛眞如手,

    摩彼行者頂,入眞如無相。

【實譯】捨離此一切,住於無所緣,

    是則能隨入,如如眞實相,

    十方諸國土,所有無量佛,

    悉引光明手,而摩是人頂。


【求译】舍离彼一切,则是无所有,

    一切刹诸佛,以不思议手,

    一时摩其顶,随顺入如相。

【菩译】舍离于一切,则是无所有;

    时十方刹土,诸佛真如手,

    摩彼行者顶,入真如无相。

【实译】舍离此一切,住于无所缘,

    是则能随入,如如真实相,

    十方诸国土,所有无量佛,

    悉引光明手,而摩是人顶。



atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat | nirvāṇaṃ nirvāṇam iti bhagavann ucyate | kasyaitad bhagavann adhivacanaṃ yaduta nirvāṇam iti bhagavān āha | sarvavijñānasvabhāvavāsanālayamanomanovijñānadṛṣṭivāsanāparāvṛttir nirvāṇam ity ucyate sarvabuddhair mayā ca nirvāṇagatisvabhāvaśūnyatāvastugocaram ||


【求譯】爾時大慧菩薩摩訶薩復白佛言:“世尊,般涅槃者,說何等法謂爲涅槃?”佛告大慧:“一切自性習氣、藏、意、識、見習轉變,名爲涅槃。諸佛及我涅槃,自性空事境界。

【菩譯】爾時聖者大慧菩薩摩訶薩白佛言:“世尊!言涅槃涅槃者,說何等法名爲涅槃?”佛告聖者大慧菩薩言:“大慧!言涅槃者,轉滅諸識法體相故;轉諸見熏習故;轉心、意、阿梨耶識法相熏習,名爲涅槃。大慧!我及諸佛說如是涅槃法體境界空事故。

【實譯】爾時大慧菩薩摩訶薩復白佛言:“世尊,諸佛如來所說涅槃,說何等法名爲涅槃?”佛告大慧:“一切識、自性習氣,及藏識、意、意識、見習轉已,我及諸佛說名涅槃,卽是諸法性空境界。


【求译】尔时大慧菩萨摩诃萨复白佛言:“世尊,般涅槃者,说何等法谓为涅槃?”佛告大慧:“一切自性习气、藏、意、识、见习转变,名为涅槃。诸佛及我涅槃,自性空事境界。

【菩译】尔时圣者大慧菩萨摩诃萨白佛言:“世尊!言涅槃涅槃者,说何等法名为涅槃?”佛告圣者大慧菩萨言:“大慧!言涅槃者,转灭诸识法体相故;转诸见熏习故;转心、意、阿梨耶识法相熏习,名为涅槃。大慧!我及诸佛说如是涅槃法体境界空事故。

【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,诸佛如来所说涅槃,说何等法名为涅槃?”佛告大慧:“一切识、自性习气,及藏识、意、意识、见习转已,我及诸佛说名涅槃,即是诸法性空境界。


punar aparaṃ mahāmate nirvāṇam āryajñānapratyātmagatigocaraṃ śāśvatocchedavikalpabhāvābhāvavivarjitam | kathaṃ na śāśvatam yaduta svasāmānyalakṣaṇavikalpaprahīṇam ato na śāśvatam | tatrānucchedo yaduta sarvārthā[6] atītānāgatapratyutpannāḥ pratyātmam api gacchanti ato nocchedaḥ ||


【求譯】“復次,大慧!涅槃者,聖智自覺境界,離斷常、妄想性非性。云何非常?謂自相共相妄想斷,故非常。云何非斷?謂一切聖去、來、現在得自覺,故非斷。

【菩譯】“復次,大慧!言涅槃者,謂內身聖智修行境界故;離虛妄分別有無法故。大慧!云何非常?謂離自相同相分別法故,是故非常。大慧!云何非斷?謂過去未來現在一切聖人內身證得故,是故非斷。

【實譯】“復次,大慧!涅槃者,自證聖智所行境界,遠離斷常及以有無。云何非常?謂離自相共相諸分別故。云何非斷?謂去、來、現在一切聖者自證智所行故。


【求译】“复次,大慧!涅槃者,圣智自觉境界,离断常、妄想性非性。云何非常?谓自相共相妄想断,故非常。云何非断?谓一切圣去、来、现在得自觉,故非断。

【菩译】“复次,大慧!言涅槃者,谓内身圣智修行境界故;离虚妄分别有无法故。大慧!云何非常?谓离自相同相分别法故,是故非常。大慧!云何非断?谓过去未来现在一切圣人内身证得故,是故非断。

【实译】“复次,大慧!涅槃者,自证圣智所行境界,远离断常及以有无。云何非常?谓离自相共相诸分别故。云何非断?谓去、来、现在一切圣者自证智所行故。


punar mahāmate mahāparinirvāṇaṃ na nāśo na maraṇam | yadi punar mahāmate mahāparinirvāṇaṃ maraṇaṃ syāt punar api janmaprabandhaḥ syāt | atha vināśaḥ syāt saṃskṛtalakṣaṇapatitaṃ syāt | ata etasmāt kāraṇān mahāmate mahāparinirvāṇaṃ na nāśaṃ na maraṇam | cyutivigataṃ maraṇam adhigacchanti yoginaḥ | punar aparaṃ mahāmate mahāparinirvāṇam aprahīṇāsaṃprāptito ’nucchedāśāśvatato naikārthato nānārthato[7] nirvāṇam ity ucyate ||


【求譯】“大慧!涅槃不壞,不死。若涅槃死者,復應受生相續。若壞者,應墮有爲相。是故,涅槃離壞,離死。是故,修行者之所歸依。復次,大慧!涅槃非捨非得,非斷非常,非一義非種種義。是名涅槃。

【菩譯】“大慧!般涅槃者非死非滅。大慧!若般涅槃是死法者,應有生縛故。大慧!若般涅槃是滅法者,應墮有爲法故。是故,大慧!般涅槃者非死非滅,如實修行者之所歸依故。復次,大慧!言涅槃者非可取非可捨,非此處非彼處,非斷非常,非一義非種種義,是故名爲涅槃。

【實譯】“復次,大慧!大般涅槃不壞,不死。若死者,應更受生。若壞者,應是有爲。是故,涅槃不壞,不死,諸修行者之所歸趣。復次,大慧!無捨無得故,非斷非常故,不一不異故,說名涅槃。


【求译】“大慧!涅槃不坏,不死。若涅槃死者,复应受生相续。若坏者,应堕有为相。是故,涅槃离坏,离死。是故,修行者之所归依。复次,大慧!涅槃非舍非得,非断非常,非一义非种种义。是名涅槃。

【菩译】“大慧!般涅槃者非死非灭。大慧!若般涅槃是死法者,应有生缚故。大慧!若般涅槃是灭法者,应堕有为法故。是故,大慧!般涅槃者非死非灭,如实修行者之所归依故。复次,大慧!言涅槃者非可取非可舍,非此处非彼处,非断非常,非一义非种种义,是故名为涅槃。

【实译】“复次,大慧!大般涅槃不坏,不死。若死者,应更受生。若坏者,应是有为。是故,涅槃不坏,不死,诸修行者之所归趣。复次,大慧!无舍无得故,非断非常故,不一不异故,说名涅槃。


punar aparaṃ mahāmate śrāvakapratyekabuddhānāṃ nirvāṇaṃ svasāmānyalakṣaṇāvabodhād asaṃsargataḥ | viṣayāviparyāsadarśanād vikalpo na pravartate | tatas teṣāṃ tatra nirvāṇabuddhir bhavati ||


【求譯】“復次,大慧!聲聞、緣覺涅槃者,覺自相共相,不習近,境界不顚倒見,妄想不生。彼等於彼作涅槃覺。

【菩譯】“復次,大慧!聲聞涅槃者,觀察自相同相覺諸法故,名聲聞涅槃。大慧!辟支佛涅槃者不樂憒閙,見諸境界無常無樂無我無淨,不生顚倒相,是故聲聞辟支佛非究竟處生涅槃想故。

【實譯】“復次,大慧!聲聞、緣覺知自共相,捨離憒閙,不生顚倒,不起分別。彼於其中生涅槃想。


【求译】“复次,大慧!声闻、缘觉涅槃者,觉自相共相,不习近,境界不颠倒见,妄想不生。彼等于彼作涅槃觉。

【菩译】“复次,大慧!声闻涅槃者,观察自相同相觉诸法故,名声闻涅槃。大慧!辟支佛涅槃者不乐愦闹,见诸境界无常无乐无我无净,不生颠倒相,是故声闻辟支佛非究竟处生涅槃想故。

【实译】“复次,大慧!声闻、缘觉知自共相,舍离愦闹,不生颠倒,不起分别。彼于其中生涅槃想。



punar aparaṃ mahāmate dviprakāraṃ svabhāvadvayalakṣaṇaṃ bhavati | katamat dviprakāram yadutābhilāpasvabhāvābhiniveśataś ca vastusvabhāvābhiniveśataś ca | tatra mahāmate abhilāpasvabhāvābhiniveśo ’nādikālavākprapañcavāsanābhiniveśāt pravartate | tatra vastusvabhāvābhiniveśaḥ punar mahāmate svacittadṛśyamātrānavabodhāt pravartate ||


【求譯】“復次,大慧!二種自性相。云何爲二?謂言說自性相計著,事自性相計著。言說自性相計著者,從無始言說虛僞習氣計著生。事自性相計著者,從不覺自心現分齊生。

【菩譯】“復次,大慧!我爲汝說二法體相。何等爲二?一者、執著言說體相;二者、執著世事體相。大慧!何者執著言說體相?謂無始來執著言說戲論熏習生故。大慧!何者執著世事體相?謂不如實知唯是自心見外境界故。

【實譯】“復次,大慧!有二種自性相。何者爲二?謂執著言說自性相,執著諸法自性相。執著言說自性相者,以無始戲論執著言說習氣故起。執著諸法自性相者[8],以不覺自心所現故起。


【求译】“复次,大慧!二种自性相。云何为二?谓言说自性相计著,事自性相计著。言说自性相计著者,从无始言说虚伪习气计著生。事自性相计著者,从不觉自心现分齐生。

【菩译】“复次,大慧!我为汝说二法体相。何等为二?一者、执著言说体相;二者、执著世事体相。大慧!何者执著言说体相?谓无始来执著言说戏论熏习生故。大慧!何者执著世事体相?谓不如实知唯是自心见外境界故。

【实译】“复次,大慧!有二种自性相。何者为二?谓执著言说自性相,执著诸法自性相。执著言说自性相者,以无始戏论执著言说习气故起。执著诸法自性相者[9],以不觉自心所现故起。



punar aparaṃ mahāmate adhiṣṭhānadvayādhiṣṭhitā bodhisattvās tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ caraṇayor nipatya praśnān paripṛcchanti | katamenādhiṣṭhānadvayenādhiṣṭhitāḥ yaduta samādhisamāpattyadhiṣṭhānena sarvakāyamukhapāṇyabhiṣekādhiṣṭhānena ca | tatra mahāmate bodhisattvā mahāsattvāḥ prathamāyāṃ bhūmau buddhādhiṣṭhānādhiṣṭhitā mahāyānaprabhāsaṃ nāma bodhisattvasamādhiṃ samāpadyante | samanantarasamāpannānāṃ ca teṣāṃ bodhisattvānāṃ mahāsattvānāṃ mahāyānaprabhāsaṃ bodhisattvasamādhim atha daśadiglokadhātuvyavasthitās tathāgatā arhantaḥ samyaksaṃbuddhā mukhāny upadarśya sarvakāyamukhavācā saṃdarśanenādhiṣṭhānaṃ kurvanti | yathā mahāmate vajragarbhasya bodhisattvasya mahāsattvasya anyeṣāṃ ca tādṛglakṣaṇaguṇasamanvāgatānāṃ bodhisattvānāṃ mahāsattvānām evaṃ mahāmate prathamāyāṃ bhūmau bodhisattvā mahāsattvāḥ samādhisamāpattyadhiṣṭhānaṃ pratilabhante | kalpaśatasahasraṃ saṃcitaiḥ kuśalamūlair anupūrveṇa bhūmipakṣavipakṣalakṣaṇagatiṃgatā dharmameghāyāṃ bodhisattvabhūmau mahāpadmavimānāsanasthasya bodhisattvasya mahāsattvasya tad anurūpair bodhisattvair mahāsattvaiḥ parivṛtasya sarvaratnābharaṇavibhūṣitakirīṭasya haritālakanakacampakacandrāṃśumayūkhapadmasadṛśā daśadiglokadhātvāgatā jinakarās tasya bodhisattvasya mahāsattvasya padmavimānāsanasthasya mūrdhany abhiṣiñcanti vaśavarticakravartīndrarājavat sarvakāyamukhapāṇyabhiṣekena | sa ca bodhisattvas te ca bodhisattvāḥ pāṇyabhiṣekādhiṣṭhānādhiṣṭhitā ity ucyante | etan mahāmate bodhisattvānāṃ mahāsattvānām adhiṣṭhānadvayam yenādhiṣṭhānadvayenādhiṣṭhitā bodhisattvā mahāsattvāḥ sarvabuddhamukhāny avalokayanti | anyatrāvyavalokyās tathāgatā arhantaḥ samyaksaṃbuddhāḥ ||


【求譯】“復次,大慧!如來以二種神力建立,菩薩摩訶薩頂禮諸佛,聽受問義。云何二種神力建立?謂三昧正受,爲現一切身面言說神力及手灌頂神力。大慧!菩薩摩訶薩初菩薩地住佛神力,所謂入菩薩大乘照明三昧。入是三昧已,十方世界一切諸佛以神通力爲現一切身面言說,如金剛藏菩薩摩訶薩,及餘如是相功德成就菩薩摩訶薩。大慧!是名初菩薩地。菩薩摩訶薩得菩薩三昧正受神力,於百千劫積集善根之所成就,次第諸地對治所治相通達究竟,至法雲地,住大蓮華微妙宮殿,坐大蓮華寶師子座,同類菩薩摩訶薩眷屬圍繞,衆寶瓔珞莊嚴其身。如黃金、瞻蔔、日、月光明,諸最勝手從十方來,就大蓮華宮殿坐上而灌其頂,譬如自在轉輪聖王及天帝釋太子灌頂。是名菩薩手灌頂神力。大慧!是名菩薩摩訶薩二種神力。若菩薩摩訶薩住二種神力,面見諸佛如來。若不如是,則不能見。

【菩譯】“復次,大慧!諸菩薩摩訶薩依二種願力住持故,頂禮諸佛、如來、應、正遍知問所疑事。大慧!何等二種願力住持?一者、依三昧三摩跋提住持力;二者、遍身得樂,謂佛如來手摩其頂受位住持力。大慧!諸菩薩摩訶薩住初地中,承諸如來住持力故,名入菩薩大乘光明三昧。大慧!諸菩薩摩訶薩入大乘光明三昧已,爾時十方諸佛、如來、應、正遍知,與諸菩薩住持力故現身口意。大慧!如金剛藏菩薩摩訶薩,及餘成就如是功德相菩薩摩訶薩。大慧!如是諸菩薩摩訶薩,住初地中三昧三摩跋提力住持故;以百千萬億劫修集善根力故;次第如實知地對治法相成就。菩薩摩訶薩至法雲地,住大寶蓮華王宮殿師子座上坐,同類菩薩摩訶薩眷屬圍繞,寶冠瓔珞莊嚴其身,如閻浮檀金瞻蔔日月光明勝蓮花色。爾時十方一切諸佛各申其手,遙摩蓮花王座上菩薩摩訶薩頂,如得自在王、帝釋王、轉輪王灌太子頂授位故。大慧!彼授位菩薩,及眷屬菩薩摩訶薩,依如來手摩頂故得遍身樂,是故言手摩菩薩頂住持力。大慧!是名諸菩薩摩訶薩二種住持力。大慧!諸菩薩摩訶薩依此二種住持力故,能觀察一切諸如來身。大慧!若無二種住持力者,則不得見諸佛如來。

【實譯】“復次,大慧!諸佛有二種加持持諸菩薩,令頂禮佛足,請問衆義。云何爲二?謂令入三昧,及身現其前,手灌其頂。大慧!初地菩薩摩訶薩蒙諸佛持力故,入菩薩大乘光明定。入已,十方諸佛普現其前,身語加持,如金剛藏及餘成就如是功德相菩薩摩訶薩者是。大慧!此菩薩摩訶薩蒙佛持力入三昧已,於百千劫集諸善根,漸入諸地,善能通達治所治相,至法雲地,處大蓮花微妙宮殿,坐於寶座,同類菩薩所共圍繞,首戴寶冠。身如黃金、瞻蔔花色,如盛滿月,放大光明,十方諸佛舒蓮花手,於其座上而灌其頂。如轉輪王太子受灌頂已而得自在,此諸菩薩亦復如是。是名爲二。諸菩薩摩訶薩爲二種持之所持故,卽能親見一切諸佛,異則不能。


【求译】“复次,大慧!如来以二种神力建立,菩萨摩诃萨顶礼诸佛,听受问义。云何二种神力建立?谓三昧正受,为现一切身面言说神力及手灌顶神力。大慧!菩萨摩诃萨初菩萨地住佛神力,所谓入菩萨大乘照明三昧。入是三昧已,十方世界一切诸佛以神通力为现一切身面言说,如金刚藏菩萨摩诃萨,及余如是相功德成就菩萨摩诃萨。大慧!是名初菩萨地。菩萨摩诃萨得菩萨三昧正受神力,于百千劫积集善根之所成就,次第诸地对治所治相通达究竟,至法云地,住大莲华微妙宫殿,坐大莲华宝师子座,同类菩萨摩诃萨眷属围绕,众宝璎珞庄严其身。如黄金、瞻卜、日、月光明,诸最胜手从十方来,就大莲华宫殿坐上而灌其顶,譬如自在转轮圣王及天帝释太子灌顶。是名菩萨手灌顶神力。大慧!是名菩萨摩诃萨二种神力。若菩萨摩诃萨住二种神力,面见诸佛如来。若不如是,则不能见。

【菩译】“复次,大慧!诸菩萨摩诃萨依二种愿力住持故,顶礼诸佛、如来、应、正遍知问所疑事。大慧!何等二种愿力住持?一者、依三昧三摩跋提住持力;二者、遍身得乐,谓佛如来手摩其顶受位住持力。大慧!诸菩萨摩诃萨住初地中,承诸如来住持力故,名入菩萨大乘光明三昧。大慧!诸菩萨摩诃萨入大乘光明三昧已,尔时十方诸佛、如来、应、正遍知,与诸菩萨住持力故现身口意。大慧!如金刚藏菩萨摩诃萨,及余成就如是功德相菩萨摩诃萨。大慧!如是诸菩萨摩诃萨,住初地中三昧三摩跋提力住持故;以百千万亿劫修集善根力故;次第如实知地对治法相成就。菩萨摩诃萨至法云地,住大宝莲华王宫殿师子座上坐,同类菩萨摩诃萨眷属围绕,宝冠璎珞庄严其身,如阎浮檀金瞻卜日月光明胜莲花色。尔时十方一切诸佛各申其手,遥摩莲花王座上菩萨摩诃萨顶,如得自在王、帝释王、转轮王灌太子顶授位故。大慧!彼授位菩萨,及眷属菩萨摩诃萨,依如来手摩顶故得遍身乐,是故言手摩菩萨顶住持力。大慧!是名诸菩萨摩诃萨二种住持力。大慧!诸菩萨摩诃萨依此二种住持力故,能观察一切诸如来身。大慧!若无二种住持力者,则不得见诸佛如来。

【实译】“复次,大慧!诸佛有二种加持持诸菩萨,令顶礼佛足,请问众义。云何为二?谓令入三昧,及身现其前,手灌其顶。大慧!初地菩萨摩诃萨蒙诸佛持力故,入菩萨大乘光明定。入已,十方诸佛普现其前,身语加持,如金刚藏及余成就如是功德相菩萨摩诃萨者是。大慧!此菩萨摩诃萨蒙佛持力入三昧已,于百千劫集诸善根,渐入诸地,善能通达治所治相,至法云地,处大莲花微妙宫殿,坐于宝座,同类菩萨所共围绕,首戴宝冠。身如黄金、瞻卜花色,如盛满月,放大光明,十方诸佛舒莲花手,于其座上而灌其顶。如转轮王太子受灌顶已而得自在,此诸菩萨亦复如是。是名为二。诸菩萨摩诃萨为二种持之所持故,即能亲见一切诸佛,异则不能。


punar aparaṃ mahāmate yat kiṃcid bodhisattvānāṃ mahāsattvānāṃ pratibhāte samādhyṛddhideśanākāreṇa tat sarvabuddhādhiṣṭhānadvayādhiṣṭhitānām | yadi punar mahāmate bodhisattvānāṃ mahāsattvānām adhiṣṭhānam antareṇa pratibhānaṃ pratibhāyāt bālapṛthagjanānām api mahāmate pratibhānaṃ pratibhāyāt | tat kasya hetor yadutā dhiṣṭhānānadhiṣṭhitatvāt | tṛṇagulmavṛkṣaparvatā api mahāmate vividhāni ca vādyabhāṇḍāni nagarabhavanagṛhavimānāsanasthānāni tathāgatapraveśādhiṣṭhānena pravādyante | kiṃ punar mahāmate sacetanā mūkāndhabadhirā api mahāmate svadoṣebhyo vimucyante | evaṃ mahāguṇaviśeṣaṃ mahāmate tathāgatādhiṣṭhānam ||


【求譯】“復次,大慧!菩薩摩訶薩凡所分別三昧、神足、說法之行,是等一切悉住如來二種神力。大慧!若菩薩摩訶薩離佛神力,能辯說者,一切凡夫亦應能說。所以者何?謂不住神力故。大慧!山石、樹木及諸樂器、城墎、宮殿,以如來入城威神力故,皆自然出音樂之聲,何況有心者?聾盲瘖瘂無量衆苦皆得解脫。如來有如是等無量神力,利安衆生。”

【菩譯】“大慧!若諸菩薩摩訶薩,離二種住持力能說法者,愚癡凡夫亦應說法。何以故?謂不以得諸佛住持力故。大慧!依諸如來住持力故,山河石壁草木園林及種種伎樂,城邑聚落宮殿屋宅,皆能出於說法之聲,自然皆出伎樂之音。大慧!何況有心者聾盲瘖瘂無量衆生離諸苦惱。大慧!諸佛如來住持之力,無量利益安樂衆生。”

【實譯】“復次,大慧!諸菩薩摩訶薩入於三昧,現通,說法,如是一切皆由諸佛二種持力。大慧!若諸菩薩離佛加持,能說法者,則諸凡夫亦應能說。大慧!山、林、草、樹、城郭、宮殿及諸樂器,如來至處,以佛持力尚演法音,況有心者?聾盲瘖瘂離苦解脫。大慧!如來持力有如是等廣大作用。”


【求译】“复次,大慧!菩萨摩诃萨凡所分别三昧、神足、说法之行,是等一切悉住如来二种神力。大慧!若菩萨摩诃萨离佛神力,能辩说者,一切凡夫亦应能说。所以者何?谓不住神力故。大慧!山石、树木及诸乐器、城墎、宫殿,以如来入城威神力故,皆自然出音乐之声,何况有心者?聋盲瘖痖无量众苦皆得解脱。如来有如是等无量神力,利安众生。”

【菩译】“大慧!若诸菩萨摩诃萨,离二种住持力能说法者,愚痴凡夫亦应说法。何以故?谓不以得诸佛住持力故。大慧!依诸如来住持力故,山河石壁草木园林及种种伎乐,城邑聚落宫殿屋宅,皆能出于说法之声,自然皆出伎乐之音。大慧!何况有心者聋盲瘖痖无量众生离诸苦恼。大慧!诸佛如来住持之力,无量利益安乐众生。”

【实译】“复次,大慧!诸菩萨摩诃萨入于三昧,现通,说法,如是一切皆由诸佛二种持力。大慧!若诸菩萨离佛加持,能说法者,则诸凡夫亦应能说。大慧!山、林、草、树、城郭、宫殿及诸乐器,如来至处,以佛持力尚演法音,况有心者?聋盲瘖痖离苦解脱。大慧!如来持力有如是等广大作用。”


punar aparaṃ mahāmatir āha | kiṃ punar bhagavaṃs tathāgatā arhantaḥ samyaksaṃbuddhā bodhisattvānāṃ mahāsattvānāṃ samādhisamāpattyavasthānakāle viśeṣabhūmau cābhiṣekādhiṣṭhānaṃ prakurvanti bhagavān āha | mārakarmakleśaviyuktārthaṃ śrāvakadhyānabhūmyaprapatanatayā ca tathāgatabhūmipratyātmādhigamanatayā ca prāptadharmādhigamavivṛddhāya ca | etena mahāmate kāraṇena tathāgatā arhantaḥ samyaksaṃbuddhā bodhisattvānāṃ mahāsattvānām adhiṣṭhānair adhitiṣṭhanti | anadhiṣṭhitāś ca mahāmate bodhisattvā mahāsattvāḥ kutīrthyaśrāvakamārāśayapatitā nānuttarāṃ samyaksaṃbodhim abhisaṃbudhyeran | atas tena kāraṇena bodhisattvā mahāsattvās tathāgatair arhadbhiḥ samyaksaṃbuddhair anugṛhyante ||


【求譯】大慧菩薩復白佛言:“世尊,以何因緣,如來、應供、等正覺,菩薩摩訶薩住三昧正受時,及勝進地灌頂時,加其神力?”佛告大慧:“爲離魔業煩惱故,及不墮聲聞地禪故,爲得如來自覺地故,及增進所得法故。是故,如來、應供、等正覺咸以神力建立諸菩薩摩訶薩。若不以神力建立者,則墮外道惡見妄想及諸聲聞、衆魔悕望,不得阿耨多羅三藐三菩提。以是故,諸佛如來咸以神力攝受諸菩薩摩訶薩。”

【菩譯】大慧菩薩復白佛言:“世尊!世尊何故諸菩薩摩訶薩入三昧三摩跋提及入諸地時,諸佛、如來、應、正遍知作住持力?”佛告大慧:“爲護魔業煩惱散亂心故;爲不墮聲聞禪定地故;爲內身證如來地故;爲增長內身證法故。大慧!是故諸佛、如來、應、正遍知爲諸菩薩作住持力。大慧!若諸如來不爲菩薩作住持力者,墮諸外道聲聞辟支佛魔事故,不得阿耨多羅三藐三菩提;是故諸佛、如來、應、正遍知大慈攝取諸菩薩故。”

【實譯】大慧菩薩復白佛言:“何故如來以其持力,令諸菩薩入於三昧及殊勝地中手灌其頂?”佛言:“大慧!爲欲令其遠離魔業諸煩惱故,爲令不墮聲聞地故,爲令速入如來地故,令所得法倍增長故。是故,諸佛以加持力持諸菩薩。大慧!若不如是,彼菩薩便墮外道及以聲聞魔境之中,則不能得無上菩提。是故,如來以加持力攝諸菩薩。”


【求译】大慧菩萨复白佛言:“世尊,以何因缘,如来、应供、等正觉,菩萨摩诃萨住三昧正受时,及胜进地灌顶时,加其神力?”佛告大慧:“为离魔业烦恼故,及不堕声闻地禅故,为得如来自觉地故,及增进所得法故。是故,如来、应供、等正觉咸以神力建立诸菩萨摩诃萨。若不以神力建立者,则堕外道恶见妄想及诸声闻、众魔悕望,不得阿耨多罗三藐三菩提。以是故,诸佛如来咸以神力摄受诸菩萨摩诃萨。”

【菩译】大慧菩萨复白佛言:“世尊!世尊何故诸菩萨摩诃萨入三昧三摩跋提及入诸地时,诸佛、如来、应、正遍知作住持力?”佛告大慧:“为护魔业烦恼散乱心故;为不堕声闻禅定地故;为内身证如来地故;为增长内身证法故。大慧!是故诸佛、如来、应、正遍知为诸菩萨作住持力。大慧!若诸如来不为菩萨作住持力者,堕诸外道声闻辟支佛魔事故,不得阿耨多罗三藐三菩提;是故诸佛、如来、应、正遍知大慈摄取诸菩萨故。”

【实译】大慧菩萨复白佛言:“何故如来以其持力,令诸菩萨入于三昧及殊胜地中手灌其顶?”佛言:“大慧!为欲令其远离魔业诸烦恼故,为令不堕声闻地故,为令速入如来地故,令所得法倍增长故。是故,诸佛以加持力持诸菩萨。大慧!若不如是,彼菩萨便堕外道及以声闻魔境之中,则不能得无上菩提。是故,如来以加持力摄诸菩萨。”


tatredam ucyate |


【求譯】爾時世尊欲重宣此義而說偈言:

【菩譯】爾時世尊重說偈言:

【實譯】爾時世尊重說頌言:


【求译】尔时世尊欲重宣此义而说偈言:

【菩译】尔时世尊重说偈言:

【实译】尔时世尊重说颂言:


adhiṣṭhānaṃ narendrāṇāṃ praṇidhānair viśodhitam |

abhiṣekasamādhyādyāḥ prathamād daśam āya vai || 163 ||


【求譯】神力人中尊,大願悉淸淨,

    三摩提灌頂,初地及十地。

【菩譯】菩薩依自身,本願力淸淨,

    入三昧授位,初地至十地;

    諸佛人中尊,神力作住持。

【實譯】世尊淸淨願,有大加持力,

    初地十地中,三昧及灌頂。


【求译】神力人中尊,大愿悉清净,

    三摩提灌顶,初地及十地。

【菩译】菩萨依自身,本愿力清净,

    入三昧授位,初地至十地;

    诸佛人中尊,神力作住持。

【实译】世尊清净愿,有大加持力,

    初地十地中,三昧及灌顶。



atha khalu mahāmatir bodhisattvaḥ punar api bhagavantam etad avocat | pratītyasamutpādaṃ punar bhagavatā deśayatā kāraṇavyapadeśa eva kṛto na svanayaprakṛtyavasthānakathā | tīrthakarā api bhagavan kāraṇata utpattiṃ varṇayanti yaduta pradhāneśvarapuruṣakālāṇupratyayebhyo bhāvānām utpattayaḥ | kiṃ tu bhagavatā pratyayaparyāyāntareṇotpattir varṇyate bhāvānām | na ca siddhāntaviśeṣāntaram | sadasato hi bhagavaṃs tīrthakarā apy utpattiṃ varṇayanti bhūtvā ca vināśaṃ pratyayair bhāvānām | yad apy uktaṃ bhagavatā | avidyāpratyayāḥ saṃskārā yāvaj jarāmaraṇam iti ahetuvādavyapadeśa eṣa bhagavatānuvarṇitaḥ na sa hetuvādaḥ | yugapad vyavasthitānāṃ bhagavann etad bhavati | asmin satīdaṃ bhavatīti na kramavṛttyapekṣāvasthitānām | kiṃ tu tīrthakaravyapadeśa eva bhagavan viśiṣyate na tvadīyam | tat kasya hetoḥ tīrthakarāṇāṃ hi bhagavan kāraṇam apratītya | samutpannaṃ kāryam abhinirvartayati | tava tu bhagavan kāraṇam api kāryāpekṣaṃ kāryam api kāraṇāpekṣam | hetupratyayasaṃkaraś ca evam anyonyān avasthā prasajyate | ahetutvaṃ ca bhagavan lokasya | asmin satīdaṃ bruvataḥ | bhagavān āha | na mahāmate mamāhetukakāraṇavādo hetupratyayasaṃkaraś ca prasajyate | asmin satīdaṃ bruvataḥ grāhyagrāhakābhāvāt svacittadṛśyamātrāvabodhāt | ye tu mahāmate grāhyagrāhakābhiniviṣṭāḥ svacittadṛśyamātraṃ nāvabudhyante bāhyasvaviṣayabhāvābhāvatvena teṣāṃ mahāmate eṣa doṣaḥ prasajyate na tu mama pratītyakāraṇavyapadeśaṃ kurvataḥ ||


【求譯】爾時大慧菩薩摩訶薩復白佛言:“世尊,佛說緣起,如是說因緣,不自說道。世尊,外道亦說因緣,謂勝、自在、時、微塵生,如是諸性生。然世尊所謂因緣生諸性言說,有間悉檀,無間悉檀(悉檀者,譯義或言宗、或言成、或言默)。世尊,外道亦說有無有生,世尊亦說無有生,生已滅,如世尊所說無明緣行乃至老死。此是世尊無因說,非有因說。世尊,建立作如是說,此有故彼有,非建立漸生。觀外道說勝,非如來也。所以者何?世尊,外道說因,不從緣生而有所生。世尊說觀因有事,觀事有因。如是因緣雜亂,如是展轉無窮。”佛告大慧:“我非無因說及因緣雜亂說。此有故彼有者,攝所攝非性,覺自心現量。大慧!若攝所攝計著,不覺自心現量,外境界性非性。彼有如是過,非我說緣起。我常說言因緣和合而生諸法,非無因生。”

【菩譯】爾時聖者大慧菩薩摩訶薩復白佛言:“世尊!如世尊說,十二因緣從因生果,不說自心妄想分別見力而生。世尊!若爾,外道亦說從因生果。世尊!外道說言:‘從於自性、自在天、時、微塵等因生一切法。’如來亦說依於因緣而生諸法,而不說有自建立法。世尊!外道亦說:‘從於有無而生諸法。’世尊說言,諸法本無,依因緣生生已還滅,世尊說從無明緣行乃至於有,依眼識等生一切法。如世尊說,亦有諸法無因而生。何以故?不從因生一時無前後生,以因此法生此法,世尊自說,因虛妄因法生此法,非次第生故。世尊!若爾外道說法勝而如來不如。何以故?世尊!外道說因無因緣能生果,如來說法因亦依果果亦依因,若爾因緣無因無果。世尊!若爾彼此因果展轉無窮。世尊說言,從此法生彼法,若爾無因生法。”佛告聖者大慧菩薩摩訶薩言:“大慧!我今當說,因此法生彼法,不同外道所立因果,無因之法亦從因生。我不如是。我說諸法從因緣生,非無因緣亦不雜亂,亦無展轉無窮之過。何以故?以無能取可取法故。大慧!外道不知自心見故,執著能取可取之法,不知不覺惟自心見內外法故。大慧!彼諸外道不知自心內境界故見有無物,是故外道有如是過,非我過也。我常說言,因緣和合而生諸法,非無因生。”

【實譯】爾時大慧菩薩摩訶薩,復白佛言:“世尊,佛說緣起,是由作起,非自體起。外道亦說勝性、自在、時、我、微塵生於諸法。今佛世尊但以異名說作緣起,非義有別。世尊,外道亦說以作者故,從無生有。世尊亦說以因緣故,一切諸法本無而生,生已歸滅。如佛所說,無明緣行乃至老死。此說無因,非說有因。世尊,說言‘此有故彼有’,若一時建立非次第相待者,其義不成。是故,外道說勝,非如來也。何以故?外道說因不從緣生而有所生。世尊所說,果待於因,因復待因,如是展轉成無窮過。又此有故彼有者,則無有因。”佛言:“大慧!我了諸法唯心所現,無能取所取,說此有故彼有,非是無因及因緣過失。大慧!若不了諸法唯心所現,計有能取及以所取,執著外境若有若無,彼有是過,非我所說。”


【求译】尔时大慧菩萨摩诃萨复白佛言:“世尊,佛说缘起,如是说因缘,不自说道。世尊,外道亦说因缘,谓胜、自在、时、微尘生,如是诸性生。然世尊所谓因缘生诸性言说,有间悉檀,无间悉檀(悉檀者,译义或言宗、或言成、或言默)。世尊,外道亦说有无有生,世尊亦说无有生,生已灭,如世尊所说无明缘行乃至老死。此是世尊无因说,非有因说。世尊,建立作如是说,此有故彼有,非建立渐生。观外道说胜,非如来也。所以者何?世尊,外道说因,不从缘生而有所生。世尊说观因有事,观事有因。如是因缘杂乱,如是展转无穷。”佛告大慧:“我非无因说及因缘杂乱说。此有故彼有者,摄所摄非性,觉自心现量。大慧!若摄所摄计著,不觉自心现量,外境界性非性。彼有如是过,非我说缘起。我常说言因缘和合而生诸法,非无因生。”

【菩译】尔时圣者大慧菩萨摩诃萨复白佛言:“世尊!如世尊说,十二因缘从因生果,不说自心妄想分别见力而生。世尊!若尔,外道亦说从因生果。世尊!外道说言:‘从于自性、自在天、时、微尘等因生一切法。’如来亦说依于因缘而生诸法,而不说有自建立法。世尊!外道亦说:‘从于有无而生诸法。’世尊说言,诸法本无,依因缘生生已还灭,世尊说从无明缘行乃至于有,依眼识等生一切法。如世尊说,亦有诸法无因而生。何以故?不从因生一时无前后生,以因此法生此法,世尊自说,因虚妄因法生此法,非次第生故。世尊!若尔外道说法胜而如来不如。何以故?世尊!外道说因无因缘能生果,如来说法因亦依果果亦依因,若尔因缘无因无果。世尊!若尔彼此因果展转无穷。世尊说言,从此法生彼法,若尔无因生法。”佛告圣者大慧菩萨摩诃萨言:“大慧!我今当说,因此法生彼法,不同外道所立因果,无因之法亦从因生。我不如是。我说诸法从因缘生,非无因缘亦不杂乱,亦无展转无穷之过。何以故?以无能取可取法故。大慧!外道不知自心见故,执著能取可取之法,不知不觉唯自心见内外法故。大慧!彼诸外道不知自心内境界故见有无物,是故外道有如是过,非我过也。我常说言,因缘和合而生诸法,非无因生。”

【实译】尔时大慧菩萨摩诃萨,复白佛言:“世尊,佛说缘起,是由作起,非自体起。外道亦说胜性、自在、时、我、微尘生于诸法。今佛世尊但以异名说作缘起,非义有别。世尊,外道亦说以作者故,从无生有。世尊亦说以因缘故,一切诸法本无而生,生已归灭。如佛所说,无明缘行乃至老死。此说无因,非说有因。世尊,说言‘此有故彼有’,若一时建立非次第相待者,其义不成。是故,外道说胜,非如来也。何以故?外道说因不从缘生而有所生。世尊所说,果待于因,因复待因,如是展转成无穷过。又此有故彼有者,则无有因。”佛言:“大慧!我了诸法唯心所现,无能取所取,说此有故彼有,非是无因及因缘过失。大慧!若不了诸法唯心所现,计有能取及以所取,执著外境若有若无,彼有是过,非我所说。”


punar aparaṃ mahāmatir āha | nanu bhagavann abhilāpasadbhāvāt santi sarvabhāvāḥ | yadi punar bhagavan bhāvā na syur abhilāpo na pravartate ca tasmād abhilāpasadbhāvād bhagavan santi sarvabhāvāḥ | bhagavān āha | asatām api mahāmate bhāvānām abhilāpaḥ kriyate | yaduta śaśaviṣāṇakūrmaromabandhyāputrādīnāṃ loke ‘dṛṣṭo[10] ’bhilāpaḥ te ca mahāmate na bhāvā nābhāvā abhilāpyante ca | tad yad avocas tvaṃ mahāmate abhilāpasadbhāvāt santi sarvabhāvā iti sa hi vādaḥ prahīṇaḥ | na ca mahāmate sarvabuddhakṣetreṣu prasiddhābhilāpaḥ abhilāpo mahāmate kṛtakaḥ | kvacin mahāmate buddhakṣetre ’nimiṣaprekṣayā dharmo deśyate kvacid iṅgitaiḥ kvacid bhūvikṣepeṇa kvacin netrasaṃcāreṇa kvacid āsyena kvacid vijṛmbhitena kvacid utkāsanaśabdena kvacit kṣetrasmṛtyfā kvacit spanditena | yathā mahāmate animiṣāyāṃ gandhasugandhāyāṃ ca lokadhātau samantabhadrasya tathāgatasyārhataḥ samyaksaṃbuddhasya buddhakṣetre animiṣair netraiḥ prekṣamāṇās te bodhisattvā mahāsattvā anutpattikadharmakṣāntiṃ pratilabhante anyāṃś ca samādhiviśeṣān | ata evāsmāt kāraṇān mahāmate nābhilāpasadbhāvāt santi sarvabhāvāḥ | dṛṣṭaṃ caitan mahāmate | iha loke kṛmimakṣikaivamādyāḥ sattvaviśeṣā anabhilāpenaiva svakṛtyaṃ kurvanti ||


【求譯】大慧復白佛言:“世尊,非言說有性,有一切性耶?世尊,若無性者,言說不生。世尊,是故,言說有性,有一切性。”佛告大慧:“無性而作言說,謂兎角、龜毛等,世間現言說。大慧!非性,非非性,但言說耳。如汝所說,言說自性,有一切性者,汝論則壞。大慧!非一切刹土有言說。言說者,是作相耳。或有佛刹瞻視顯法,或有作相,或有揚眉,或有動睛,或笑,或欠,或謦咳,或念刹土,或動搖。大慧!如瞻視及香積世界,普賢如來國土,但以瞻視令諸菩薩得無生法忍及殊勝三昧。是故,非言說有性,有一切性。大慧!見此世界蚊蚋蟲蟻,是等衆生無有言說而各辦事。”

【菩譯】大慧復言:“世尊!有言語說應有諸法。世尊!若無諸法者應不說言語。世尊!是故依言說應有諸法。”佛告大慧:“亦有無法而說言語,謂兎角龜毛石女兒等,於世間中而有言說。大慧!彼兎角非有非無而說言語。大慧!汝言以有言說應有諸法者,此義已破。大慧!非一切佛國土言語說法。何以故?以諸言語惟是人心分別說故。是故,大慧!有佛國土直視不瞬口無言語名爲說法;有佛國土直爾示相名爲說法;有佛國土但動眉相名爲說法;有佛國土惟動眼相名爲說法;有佛國土笑名說法;有佛國土欠呿名說法;有佛國土咳名說法;有佛國土念名說法;有佛國土身名說法。大慧!如無瞬世界及衆香世界,於普賢如來、應、正遍知,彼菩薩摩訶薩觀察如來目不暫瞬,得無生法忍,亦得無量勝三昧法。是故,大慧!汝不得言有言語說應有諸法。大慧!如來亦見諸世界中,一切微蟲蚊虻蠅等衆生之類,不說言語共作自事而得成辦。”

【實譯】大慧菩薩復白佛言:“世尊,有言說故,必有諸法。若無諸法,言依何起?”佛言:“大慧!雖無諸法,亦有言說。豈不現見龜毛、兎角、石女兒等,世人於中皆起言說。大慧!彼非有,非非有,而有言說耳。大慧!如汝所說有言說故,有諸法者,此論則壞。大慧!非一切佛土皆有言說。言說者,假安立耳。大慧!或有佛土瞪視顯法,或現異相,或復揚眉,或動目睛,或示微笑、嚬呻、謦欬、憶念、動搖,以如是等而顯於法。大慧!如不瞬世界、妙香世界及普賢如來佛土之中,但瞪視不瞬,令諸菩薩獲無生法忍及諸勝三昧。大慧!非由言說而有諸法,此世界中蠅蟻等蟲,雖無言說成自事故。”


【求译】大慧复白佛言:“世尊,非言说有性,有一切性耶?世尊,若无性者,言说不生。世尊,是故,言说有性,有一切性。”佛告大慧:“无性而作言说,谓兔角、龟毛等,世间现言说。大慧!非性,非非性,但言说耳。如汝所说,言说自性,有一切性者,汝论则坏。大慧!非一切刹土有言说。言说者,是作相耳。或有佛刹瞻视显法,或有作相,或有扬眉,或有动睛,或笑,或欠,或謦咳,或念刹土,或动摇。大慧!如瞻视及香积世界,普贤如来国土,但以瞻视令诸菩萨得无生法忍及殊胜三昧。是故,非言说有性,有一切性。大慧!见此世界蚊蚋虫蚁,是等众生无有言说而各办事。”

【菩译】大慧复言:“世尊!有言语说应有诸法。世尊!若无诸法者应不说言语。世尊!是故依言说应有诸法。”佛告大慧:“亦有无法而说言语,谓兔角龟毛石女儿等,于世间中而有言说。大慧!彼兔角非有非无而说言语。大慧!汝言以有言说应有诸法者,此义已破。大慧!非一切佛国土言语说法。何以故?以诸言语唯是人心分别说故。是故,大慧!有佛国土直视不瞬口无言语名为说法;有佛国土直尔示相名为说法;有佛国土但动眉相名为说法;有佛国土唯动眼相名为说法;有佛国土笑名说法;有佛国土欠呿名说法;有佛国土咳名说法;有佛国土念名说法;有佛国土身名说法。大慧!如无瞬世界及众香世界,于普贤如来、应、正遍知,彼菩萨摩诃萨观察如来目不暂瞬,得无生法忍,亦得无量胜三昧法。是故,大慧!汝不得言有言语说应有诸法。大慧!如来亦见诸世界中,一切微虫蚊虻蝇等众生之类,不说言语共作自事而得成办。”

【实译】大慧菩萨复白佛言:“世尊,有言说故,必有诸法。若无诸法,言依何起?”佛言:“大慧!虽无诸法,亦有言说。岂不现见龟毛、兔角、石女儿等,世人于中皆起言说。大慧!彼非有,非非有,而有言说耳。大慧!如汝所说有言说故,有诸法者,此论则坏。大慧!非一切佛土皆有言说。言说者,假安立耳。大慧!或有佛土瞪视显法,或现异相,或复扬眉,或动目睛,或示微笑、嚬呻、謦欬、忆念、动摇,以如是等而显于法。大慧!如不瞬世界、妙香世界及普贤如来佛土之中,但瞪视不瞬,令诸菩萨获无生法忍及诸胜三昧。大慧!非由言说而有诸法,此世界中蝇蚁等虫,虽无言说成自事故。”


tatredam ucyate |


【求譯】爾時世尊欲重宣此義而說偈言:

【菩譯】爾時世尊重說偈言:

【實譯】爾時世尊重說頌言:


【求译】尔时世尊欲重宣此义而说偈言:

【菩译】尔时世尊重说偈言:

【实译】尔时世尊重说颂言:


ākāśaṃ śaśaśṛṅgaṃ ca vandhyāyāḥ putra eva ca |

asanto hy abhilapyante tathā bhāveṣu kalpanā || 164 ||


【求譯】如虛空兎角,及與槃大子,

    無而有言說,如是性妄想。

【菩譯】如虛空兎角,及與石女兒;

    無而有言說,如是妄分別。

【實譯】如虛空兎角,及與石女兒,

    無而有言說,妄計法如是。


【求译】如虚空兔角,及与盘大子,

    无而有言说,如是性妄想。

【菩译】如虚空兔角,及与石女儿;

    无而有言说,如是妄分别。

【实译】如虚空兔角,及与石女儿,

    无而有言说,妄计法如是。


hetupratyayasāmagryāṃ bālāḥ kalpanti saṃbhavam |

ajānānā nayam idaṃ bhramanti tribhavālaye || 165 ||


【求譯】因緣和合法,凡愚起妄想,

    不能如實知,輪迴三有宅。

【菩譯】因緣和合法,愚癡分別生;

    不知如實法,輪迴三有中。

【實譯】因緣和合中,愚夫妄謂生,

    不能如實解,流轉於三有。


【求译】因缘和合法,凡愚起妄想,

    不能如实知,轮回三有宅。

【菩译】因缘和合法,愚痴分别生;

    不知如实法,轮回三有中。

【实译】因缘和合中,愚夫妄谓生,

    不能如实解,流转于三有。



atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat | nityaśabdaḥ punar bhagavan kvābhihitaḥ bhagavān āha | bhrāntau mahāmate | yasmād iyaṃ bhrāntir āryāṇām api khyāyate ‘viparyāsataḥ | tadyathā mahāmate mṛgatṛṣṇālātacakrakeśoṇḍukagandharvanagaramāyāsvapnapratibimbākṣapuruṣā loke ’vidvadbhir viparyasy ante na tu vidvadbhir na ca punar na khyāyante | sā punar bhrāntir mahāmate anekaprakārā khyāyāt na bhrānter aśāśvatatāṃ kurute | tat kasya hetor yaduta bhāvābhāvavivarjitatvāt | kathaṃ punar mahāmate bhāvābhāvavivarjitā bhrāntiḥ yaduta sarvabālavicitragocaratvāt samudrataraṅgagaṅgodakavat pretānāṃ darśanādarśanataḥ | ata etasmāt kāraṇān mahāmate bhrāntibhāvo na bhavati | yasmāc ca tad udakamany eṣāṃ khyāyate ato hy abhāvo na bhavati | evaṃ bhrāntir āryāṇāṃ viparyāsāviparyāsavarjitā | ataś ca mahāmate ‘smāt kāraṇāc chāśvatā bhrāntir yaduta nimittalakṣaṇābhedatvāt | na hi mahāmate bhrāntir vividhavicitranimittavikalpena vikalpyamānā bhedam upayāti | ata etasmāt kāraṇān mahāmate bhrāntiḥ śāśvatā ||


【求譯】爾時大慧菩薩摩訶薩復白佛言:“世尊,常聲者何事說?”佛告大慧:“爲惑亂。以彼惑亂,諸聖示[11]現,而非顚倒。大慧!如春時炎、火輪、垂髮、乾闥婆城、幻、夢、鏡像,世間顚倒,非明智也。然非不現。大慧!彼惑亂者,有種種現,非惑亂作無常。所以者何?謂離性非性故。大慧!云何離性非性惑亂?謂一切愚夫種種境界故。如彼恒河,餓鬼見不見故,無惑亂性。於餘現故,非無性。如是惑亂,諸聖離顚倒不顚倒。是故,惑亂常,謂相相不壞故。大慧!非惑亂種種相妄想相壞。是故,惑亂常。

【菩譯】爾時聖者大慧菩薩摩訶薩復白佛言:“世尊!世尊說常語法,依何等法作如是說?”佛告聖者大慧菩薩言:“大慧!依迷惑法我說爲常。何以故?大慧!聖人亦見世間迷惑法非顚倒心。大慧!譬如陽焰、火輪、毛輪、乾闥婆城、幻、夢、水中月、鏡中像,世間非智慧者見有諸像,顚倒見故;有智慧者不生分別,非不見彼迷惑之事。大慧!有智慧者見彼種種迷惑之事不生實心。何以故?離有無法故。”佛復告聖者大慧菩薩言:“大慧!云何迷惑法離於有無?謂諸愚癡凡夫見有種種境界,如諸餓鬼大海恒河見水不見。大慧!是迷惑法不得言有不得言無。大慧!餘衆生見彼是水故不得言無。大慧!迷惑之事亦復如是,以諸聖人離顚倒見故。大慧!言迷惑法常者,以想差別故。大慧!因迷惑法見種種相,而迷惑法不分別異差別。是故,大慧!迷惑法常。

【實譯】爾時大慧菩薩摩訶薩復白佛言:“世尊,所說常聲依何處說?”佛言:“大慧!依妄法說。以諸妄法,聖人亦現,然不顚倒。大慧!譬如陽焰、火輪、垂髮、乾闥婆城、夢、幻、鏡像,世無智者生顚倒解,有智不然。然非不現。大慧!妄法現時無量差別,然非無常。何以故?離有無故。云何離有無?一切愚夫種種解故。如恒河水有見不見,餓鬼不見,不可言有。餘所見故,不可言無。聖於妄法,離顚倒見。大慧!妄法是常,相不異故。非諸妄法有差別相,以分別故,而有別異。是故,妄法其體是常。


【求译】尔时大慧菩萨摩诃萨复白佛言:“世尊,常声者何事说?”佛告大慧:“为惑乱。以彼惑乱,诸圣示[12]现,而非颠倒。大慧!如春时炎、火轮、垂发、乾闼婆城、幻、梦、镜像,世间颠倒,非明智也。然非不现。大慧!彼惑乱者,有种种现,非惑乱作无常。所以者何?谓离性非性故。大慧!云何离性非性惑乱?谓一切愚夫种种境界故。如彼恒河,饿鬼见不见故,无惑乱性。于余现故,非无性。如是惑乱,诸圣离颠倒不颠倒。是故,惑乱常,谓相相不坏故。大慧!非惑乱种种相妄想相坏。是故,惑乱常。

【菩译】尔时圣者大慧菩萨摩诃萨复白佛言:“世尊!世尊说常语法,依何等法作如是说?”佛告圣者大慧菩萨言:“大慧!依迷惑法我说为常。何以故?大慧!圣人亦见世间迷惑法非颠倒心。大慧!譬如阳焰、火轮、毛轮、乾闼婆城、幻、梦、水中月、镜中像,世间非智慧者见有诸像,颠倒见故;有智慧者不生分别,非不见彼迷惑之事。大慧!有智慧者见彼种种迷惑之事不生实心。何以故?离有无法故。”佛复告圣者大慧菩萨言:“大慧!云何迷惑法离于有无?谓诸愚痴凡夫见有种种境界,如诸饿鬼大海恒河见水不见。大慧!是迷惑法不得言有不得言无。大慧!余众生见彼是水故不得言无。大慧!迷惑之事亦复如是,以诸圣人离颠倒见故。大慧!言迷惑法常者,以想差别故。大慧!因迷惑法见种种相,而迷惑法不分别异差别。是故,大慧!迷惑法常。

【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,所说常声依何处说?”佛言:“大慧!依妄法说。以诸妄法,圣人亦现,然不颠倒。大慧!譬如阳焰、火轮、垂发、乾闼婆城、梦、幻、镜像,世无智者生颠倒解,有智不然。然非不现。大慧!妄法现时无量差别,然非无常。何以故?离有无故。云何离有无?一切愚夫种种解故。如恒河水有见不见,饿鬼不见,不可言有。余所见故,不可言无。圣于妄法,离颠倒见。大慧!妄法是常,相不异故。非诸妄法有差别相,以分别故,而有别异。是故,妄法其体是常。


kathaṃ punar mahāmate bhrāntis tat tvaṃ bhavati yena punaḥ kāraṇena mahāmate āryāṇām asyāṃ bhrāntau viparyāsabuddhir na pravartate nāviparyāsabuddhiḥ | nānyatra mahāmate āryā asyāṃ bhrāntau yatkiṃcit saṃjñino bhavanti nāryajñānavastusaṃjñinaḥ | yatkiṃcid[13] iti mahāmate bālapralāpa eṣa nāryapralāpaḥ | sā punar bhrāntir viparyāsāviparyāsena vikalpyamānā gotradvayāvahā bhavati yaduta āryagotrasya vā bālapṛthagjanagotrasya vā | āryagotraṃ punar mahāmate triprakāram upayāti yaduta śrāvakapratyekabuddhabuddhaprabhedataḥ | tatra kathaṃ punar mahāmate bālair bhrāntir vikalpyamānā śrāvakayānagotraṃ janayati yaduta mahāmate svasāmānyalakṣaṇābhiniveśenābhiniviśyamānā śrāvakayānagotrāya saṃvartate | evaṃ mahāmate sā bhrāntiḥ śrāvakayānagotrāvahā bhavati | tatra kathaṃ punar mahāmate saiva bhrāntir vikalpyamānā pratyekabuddhayānagotrāvahā bhavati yaduta tasyā eva mahāmate bhrānteḥ svasāmānyalakṣaṇābhiniveśāsaṃsargataḥ pratyekabuddhayānagotrāvahā bhavati | tatra kathaṃ punar mahāmate paṇḍitaiḥ saiva bhrāntir vikalpyamānā buddhayānagotrāvahā bhavati yaduta mahāmate svacittadṛśyamātrāvabodhādbāhyabhāvābhāvavikalpanatayā vikalpyamānā buddhayānagotrāvahā bhavati | ata eva mahāmate gotram | eṣa gotrārthaḥ | vicitravastubhāvanā punar mahāmate bālair bhrāntir vikalpyamānā saṃsārayānagotrāvahā bhavati evam idaṃ nānyatheti | ata etasmāt kāraṇān mahāmate bhrāntir vicitravastutvena kalpyate bālaiḥ | sā ca na vastu nāvastu | saiva mahāmate bhrāntir avikalpyamānā āryāṇāṃ cittamanomanovijñānadauṣṭhulyavāsanāsvabhāvadharmaparāvṛttibhāvād bhrāntirāryāṇāṃ tathatety ucyate | ata etad uktaṃ bhavati mahāmate | tathatāpi cittavinirmukteti | asyaiva mahāmate padasyābhidyotanārtham idam uktaṃ mayā | kalpanaiś ca vivarjitaṃ sarvakalpanāvirahitam iti yāvad uktaṃ bhavati ||


【求譯】“大慧!云何惑亂眞實?若復因緣,諸聖於此惑亂不起顚倒覺、非不顚倒覺。大慧!除諸聖於此惑亂有少分想,非聖智事想。大慧!凡有者,愚夫妄說,非聖言說。彼惑亂者,倒、不倒妄想,起二種種性,謂聖種性及愚夫種性。聖種性者,三種分別,謂聲聞、緣覺乘、佛乘。云何愚夫妄想起聲聞乘種性?謂自共相計著,起聲聞乘種性。是名妄想起聲聞乘種性。大慧!卽彼惑亂妄想,起緣覺乘種性,謂卽彼惑亂自共相不觀計著,起緣覺乘種性。云何智者卽彼惑亂想,起佛乘種性?謂覺自心現量,外性非性不妄想相,起佛乘種性。是名卽彼惑亂起佛乘種性。又種種事性,凡夫惑想,起愚夫種性。彼非有事,非無事。是名種性義。大慧!卽彼惑亂不妄想,諸聖心、意、意識、過習氣、自性、法轉變性。是名爲如。是故,說如離心。我說此句,顯示離想,卽說離一切想。”

【菩譯】“大慧!云何迷惑法名之爲實?以諸聖人迷惑法中不生顚倒心,亦不生實心。大慧!而諸聖人見彼迷惑法起少心想,不生聖智事相。大慧!起少想者是謂凡夫非謂聖人。大慧!分別彼迷惑法顚倒非顚倒者,能生二種性。何等二種?一者、能生凡夫性;二者、能生聖人性。大慧!彼聖人性者,能生三種差別之性,所謂聲聞辟支佛佛國土差別性故。大慧!云何毛道凡夫分別迷惑法,而能生彼聲聞乘性。大慧!所謂執著彼迷惑法自相同相,能成聲聞乘性。大慧!是名迷惑法能生能成聲聞乘性。大慧!云何愚癡凡夫分別迷惑法,而能生彼辟支佛乘性?大慧!所謂執著彼迷惑法,觀察諸法自相同相不樂憒閙,能生辟支佛乘性。大慧!是名迷惑法能生能成辟支佛乘性。大慧!云何智者卽分別彼迷惑之法,能生佛乘性?大慧!所謂見彼能見可見惟是自心,而不分別有無法故。大慧!如是觀察迷惑之法,能生能成如來乘性。大慧!如是名爲性義。大慧!何者一切毛道凡夫卽分別彼迷惑之法見種種事,能生世間所有乘性?以觀察諸法如是如是決定不異。是故,大慧!彼迷惑法,愚癡凡夫虛妄分別種種法體。大慧!彼迷惑法非是實事非不實事。何以故?大慧!聖人觀察彼迷惑法不虛妄分別,是故聖人能轉心、意、意識身相,離煩惱習故。是故聖人轉彼迷惑法,名爲眞如。大慧!此名何等法?大慧!此名眞如法,離分別法故。大慧!爲此義故,我重宣說眞如法體離分別法,彼眞如中無彼虛妄分別法故。”

【實譯】“大慧!云何而得妄法眞實?謂諸聖者於妄法中不起顚倒、非顚倒覺。若於妄法有少分想,則非聖智。有少想者,當知則是愚夫戲論,非聖言說。大慧!若分別妄法是倒、非倒,彼則成就二種種性,謂聖種性,凡夫種性。大慧!聖種性者,彼復三種,謂聲聞、緣覺、佛乘別故。大慧!云何愚夫分別妄法生聲聞乘種性?所謂計著自相共相。大慧!何謂復有愚夫分別妄法成緣覺乘種性?謂卽執著自共相時,離於憒閙。大慧!何謂智人分別妄法而得成就佛乘種性?所謂了達一切唯是自心分別所見,無有外法。大慧!有諸愚夫分別妄法種種事物,決定如是,決定不異,此則成就生死乘性。大慧!彼妄法中種種事物,非卽是物,亦非非物。大慧!卽彼妄法,諸聖智者,心、意、意識、諸惡習氣、自性、法轉依故,卽說此妄名爲眞如。是故,眞如離於心識。我今明了顯示此句,離分別者,悉離一切諸分別故。”


【求译】“大慧!云何惑乱真实?若复因缘,诸圣于此惑乱不起颠倒觉、非不颠倒觉。大慧!除诸圣于此惑乱有少分想,非圣智事想。大慧!凡有者,愚夫妄说,非圣言说。彼惑乱者,倒、不倒妄想,起二种种性,谓圣种性及愚夫种性。圣种性者,三种分别,谓声闻、缘觉乘、佛乘。云何愚夫妄想起声闻乘种性?谓自共相计著,起声闻乘种性。是名妄想起声闻乘种性。大慧!即彼惑乱妄想,起缘觉乘种性,谓即彼惑乱自共相不观计著,起缘觉乘种性。云何智者即彼惑乱想,起佛乘种性?谓觉自心现量,外性非性不妄想相,起佛乘种性。是名即彼惑乱起佛乘种性。又种种事性,凡夫惑想,起愚夫种性。彼非有事,非无事。是名种性义。大慧!即彼惑乱不妄想,诸圣心、意、意识、过习气、自性、法转变性。是名为如。是故,说如离心。我说此句,显示离想,即说离一切想。”

【菩译】“大慧!云何迷惑法名之为实?以诸圣人迷惑法中不生颠倒心,亦不生实心。大慧!而诸圣人见彼迷惑法起少心想,不生圣智事相。大慧!起少想者是谓凡夫非谓圣人。大慧!分别彼迷惑法颠倒非颠倒者,能生二种性。何等二种?一者、能生凡夫性;二者、能生圣人性。大慧!彼圣人性者,能生三种差别之性,所谓声闻辟支佛佛国土差别性故。大慧!云何毛道凡夫分别迷惑法,而能生彼声闻乘性。大慧!所谓执著彼迷惑法自相同相,能成声闻乘性。大慧!是名迷惑法能生能成声闻乘性。大慧!云何愚痴凡夫分别迷惑法,而能生彼辟支佛乘性?大慧!所谓执著彼迷惑法,观察诸法自相同相不乐愦闹,能生辟支佛乘性。大慧!是名迷惑法能生能成辟支佛乘性。大慧!云何智者即分别彼迷惑之法,能生佛乘性?大慧!所谓见彼能见可见唯是自心,而不分别有无法故。大慧!如是观察迷惑之法,能生能成如来乘性。大慧!如是名为性义。大慧!何者一切毛道凡夫即分别彼迷惑之法见种种事,能生世间所有乘性?以观察诸法如是如是决定不异。是故,大慧!彼迷惑法,愚痴凡夫虚妄分别种种法体。大慧!彼迷惑法非是实事非不实事。何以故?大慧!圣人观察彼迷惑法不虚妄分别,是故圣人能转心、意、意识身相,离烦恼习故。是故圣人转彼迷惑法,名为真如。大慧!此名何等法?大慧!此名真如法,离分别法故。大慧!为此义故,我重宣说真如法体离分别法,彼真如中无彼虚妄分别法故。”

【实译】“大慧!云何而得妄法真实?谓诸圣者于妄法中不起颠倒、非颠倒觉。若于妄法有少分想,则非圣智。有少想者,当知则是愚夫戏论,非圣言说。大慧!若分别妄法是倒、非倒,彼则成就二种种性,谓圣种性,凡夫种性。大慧!圣种性者,彼复三种,谓声闻、缘觉、佛乘别故。大慧!云何愚夫分别妄法生声闻乘种性?所谓计著自相共相。大慧!何谓复有愚夫分别妄法成缘觉乘种性?谓即执著自共相时,离于愦闹。大慧!何谓智人分别妄法而得成就佛乘种性?所谓了达一切唯是自心分别所见,无有外法。大慧!有诸愚夫分别妄法种种事物,决定如是,决定不异,此则成就生死乘性。大慧!彼妄法中种种事物,非即是物,亦非非物。大慧!即彼妄法,诸圣智者,心、意、意识、诸恶习气、自性、法转依故,即说此妄名为真如。是故,真如离于心识。我今明了显示此句,离分别者,悉离一切诸分别故。”


mahāmatir āha | bhrāntir bhagavan vidyate neti bhagavān āha | māyāvan mahāmate na lakṣaṇābhiniveśato bhrāntir vidyate | yadi punar mahāmate bhrāntir lakṣaṇābhiniveśena vidyate avyāvṛtta eva mahāmate bhāvābhiniveśaḥ syāt | pratītyasamutpādavat tīrthakarakāraṇotpādavad etat syān mahāmate | mahāmatir āha | yadi bhagavan māyāprakhyā bhrāntiḥ tenānyasyā bhrānteḥ kāraṇī bhaviṣyati | bhagavān āha | na mahāmate māyā bhrāntikāraṇam | adauṣṭhulyadoṣāvahatvān na hi mahāmate māyā dauṣṭhulyadoṣam āvahati | avikalpyamānā māyā punar mahāmate parapuruṣavidyādhiṣṭhānāt pravartate na svavikalpadauṣṭhulyavāsanādhiṣṭhānataḥ | sā na doṣāvahā bhavati | cittadṛṣṭimohamātram etan mahāmate bālānāṃ yat kiṃcid abhiniveśato na tv āryāṇām ||


【求譯】大慧白佛言:“世尊,惑亂爲有爲無?”佛告大慧:“如幻,無計著相。若惑亂有計著相者,計著性不可滅。緣起應如外道說因緣生法。”大慧白佛言:“世尊,若惑亂如幻者,復當與餘惑作因。”佛告大慧:“非幻惑因,不起過故。大慧!幻不起過,無有妄想。大慧!幻者,從他明處生,非自妄想過習氣處生。是故,不起過。大慧!此是愚夫心惑計著,非聖賢也。”

【菩譯】大慧菩薩復白佛言:“世尊!彼迷惑法爲有爲無?”佛告大慧:“彼迷惑法執著種種相故名有。大慧!彼迷惑法於妄想中若是有者,一切聖人皆應不離,執著有無虛妄法故。大慧!如外道說十二因緣,有從因生不從因生,此義亦如是。”大慧言:“世尊!若迷惑法如幻見者,此迷惑法異於迷惑,以迷惑法能生法故。”佛告大慧:“大慧!非迷惑法生煩惱過。大慧!若不分別迷惑法者不生諸過。復次,大慧!一切幻法依於人功呪術而生,非自心分別煩惱而生。是故,大慧!彼迷惑法不生諸過,惟是愚癡人見迷惑法故。大慧!愚癡凡夫執著虛妄微細之事而生諸過,非謂聖人。”

【實譯】大慧菩薩白言:“世尊,所說妄法爲有爲無?”佛言:“如幻,無執著相故。若執著相體是有者,應不可轉,則諸緣起,應如外道說作者生。”大慧又言:“若諸妄法同於幻者,此則當與餘妄作因。”佛言:“大慧!非諸幻事爲妄惑因,以幻不生諸過惡故,以諸幻事無分別故。大慧!夫幻事者,從他明呪而得生起,非自分別過習力起。是故,幻事不生過惡。大慧!此妄惑法唯是愚夫心所執著,非諸聖者。”


【求译】大慧白佛言:“世尊,惑乱为有为无?”佛告大慧:“如幻,无计著相。若惑乱有计著相者,计著性不可灭。缘起应如外道说因缘生法。”大慧白佛言:“世尊,若惑乱如幻者,复当与余惑作因。”佛告大慧:“非幻惑因,不起过故。大慧!幻不起过,无有妄想。大慧!幻者,从他明处生,非自妄想过习气处生。是故,不起过。大慧!此是愚夫心惑计著,非圣贤也。”

【菩译】大慧菩萨复白佛言:“世尊!彼迷惑法为有为无?”佛告大慧:“彼迷惑法执著种种相故名有。大慧!彼迷惑法于妄想中若是有者,一切圣人皆应不离,执著有无虚妄法故。大慧!如外道说十二因缘,有从因生不从因生,此义亦如是。”大慧言:“世尊!若迷惑法如幻见者,此迷惑法异于迷惑,以迷惑法能生法故。”佛告大慧:“大慧!非迷惑法生烦恼过。大慧!若不分别迷惑法者不生诸过。复次,大慧!一切幻法依于人功咒术而生,非自心分别烦恼而生。是故,大慧!彼迷惑法不生诸过,唯是愚痴人见迷惑法故。大慧!愚痴凡夫执著虚妄微细之事而生诸过,非谓圣人。”

【实译】大慧菩萨白言:“世尊,所说妄法为有为无?”佛言:“如幻,无执著相故。若执著相体是有者,应不可转,则诸缘起,应如外道说作者生。”大慧又言:“若诸妄法同于幻者,此则当与余妄作因。”佛言:“大慧!非诸幻事为妄惑因,以幻不生诸过恶故,以诸幻事无分别故。大慧!夫幻事者,从他明咒而得生起,非自分别过习力起。是故,幻事不生过恶。大慧!此妄惑法唯是愚夫心所执著,非诸圣者。”


tatredam ucyate |


【求譯】爾時世尊欲重宣此義而說偈言:

【菩譯】爾時世尊重說偈言:

【實譯】爾時世尊重說頌言:


【求译】尔时世尊欲重宣此义而说偈言:

【菩译】尔时世尊重说偈言:

【实译】尔时世尊重说颂言:


āryo na paśyati bhrāntiṃ nāpi tattvaṃ tad antare |

bhrāntir eva bhavet tattvaṃ yasmāt tattvaṃ tad antare || 166 ||


【求譯】聖不見惑亂,中間亦無實,

    中間若眞實,惑亂卽眞實。

【菩譯】聖不見迷惑,世間亦無實;

    迷惑卽是實,實法次迷惑。

【實譯】聖不見妄法,中間亦非實,

    以妄卽眞故,中間亦眞實。


【求译】圣不见惑乱,中间亦无实,

    中间若真实,惑乱即真实。

【菩译】圣不见迷惑,世间亦无实;

    迷惑即是实,实法次迷惑。

【实译】圣不见妄法,中间亦非实,

    以妄即真故,中间亦真实。


bhrāntiṃ vidhūya sarvāṃ hi nimittaṃ jāyate yadi |

saiva tasya bhaved bhrāntir aśuddhaṃ timiraṃ yathā || 167 ||


【求譯】捨離一切惑,若有相生者,

    是亦爲惑亂,不淨猶如翳。

【菩譯】捨離諸迷惑,若有相生者;

    卽彼是迷惑,不淨猶如翳。

【實譯】若離於妄法,而有相生者,

    此還卽是妄,如翳未淸淨。


【求译】舍离一切惑,若有相生者,

    是亦为惑乱,不净犹如翳。

【菩译】舍离诸迷惑,若有相生者;

    即彼是迷惑,不净犹如翳。

【实译】若离于妄法,而有相生者,

    此还即是妄,如翳未清净。



punar aparaṃ mahāmate na māyā nāsti | sādharmyadarśanāt sarvadharmāṇāṃ māyopamatvaṃ bhavati | mahāmatir āha | kiṃ punar bhagavan vicitramāyābhiniveśalakṣaṇena sarvadharmāṇāṃ māyopamatvaṃ bhavati atha vitathābhiniveśalakṣaṇena | tad yadi bhagavan vicitramāyābhiniveśalakṣaṇena sarvadharmāṇāṃ māyopamatvaṃ bhavati hanta bhagavan na bhāvā māyopamāḥ | tat kasya hetoḥ? yaduta rūpasya vicitralakṣaṇāhetudarśanāt | na hi bhagavan kaścid dhetur asti yena rūpaṃ vicitralakṣaṇākāraṃ khyāyate māyāvat | ata etasmāt kāraṇād bhagavan na vicitramāyālakṣaṇābhiniveśasādharmyād bhāvā māyopamāḥ ||


【求譯】“復次,大慧!非幻無有,相似見,一切法如幻。”大慧白佛言:“世尊,爲種種幻相計著,言一切法如幻,爲異相計著?若種種幻相計著,言一切性如幻者,世尊,有性不如幻者。所以者何?謂色種種相非因。世尊,無有因,色種種相現如幻。世尊,是故,無種種幻相計著相似性如幻。”

【菩譯】“復次,大慧!汝不得言幻是無故,一切諸法亦無如幻。”大慧言:“世尊!爲執著諸法如幻相故,言諸法如幻;爲執著諸法顚倒相故,言諸法如幻也。世尊!若執著諸法如幻相者,世尊不得言一切法皆如幻相;若執著諸法顚倒相故言如幻者,不得言一切法如幻。何以故?世尊!色有種種因相見故。世尊!無有異因色有諸相可見如幻。是故,世尊!不得說言執著諸法一切如幻。”

【實譯】“復次,大慧!見諸法,非幻無,有相似,故說一切法如幻。”大慧言:“世尊,爲依執著種種幻相,言一切法猶如幻耶?爲異依此執著顚倒相耶?若依執著種種幻相,言一切法猶如幻者,世尊,非一切法悉皆如幻。何以故?見種種色相不無因故。世尊,都無有因令種種色相顯現如幻。是故,世尊,不可說言依於執著種種幻相,言一切法與幻相似。”


【求译】“复次,大慧!非幻无有,相似见,一切法如幻。”大慧白佛言:“世尊,为种种幻相计著,言一切法如幻,为异相计著?若种种幻相计著,言一切性如幻者,世尊,有性不如幻者。所以者何?谓色种种相非因。世尊,无有因,色种种相现如幻。世尊,是故,无种种幻相计著相似性如幻。”

【菩译】“复次,大慧!汝不得言幻是无故,一切诸法亦无如幻。”大慧言:“世尊!为执著诸法如幻相故,言诸法如幻;为执著诸法颠倒相故,言诸法如幻也。世尊!若执著诸法如幻相者,世尊不得言一切法皆如幻相;若执著诸法颠倒相故言如幻者,不得言一切法如幻。何以故?世尊!色有种种因相见故。世尊!无有异因色有诸相可见如幻。是故,世尊!不得说言执著诸法一切如幻。”

【实译】“复次,大慧!见诸法,非幻无,有相似,故说一切法如幻。”大慧言:“世尊,为依执著种种幻相,言一切法犹如幻耶?为异依此执著颠倒相耶?若依执著种种幻相,言一切法犹如幻者,世尊,非一切法悉皆如幻。何以故?见种种色相不无因故。世尊,都无有因令种种色相显现如幻。是故,世尊,不可说言依于执著种种幻相,言一切法与幻相似。”


bhagavān āha | na mahāmate vicitramāyālakṣaṇābhiniveśasādharmyāt sarvadharmā māyopamāḥ | kiṃ tarhi mahāmate vitathāśuvidyutsadṛśasādharmyeṇa sarvadharmā māyopamāḥ | tadyathā mahāmate vidyullatā kṣaṇabhaṅgadṛṣṭanaṣṭadarśanaṃ punar bālānāṃ khyāyate evam eva mahāmate sarvabhāvāḥ svavikalpasāmānyalakṣaṇāḥ pravicayābhāvān na khyāyante rūpalakṣaṇābhiniveśataḥ ||


【求譯】佛告大慧:“非種種幻相計著相似,一切法如幻。大慧!然不實一切法速滅如電,是則如幻。大慧!譬如電光刹那頃現,現已卽滅,非愚夫現。如是一切性,自妄想自共相,觀察無性,非現,色相計著。”

【菩譯】佛告大慧:“非謂執著種種法相,說言諸法一切如幻。大慧!諸法顚倒速滅如電故言如幻。大慧!一切諸法譬如電光卽見卽滅,凡夫不見。大慧!一切諸法亦復如是,以一切法自心分別同相異相,以不能觀察故不如實見,以妄執著色等法故。”

【實譯】佛言:“大慧!不依執著種種幻相,言一切法如幻。大慧!以一切法不實速滅如電故,說如幻。大慧!譬如電光見已卽滅,世間凡愚悉皆現見。一切諸法依自分別自共相現,亦復如是,以不能觀察無所有故,而妄計著種種色相。”


【求译】佛告大慧:“非种种幻相计著相似,一切法如幻。大慧!然不实一切法速灭如电,是则如幻。大慧!譬如电光刹那顷现,现已即灭,非愚夫现。如是一切性,自妄想自共相,观察无性,非现,色相计著。”

【菩译】佛告大慧:“非谓执著种种法相,说言诸法一切如幻。大慧!诸法颠倒速灭如电故言如幻。大慧!一切诸法譬如电光即见即灭,凡夫不见。大慧!一切诸法亦复如是,以一切法自心分别同相异相,以不能观察故不如实见,以妄执著色等法故。”

【实译】佛言:“大慧!不依执著种种幻相,言一切法如幻。大慧!以一切法不实速灭如电故,说如幻。大慧!譬如电光见已即灭,世间凡愚悉皆现见。一切诸法依自分别自共相现,亦复如是,以不能观察无所有故,而妄计著种种色相。”


tatredam ucyate |


【求譯】爾時世尊欲重宣此義而說偈言:

【菩譯】爾時世尊重說偈言:

【實譯】爾時世尊重說頌言:


【求译】尔时世尊欲重宣此义而说偈言:

【菩译】尔时世尊重说偈言:

【实译】尔时世尊重说颂言:


na māyā nāsti sādharmyād bhāvānāṃ kathyate ’stitā |

vitathāśuvidyutsadṛśāstena māyopamāḥ smṛtāḥ || 168 ||


【求譯】非幻無有譬,說法性如幻,

    不實速如電,是故說如幻。

【菩譯】非見色等法,說言無幻法;

    故不違上下。我說一切法,

    不見有本性,如幻無生體。

【實譯】非幻無相似,亦非有諸法,

    不實速如電,如幻應當知。


【求译】非幻无有譬,说法性如幻,

    不实速如电,是故说如幻。

【菩译】非见色等法,说言无幻法;

    故不违上下。我说一切法,

    不见有本性,如幻无生体。

【实译】非幻无相似,亦非有诸法,

    不实速如电,如幻应当知。



punar aparaṃ mahāmatir āha | yat punar etad uktaṃ bhagavatānutpannāḥ sarvabhāvā māyopamāś ceti | nanu te bhagavann evaṃ bruvataḥ pūrvottaravacanavyāghātadoṣaḥ prasajyata anutpādaṃ bhāvānāṃ māyopamatvenābhilapataḥ | bhagavān āha | na mahāmate mayānutpādaṃ bhāvānāṃ māyopamatvenābhilapataḥ pūrvottaravacanavyāghātadoṣo bhavati | tat kasya hetor yadutotpādānutpādasvacittadṛśyamātrāvabodhāt sadasator bāhyabhāvābhāvānutpattidarśanān na mahāmate pūrvottaravacanavyāghātadoṣaḥ prasajyate | kiṃ tu mahāmate tīrthakarakāraṇakṣotpattivyudāsārtham idam ucyate | māyāvadanutpannāḥ sarvabhāvāḥ | tīrthakaramohavargā hi mahāmate sadasator bhāvānām utpattim icchanti na svavikalpavicitrābhiniveśapratyayataḥ | mama tu mahāmate na saṃtrāsam utpadyate | ata etasmāt kāraṇān mahāmate anutpādābhidhānam evābhidhīyate | bhāvopadeśaḥ punar mahāmate saṃsāraparigrahārthaṃ ca nāstīty ucchedanivāraṇārthaṃ ca mac chiṣyāṇāṃ vicitrakarmopapattyāyatanaparigrahārthaṃ bhāvaśabdaparigraheṇa saṃsāraparigrahaḥ kriyate | māyābhāvasvabhāvalakṣaṇanirdeśena mahāmate bhāvasvabhāvalakṣaṇavyāvṛttyarthaṃ bālapṛthagjanānāṃ kṛdṛṣṭilakṣaṇapatitāśayānāṃ svacittadṛśyamātrānavadhāriṇāṃ hetupratyayakriyotpattilakṣaṇābhiniviṣṭhānāṃ nivāraṇārthaṃ māyāsvapnasvabhāvalakṣaṇān sarvadharmān deśayāmi ete bālapṛthagjanāḥ kudṛṣṭilakṣaṇāśayābhiniviṣṭā ātmānaṃ paraṃ ca sarvadharmā yathābhūtāvasthānadarśanād visaṃvādayiṣyanti | tatra yathābhūtāvasthānadarśanaṃ mahāmate sarvadharmāṇāṃ yaduta svacittadṛśyamātrāvatāraḥ ||


【求譯】大慧復白佛言:“如世尊所說,一切性無生及如幻,將無世尊前後所說自相違耶?說無生,性如幻。”佛告大慧:“非我說無生,性如幻,前後相違過。所以者何?謂生、無生,覺自心現量。有非有,外性非性,無生現。大慧!非我前後說相違過。然壞外道因生故,我說一切性無生。大慧!外道癡聚,欲令有無有生,非自妄想種種計著緣。大慧!我非有無有生,是故,我以無生說而說。大慧!說性者,爲攝受生死故,壞無見斷見故,爲我弟子攝受種種業受生處故,以性聲說攝受生死。大慧!說幻性自性相,爲離性自性相故。墮愚夫惡見相悕望,不知自心現量。壞因所作生緣自性相計著,說幻夢自性相一切法,不令愚夫惡見悕望計著自及他,一切法如實處見作不正論。大慧!如實處見一切法者,謂起自心現量。”

【菩譯】大慧菩薩復白佛言:“世尊,如世尊說,諸法不生。復言如幻,將無世尊前後所說自相違耶?以如來說一切諸法不如幻故。”佛告大慧:“我說一切法不生如幻者,不成前後有相違過。何以故?以諸一切愚癡凡夫不見生法及不生法,不能覺知自心有無、外法有無。何以故?以不能見不生法故。大慧!我如是說諸法前後無有相違。大慧!我遮外道建立因果義不相當,是故我說諸法不生。大慧!一切外道愚癡群聚作如是說,從於有無生一切法;不說自心分別執著因緣而生。大慧!我說諸法有亦不生無亦不生。是故,大慧!我說諸法不生不滅。大慧!我說一切諸法有者,護諸弟子令知二法。何等爲二?一者、攝取諸世間故;二者、爲護諸斷見故。何以故?以依業故有種種身攝六道生,是故我說言有諸法攝取世間。大慧!我說一切法如幻者,爲令一切愚癡凡夫畢竟能離自相同相故,以諸凡夫癡心執著墮於邪見,以不能知但是自心虛妄見故,令離執著因緣生法,是故我說一切諸法如幻如夢無有實體。何以故?若不如是說者,愚癡凡夫執邪見心,欺誑自身及於他身,離如實見一切法故。大慧!云何住如實見?謂入自心見諸法故。”

【實譯】爾時大慧菩薩摩訶薩復白佛言:“世尊,如佛先說,一切諸法皆悉無生,又言如幻,將非所說前後相違?”佛言:“大慧!無有相違。何以故?我了於生卽是無生,唯是自心之所見故,若有若無,一切外法,見其無性,本不生故。大慧!爲離外道因生義故,我說諸法皆悉不生。大慧!外道羣聚共興惡見,言從有無生一切法,非自執著分別爲緣。大慧!我說諸法非有無生,故名無生。大慧!說諸法者,爲令弟子知依諸業攝受生死,遮其無有斷滅見故。大慧!說諸法相猶如幻者,令離諸法自性相故。爲諸凡愚墮惡見欲,不知諸法唯心所現,爲令遠離執著因緣生起之相,說一切法如幻如夢。彼諸愚夫執著惡見,欺誑自他,不能明見一切諸法如實住處。大慧!見一切法如實處者,謂能了達唯心所現。”


【求译】大慧复白佛言:“如世尊所说,一切性无生及如幻,将无世尊前后所说自相违耶?说无生,性如幻。”佛告大慧:“非我说无生,性如幻,前后相违过。所以者何?谓生、无生,觉自心现量。有非有,外性非性,无生现。大慧!非我前后说相违过。然坏外道因生故,我说一切性无生。大慧!外道痴聚,欲令有无有生,非自妄想种种计著缘。大慧!我非有无有生,是故,我以无生说而说。大慧!说性者,为摄受生死故,坏无见断见故,为我弟子摄受种种业受生处故,以性声说摄受生死。大慧!说幻性自性相,为离性自性相故。堕愚夫恶见相悕望,不知自心现量。坏因所作生缘自性相计著,说幻梦自性相一切法,不令愚夫恶见悕望计著自及他,一切法如实处见作不正论。大慧!如实处见一切法者,谓起自心现量。”

【菩译】大慧菩萨复白佛言:“世尊,如世尊说,诸法不生。复言如幻,将无世尊前后所说自相违耶?以如来说一切诸法不如幻故。”佛告大慧:“我说一切法不生如幻者,不成前后有相违过。何以故?以诸一切愚痴凡夫不见生法及不生法,不能觉知自心有无、外法有无。何以故?以不能见不生法故。大慧!我如是说诸法前后无有相违。大慧!我遮外道建立因果义不相当,是故我说诸法不生。大慧!一切外道愚痴群聚作如是说,从于有无生一切法;不说自心分别执著因缘而生。大慧!我说诸法有亦不生无亦不生。是故,大慧!我说诸法不生不灭。大慧!我说一切诸法有者,护诸弟子令知二法。何等为二?一者、摄取诸世间故;二者、为护诸断见故。何以故?以依业故有种种身摄六道生,是故我说言有诸法摄取世间。大慧!我说一切法如幻者,为令一切愚痴凡夫毕竟能离自相同相故,以诸凡夫痴心执著堕于邪见,以不能知但是自心虚妄见故,令离执著因缘生法,是故我说一切诸法如幻如梦无有实体。何以故?若不如是说者,愚痴凡夫执邪见心,欺诳自身及于他身,离如实见一切法故。大慧!云何住如实见?谓入自心见诸法故。”

【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,如佛先说,一切诸法皆悉无生,又言如幻,将非所说前后相违?”佛言:“大慧!无有相违。何以故?我了于生即是无生,唯是自心之所见故,若有若无,一切外法,见其无性,本不生故。大慧!为离外道因生义故,我说诸法皆悉不生。大慧!外道羣聚共兴恶见,言从有无生一切法,非自执著分别为缘。大慧!我说诸法非有无生,故名无生。大慧!说诸法者,为令弟子知依诸业摄受生死,遮其无有断灭见故。大慧!说诸法相犹如幻者,令离诸法自性相故。为诸凡愚堕恶见欲,不知诸法唯心所现,为令远离执著因缘生起之相,说一切法如幻如梦。彼诸愚夫执著恶见,欺诳自他,不能明见一切诸法如实住处。大慧!见一切法如实处者,谓能了达唯心所现。”


tatredam ucyate |


【求譯】爾時世尊欲重宣此義而說偈言:

【菩譯】爾時世尊重說偈言:

【實譯】爾時世尊重說頌言:


【求译】尔时世尊欲重宣此义而说偈言:

【菩译】尔时世尊重说偈言:

【实译】尔时世尊重说颂言:


anutpāde kāraṇābhāvo bhāve saṃsārasaṃgrahaḥ |

māyādisadṛśaṃ paśyel lakṣaṇaṃ na vikalpayet || 169 ||


【求譯】無生作非性,有性攝生死,

    觀察如幻等,於相不妄想。

【菩譯】如汝言諸法,一切不生者;

    是則謗因果,不生如實見。

    我說有生法,攝受諸世間;

    見諸法同幻,不取諸見相。

【實譯】無作故無生,有法攝生死,

    了達如幻等,於相不分別。


【求译】无生作非性,有性摄生死,

    观察如幻等,于相不妄想。

【菩译】如汝言诸法,一切不生者;

    是则谤因果,不生如实见。

    我说有生法,摄受诸世间;

    见诸法同幻,不取诸见相。

【实译】无作故无生,有法摄生死,

    了达如幻等,于相不分别。



punar aparaṃ mahāmate nāmapadavyañjanakāyānāṃ lakṣaṇam uddekṣyāmaḥ yair nāmapadavyañjanakāyaiḥ sūpalakṣitair bodhisattvā mahāsattvā arthapadavyañjanānusāriṇaḥ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbudhya tathaiva sarvasattvān avabodhayiṣyanti | tatra mahāmate kāyo nāma yaduta yad vastvāśritya nāma kriyate sa kāyo vastu kāyaḥ śarīram ity anarthāntaram | eṣa mahāmate nāmakāyaḥ | padakāyaḥ punar mahāmate yaduta padārthakāyasadbhāvo niścayo niṣṭhopalabdhir ity anarthāntaram | eṣa mahāmate padakāyopadeśaḥ kṛto mayā | vyañjanakāyaḥ punar mahāmate yaduta yena nāmapadayor abhivyaktir bhavati | vyañjanaṃ liṅgaṃ lakṣaṇam upalabdhiḥ prajñaptir ity anarthāntaram ||


【求譯】“復次,大慧!當說名、句、形身相。善觀名、句、形身,菩薩摩訶薩隨入義、句、形身,疾得阿耨多羅三藐三菩提。如是覺已,覺一切衆生。大慧!名身者,謂若依事立名。是名名身。句身者,謂句有義身,自性決定究竟。是名句身。形身者,謂顯示名句。是名形身(形身卽字也)。

【菩譯】復次佛告聖者大慧菩薩言:“大慧!我今爲諸菩薩摩訶薩,說名句字身相,以諸菩薩善知名句字身相故,依名句字身相,速得阿耨多羅三藐三菩提,得菩提已爲衆生說名句字相。”大慧菩薩白佛言:“善哉!世尊!惟願速說。”“大慧!何者名身?謂依何等何等法作名,名身事物名異義一。大慧!是名我說名身。大慧!何者是句身?謂義事決定究竟見義故。大慧!是名我說句身。大慧!何者是字身?謂文句畢竟故。大慧!復次名身者,依何等法了別名句,能了知自形相故。大慧!復次句身者,謂句事畢竟故。大慧!復次名身者,所謂諸字從名差別,從阿字乃至呵字,名爲名身。大慧!復次字身者,謂聲長短音韻高下,名爲字身。

【實譯】“復次,大慧!我當說名、句、文身相。諸菩薩摩訶薩善觀此相,了達其義,疾得阿耨多羅三藐三菩提,復能開悟一切衆生。大慧!名身者,謂依事立名,名卽是身。是名名身。句身者,謂能顯義,決定究竟。是名句身。文身者,謂由於此能成名句。是名文身。


【求译】“复次,大慧!当说名、句、形身相。善观名、句、形身,菩萨摩诃萨随入义、句、形身,疾得阿耨多罗三藐三菩提。如是觉已,觉一切众生。大慧!名身者,谓若依事立名。是名名身。句身者,谓句有义身,自性决定究竟。是名句身。形身者,谓显示名句。是名形身(形身即字也)

【菩译】复次佛告圣者大慧菩萨言:“大慧!我今为诸菩萨摩诃萨,说名句字身相,以诸菩萨善知名句字身相故,依名句字身相,速得阿耨多罗三藐三菩提,得菩提已为众生说名句字相。”大慧菩萨白佛言:“善哉!世尊!惟愿速说。”“大慧!何者名身?谓依何等何等法作名,名身事物名异义一。大慧!是名我说名身。大慧!何者是句身?谓义事决定究竟见义故。大慧!是名我说句身。大慧!何者是字身?谓文句毕竟故。大慧!复次名身者,依何等法了别名句,能了知自形相故。大慧!复次句身者,谓句事毕竟故。大慧!复次名身者,所谓诸字从名差别,从阿字乃至呵字,名为名身。大慧!复次字身者,谓声长短音韵高下,名为字身。

【实译】“复次,大慧!我当说名、句、文身相。诸菩萨摩诃萨善观此相,了达其义,疾得阿耨多罗三藐三菩提,复能开悟一切众生。大慧!名身者,谓依事立名,名即是身。是名名身。句身者,谓能显义,决定究竟。是名句身。文身者,谓由于此能成名句。是名文身。


punar aparaṃ mahāmate padakāyo yaduta padakāryaniṣṭhā | nāma punar mahāmate yadutākṣarāṇāṃ ca nāmasvabhāvabhedo ’kārādyāvaddhakāraḥ | tatra vyañjanaṃ punar mahāmate yaduta hrasvadīrghaplutavyañjanāni | tatra padakāyāḥ punar mahāmate ye padavīthīgāmino hastyaśvanaramṛgapaśugomahiṣājaiḍakādyāḥ padakāyasaṃjñāṃ labhante | nāma ca vyañjanaṃ ca punar mahāmate catvāra arūpiṇaḥ skandhā nāmnābhilapyanta iti kṛtvā nāma svalakṣaṇena vyajyate iti kṛtvā vyañjanam | etan mahāmate nāmapadavyañjanakāyānāṃ nāmapadābhidhānalakṣaṇam atra te paricayaḥ karaṇīyaḥ ||


【求譯】“又形身者,謂長短高下。又句身者,謂徑跡,如象、馬、人、獸等所行徑跡,得句身名。大慧!名及形者,謂以名說無色四陰,故說名。自相現,故說形。是名名、句、形身。說名、句、形身相分齊,應當修學。”

【菩譯】“大慧!復次句身者,謂巷路行迹,如人象馬諸獸行迹等,得名爲句。大慧!復次名字者,謂無色四陰依名而說。大慧!復次名字相者,謂能了別名字相故。大慧!是名名句字身相。大慧!如是名句字相,汝應當學爲人演說。”

【實譯】“復次,大慧!句身者,謂句事究竟。名身者,謂諸字名各各差別,如從阿字乃至呵字。文身者,謂長短高下。復次,句身者,如足跡,如衢巷中人、畜等跡。名謂非色四蘊,以名說故。文謂名之自相,由文顯故。是名名、句、文身。此名、句、文身相,汝應修學。”


【求译】“又形身者,谓长短高下。又句身者,谓径迹,如象、马、人、兽等所行径迹,得句身名。大慧!名及形者,谓以名说无色四阴,故说名。自相现,故说形。是名名、句、形身。说名、句、形身相分齐,应当修学。”

【菩译】“大慧!复次句身者,谓巷路行迹,如人象马诸兽行迹等,得名为句。大慧!复次名字者,谓无色四阴依名而说。大慧!复次名字相者,谓能了别名字相故。大慧!是名名句字身相。大慧!如是名句字相,汝应当学为人演说。”

【实译】“复次,大慧!句身者,谓句事究竟。名身者,谓诸字名各各差别,如从阿字乃至呵字。文身者,谓长短高下。复次,句身者,如足迹,如衢巷中人、畜等迹。名谓非色四蕴,以名说故。文谓名之自相,由文显故。是名名、句、文身。此名、句、文身相,汝应修学。”


tatredam ucyate |


【求譯】爾時世尊欲重宣此義而說偈言:

【菩譯】爾時世尊重說偈言:

【實譯】爾時世尊重說頌言:


【求译】尔时世尊欲重宣此义而说偈言:

【菩译】尔时世尊重说偈言:

【实译】尔时世尊重说颂言:


vyañjane padakāye ca nāmni cāpi viśeṣataḥ |

bālāḥ sajjanti durmedhā mahāpaṅke yathā gajāḥ || 170 ||


【求譯】名身與句身,及形身差別,

    凡夫愚計著,如象溺深泥。

【菩譯】名身與句身,及字身差別;

    凡夫癡計著,如象溺深泥。

【實譯】名身與句身,及字身差別,

    凡愚所計著,如象溺深泥。


【求译】名身与句身,及形身差别,

    凡夫愚计著,如象溺深泥。

【菩译】名身与句身,及字身差别;

    凡夫痴计著,如象溺深泥。

【实译】名身与句身,及字身差别,

    凡愚所计著,如象溺深泥。



punar aparaṃ mahāmate yuktihetubuddhivaikalyāt kutārkikā durvidagdhamatayo ’nāgate ’dhvani pṛṣṭā vidvadbhir ekatvānyatvobhayānubhayadṛṣṭilakṣaṇavinirmuktam antadvayavidhiṃ pṛcchadbhir evaṃ vakṣyanty apraśnam idaṃ nedaṃ yoniśa iti yaduta rūpādibhyo ’nityatā anyānanyeti | evaṃ nirvāṇaṃ saṃskārebhyo lakṣaṇāl lakṣaṇaṃ[14] guṇebhyo guṇī bhūtebhyo bhautikaṃ dṛśyād darśanaṃ pāṃśubhyo ’ṇavo jñānād yogina evam ādyenottarottarakramalakṣaṇavidhināvyākṛtāni pṛṣṭāḥ sthāpanīyaṃ bhagavatāvyākṛtam iti vakṣyanti | na tu te mohapuruṣā evaṃ jñāsyanti yathā śrotṝṇāṃ buddhivaikalyāt | tathāgatā arhantaḥ samyaksaṃbuddhā uttrāsapadavivarjanārthaṃ sattvānāṃ na vyākurvanti | avyākṛtāny api ca mahāmate tīrthakaradṛṣṭivādavyudāsārthaṃ nopadiśyante tathāgataiḥ | tīrthakarā hi mahāmate evaṃ vādino yaduta sa jīvas tac charīram anyo jīvo ’nyaccharīram ity evam ādye ’vyākṛtavādaḥ | tīrthakarāṇāṃ hi mahāmate kāraṇavisaṃmūḍhānām avyākṛtaṃ na tu mat pravacane | mat pravacane tu mahāmate grāhyagrāhakavisaṃyukte vikalpo na pravartate | teṣāṃ kathaṃ sthāpyaṃ bhavet | ye tu mahāmate grāhyagrāhakābhiniviṣṭāḥ svacittadṛśyamātrānavadhāritamatayas teṣāṃ sthāpyaṃ bhavati | caturvidhapadapraśnavyākaraṇena mahāmate tathāgatā arhantaḥ samyaksaṃbuddhāḥ sattvebhyo dharmaṃ deśayanti | sthāpanīyam iti mahāmate kālāntaradeśanaiṣā mayā kṛtāparipakvendriyāṇām | na tu paripakvendriyāṇāṃ sthāpyaṃ bhavati ||


【求譯】“復次,大慧!未來世智者當以離一異、俱不俱見相,我所通義,問無智者,彼卽答言,此非正問。謂色等常無常,爲異不異,如是涅槃諸行,相所相,求那所求那,造所造,見所見,塵及微塵,修與修者,如是比展轉相。如是等問,而言佛說無記止論。非彼癡人之所能知,謂聞慧不具故,如來、應供、等正覺令彼離恐怖句故,說言無記,不爲記說。又止外道見論故,而不爲說。大慧!外道作如是說,謂命卽是身,如是等無記論。大慧!彼諸外道愚癡於因作無記論,非我所說。大慧!我所說者,離攝所攝,妄想不生。云何止彼?大慧!若攝所攝計著者,不知自心現量,故止彼。大慧!如來、應供、等正覺以四種記論,爲衆生說法。大慧!止記論者,我時時說,爲根未熟,不爲熟者。

【菩譯】“復次,大慧!未來世中無智慧者,以邪見心不知如實法故,因世間論自言智者,有智者問如實之法,離邪見相一異俱不俱。而彼愚人作如是言:‘是問非是非正念問,謂色等法常無常爲一爲異?如是涅槃有爲,諸行爲一爲異?相中所有能見所見爲一爲異?作者所作爲一爲異?四大中色香味觸爲一爲異?能見所見爲一爲異?泥團微塵爲一爲異?智者所知爲一爲異?如是等上上次第相,上上無記置答,佛如是說是爲謗我。’大慧!而我不說如是法者,爲遮外道邪見說故。何以故?大慧!外道等說謂身卽命、身異命異,如是等法外道所說是無記法。大慧!外道迷於因果義故,是故無記,非我法中名無記也。大慧!我佛法中離能見可見虛妄之想無分別心,是故我法中無有置答;諸外道等執著可取能取,不知但是自心見法,爲彼人故我說言有四種問法,無記置答非我法中。大慧!諸佛、如來、應、正遍知,爲諸衆生有四種說言置答者,大慧!爲待時故說如是法,爲根未熟非爲根熟,是故我說置答之義。

【實譯】“復次,大慧!未來世中有諸邪智惡思覺者,離如實法,以見一異、俱不俱相,問諸智者,彼卽答言:‘此非正問。’謂色與無常,爲異爲不異,如是涅槃諸行,相所相,依所依,造所造,見所見,地與微塵,智與智者,爲異爲不異,如是等不可記事次第而問。世尊說此,當止記答。愚夫無智非所能知,佛欲令其離驚怖處,不爲記說。大慧!不記說者,欲令外道永得出離作者見故。大慧!諸外道衆計有作者,作如是說,命卽是身,命異身異,如是等說名無記論。大慧!外道癡惑說無記論,非我敎中說離能所取,不起分別。云何可止?大慧!若有執著能取所取,不了唯是自心所見,彼應可止。大慧!諸佛如來以四種記論爲衆生說法。大慧!止記論者,我別時說,以根未熟,且止說故。


【求译】“复次,大慧!未来世智者当以离一异、俱不俱见相,我所通义,问无智者,彼即答言,此非正问。谓色等常无常,为异不异,如是涅槃诸行,相所相,求那所求那,造所造,见所见,尘及微尘,修与修者,如是比展转相。如是等问,而言佛说无记止论。非彼痴人之所能知,谓闻慧不具故,如来、应供、等正觉令彼离恐怖句故,说言无记,不为记说。又止外道见论故,而不为说。大慧!外道作如是说,谓命即是身,如是等无记论。大慧!彼诸外道愚痴于因作无记论,非我所说。大慧!我所说者,离摄所摄,妄想不生。云何止彼?大慧!若摄所摄计著者,不知自心现量,故止彼。大慧!如来、应供、等正觉以四种记论,为众生说法。大慧!止记论者,我时时说,为根未熟,不为熟者。

【菩译】“复次,大慧!未来世中无智慧者,以邪见心不知如实法故,因世间论自言智者,有智者问如实之法,离邪见相一异俱不俱。而彼愚人作如是言:‘是问非是非正念问,谓色等法常无常为一为异?如是涅槃有为,诸行为一为异?相中所有能见所见为一为异?作者所作为一为异?四大中色香味触为一为异?能见所见为一为异?泥团微尘为一为异?智者所知为一为异?如是等上上次第相,上上无记置答,佛如是说是为谤我。’大慧!而我不说如是法者,为遮外道邪见说故。何以故?大慧!外道等说谓身即命、身异命异,如是等法外道所说是无记法。大慧!外道迷于因果义故,是故无记,非我法中名无记也。大慧!我佛法中离能见可见虚妄之想无分别心,是故我法中无有置答;诸外道等执著可取能取,不知但是自心见法,为彼人故我说言有四种问法,无记置答非我法中。大慧!诸佛、如来、应、正遍知,为诸众生有四种说言置答者,大慧!为待时故说如是法,为根未熟非为根熟,是故我说置答之义。

【实译】“复次,大慧!未来世中有诸邪智恶思觉者,离如实法,以见一异、俱不俱相,问诸智者,彼即答言:‘此非正问。’谓色与无常,为异为不异,如是涅槃诸行,相所相,依所依,造所造,见所见,地与微尘,智与智者,为异为不异,如是等不可记事次第而问。世尊说此,当止记答。愚夫无智非所能知,佛欲令其离惊怖处,不为记说。大慧!不记说者,欲令外道永得出离作者见故。大慧!诸外道众计有作者,作如是说,命即是身,命异身异,如是等说名无记论。大慧!外道痴惑说无记论,非我教中说离能所取,不起分别。云何可止?大慧!若有执著能取所取,不了唯是自心所见,彼应可止。大慧!诸佛如来以四种记论为众生说法。大慧!止记论者,我别时说,以根未熟,且止说故。


punar aparaṃ mahāmate kriyākārakarahitāḥ sarvadharmā notpadyante ’kārakatvāt | tenocyate ’nutpannāḥ sarvadharmāḥ | niḥsvabhāvāḥ punar mahāmate sarvabhāvāḥ kena kāraṇena yasmān mahāmate svabuddhyā vicāryamāṇānāṃ svasāmānyalakṣaṇābhāvā nāvadhāryante tenocyante niḥsvabhāvāḥ sarvadharmā iti | tatra anāyūhāniryūhāḥ punar mahāmate sarvadharmāḥ kena kāraṇena yasmān mahāmate svasāmānyalakṣaṇam āyūhyamānaṃ nāyuhyate niryūhyamānaṃ na niryūhyate | ata etasmāt kāraṇān mahāmate sarvadharmā āyūhaniryūhavigatāḥ | aniruddhāḥ punar mahāmate sarvadharmāḥ kena kāraṇena yaduta bhāvasvabhāvalakṣaṇāsattvāt sarvadharmā nopalabhyante | tenocyante ’niruddhāḥ sarvadharmā iti | tatra anityāḥ punar mahāmate sarvadharmāḥ kena kāraṇenocyante? yaduta lakṣaṇotpattyanityabhāvāt tenocyante anityāḥ sarvadharmā iti | tatra nityāḥ punar mahāmate sarvadharmāḥ kena kāraṇena yaduta lakṣaṇotpannānutpannābhāvād anityatayā nityās tenocyante mahāmate nityāḥ sarvadharmā iti ||


【求譯】“復次,大慧!一切法離所作因緣不生,無作者故,一切法不生。大慧!何故一切性離自性?以自覺觀時,自共性相不可得故,說一切法不生。何故一切法不可持來,不可持去?以自共相欲持來無所來,欲持去無所去。是故,一切法離持來去。大慧!何故一切諸法不滅?謂性自性相無故,一切法不可得故,一切法不滅。大慧!何故一切法無常?謂相起無常性。是故,說一切法無常。大慧!何故一切法常?謂相起無生性,無常常,故說一切法常。”

【菩譯】“復次,大慧!一切諸法若離作者及因不生,以無作者故,是故我說諸法不生。”佛告大慧:“一切諸法無有體相。”大慧白佛言:“世尊!何故一切諸法無實體相?”佛告大慧:“自智觀察一切諸法自相同相不見諸法,是故我說一切諸法無實體相。”佛告大慧:“一切諸法亦無取相。”大慧言:“世尊!以何義故一切諸法亦無取相?”佛告大慧:“自相同相無法可取,是故我說無法可取。”佛告大慧:“一切諸法亦無捨相。”大慧言:“世尊!何故諸法亦無捨相?”佛告大慧:“觀察自相同相法無法可捨,是故我說一切諸法亦無捨相。”佛告大慧:“諸法不滅。”大慧言:“世尊!何故一切諸法不滅?”佛告大慧:“觀一切法自相同相無體相故,是故我說諸法不滅。”佛告大慧:“諸法無常。”大慧言:“世尊!何故一切諸法無常?”佛告大慧:“一切諸法常無常想常不生相,是故我說諸法無常。復次,大慧!我說一切諸法無常。”大慧言:“世尊!何故一切諸法無常?”佛告大慧:“以相不生、以不生體相,是故常無常,是故我說諸法無常。”

【實譯】“復次,大慧!何故一切法不生?以離能作所作,無作者故。何故[15]一切法無自性?以證智觀自相共相不可得故。何故一切法無來去?以自共相,來無所從,去無所至故。何故一切法不滅?謂一切法無性相故,不可得故。何故一切法無常?謂諸相起無常性故。何故一切法常?謂諸相起卽是不起,無所有故,無常性常。是故,我說一切法常。”


【求译】“复次,大慧!一切法离所作因缘不生,无作者故,一切法不生。大慧!何故一切性离自性?以自觉观时,自共性相不可得故,说一切法不生。何故一切法不可持来,不可持去?以自共相欲持来无所来,欲持去无所去。是故,一切法离持来去。大慧!何故一切诸法不灭?谓性自性相无故,一切法不可得故,一切法不灭。大慧!何故一切法无常?谓相起无常性。是故,说一切法无常。大慧!何故一切法常?谓相起无生性,无常常,故说一切法常。”

【菩译】“复次,大慧!一切诸法若离作者及因不生,以无作者故,是故我说诸法不生。”佛告大慧:“一切诸法无有体相。”大慧白佛言:“世尊!何故一切诸法无实体相?”佛告大慧:“自智观察一切诸法自相同相不见诸法,是故我说一切诸法无实体相。”佛告大慧:“一切诸法亦无取相。”大慧言:“世尊!以何义故一切诸法亦无取相?”佛告大慧:“自相同相无法可取,是故我说无法可取。”佛告大慧:“一切诸法亦无舍相。”大慧言:“世尊!何故诸法亦无舍相?”佛告大慧:“观察自相同相法无法可舍,是故我说一切诸法亦无舍相。”佛告大慧:“诸法不灭。”大慧言:“世尊!何故一切诸法不灭?”佛告大慧:“观一切法自相同相无体相故,是故我说诸法不灭。”佛告大慧:“诸法无常。”大慧言:“世尊!何故一切诸法无常?”佛告大慧:“一切诸法常无常想常不生相,是故我说诸法无常。复次,大慧!我说一切诸法无常。”大慧言:“世尊!何故一切诸法无常?”佛告大慧:“以相不生、以不生体相,是故常无常,是故我说诸法无常。”

【实译】“复次,大慧!何故一切法不生?以离能作所作,无作者故。何故[16]一切法无自性?以证智观自相共相不可得故。何故一切法无来去?以自共相,来无所从,去无所至故。何故一切法不灭?谓一切法无性相故,不可得故。何故一切法无常?谓诸相起无常性故。何故一切法常?谓诸相起即是不起,无所有故,无常性常。是故,我说一切法常。”


tatredam ucyate |


【求譯】爾時世尊欲重宣此義而說偈言:

【菩譯】爾時世尊重說偈言:

【實譯】爾時世尊重說頌言:


【求译】尔时世尊欲重宣此义而说偈言:

【菩译】尔时世尊重说偈言:

【实译】尔时世尊重说颂言:


caturvidhaṃ vyākaraṇam ekāṃśaṃ paripṛcchanam |

vibhajyaṃ sthāpanīyaṃ ca tīrthavādanivāraṇam || 171 ||


【求譯】記論有四種,一向及詰問,

    分別及止論,以制諸外道。

【菩譯】記論有四種,直答反質答;

    分別答置答,以制諸外道。

【實譯】一向及返問,分別與置答,

    如是四種說,摧伏諸外道。


【求译】记论有四种,一向及诘问,

    分别及止论,以制诸外道。

【菩译】记论有四种,直答反质答;

    分别答置答,以制诸外道。

【实译】一向及返问,分别与置答,

    如是四种说,摧伏诸外道。


sadasator hy anutpādaḥ sāṃkhyavaiśeṣikaiḥ smṛtaḥ |

avyākṛtāni sarvāṇi tair eva hi prakāśitā || 172 ||


【求譯】有及非有生,僧佉毘舍師,

    一切悉無記,彼如是顯示。

【菩譯】有及非有生,僧佉毘世師,

    而說悉無記,彼作如是說。

【實譯】數論與勝論,言有非有生,

    如是等諸說,一切皆無記。


【求译】有及非有生,僧佉毘舍师,

    一切悉无记,彼如是显示。

【菩译】有及非有生,僧佉毘世师,

    而说悉无记,彼作如是说。

【实译】数论与胜论,言有非有生,

    如是等诸说,一切皆无记。


buddhyā vivecyamānānāṃ svabhāvo nāvadhāryate |

tasmād anabhilāpyās te niḥsvabhāvāś ca deśitāḥ || 173 ||


【求譯】正覺所分別,自性不可得,

    以離於言說,故說離自性。

【菩譯】正智慧觀察,自性不可得;

    是故不可說,及說無體相。

【實譯】以智觀察時,體性不可得,

    以彼無可說,故說無自性。


【求译】正觉所分别,自性不可得,

    以离于言说,故说离自性。

【菩译】正智慧观察,自性不可得;

    是故不可说,及说无体相。

【实译】以智观察时,体性不可得,

    以彼无可说,故说无自性。



atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat | deśayatu me bhagavān srotaāpannānāṃ srota-āpattigatiprabhedanayalakṣaṇam | yena srota-āpattigatiprabhedanayalakṣaṇena ahaṃ cānye ca bodhisattvā mahāsattvāḥ srota-āpannānāṃ srota-āpattigatiprabhedanayalakṣaṇakuśalā uttarottarasakṛdāgāmyanāgāmyarhattvopāyalakṣaṇavidhijñās tathā sattvebhyo dharmaṃ deśayeyur yathā nairātmyalakṣaṇadvayam āvaraṇadvayaṃ ca prativiśodhya bhūmer bhūmilakṣaṇātikramagatiṅgatās tathāgatācintyagativiṣayagocaraṃ pratilabhya viśvarūpamaṇisadṛśāḥ sarvasattvopajīvyatām adhigaccheyuḥ sarvadharmaviṣayagatikāyopabhogyatopajīvyāḥ syuḥ ||


【求譯】爾時大慧菩薩摩訶薩復白佛言:“世尊,唯願爲說諸須陀洹[17]、須陀洹趣差別通相。若菩薩摩訶薩善解須陀洹趣差別通相,及斯陀含、阿那含、阿羅漢方便相,分別知已,如是如是,爲衆生說法,謂二無我相及二障淨,度諸地相究竟通達,得諸如來不思議究竟境界,如衆色摩尼,善能饒益一切衆生,以一切法境界無盡身財,攝養一切。”

【菩譯】爾時聖者大慧菩薩摩訶薩白佛言:“世尊!惟願世尊爲我等說須陀洹等行差別相,我及一切菩薩摩訶薩等,善知須陀洹等修行相已,如實知須陀洹、斯陀含、阿那含、阿羅漢等,如是如是爲衆生說;衆生聞已入二無我相、淨二種障,次第進取地地勝相,得如來不可思議境界修行;得修行處已,如如意寶隨衆生念,受用境界身口意行故。”

【實譯】爾時大慧菩薩摩訶薩復白佛言:“世尊,願爲我說諸須陀洹須陀洹果行差別相。我及諸菩薩摩訶薩聞是義故,於須陀洹、斯陀含、阿那含、阿羅漢方便相,皆得善巧,如是而爲衆生演說,令其證得二無我法,淨除二障,於諸地相漸次通達,獲於如來不可思議智慧境界,如衆色摩尼,普令衆生悉得饒益。”


【求译】尔时大慧菩萨摩诃萨复白佛言:“世尊,唯愿为说诸须陀洹[18]、须陀洹趣差别通相。若菩萨摩诃萨善解须陀洹趣差别通相,及斯陀含、阿那含、阿罗汉方便相,分别知已,如是如是,为众生说法,谓二无我相及二障净,度诸地相究竟通达,得诸如来不思议究竟境界,如众色摩尼,善能饶益一切众生,以一切法境界无尽身财,摄养一切。”

【菩译】尔时圣者大慧菩萨摩诃萨白佛言:“世尊!惟愿世尊为我等说须陀洹等行差别相,

我及一切菩萨摩诃萨等,善知须陀洹等修行相已,如实知须陀洹、斯陀含、阿那含、阿罗汉 等,如是如是为众生说;众生闻已入二无我相、净二种障,次第进取地地胜相,得如来不可思议境界修行;得修行处已,如如意宝随众生念,受用境界身口意行故。”

【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,愿为我说诸须陀洹须陀洹果行差别相。我及诸菩萨摩诃萨闻是义故,于须陀洹、斯陀含、阿那含、阿罗汉方便相,皆得善巧,如是而为众生演说,令其证得二无我法,净除二障,于诸地相渐次通达,获于如来不可思议智慧境界,如众色摩尼,普令众生悉得饶益。”


bhagavān āha | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṃs tasyaitad avocat | traya ime mahāmate srota-āpannānāṃ srota-āpattiphalaprabhedāḥ | katame trayaḥ yaduta hīnamadhyaviśiṣṭās tatra mahāmate hīnaḥ saptajanmabhavaparamaḥ madhyaḥ punar mahāmate tripañcabhavaparinirvāyī bhavati uttamaḥ punar mahāmate tajjanmaparinirvāyī bhavati | eṣāṃ tu mahāmate trayāṇāṃ trīṇi saṃyojanāni mṛdumadhyādhimātrāṇy eva bhavanti | tatra mahāmate katamāni trīṇi saṃyojanāni yaduta satkāyadṛṣṭir vicikitsāśīlavrataparāmarśaś ca | etāni mahāmate trīṇi saṃyojanāni viśeṣottarottareṇārhatāmarhatphalībhavanti | tatra mahāmate satkāyadṛṣṭir dvividhā yaduta sahajā ca parikalpitā ca paratantraparikalpitasvabhāvavat | tadyathā mahāmate paratantrasvabhāvāśrayād vicitraparikalpitasvabhāvābhiniveśaḥ pravartate | sa ca tatra na sannāsanna sadasann abhūtaparikalpalakṣaṇatvād atha ca bālair vikalpyate vicitrasvabhāvalakṣaṇābhiniveśena mṛgatṛṣṇikeva mṛgaiḥ | iyaṃ mahāmate srota-āpannasya parikalpitā satkāyadṛṣṭir ajñānāc cirakālābhiniveśasaṃcitā | sā ca tasya pudgalanairātmyagrahābhāvataḥ prahīṇā | sahajā punar mahāmate srota-āpannasya satkāyadṛṣṭiḥ svaparakāyasamatayā catuḥskandharūpalakṣaṇatvād rūpasyotpattibhūtabhautikatvāt parasparahetulakṣaṇatvād bhūtānāṃ rūpasyāsamudaya iti kṛtvā srota-āpannasya sadasatpakṣadṛṣṭidarśanāt satkāyadṛṣṭiḥ prahīṇā bhavati | ata eva satkāyadṛṣṭiprahīṇasya rāgo na pravartate | etan mahāmate satkāyadṛṣṭilakṣaṇam ||


【求譯】佛告大慧:“諦聽諦聽!善思念之,今爲汝說。”大慧白佛言:“善哉世尊,唯然聽受。”佛告大慧:“有三種須陀洹須陀洹果差別。云何爲三?謂下中上。下者極七有生。中者三五有生而般涅槃。上者卽彼生而般涅槃。此三種有三結下中上。云何三結?謂身見、疑、戒取,是三結差別,上上昇進,得阿羅漢。大慧!身見有二種,謂俱生及妄想,如緣起妄想、自性妄想。譬如依緣起自性,種種妄想自性計著生,以彼非有,非無,非有無,無實妄想相故。愚夫妄想,種種妄想自性相計著,如熱時炎鹿渴水想。是須陀洹妄想身見。彼以人無我,攝受無性,斷除久遠無知計著。大慧!俱生者須陀洹身見,自他身等四陰無色相故,色生造及所造故,展轉相因相故,大種及色不集故。須陀洹觀有無品見,身見則斷。如是身見斷,貪則不生。是名身見相。

【菩譯】佛告大慧言:“善哉!善哉!善哉大慧!諦聽!諦聽!今爲汝說。”大慧白佛言:“善哉世尊!唯然聽受。”佛告大慧言:“大慧!須陀洹有三種果差別。”大慧言:“何等三種?”佛告大慧:“謂下中上。大慧!何者須陀洹下?謂三有中七返受生。大慧!何者爲中?謂三生五生入於涅槃。大慧!何者爲上?謂卽一生入於涅槃。大慧!是三種須陀洹有三種結,謂下中上。大慧!何者三結?謂身見、疑、戒取。大慧!彼三種結上上勝進得阿羅漢果。大慧!身見有二種。何等爲二?一者、俱生;二者、虛妄分別而生,如因緣分別法故。大慧!譬如依諸因緣法相虛妄分別而生實相,彼因緣法中非有非無,以分別有無非實相故;愚癡凡夫執著種種法相,如諸禽獸見於陽炎取以爲水。大慧!是名須陀洹分別身見。何以故?以無智故;無始世來虛妄取相故。大慧!此身見垢見人無我乃能遠離。大慧!何者須陀洹俱生身見?所謂自身他身俱見,彼二四陰,無色色陰生時,依於四大及四塵等,彼此因緣和合生色,而須陀洹知已能離有無邪見斷於身見,斷身見已不生貪心。大慧!是名須陀洹身見之相。

【實譯】佛言:“諦聽!當爲汝說。”大慧言:“唯!”佛言:“大慧!諸須陀洹須陀洹果差別有三,謂下中上。大慧!下者於諸有中極七反生,中者三生五生,上者卽於此生而入涅槃。大慧!此三種人斷三種結,謂身見、疑、戒禁取,上上勝進,得阿羅漢果。大慧!身見有二種,謂俱生及分別,如依緣起有妄計性。大慧!譬如依止緣起性故,種種妄計執著性生,彼法但是妄分別相,非有非無,非亦有亦無。凡夫愚癡而橫執著,猶如渴獸妄生水想。此分別身見,無智慧故,久遠相應。見人無我,卽時捨離。大慧!俱生身見,以普觀察自他之身,受等四蘊無色相故,色由大種而得生故,是諸大種互相因故,色不集故。如是觀已,明見有無,卽時捨離。捨身見故,貪則不生。是名身見相。


【求译】佛告大慧:“谛听谛听!善思念之,今为汝说。”大慧白佛言:“善哉世尊,唯然听受。”佛告大慧:“有三种须陀洹须陀洹果差别。云何为三?谓下中上。下者极七有生。中者三五有生而般涅槃。上者即彼生而般涅槃。此三种有三结下中上。云何三结?谓身见、疑、戒取,是三结差别,上上升进,得阿罗汉。大慧!身见有二种,谓俱生及妄想,如缘起妄想、自性妄想。譬如依缘起自性,种种妄想自性计著生,以彼非有,非无,非有无,无实妄想相故。愚夫妄想,种种妄想自性相计著,如热时炎鹿渴水想。是须陀洹妄想身见。彼以人无我,摄受无性,断除久远无知计著。大慧!俱生者须陀洹身见,自他身等四阴无色相故,色生造及所造故,展转相因相故,大种及色不集故。须陀洹观有无品见,身见则断。如是身见断,贪则不生。是名身见相。

【菩译】佛告大慧言:“善哉!善哉!善哉大慧!谛听!谛听!今为汝说。”大慧白佛言:“善哉世尊!唯然听受。”佛告大慧言:“大慧!须陀洹有三种果差别。”大慧言:“何等三种?”佛告大慧:“谓下中上。大慧!何者须陀洹下?谓三有中七返受生。大慧!何者为中?谓三生五生入于涅槃。大慧!何者为上?谓即一生入于涅槃。大慧!是三种须陀洹有三种结,谓下中上。大慧!何者三结?谓身见、疑、戒取。大慧!彼三种结上上胜进得阿罗汉果。大慧!身见有二种。何等为二?一者、俱生;二者、虚妄分别而生,如因缘分别法故。大慧!譬如依诸因缘法相虚妄分别而生实相,彼因缘法中非有非无,以分别有无非实相故;愚痴凡夫执著种种法相,如诸禽兽见于阳炎取以为水。大慧!是名须陀洹分别身见。何以故?以无智故;无始世来虚妄取相故。大慧!此身见垢见人无我乃能远离。大慧!何者须陀洹俱生身见?所谓自身他身俱见,彼二四阴,无色色阴生时,依于四大及四尘等,彼此因缘和合生色,而须陀洹知已能离有无邪见断于身见,断身见已不生贪心。大慧!是名须陀洹身见之相。

【实译】佛言:“谛听!当为汝说。”大慧言:“唯!”佛言:“大慧!诸须陀洹须陀洹果差别有三,谓下中上。大慧!下者于诸有中极七反生,中者三生五生,上者即于此生而入涅槃。大慧!此三种人断三种结,谓身见、疑、戒禁取,上上胜进,得阿罗汉果。大慧!身见有二种,谓俱生及分别,如依缘起有妄计性。大慧!譬如依止缘起性故,种种妄计执著性生,彼法但是妄分别相,非有非无,非亦有亦无。凡夫愚痴而横执著,犹如渴兽妄生水想。此分别身见,无智慧故,久远相应。见人无我,即时舍离。大慧!俱生身见,以普观察自他之身,受等四蕴无色相故,色由大种而得生故,是诸大种互相因故,色不集故。如是观已,明见有无,即时舍离。舍身见故,贪则不生。是名身见相。


vicikitsālakṣaṇaṃ punar mahāmate yaduta prāptidharmādhigamasudṛṣṭilakṣaṇatvāt pūrvaṃ satkāyadṛṣṭidvayavikalpaprahīṇatvāc ca vicikitsā dharmeṣu na bhavati | na cāsya anyā śāstṛdṛṣṭir bhavati śuddhāśuddhitaḥ | etan mahāmate vicikitsālakṣaṇaṃ srota-āpannasya ||


【求譯】“大慧!疑相者,謂得法善見相故,及先二種身見妄想斷故,疑法不生。不於餘處起大師見,爲淨不淨。是名疑相須陀洹斷。

【菩譯】“大慧!何者須陀洹疑相?謂得證法善見相已,先斷身見及於二見分別之心,是故於諸法中不生疑心,復不生心於餘尊者以爲尊相爲淨不淨故。大慧!是名須陀洹疑相。

【實譯】“大慧!疑相者,於所證法善見相故,及先二種身見分別斷故,於諸法中疑不得生。亦不於餘生大師想,爲淨不淨。是名疑相。


【求译】“大慧!疑相者,谓得法善见相故,及先二种身见妄想断故,疑法不生。不于余处起大师见,为净不净。是名疑相须陀洹断。

【菩译】“大慧!何者须陀洹疑相?谓得证法善见相已,先断身见及于二见分别之心,是故于诸法中不生疑心,复不生心于余尊者以为尊相为净不净故。大慧!是名须陀洹疑相。

【实译】“大慧!疑相者,于所证法善见相故,及先二种身见分别断故,于诸法中疑不得生。亦不于余生大师想,为净不净。是名疑相。


śīlaṃ punar mahāmate kathaṃ na parāmṛśati srota-āpannaḥ yaduta duḥkhopapattyāyatanalakṣaṇasaṃdṛṣṭatvān na parāmṛśati | parāmṛṣṭiḥ punar mahāmate yaduta śīlavratataponiyamair bālapṛthagjanā bhogasukhābhilāṣiṇo bhavotpattiṃ prārthayante na ca parāmṛśanti | evam anyatra svapratyātmādhigamaviśeṣagāmitāyāṃ pariṇāmayanti | nirvikalpānāsravadharmalakṣaṇākāreṇa prasajyante śīlāṅgaiḥ | etan mahāmate srota-āpannasya śīlavrataparāmarśalakṣaṇaṃ bhavati | na tu mahāmate srota-āpannasya trisaṃyojanaprahīṇasya rāgadveṣamohā pravartante ||


【求譯】“大慧!戒取者,云何須陀洹不取戒?謂善見受生處苦相故,是故不取。大慧!取者,謂愚夫決定受習苦行,爲衆樂具故,求受生。彼則不取。除回向自覺勝,離妄想,無漏法相行方便,受持戒支。是名須陀洹取戒相斷。須陀洹斷三結,貪、癡不生。若須陀洹作是念,此諸結我不成就者,應有二過,墮身見及諸結不斷。”

【菩譯】“大慧!何者須陀洹戒取相?謂善見受生處苦相故,是故不取戒相。大慧!戒取者,謂諸凡夫持戒精進種種善行,求樂境界生諸天中,彼須陀洹不取是相而取自身內證迴向進趣勝處,離諸妄想修無漏戒分。大慧!是名須陀洹戒取相。大慧!須陀洹斷三結煩惱離貪瞋癡。”

【實譯】“大慧!何故須陀洹不取戒禁?謂以明見生處苦相,是故不取。夫其取者,謂諸凡愚於諸有中貪著世樂,苦行持戒,願生於彼。須陀洹人不取是相,惟求所證最勝無漏、無分別法,修行戒品。是名戒禁取相。大慧!須陀洹人捨三結故,離貪、瞋、癡。”


【求译】“大慧!戒取者,云何须陀洹不取戒?谓善见受生处苦相故,是故不取。大慧!取者,谓愚夫决定受习苦行,为众乐具故,求受生。彼则不取。除回向自觉胜,离妄想,无漏法相行方便,受持戒支。是名须陀洹取戒相断。须陀洹断三结,贪、痴不生。若须陀洹作是念,此诸结我不成就者,应有二过,堕身见及诸结不断。”

【菩译】“大慧!何者须陀洹戒取相?谓善见受生处苦相故,是故不取戒相。大慧!戒取者,谓诸凡夫持戒精进种种善行,求乐境界生诸天中,彼须陀洹不取是相而取自身内证回向进趣胜处,离诸妄想修无漏戒分。大慧!是名须陀洹戒取相。大慧!须陀洹断三结烦恼离贪瞋痴。”

【实译】“大慧!何故须陀洹不取戒禁?谓以明见生处苦相,是故不取。夫其取者,谓诸凡愚于诸有中贪著世乐,苦行持戒,愿生于彼。须陀洹人不取是相,唯求所证最胜无漏、无分别法,修行戒品。是名戒禁取相。大慧!须陀洹人舍三结故,离贪、瞋、痴。”


mahāmatir āha | rāgaḥ punar bhagavatā bahuprakāra upadiṣṭaḥ | tatkatamas tasyātra rāgaḥ prahīṇo bhavati | bhagavān āha | viṣayakāmendriyaḥ strīsaṃyogarāgaḥ pratyutpannasukhaḥ āyatyāṃ duḥkhajanmahetukaḥ khaṭacapeṭaliṅgitacumbitapariṣvaktāghrātakaṭākṣekṣitaiḥ | tasya mahāmate rāgo na pravartate | tat kasya hetoḥ yaduta samādhisukhavihāralābhitvāt | ata eṣa prahīṇo bhavati na nirvāṇādhigamarāgaḥ ||


【求譯】大慧白佛言:“世尊,世尊說衆多貪欲,彼何者貪斷?”佛告大慧:“愛樂女人,纏綿貪著,種種方便,身口惡業,受現在樂,種未來苦。彼則不生。所以者何?得三昧正受樂故。是故,彼斷,非趣涅槃貪斷。

【菩譯】大慧白佛言:“世尊!世尊說衆多貪,須陀洹離何等貪?”佛告大慧:“須陀洹遠離與諸女人和合,不爲現在樂種未來苦因,遠離打摑嗚抱眄視。大慧!須陀洹不生如是貪心。何以故?以得三昧樂行故。大慧!須陀洹遠離如是等貪,非離涅槃貪。

【實譯】大慧白言:“貪有多種,捨何等貪?”佛言:“大慧!捨於女色纏綿貪欲,見此現樂,生來苦故,又得三昧殊勝樂故。是故,捨彼,非涅槃貪。


【求译】大慧白佛言:“世尊,世尊说众多贪欲,彼何者贪断?”佛告大慧:“爱乐女人,缠绵贪著,种种方便,身口恶业,受现在乐,种未来苦。彼则不生。所以者何?得三昧正受乐故。是故,彼断,非趣涅槃贪断。

【菩译】大慧白佛言:“世尊!世尊说众多贪,须陀洹离何等贪?”佛告大慧:“须陀洹远离与诸女人和合,不为现在乐种未来苦因,远离打掴呜抱眄视。大慧!须陀洹不生如是贪心。何以故?以得三昧乐行故。大慧!须陀洹远离如是等贪,非离涅槃贪。

【实译】大慧白言:“贪有多种,舍何等贪?”佛言:“大慧!舍于女色缠绵贪欲,见此现乐,生来苦故,又得三昧殊胜乐故。是故,舍彼,非涅槃贪。


sakṛdāgāmiphalalakṣaṇaṃ punar mahāmate katamat yaduta sakṛdrūpalakṣaṇābhāsavikalpaḥ pravartate | nimittadṛṣṭilakṣyalakṣaṇābhāvād dhyānagatilakṣaṇasudṛṣṭatvāt sakṛdetaṃ lokam āgamya duḥkhasyāntakriyāyai parinirvāsyati tenocyate sakṛdāgāmīti | tatrānāgāmīti mahāmate kathaṃ bhavati yadutātītānāgatapratyutpannasya rūpalakṣaṇabhāvābhāvapravṛtter dṛṣṭidoṣānuśayavikalpasyānāgāmitvād anāgāmirūpaprahīṇatvāc ca saṃyojanānām anāgāmīty ucyate | arhan punar mahāmate dhyānadhyeyasamādhivimokṣabalābhijñākleśaduḥkhavikalpābhāvād arhann ity ucyate ||


【求譯】“大慧!云何斯陀含相?謂頓照色相妄想生相。見相不生,善見禪趣相故,頓來此世,盡苦際,得涅槃。是故,名斯陀含。大慧!云何阿那含?謂過去、未來、現在色相性非性生、見、過患、使、妄想不生故,及結斷故,名阿那含。大慧!阿羅漢者,謂諸禪、三昧、解脫、力、明,煩惱、苦、妄想非性故,名阿羅漢。”

【菩譯】“大慧!何者斯陀含果相?謂一往見色相現前生心,非虛妄分別想見,以善見禪修行相故,一往來世間,便斷苦盡入於涅槃,是名斯陀含。大慧!何者阿那含相?謂於過去現在未來色相中生有無心,以見使虛妄分別心,諸結不生,不來故名阿那含。大慧!何者阿羅漢相?謂不生分別思惟可思惟,三昧解脫力通煩惱苦等分別心故,名阿羅漢。”

【實譯】“大慧!云何斯陀含果?謂不了色相起色分別,一往來已,善修禪行,盡苦邊際而般涅槃。是名斯陀含。大慧!云何阿那含果?謂於過、未、現在色相起有無、見、分別、過惡、隨眠不起,永捨諸結,更不還來。是名阿那含。大慧!阿羅漢者,謂諸禪、三昧、解脫、力、通悉已成就,煩惱、諸苦、分別永盡。是名阿羅漢。”


【求译】“大慧!云何斯陀含相?谓顿照色相妄想生相。见相不生,善见禅趣相故,顿来此世,尽苦际,得涅槃。是故,名斯陀含。大慧!云何阿那含?谓过去、未来、现在色相性非性生、见、过患、使、妄想不生故,及结断故,名阿那含。大慧!阿罗汉者,谓诸禅、三昧、解脱、力、明,烦恼、苦、妄想非性故,名阿罗汉。”

【菩译】“大慧!何者斯陀含果相?谓一往见色相现前生心,非虚妄分别想见,以善见禅修行相故,一往来世间,便断苦尽入于涅槃,是名斯陀含。大慧!何者阿那含相?谓于过去现在未来色相中生有无心,以见使虚妄分别心,诸结不生,不来故名阿那含。大慧!何者阿罗汉相?谓不生分别思维可思维,三昧解脱力通烦恼苦等分别心故,名阿罗汉。”

【实译】“大慧!云何斯陀含果?谓不了色相起色分别,一往来已,善修禅行,尽苦边际而般涅槃。是名斯陀含。大慧!云何阿那含果?谓于过、未、现在色相起有无、见、分别、过恶、随眠不起,永舍诸结,更不还来。是名阿那含。大慧!阿罗汉者,谓诸禅、三昧、解脱、力、通悉已成就,烦恼、诸苦、分别永尽。是名阿罗汉。”


mahāmatir āha | trayaḥ punar bhagavatārhanto ’bhihitāḥ | tatkatamasyāyaṃ bhagavann arhac chabdo nipātyate | kiṃ bhagavac chamaikāyanamārgapratilambhikasyota bodhipraṇidhānābhyastakuśalamūlasaṃmūḍhasyota nirmitanairmāṇikasya | bhagavān āha | śamaikāyanamārgapratilambhikasya mahāmate śrāvakasya na tvanyeṣām | anye punar mahāmate bodhisattvacaryācaritāvino buddhanirmitanairmāṇikāś copāyakuśalamūlapraṇidhānapūrvakatvāt parṣanmaṇḍaleṣūpapattiṃ darśayanti buddhaparṣanmaṇḍalopaśobhanārtham | vikalpagatisaṃsthānāntaravicitropadeśo ’yaṃ mahāmate yaduta phalādhigamadhyānadhyātṛdhyeyaviviktatvāt svacittadṛśyopagamāt phalaprāptilakṣaṇam upadiśyate | punar aparaṃ mahāmate yadi srota-āpannasyaitad abhaviṣyat | imāni saṃyojanāny aham ebhir na saṃyukta iti taddvitvaprasaṅga ātmadṛṣṭipatitaḥ syād aprahīṇasaṃyojanaś ca ||


【求譯】大慧白佛言:“世尊,世尊說三種阿羅漢。此說何等阿羅漢?世尊,爲得寂靜一乘道,爲菩薩摩訶薩方便示現阿羅漢,爲佛化化?”佛告大慧:“得寂靜一乘道聲聞,非餘。餘者行菩薩行,及佛化化,巧方便本願故,於大衆中示現受生,爲莊嚴佛眷屬故。大慧!於妄想處種種說法,謂得果、得禪者、入禪悉遠離故,示現得自心現量得果相,說名得果。

【菩譯】大慧菩薩白佛言:“世尊說三種阿羅漢,此說何等羅漢名阿羅漢?世尊爲說得決定寂滅羅漢?爲發菩提願善根忘善根羅漢?爲化應化羅漢?”佛告大慧:“爲說得決定寂滅聲聞羅漢,非餘羅漢。大慧!餘羅漢者,謂曾修行菩薩行者,復有應化佛所化羅漢,本願善根方便力故,現諸佛土生大衆中莊嚴諸佛大會衆故。大慧!分別去來說種種事,遠離證果能思惟所思惟可思惟故,以見自心爲見所見說得果相。復次,大慧!若須陀洹生如是心,此是三結;我離三結者。大慧!是名見三法墮於身見,彼若如是不離三結。大慧!是故須陀洹不生如是心。

【實譯】大慧言:“世尊,阿羅漢有三種,謂一向趣寂,退菩提願,佛所變化,此說何者?”佛言:“大慧!此說趣寂,非是其餘。大慧!餘二種人,謂已曾發巧方便願,及爲莊嚴諸佛衆會,於彼示生。大慧!於虛妄處說種種法,所謂證果、禪者及禪皆性離故,自心所見得果相故。大慧!若須陀洹作如是念,我離諸結,則有二過,謂墮我見及諸結不斷。


【求译】大慧白佛言:“世尊,世尊说三种阿罗汉。此说何等阿罗汉?世尊,为得寂静一乘道,为菩萨摩诃萨方便示现阿罗汉,为佛化化?”佛告大慧:“得寂静一乘道声闻,非余。余者行菩萨行,及佛化化,巧方便本愿故,于大众中示现受生,为庄严佛眷属故。大慧!于妄想处种种说法,谓得果、得禅者、入禅悉远离故,示现得自心现量得果相,说名得果。

【菩译】大慧菩萨白佛言:“世尊说三种阿罗汉,此说何等罗汉名阿罗汉?世尊为说得决定寂灭罗汉?为发菩提愿善根忘善根罗汉?为化应化罗汉?”佛告大慧:“为说得决定寂灭声闻罗汉,非余罗汉。大慧!余罗汉者,谓曾修行菩萨行者,复有应化佛所化罗汉,本愿善根方便力故,现诸佛土生大众中庄严诸佛大会众故。大慧!分别去来说种种事,远离证果能思维所思维可思维故,以见自心为见所见说得果相。复次,大慧!若须陀洹生如是心,此是三结;我离三结者。大慧!是名见三法堕于身见,彼若如是不离三结。大慧!是故须陀洹不生如是心。

【实译】大慧言:“世尊,阿罗汉有三种,谓一向趣寂,退菩提愿,佛所变化,此说何者?”佛言:“大慧!此说趣寂,非是其余。大慧!余二种人,谓已曾发巧方便愿,及为庄严诸佛众会,于彼示生。大慧!于虚妄处说种种法,所谓证果、禅者及禅皆性离故,自心所见得果相故。大慧!若须陀洹作如是念,我离诸结,则有二过,谓堕我见及诸结不断。


punar aparaṃ mahāmate dhyānāpramāṇārūpyadhātusamatikramāya svacittadṛśyalakṣaṇavyāvṛttiḥ karaṇīyā | saṃjñāveditanirodhasamāpattiś ca mahāmate svacittadṛśyagativyatikramas tasya na yujyate cittamātratvāt ||


【求譯】“復次,大慧!欲超禪、無量、無色界者,當離自心現量相。大慧!受想正受,超自心現量者不然。何以故?有心量故。”

【菩譯】“復次,大慧!若欲遠離禪無量無色界者,應當遠離自心見相遠離少相,寂滅定三摩跋提相故。大慧!若不如是,彼菩薩心見諸法,以惟心故。”

【實譯】“復次,大慧!若欲超過諸禪、無量、無色界者,應離自心所見諸相。大慧!想受滅三昧,超自心所見境者不然,不離心故。”


【求译】“复次,大慧!欲超禅、无量、无色界者,当离自心现量相。大慧!受想正受,超自心现量者不然。何以故?有心量故。”

【菩译】“复次,大慧!若欲远离禅无量无色界者,应当远离自心见相远离少相,寂灭定三摩跋提相故。大慧!若不如是,彼菩萨心见诸法,以唯心故。”

【实译】“复次,大慧!若欲超过诸禅、无量、无色界者,应离自心所见诸相。大慧!想受灭三昧,超自心所见境者不然,不离心故。”


tatredam ucyate |


【求譯】爾時世尊欲重宣此義而說偈言:

【菩譯】爾時世尊重說偈言:

【實譯】爾時世尊重說頌言:


【求译】尔时世尊欲重宣此义而说偈言:

【菩译】尔时世尊重说偈言:

【实译】尔时世尊重说颂言:


dhyānāni cāpramāṇāni ārūpyāś ca samādhayaḥ |

saṃjñānirodho nikhilaś cittamātre na vidyate || 174 ||


【求譯】諸禪四無量,無色三摩提,

    一切受想滅,心量彼無有。

【菩譯】諸禪四無量,無色三摩提;

    少相寂滅定,一切心中無。

【實譯】諸禪與無量,無色三摩提,

    及以想受滅,惟心不可得。


【求译】诸禅四无量,无色三摩提,

    一切受想灭,心量彼无有。

【菩译】诸禅四无量,无色三摩提;

    少相寂灭定,一切心中无。

【实译】诸禅与无量,无色三摩提,

    及以想受灭,唯心不可得。


srotāpattiphalaṃ caiva sakṛdāgāminas tathā |

anāgāmiphalaṃ caiva arhattvaṃ cittavibhramaḥ || 175 ||


【求譯】須陀槃那果,往來及不還,

    及與阿羅漢,斯等心惑亂。

【菩譯】逆流修無漏,及於一往來;

    往來及不還,羅漢心迷沒。

【實譯】預流一來果,不還阿羅漢,

    如是諸聖人,悉依心妄有。


【求译】须陀槃那果,往来及不还,

    及与阿罗汉,斯等心惑乱。

【菩译】逆流修无漏,及于一往来;

    往来及不还,罗汉心迷没。

【实译】预流一来果,不还阿罗汉,

    如是诸圣人,悉依心妄有。


dhyātā dhyānaṃ ca dhyeyaṃ ca prahāṇaṃ satyadarśanam |

kalpanāmātram evedaṃ yo budhyati sa mucyate || 176 ||


【求譯】禪者禪及緣,斷知是眞諦,

    此則妄想量,若覺得解脫。

【菩譯】思可思能思,遠離見眞諦;

    惟是虛妄心,能知得解脫。

【實譯】禪者禪所緣,斷惑見眞諦,

    此皆是妄想,了知卽解脫。


【求译】禅者禅及缘,断知是真谛,

    此则妄想量,若觉得解脱。

【菩译】思可思能思,远离见真谛;

    唯是虚妄心,能知得解脱。

【实译】禅者禅所缘,断惑见真谛,

    此皆是妄想,了知即解脱。



punar aparaṃ mahāmate dviprakārā buddhiḥ pravicayabuddhiś ca vikalpalakṣaṇagrāhābhiniveśapratiṣṭhāpikā ca | tatra mahāmate pravicayabuddhir nāma yaduta yayā buddhyā bhāvasvabhāvalakṣaṇaṃ pravicīyamānaṃ catuṣkoṭikārahitaṃ nopalabhyate sā pravicayabuddhiḥ | tatra mahāmate catuṣkoṭikā yaduta ekatvānyatvobhayanobhayāstināstinityānityarahitāṃ catuṣkoṭikām iti vadāmi | etayā catuṣkoṭikayā mahāmate rahitāḥ sarvadharmā ity ucyate | iyaṃ mahāmate catuṣkoṭikā sarvadharmaparīkṣāyāṃ prayoktavyā | tatra mahāmate vikalpalakṣaṇagrāhābhiniveśapratiṣṭhāpikā buddhiḥ katamā yaduta yena mahāmate cittavikalpalakṣaṇagrāhābhiniveśenoṣṇadravacalakaṭhinān abhūtaparikalpalakṣaṇān mahābhūtān pratijñāhetulakṣaṇadṛṣṭāntābhiniveśād asadbhūtasamāropeṇa samāropayati sā vikalpalakṣaṇagrāhābhiniveśapratiṣṭhāpikā buddhiḥ | etan mahāmate buddhidvayasya lakṣaṇaṃ yena buddhidvayalakṣaṇena samanvāgatā bodhisattvā dharmapudgalanairātmyalakṣaṇagatiṃgatā nirābhāsabuddhipravicayacaryābhūmikuśalāḥ prathamāṃ bhūmiṃ pratilabhante samādhiśataṃ ca samāpadyante | buddhabodhisattvaśataṃ ca samādhiviśeṣapratilambhena paśyanti kalpaśataṃ ca pūrvāntāparāntato ’nupraviśanti kṣetraśataṃ cāvabhāsayanti | kṣetraśataṃ cāvabhāsyaottarottarabhūmilakṣaṇavidhijñāḥ praṇidhānavaiśeṣikatayā vikrīḍanto dharmameghābhiṣekābhiṣiktās tathāgatapratyātmabhūmim adhigamya daśaniṣṭhāpadasunibaddhadharmāṇaḥ sattvaparipākāya vicitrair nirmāṇakiraṇair virājante pratyātmagatisukhasamāhitāḥ ||


【求譯】“復次,大慧!有二種覺,謂觀察覺,及妄想相攝受計著建立覺。大慧!觀察覺者,謂若覺性自性相,選擇離四句不可得。是名觀察覺。大慧!彼四句者,謂離一異、俱不俱、有無、非有非無、常無常。是名四句。大慧!此四句離,是名一切法。大慧!此四句觀察一切法,應當修學。大慧!云何妄想相攝受計著建立覺?謂妄想相攝受計著,堅濕煖動不實妄想相四大種,宗因想譬喻計著,不實建立而建立。是名妄想相攝受計著建立覺。是名二種覺相。若菩薩摩訶薩成就此二覺相,人法無我相究竟,善知方便,無所有覺,觀察行地,得初地,入百三昧。得差別三昧,見百佛及百菩薩,知前後際各百劫事,光照百刹土。知上上地相,大願殊勝神力自在,法雲灌頂,當得如來自覺地。善繫心十無盡句,成熟衆生,種種變化光明莊嚴,得自覺聖樂三昧正受故。

【菩譯】“復次,大慧!有二種智。何等爲二?一者、觀察智;二者、虛妄分別取相住智。大慧!何者觀察智?謂何等智觀察一切諸法體相,離於四法無法可得,是名觀察智。大慧!何者四法?謂一、異、俱、不俱,是名四法。大慧!若離四法一切法不可得。大慧!若欲觀察一切法者,當依四法而觀諸法。大慧!妄想分別取相住智者,所謂執著堅、熱、濕、動,虛妄分別四大相故,執著建立,因譬喻相故建立,非實法以爲實。大慧!是名虛妄分別執著取相住持智。大慧!是名二種智相。大慧!諸菩薩摩訶薩,畢竟知此二相進趣法無我相,善知眞實智地行相,知已卽得初地得百三昧,依三昧力見百佛見百菩薩,能知過去未來各百劫事,照百佛世界;照百佛世界已,善知諸地上上智相,以本願力故,能奮迅示現種種神通,於法雲地中依法雨授位,證如來內究竟法身智慧地,依十無量善根願轉,爲敎化衆生種種應化,自身示現種種光明,以得自身修行證智三昧樂故。

【實譯】“復次,大慧!有二種覺智,謂觀察智,及取相分別執著建立智。觀察智者,謂觀一切法,離四句不可得。四句者,謂一異、俱不俱、有非有、常無常等。我以諸法離此四句。是故,說言一切法離。大慧!如是觀法,汝應修學。云何取相分別執著建立智?謂於堅濕煖動諸大種性,取相執著,虛妄分別,以宗因喻而妄建立。是名取相分別執著建立智。是名二種覺智相。菩薩摩訶薩知此智相,卽能通達人法無我,以無相智於解行地善巧觀察,入於初地,得百三昧。以勝三昧力見百佛百菩薩,知前後際各百劫事,光明照曜百佛世界。善能了知上上地相,以勝願力變現自在,至法雲地而受灌頂,入於佛地,十無盡願成就衆生,種種應現無有休息,而恒安住自覺境界三昧勝樂。


【求译】“复次,大慧!有二种觉,谓观察觉,及妄想相摄受计著建立觉。大慧!观察觉者,谓若觉性自性相,选择离四句不可得。是名观察觉。大慧!彼四句者,谓离一异、俱不俱、有无、非有非无、常无常。是名四句。大慧!此四句离,是名一切法。大慧!此四句观察一切法,应当修学。大慧!云何妄想相摄受计著建立觉?谓妄想相摄受计著,坚湿暖动不实妄想相四大种,宗因想譬喻计著,不实建立而建立。是名妄想相摄受计著建立觉。是名二种觉相。若菩萨摩诃萨成就此二觉相,人法无我相究竟,善知方便,无所有觉,观察行地,得初地,入百三昧。得差别三昧,见百佛及百菩萨,知前后际各百劫事,光照百刹土。知上上地相,大愿殊胜神力自在,法云灌顶,当得如来自觉地。善系心十无尽句,成熟众生,种种变化光明庄严,得自觉圣乐三昧正受故。

【菩译】“复次,大慧!有二种智。何等为二?一者、观察智;二者、虚妄分别取相住智。大慧!何者观察智?谓何等智观察一切诸法体相,离于四法无法可得,是名观察智。大慧!何者四法?谓一、异、俱、不俱,是名四法。大慧!若离四法一切法不可得。大慧!若欲观察一切法者,当依四法而观诸法。大慧!妄想分别取相住智者,所谓执著坚、热、湿、动,虚妄分别四大相故,执著建立,因譬喻相故建立,非实法以为实。大慧!是名虚妄分别执著取相住持智。大慧!是名二种智相。大慧!诸菩萨摩诃萨,毕竟知此二相进趣法无我相,善知真实智地行相,知已即得初地得百三昧,依三昧力见百佛见百菩萨,能知过去未来各百劫事,照百佛世界;照百佛世界已,善知诸地上上智相,以本愿力故,能奋迅示现种种神通,于法云地中依法雨授位,证如来内究竟法身智慧地,依十无量善根愿转,为教化众生种种应化,自身示现种种光明,以得自身修行证智三昧乐故。

【实译】“复次,大慧!有二种觉智,谓观察智,及取相分别执著建立智。观察智者,谓观一切法,离四句不可得。四句者,谓一异、俱不俱、有非有、常无常等。我以诸法离此四句。是故,说言一切法离。大慧!如是观法,汝应修学。云何取相分别执著建立智?谓于坚湿暖动诸大种性,取相执著,虚妄分别,以宗因喻而妄建立。是名取相分别执著建立智。是名二种觉智相。菩萨摩诃萨知此智相,即能通达人法无我,以无相智于解行地善巧观察,入于初地,得百三昧。以胜三昧力见百佛百菩萨,知前后际各百劫事,光明照曜百佛世界。善能了知上上地相,以胜愿力变现自在,至法云地而受灌顶,入于佛地,十无尽愿成就众生,种种应现无有休息,而恒安住自觉境界三昧胜乐。



punar aparaṃ mahāmate bodhisattvena mahāsattvena mahābhūtabhautikakuśalena bhavitavyam | kathaṃ ca mahāmate bodhisattvo mahābhūtabhautikakuśalo bhavati | tatra mahāmate bodhisattvo mahāsattva itaḥ pratisaṃśikṣate tat satyaṃ yatra mahābhūtānām asaṃbhavo ’saṃbhūtāni cemāni mahāmate bhūtānīti prativipaśyati | evaṃ prativipaśyan nāma vikalpamātraṃ svacittadṛśyamātrāvabodhād bāhyabhāvābhāvān nāma cittadṛśyavikalpamātram idaṃ yaduta traidhātukaṃ mahābhūtabhautikarahitaṃ prativipaśyati cātuṣkoṭikanayaviśuddhim ātmātmīyarahitaṃ yathābhūtasvalakṣaṇāvasthānāvasthitam anutpādasvalakṣaṇasiddham | tatra mahāmate mahābhūteṣu kathaṃ bhautikaṃ bhavati yaduta snehavikalpamahābhūtaṃ mahāmate abdhātuṃ niṣpādayaty adhyātmabāhyam | utsāhavikalpamahābhūtaṃ mahāmate tejodhātuṃ niṣpādayaty adhyātmabāhyam | samudīraṇavikalpamahābhūtaṃ mahāmate vāyudhātuṃ niṣpādayaty adhyātmabāhyam | rūpaparicchedavikalpamahābhūtaṃ punar mahāmate pṛthivīdhātuṃ janayaty ākāśasahitam adhyātmabāhyam | mithyāsatyābhiniveśāt pañcaskandhakadambakaṃ mahābhūtabhautikaṃ pravartate | vijñānaṃ punar mahāmate vicitrapadaviṣayābhiniveśābhilāṣahetutvād vijñānaṃ pravartate ’nyagatisaṃdhau | pṛthivībhūtabhautikānāṃ mahāmate kāraṇam asti mahābhūtāni na tu mahābhūtānām | tat kasya hetor yaduta bhāvaliṅgalakṣaṇagrahaṇasaṃsthānakriyāyogavatāṃ mahāmate kriyāsaṃyogotpattir bhavati nāliṅgavatām | tasmād etan mahāmate mahābhūtabhautikalakṣaṇaṃ tīrthakarair vikalpyate na tu mayā ||


【求譯】“復次,大慧!菩薩摩訶薩當善四大造色。云何菩薩善四大造色?大慧!菩薩摩訶薩作是學。彼眞諦者,四大不生。於彼四大不生,作如是觀察。觀察已,覺名相妄想分齊,自心現分齊,外性非性。是名自心現妄想分齊。謂三界觀彼四大造色性離,四句通淨,離我、我所,如實相自相分齊住,無生自相成。大慧!彼四大種云何生造色?謂津潤妄想大種生內外水界,堪能妄想大種生內外火界,飄動妄想大種生內外風界,斷截色妄想大種生內外地界,色及虛空俱。計著邪諦,五陰集聚,四大造色生。大慧!識者因樂種種跡境界故,餘趣相續。大慧!地等四大及造色等有四大緣,非彼四大緣。所以者何?謂性形、相、處、所作、方便無性,大種不生。大慧!性形、相、處、所作、方便和合生,非無形。是故,四大造色相外道妄想,非我。

【菩譯】“復次,大慧!菩薩摩訶薩應善知四大及四塵相。大慧!云何菩薩善知四大及四塵相?大慧!菩薩摩訶薩應如是修行,所言實者,謂無四大處,觀察四大本來不生。如是觀已復作是念:‘言觀察者,惟自心見虛妄覺知,以見外塵無有實物,惟是名字分別心見,所謂三界離於四大及四塵相。’見如是已離四種見,見淸淨法離我我所,住於自相如實法中。大慧!住自相如實法中者,謂住建立諸法無生自相法中。大慧!於四大中云何有四塵?大慧!謂妄想分別柔軟濕潤,生內外水大。大慧!妄想分別煖增長力,生內外火大。大慧!妄想分別輕轉動相,生內外風大。大慧!妄想分別所有堅相,生內外地大。大慧!妄想分別內外共虛空生內外想,以執著虛妄內外邪見,五陰聚落四大及四塵生故。”佛告大慧:“識能執著種種境界樂求異道,取彼境界故。大慧!四大有四,謂色、香、味、觸。大慧!四大無因。何以故?謂地自體形相長短不生四大相故。大慧!依形相大小上下容貌而生諸法,不離形相大小長短而有法故。是故,大慧!外道虛妄分別四大及四塵,非我法中如此分別。

【實譯】“復次,大慧!菩薩摩訶薩當善了知大種造色。云何了知?大慧!菩薩摩訶薩應如是觀,彼諸大種眞實不生,以諸三界但是分別,惟心所現,無有外物。如是觀時,大種所造悉皆性離,超過四句,無我、我所,住如實處,成無生相。大慧!彼諸大種云何造色?大慧!謂虛妄分別津潤大種成內外水界,炎盛大種成內外火界,飄動大種成內外風界,色分段大種成內外地界,離於虛空。由執著邪諦,五蘊聚集,大種造色生。大慧!識者以執著種種言說境界爲因起故,於餘趣中相續受生。大慧!地等造色有大種因,非四大種爲大種因。何以故?謂若有法、有形相者,則是所作,非無形者。大慧!此大種造色相,外道分別,非是我說。


【求译】“复次,大慧!菩萨摩诃萨当善四大造色。云何菩萨善四大造色?大慧!菩萨摩诃萨作是学。彼真谛者,四大不生。于彼四大不生,作如是观察。观察已,觉名相妄想分齐,自心现分齐,外性非性。是名自心现妄想分齐。谓三界观彼四大造色性离,四句通净,离我、我所,如实相自相分齐住,无生自相成。大慧!彼四大种云何生造色?谓津润妄想大种生内外水界,堪能妄想大种生内外火界,飘动妄想大种生内外风界,断截色妄想大种生内外地界,色及虚空俱。计著邪谛,五阴集聚,四大造色生。大慧!识者因乐种种迹境界故,余趣相续。大慧!地等四大及造色等有四大缘,非彼四大缘。所以者何?谓性形、相、处、所作、方便无性,大种不生。大慧!性形、相、处、所作、方便和合生,非无形。是故,四大造色相外道妄想,非我。

【菩译】“复次,大慧!菩萨摩诃萨应善知四大及四尘相。大慧!云何菩萨善知四大及四尘相?大慧!菩萨摩诃萨应如是修行,所言实者,谓无四大处,观察四大本来不生。如是观已复作是念:‘言观察者,唯自心见虚妄觉知,以见外尘无有实物,唯是名字分别心见,所谓三界离于四大及四尘相。’见如是已离四种见,见清净法离我我所,住于自相如实法中。大慧!住自相如实法中者,谓住建立诸法无生自相法中。大慧!于四大中云何有四尘?大慧!谓妄想分别柔软湿润,生内外水大。大慧!妄想分别暖增长力,生内外火大。大慧!妄想分别轻转动相,生内外风大。大慧!妄想分别所有坚相,生内外地大。大慧!妄想分别内外共虚空生内外想,以执著虚妄内外邪见,五阴聚落四大及四尘生故。”佛告大慧:“识能执著种种境界乐求异道,取彼境界故。大慧!四大有四,谓色、香、味、触。大慧!四大无因。何以故?谓地自体形相长短不生四大相故。大慧!依形相大小上下容貌而生诸法,不离形相大小长短而有法故。是故,大慧!外道虚妄分别四大及四尘,非我法中如此分别。

【实译】“复次,大慧!菩萨摩诃萨当善了知大种造色。云何了知?大慧!菩萨摩诃萨应如是观,彼诸大种真实不生,以诸三界但是分别,唯心所现,无有外物。如是观时,大种所造悉皆性离,超过四句,无我、我所,住如实处,成无生相。大慧!彼诸大种云何造色?大慧!谓虚妄分别津润大种成内外水界,炎盛大种成内外火界,飘动大种成内外风界,色分段大种成内外地界,离于虚空。由执著邪谛,五蕴聚集,大种造色生。大慧!识者以执著种种言说境界为因起故,于余趣中相续受生。大慧!地等造色有大种因,非四大种为大种因。何以故?谓若有法、有形相者,则是所作,非无形者。大慧!此大种造色相,外道分别,非是我说。



punar aparaṃ mahāmate skandhānāṃ skandhasvabhāvalakṣaṇaṃ nirdekṣyāmaḥ | tatra mahāmate pañca skandhāḥ | katame yaduta rūpavedanāsaṃjñāsaṃskāravijñānāni | tatra mahāmate catvāraḥ skandhā arūpiṇo vedanā saṃjñā saṃskārā vijñānaṃ ca | rūpaṃ mahāmate cāturmahābhautikam bhūtāni ca parasparavilakṣaṇāni | na ca mahāmate arūpiṇāṃ catuṣkasaṃkhyā bhavaty ākāśavat | tadyathā mahāmate ākāśaṃ saṃkhyālakṣaṇātītam atha ca vikalpyate evam ākāśam iti evam eva mahāmate skandhāḥ saṃkhyālakṣaṇagaṇanātītā bhāvābhāvavivarjitāś cātuṣkoṭikarahitāḥ saṃkhyāgaṇanānirdeśena nirdiśyante bālair na tvāryaiḥ ||


【求譯】“復次,大慧!當說諸陰自性相。云何諸陰自性相?謂五陰。云何五?謂色、受、想、行、識。彼四陰非色,謂受想行識。大慧!色者,四大及造色,各各異相。大慧!非無色有四數,如虛空。譬如虛空過數相,離於數,而妄想言一虛空。大慧!如是陰過數相,離於數,離性非性,離四句。數相者,愚夫言說所說,非聖賢也。

【菩譯】“復次,大慧!我爲汝說五陰體相。大慧!何者五陰相?謂色、受、想、行、識。大慧!四陰無色相,謂受、想、行、識。大慧!色依四大生,四大彼此不同相。大慧!無色相法同如虛空,云何得成四種數相?大慧!譬如虛空離於數相,而虛妄分別此是虛空。大慧!陰之數相離於諸相,離有無相離於四相;愚癡凡夫說諸數相,非謂聖人。

【實譯】“復次,大慧!我今當說五蘊體相,謂色、受、想、行、識。大慧!色謂四大及所造色,此各異相。受等非色。大慧!非色諸蘊猶如虛空,無有四數。大慧!譬如虛空超過數相,然分別言此是虛空。非色諸蘊亦復如是,離諸數相,離有無等四種句故。數相者,愚夫所說,非諸聖者。


【求译】“复次,大慧!当说诸阴自性相。云何诸阴自性相?谓五阴。云何五?谓色、受、想、行、识。彼四阴非色,谓受想行识。大慧!色者,四大及造色,各各异相。大慧!非无色有四数,如虚空。譬如虚空过数相,离于数,而妄想言一虚空。大慧!如是阴过数相,离于数,离性非性,离四句。数相者,愚夫言说所说,非圣贤也。

【菩译】“复次,大慧!我为汝说五阴体相。大慧!何者五阴相?谓色、受、想、行、识。大慧!四阴无色相,谓受、想、行、识。大慧!色依四大生,四大彼此不同相。大慧!无色相法同如虚空,云何得成四种数相?大慧!譬如虚空离于数相,而虚妄分别此是虚空。大慧!阴之数相离于诸相,离有无相离于四相;愚痴凡夫说诸数相,非谓圣人。

【实译】“复次,大慧!我今当说五蕴体相,谓色、受、想、行、识。大慧!色谓四大及所造色,此各异相。受等非色。大慧!非色诸蕴犹如虚空,无有四数。大慧!譬如虚空超过数相,然分别言此是虚空。非色诸蕴亦复如是,离诸数相,离有无等四种句故。数相者,愚夫所说,非诸圣者。


āryaiḥ punar mahāmate māyāvicitrarūpākṛtivadanyānanyavarjitāḥ prajñāpyante svapnabimbapuruṣavat | āśrayānanyatvād āryajñānagatisaṃmohān mahāmate skandhavikalpaḥ khyāyate | etan mahāmate skandhānāṃ skandhasvabhāvalakṣaṇam | sa ca vikalpas tvayā vyāvartanīyaḥ vyāvṛtya viviktadharmopadeśaḥ karaṇīyaḥ | sarvabuddhaparṣanmaṇḍaleṣu tīrthyadṛṣṭinivāraṇāya viviktadharmopadeśena mahāmate kriyamāṇena dharmanairātmyadarśanaṃ viśudhyate dūraṅgamābhūmipraveśaś ca bhavati | sa dūraṃgamāṃ mahābhūmim anupraviśyānekasamādhivaśavartī bhavati | manomayakāyapratilambhāc ca samādhiṃ māyopamaṃ pratilabhate | balābhijñāvaśitāgatiṃgataḥ sarvasattvopajīvyo bhavati pṛthivīvat | yathā mahāmate mahāpṛthivī sarvasattvopajīvyā bhavati evam eva mahāmate bodhisattvo mahāsattvaḥ sarvasattvopajīvyo bhavati ||


【求譯】“大慧!聖者如幻種種色像,離異不異施設。又如夢影士夫身,離異不異故。大慧!聖智趣同陰妄想現。是名諸陰自性相。汝當除滅。滅已,說寂靜法,斷一切佛刹諸外道見。大慧!說寂靜時,法無我見淨,及入不動地。入不動地已,無量三昧自在,及得意生身,得如幻三昧,通達究竟力、明、自在,救攝饒益一切衆生。猶如大地載育衆生,菩薩摩訶薩普濟衆生亦復如是。

【菩譯】“大慧!我說諸相如幻種種形相離一二相依假名說,如夢鏡像不離所依。大慧!如聖人智修行分別見五陰虛妄。大慧!是名五陰無五陰體相。大慧!汝今應離如是虛妄分別之相,離如是已爲諸菩薩說離諸法相寂靜之法,爲遮外道諸見之相。大慧!說寂靜法得證淸淨無我之相入遠行地,入遠行地已得無量三昧自在如意生身故,以得諸法如幻三昧故,以得自在神通力修行進趣故,隨一切衆生自在用如大地故。大慧!譬如大地一切衆生隨意而用。大慧!菩薩摩訶薩隨衆生用亦復如是。

【實譯】“諸聖但說如幻所作唯假施設,離異不異,如夢如像。無別所有,不了聖智所行境故,見有諸蘊分別現前。是名諸蘊自性相。大慧!如是分別,汝應捨離。捨離此已,說寂靜法,斷一切刹諸外道見,淨法無我,入遠行地,成就無量自在三昧,獲意生身,如幻三昧、力、通、自在皆悉具足,猶如大地普益羣生。


【求译】“大慧!圣者如幻种种色像,离异不异施设。又如梦影士夫身,离异不异故。大慧!圣智趣同阴妄想现。是名诸阴自性相。汝当除灭。灭已,说寂静法,断一切佛刹诸外道见。大慧!说寂静时,法无我见净,及入不动地。入不动地已,无量三昧自在,及得意生身,得如幻三昧,通达究竟力、明、自在,救摄饶益一切众生。犹如大地载育众生,菩萨摩诃萨普济众生亦复如是。

【菩译】“大慧!我说诸相如幻种种形相离一二相依假名说,如梦镜像不离所依。大慧!如圣人智修行分别见五阴虚妄。大慧!是名五阴无五阴体相。大慧!汝今应离如是虚妄分别之相,离如是已为诸菩萨说离诸法相寂静之法,为遮外道诸见之相。大慧!说寂静法得证清净无我之相入远行地,入远行地已得无量三昧自在如意生身故,以得诸法如幻三昧故,以得自在神通力修行进趣故,随一切众生自在用如大地故。大慧!譬如大地一切众生随意而用。大慧!菩萨摩诃萨随众生用亦复如是。

【实译】“诸圣但说如幻所作唯假施设,离异不异,如梦如像。无别所有,不了圣智所行境故,见有诸蕴分别现前。是名诸蕴自性相。大慧!如是分别,汝应舍离。舍离此已,说寂静法,断一切刹诸外道见,净法无我,入远行地,成就无量自在三昧,获意生身,如幻三昧、力、通、自在皆悉具足,犹如大地普益群生。



punar aparaṃ mahāmate caturvidhaṃ nirvāṇam | katamac caturvidham yaduta bhāvasvabhāvābhāvanirvāṇaṃ lakṣaṇavicitrabhāvābhāvanirvāṇaṃ svalakṣaṇabhāvābhāvāvabodhanirvāṇaṃ skandhānāṃ svasāmānyalakṣaṇasaṃtatiprabandhavyucchedanirvāṇam | etan mahāmate caturvidhaṃ tīrthakarāṇāṃ nirvāṇaṃ na tu mat pravacane | mat pravacane punar mahāmate vikalpakasya manovijñānasya vyāvṛttir nirvāṇam ity ucyate ||


【求譯】“復次,大慧!諸外道有四種涅槃。云何爲四?謂性自性非性涅槃,種種相性非性涅槃,自相自性非性覺涅槃,諸陰自共相相續流注斷涅槃。是名諸外道四種涅槃,非我所說法。大慧!我所說者,妄想識滅名爲涅槃。

【菩譯】“復次,大慧!外道說有四種涅槃。何等爲四?一者、自體相涅槃;二者、種種相有無涅槃;三者、自覺體有無涅槃;四者、諸陰自相同相斷相續體涅槃。大慧!是名外道四種涅槃,非我所說。大慧!我所說者,見虛妄境界分別識滅名爲涅槃。”

【實譯】“復次,大慧!涅槃有四種。何等爲四?謂諸法自性無性涅槃,種種相性無性涅槃,覺自相性無性涅槃,斷諸蘊自共相流注涅槃。大慧!此四涅槃是外道義,非我所說。大慧!我所說者,分別爾炎識滅名爲涅槃。


【求译】“复次,大慧!诸外道有四种涅槃。云何为四?谓性自性非性涅槃,种种相性非性涅槃,自相自性非性觉涅槃,诸阴自共相相续流注断涅槃。是名诸外道四种涅槃,非我所说法。大慧!我所说者,妄想识灭名为涅槃。

【菩译】“复次,大慧!外道说有四种涅槃。何等为四?一者、自体相涅槃;二者、种种相有无涅槃;三者、自觉体有无涅槃;四者、诸阴自相同相断相续体涅槃。大慧!是名外道四种涅槃,非我所说。大慧!我所说者,见虚妄境界分别识灭名为涅槃。”

【实译】“复次,大慧!涅槃有四种。何等为四?谓诸法自性无性涅槃,种种相性无性涅槃,觉自相性无性涅槃,断诸蕴自共相流注涅槃。大慧!此四涅槃是外道义,非我所说。大慧!我所说者,分别尔炎识灭名为涅槃。


mahāmatir āha | nanu bhagavatāṣṭau vijñānāni vyavasthāpitāni | bhagavān āha | vyavasthāpitāni mahāmate | mahāmatir āha | tad yadi bhagavan vyavasthāpitāni tat kathaṃ manovijñānasyaiva vyāvṛttir bhavati na tu saptānāṃ vijñānānām | bhagavān āha | tad dhetvālambanatvān mahāmate saptānāṃ vijñānānāṃ pravṛttir bhavati | manovijñānaṃ punar mahāmate viṣayaparicchedābhiniveśena pravartamānaṃ vāsanābhir ālayavijñānaṃ prapuṣṇāti | manaḥ sahitam ātmātmīyagrāhābhiniveśam anyanākāreṇānupravartate | abhinnaśarīralakṣaṇam ālayavijñānahetvālambanaṃ svacittadṛśyaviṣayābhiniveśāc cittakalāpaḥ pravartate ’nyonyahetukaḥ | udadhitaraṃgā iva mahāmate svacittadṛśyaviṣayapavaneritāḥ pravartante nivartante ca | atas tena mahāmate manovijñānena vyāvṛttena saptānāṃ vijñānānāṃ vyāvṛttir bhavati ||


【求譯】大慧白佛言:“世尊,不建立八識耶?”佛言:“建立。”大慧白佛言:“若建立者,云何離意識,非七識?”佛告大慧:“彼因及彼攀緣故,七識不生。意識者,境界分段計著生,習氣長養藏識。意俱我、我所計著,思惟因緣生。不壞身相,藏識因攀緣。自心現境界計著,心聚生,展轉相因。譬如海浪,自心現境界風吹,若生若滅亦如是。是故,意識滅,七識亦滅。”

【菩譯】大慧白佛言:“世尊!世尊可不說八種識耶?”佛告大慧:“我說八種識。”大慧言:“若世尊說八種識者,何故但言意識轉滅,不言七識轉滅?”佛告大慧:“以依彼念觀有故,轉識滅七識亦滅。復次,大慧!意識執著取境界生,生已種種熏習增長阿梨耶識,共意識故,離我我所相,著虛妄空而生分別。大慧!彼二種識無差別相,以依阿梨耶識因觀自心見境,妄想執著生種種心,猶如束竹迭共爲因,如大海波,以自心見境界風吹而有生滅。是故,大慧!意識轉滅七種識轉滅。”

【實譯】大慧言:“世尊,豈不建立八種識耶?”佛言:“建立。”大慧言:“若建立者,云何但說意識滅,非七識滅?”佛言:“大慧!以彼爲因及所緣故,七識得生。大慧!意識分別境界起執著時,生諸習氣,長養藏識。由是意俱我、我所執,思量隨轉,無別體相,藏識爲因爲所緣故。執著自心所現境界,心聚生起,展轉爲因。大慧!譬如海浪,自心所現境界風吹而有起滅。是故,意識滅時,七識亦滅。”


【求译】大慧白佛言:“世尊,不建立八识耶?”佛言:“建立。”大慧白佛言:“若建立者,云何离意识,非七识?”佛告大慧:“彼因及彼攀缘故,七识不生。意识者,境界分段计著生,习气长养藏识。意俱我、我所计著,思维因缘生。不坏身相,藏识因攀缘。自心现境界计著,心聚生,展转相因。譬如海浪,自心现境界风吹,若生若灭亦如是。是故,意识灭,七识亦灭。”

【菩译】大慧白佛言:“世尊!世尊可不说八种识耶?”佛告大慧:“我说八种识。”大慧言:“若世尊说八种识者,何故但言意识转灭,不言七识转灭?”佛告大慧:“以依彼念观有故,转识灭七识亦灭。复次,大慧!意识执著取境界生,生已种种熏习增长阿梨耶识,共意识故,离我我所相,著虚妄空而生分别。大慧!彼二种识无差别相,以依阿梨耶识因观自心见境,妄想执著生种种心,犹如束竹迭共为因,如大海波,以自心见境界风吹而有生灭。是故,大慧!意识转灭七种识转灭。”

【实译】大慧言:“世尊,岂不建立八种识耶?”佛言:“建立。”大慧言:“若建立者,云何但说意识灭,非七识灭?”佛言:“大慧!以彼为因及所缘故,七识得生。大慧!意识分别境界起执著时,生诸习气,长养藏识。由是意俱我、我所执,思量随转,无别体相,藏识为因为所缘故。执著自心所现境界,心聚生起,展转为因。大慧!譬如海浪,自心所现境界风吹而有起灭。是故,意识灭时,七识亦灭。”


tatredam ucyate |


【求譯】爾時世尊欲重宣此義而說偈言:

【菩譯】爾時世尊重說偈言:

【實譯】爾時世尊重說頌曰:


【求译】尔时世尊欲重宣此义而说偈言:

【菩译】尔时世尊重说偈言:

【实译】尔时世尊重说颂曰:


nāhaṃ nirvāmi bhāvena kriyayā lakṣaṇena ca |

vikalpahetuvijñāne nivṛtte nirvṛto hy aham || 177 ||


【求譯】我不涅槃性,所作及與相,

    妄想爾炎識,此滅我涅槃。

【菩譯】我不取涅槃,亦不捨作相;

    轉滅虛妄心,故言得涅槃。

【實譯】我不以自性,及以於作相,

    分別境識滅,如是說涅槃。


【求译】我不涅槃性,所作及与相,

    妄想尔炎识,此灭我涅槃。

【菩译】我不取涅槃,亦不舍作相;

    转灭虚妄心,故言得涅槃。

【实译】我不以自性,及以于作相,

    分别境识灭,如是说涅槃。


tad dhetukaṃ tad ālambya manogatisamāśrayam |

hetuṃ dadāti cittasya vijñānaṃ ca samāśritam || 178 ||


【求譯】彼因彼攀緣,意趣等成身,

    與因者是心,爲識之所依。

【菩譯】依彼因及念,意趣諸境界;

    識與心作因,爲識之所依。

【實譯】意識爲心因,心爲意境界,

    因及所緣故,諸識依止生。


【求译】彼因彼攀缘,意趣等成身,

    与因者是心,为识之所依。

【菩译】依彼因及念,意趣诸境界;

    识与心作因,为识之所依。

【实译】意识为心因,心为意境界,

    因及所缘故,诸识依止生。


yathā kṣīṇe mahā-oghe taraṃgāṇām asaṃbhavaḥ |

tathā vijñānavaicitryaṃ niruddhaṃ na pravartate || 179 ||


【求譯】如水大流盡,波浪則不起,

    如是意識滅,種種識不生。

【菩譯】如水流枯竭,波浪則不起;

    如是意識滅,種種識不生。

【實譯】如大瀑流盡,波浪則不起,

    如是意識滅,種種識不生。


【求译】如水大流尽,波浪则不起,

    如是意识灭,种种识不生。

【菩译】如水流枯竭,波浪则不起;

    如是意识灭,种种识不生。

【实译】如大瀑流尽,波浪则不起,

    如是意识灭,种种识不生。



punar aparaṃ mahāmate parikalpitasvabhāvaprabhedanayalakṣaṇam upadekṣyāmo yena parikalpitasvabhāvaprabhedanayalakṣaṇena suprativibhāgaviddhena tvaṃ cānye ca bodhisattvā mahāsattvā vikalpakalparahitāḥ pratyātmāryasvagatitīrthyanayagatisudṛṣṭabuddhayā grāhyagrāhakavikalpaprahīṇāḥ paratantravividhavicitralakṣaṇaṃ parikalpitasvabhāvākāraṃ na prativikalpayiṣyanti | tatra mahāmate katamat parikalpitasvabhāvaprabhedanayalakṣaṇam yadutābhilāpavikalpo ’vidheyavikalpo lakṣaṇavikalpo ’rthavikalpaḥ svabhāvavikalpo hetuvikalpo dṛṣṭivikalpo yuktivikalpa utpādavikalpo ’nutpādavikalpaḥ saṃbandhavikalpo bandhābandhavikalpaḥ | etan mahāmate parikalpitasvabhāvaprabhedanayalakṣaṇam ||


【求譯】“復次,大慧!今當說妄想自性分別通相。若妄想自性分別通相善分別,汝及餘菩薩摩訶薩離妄想,到自覺聖、外道通趣善見覺,攝所攝妄想斷。緣起種種相妄想自性行,不復妄想。大慧!云何妄想自性分別通相?謂言說妄想,所說事妄想,相妄想,利妄想,自性妄想,因妄想,見妄想,成妄想,生妄想,不生妄想,相續妄想,縛不縛妄想。是名妄想自性分別通相。

【菩譯】“復次,大慧!我爲汝說虛妄分別法體差別相,汝及諸菩薩摩訶薩,善分別知虛妄法體差別之相,離分別所分別法,善知自身內修行法,遠離外道能取可取境界,遠離種種虛妄分別因緣法體相,遠離已不復分別虛妄之相。大慧!何者虛妄分別法體差別之相?大慧!虛妄分別自體差別相有十二種。何等爲十二?一者、言語分別;二者、可知分別;三者、相分別;四者、義分別;五者、實體分別;六者、因分別;七者、見分別;八者、建立分別;九者、生分別;十者、不生分別;十一者、和合分別;十二者、縛不縛分別。大慧!是名分別自體相差別法相。

【實譯】“復次,大慧!我今當說妄計自性差別相,令汝及諸菩薩摩訶薩善知此義,超諸妄想證聖智境,知外道法,遠離能取所取分別,於依他起種種相中,不更取著妄所計相。大慧!云何妄計自性差別相?所謂言說分別,所說分別,相分別,財分別,自性分別,因分別,見分別,理分別,生分別,不生分別,相屬分別,縛解分別。大慧!此是妄計自性差別相。


【求译】“复次,大慧!今当说妄想自性分别通相。若妄想自性分别通相善分别,汝及余菩萨摩诃萨离妄想,到自觉圣、外道通趣善见觉,摄所摄妄想断。缘起种种相妄想自性行,不复妄想。大慧!云何妄想自性分别通相?谓言说妄想,所说事妄想,相妄想,利妄想,自性妄想,因妄想,见妄想,成妄想,生妄想,不生妄想,相续妄想,缚不缚妄想。是名妄想自性分别通相。

【菩译】“复次,大慧!我为汝说虚妄分别法体差别相,汝及诸菩萨摩诃萨,善分别知虚妄法体差别之相,离分别所分别法,善知自身内修行法,远离外道能取可取境界,远离种种虚妄分别因缘法体相,远离已不复分别虚妄之相。大慧!何者虚妄分别法体差别之相?大慧!虚妄分别自体差别相有十二种。何等为十二?一者、言语分别;二者、可知分别;三者、相分别;四者、义分别;五者、实体分别;六者、因分别;七者、见分别;八者、建立分别;九者、生分别;十者、不生分别;十一者、和合分别;十二者、缚不缚分别。大慧!是名分别自体相差别法相。

【实译】“复次,大慧!我今当说妄计自性差别相,令汝及诸菩萨摩诃萨善知此义,超诸妄想证圣智境,知外道法,远离能取所取分别,于依他起种种相中,不更取著妄所计相。大慧!云何妄计自性差别相?所谓言说分别,所说分别,相分别,财分别,自性分别,因分别,见分别,理分别,生分别,不生分别,相属分别,缚解分别。大慧!此是妄计自性差别相。


tatra mahāmate abhilāpavikalpaḥ katamad yaduta vicitrasvaragītamādhuryābhiniveśaḥ eṣa mahāmate abhilāpavikalpaḥ | tatra mahāmate abhidheyavikalpaḥ katamat yadutāsti tat kiṃcid abhidheyavastu svabhāvakam āryajñānagatigamyaṃ yad āśrityābhilāpaḥ pravartate iti vikalpayati | tatra lakṣaṇavikalpaḥ katamad yaduta tasminn evābhidheye mṛgatṛṣṇākhye lakṣaṇavaicitryābhiniveśenābhiniveśate yadutoṣṇadravacalakaṭhinalakṣaṇāt sarvabhāvān vikalpayati | tatrārthavikalpaḥ katamad yaduta suvarṇarūpyavividharatnārthaviṣayābhilāpaḥ | tatra svabhāvavikalpaḥ katamad yaduta bhāvasvabhāvāvadhāraṇam idam evam idaṃ nānyatheti tīrthyavikalpadṛṣṭyā vikalpayanti | tatra hetuvikalpaḥ katamad yaduta yadyena hetupratyayena sadasator vibhajyate hetulakṣaṇotpattitaḥ sa hetuvikalpaḥ | tatra dṛṣṭivikalpaḥ katamad yaduta nāstyastitvaikatvānyatvobhayānubhayakudṛṣṭitīrthyavikalpābhiniveśaḥ | tatra yuktivikalpaḥ katamad yadutātmātmīyalakṣaṇayuktivigrahopadeśaḥ | tatrotpādavikalpaḥ katamad yaduta pratyayaiḥ sadasator bhāvasyotpādābhiniveśaḥ | tatronutpādavikalpaḥ katamad yadutānutpannapūrvāḥ sarvabhāvā abhūtvā pratyayair bhavanty ahetuśarīrāḥ | tatra saṃbandhavikalpaḥ katamad yaduta saha saṃbadhyate suvarṇatantuvat | tatra bandhābandhavikalpaḥ katamad yaduta bandhahetubandhyābhiniveśavat | yathā puruṣaḥ pāśasaṃyogād rajjugranthiḥ kriyate mucyate ca | evaṃ mahāmate parikalpitasvabhāvaprabhedanayalakṣaṇam yasmin parikalpitasvabhāvaprabhedanayalakṣaṇe sarvabālapṛthagjanā abhiniviśante | sadasataḥ paratantrābhiniveśābhiniviṣṭā mahāmate parikalpitasvabhāvavaicitryam abhiniviśante | māyāśrayavaicitryadarśanavad anyamāyādarśanabuddhyā bālair vikalpyante | māyā ca mahāmate vaicitryān nānyā nānanyā | yady anyā syāt vaicitryaṃ māyāhetukaṃ na syāt | athānanyā syāt vaicitryān māyāvaicitryayor vibhāgo na syāt sa ca dṛṣṭo vibhāgas tasmān nānyā nānanyā | ata etasmāt kāraṇān mahāmate tvayānyaiś ca bodhisattvair mahāsattvair māyā nāstyastitvena nābhiniveṣṭavyā ||


【求譯】“大慧!云何言說妄想?謂種種妙音歌詠之聲美樂計著。是名言說妄想。大慧!云何所說事妄想?謂有所說事,自性聖智所知,依彼而生言說妄想。是名所說事妄想。大慧!云何相妄想?謂卽彼所說事,如鹿渴想種種計著而計著,謂堅濕煖動相,一切性妄想。是名相妄想。大慧!云何利妄想?謂樂種種金銀珍寶。是名利妄想。大慧!云何自性妄想?謂自性持此如是不異,惡見妄想。是名自性妄想。大慧!云何因妄想?謂若因若緣,有無分別因相生。是名因妄想。大慧!云何見妄想?謂有無、一異、俱不俱惡見,外道妄想計著妄想。是名見妄想。大慧!云何成妄想?謂我、我所想成決定論。是名成妄想。大慧!云何生妄想?謂緣有無性生計著。是名生妄想。大慧!云何不生妄想?謂一切性本無生,無種,因緣生,無因身。是名不生妄想。大慧!云何相續妄想?謂彼俱相續如金縷。是名相續妄想。大慧!云何縛不縛妄想?謂縛因緣計著,如士夫方便若縛若解。是名縛不縛妄想。於此妄想自性分別通相,一切愚夫計著有無。大慧!計著緣起而計著者,種種妄想計著自性,如幻示現種種之身,凡夫妄想見種種異幻。大慧!幻與種種非異,非不異。若異者,幻非種種因。若不異者,幻與種種無差別,而見差別。是故,非異,非不異。是故,大慧!汝及餘菩薩摩訶薩,如幻緣起妄想自性,異不異,有無,莫計著。”

【菩譯】“大慧!言語分別者,謂樂著種種言語美妙音聲。大慧!是名言語分別。大慧!可知分別者,謂作是思惟應有前法實事之相,聖人修行知,依彼法而生言語。如是分別,大慧!是名可知分別。大慧!相分別者,謂卽彼可知境界中熱濕動堅種種相執以爲實,如空陽焰諸禽獸見生於水想。大慧!是名相分別。大慧!義分別者,謂樂金銀等種種實境界。大慧!是名義分別。大慧!自體分別者,謂專念有法自體形相,此法如是如是不異,非正見見分別。大慧!是名自體分別。大慧!因分別者,謂何等何等因,何等何等緣,有無了別因相生了別相。大慧!是名因分別。大慧!見分別者,謂有無一異俱不俱,邪見外道執著分別。大慧!是名見分別。大慧!建立分別者,謂取我我所相說虛妄法。大慧!是名建立分別。大慧!生分別者,謂依衆緣有無法中生執著心。大慧!是名生分別。大慧!不生分別者,謂一切法本來不生,以本無故依因緣有而無因果。大慧!是名無生分別。大慧!和合分別者,謂何等何等法和合,如金縷共;何等何等法和合,如金縷和合。大慧!是名和合分別。大慧!縛不縛分別者,謂縛因執著如所縛。大慧!如人方便結繩作結,結已還解。大慧!是名縛不縛分別。大慧!是名虛妄分別法體差別之相,以此虛妄分別法體差別之相,一切凡夫執著有無故,執著法相種種因緣。是故,大慧!分別法體差別之相,見種種法執著爲實,如依於幻見種種事,凡夫分別知異於幻有如是法。大慧!我於種種法中不異幻說,亦非不異。何以故?若幻異於種種法者,不應因幻而生種種;若幻卽是種種法者,不應異見此是幻此是種種而見差別,是故我說不異非不異。是故,大慧!汝及諸菩薩摩訶薩,莫分別幻有實無實。”

【實譯】“云何言說分別?謂執著種種美妙音詞。是名言說分別。云何所說分別?謂執有所說事,是聖智所證境,依此起說。是名所說分別。云何相分別?謂卽於彼所說事中,如渴獸想,分別執著堅濕煖動等一切諸相。是名相分別。云何財分別?謂取著種種金銀等寶,而起言說。是名財分別。云何自性分別?謂以惡見如是分別此自性,決定非餘。是名自性分別。云何因分別?謂於因緣分別有無,以此因相而能生故。是名因分別。云何見分別?謂諸外道惡見,執著有無、一異、俱不俱等。是名見分別。云何理分別?謂有執著我、我所相,而起言說。是名理分別。云何生分別?謂計諸法若有若無,從緣而生。是名生分別。云何不生分別?謂計一切法本來不生,未有諸緣而先有體,不從因起。是名不生分別。云何相屬分別?謂此與彼遞相繫屬,如針與線。是名相屬分別。云何縛解分別?謂執因能縛,而有所縛,如人以繩方便力故,縛已復解。是名縛解分別。大慧!此是妄計性差別相,一切凡愚於中執著若有若無。大慧!於緣起中,執著種種妄計自性,如依於幻見種種物,凡愚分別,見異於幻。大慧!幻與種種非異,非不異。若異者,應幻非種種因。若一者,幻與種種應無差別,然見差別。是故,非異,非不異。大慧!汝及諸菩薩摩訶薩於幻有無,不應生著。”


【求译】“大慧!云何言说妄想?谓种种妙音歌咏之声美乐计著。是名言说妄想。大慧!云何所说事妄想?谓有所说事,自性圣智所知,依彼而生言说妄想。是名所说事妄想。大慧!云何相妄想?谓即彼所说事,如鹿渴想种种计著而计著,谓坚湿暖动相,一切性妄想。是名相妄想。大慧!云何利妄想?谓乐种种金银珍宝。是名利妄想。大慧!云何自性妄想?谓自性持此如是不异,恶见妄想。是名自性妄想。大慧!云何因妄想?谓若因若缘,有无分别因相生。是名因妄想。大慧!云何见妄想?谓有无、一异、俱不俱恶见,外道妄想计著妄想。是名见妄想。大慧!云何成妄想?谓我、我所想成决定论。是名成妄想。大慧!云何生妄想?谓缘有无性生计著。是名生妄想。大慧!云何不生妄想?谓一切性本无生,无种,因缘生,无因身。是名不生妄想。大慧!云何相续妄想?谓彼俱相续如金缕。是名相续妄想。大慧!云何缚不缚妄想?谓缚因缘计著,如士夫方便若缚若解。是名缚不缚妄想。于此妄想自性分别通相,一切愚夫计著有无。大慧!计著缘起而计著者,种种妄想计著自性,如幻示现种种之身,凡夫妄想见种种异幻。大慧!幻与种种非异,非不异。若异者,幻非种种因。若不异者,幻与种种无差别,而见差别。是故,非异,非不异。是故,大慧!汝及余菩萨摩诃萨,如幻缘起妄想自性,异不异,有无,莫计著。”

【菩译】“大慧!言语分别者,谓乐著种种言语美妙音声。大慧!是名言语分别。大慧!可知分别者,谓作是思维应有前法实事之相,圣人修行知,依彼法而生言语。如是分别,大慧!是名可知分别。大慧!相分别者,谓即彼可知境界中热湿动坚种种相执以为实,如空阳焰诸禽兽见生于水想。大慧!是名相分别。大慧!义分别者,谓乐金银等种种实境界。大慧!是名义分别。大慧!自体分别者,谓专念有法自体形相,此法如是如是不异,非正见见分别。大慧!是名自体分别。大慧!因分别者,谓何等何等因,何等何等缘,有无了别因相生了别相。大慧!是名因分别。大慧!见分别者,谓有无一异俱不俱,邪见外道执著分别。大慧!是名见分别。大慧!建立分别者,谓取我我所相说虚妄法。大慧!是名建立分别。大慧!生分别者,谓依众缘有无法中生执著心。大慧!是名生分别。大慧!不生分别者,谓一切法本来不生,以本无故依因缘有而无因果。大慧!是名无生分别。大慧!和合分别者,谓何等何等法和合,如金缕共;何等何等法和合,如金缕和合。大慧!是名和合分别。大慧!缚不缚分别者,谓缚因执著如所缚。大慧!如人方便结绳作结,结已还解。大慧!是名缚不缚分别。大慧!是名虚妄分别法体差别之相,以此虚妄分别法体差别之相,一切凡夫执著有无故,执著法相种种因缘。是故,大慧!分别法体差别之相,见种种法执著为实,如依于幻见种种事,凡夫分别知异于幻有如是法。大慧!我于种种法中不异幻说,亦非不异。何以故?若幻异于种种法者,不应因幻而生种种;若幻即是种种法者,不应异见此是幻此是种种而见差别,是故我说不异非不异。是故,大慧!汝及诸菩萨摩诃萨,莫分别幻有实无实。”

【实译】“云何言说分别?谓执著种种美妙音词。是名言说分别。云何所说分别?谓执有所说事,是圣智所证境,依此起说。是名所说分别。云何相分别?谓即于彼所说事中,如渴兽想,分别执著坚湿暖动等一切诸相。是名相分别。云何财分别?谓取著种种金银等宝,而起言说。是名财分别。云何自性分别?谓以恶见如是分别此自性,决定非余。是名自性分别。云何因分别?谓于因缘分别有无,以此因相而能生故。是名因分别。云何见分别?谓诸外道恶见,执著有无、一异、俱不俱等。是名见分别。云何理分别?谓有执著我、我所相,而起言说。是名理分别。云何生分别?谓计诸法若有若无,从缘而生。是名生分别。云何不生分别?谓计一切法本来不生,未有诸缘而先有体,不从因起。是名不生分别。云何相属分别?谓此与彼递相系属,如针与线。是名相属分别。云何缚解分别?谓执因能缚,而有所缚,如人以绳方便力故,缚已复解。是名缚解分别。大慧!此是妄计性差别相,一切凡愚于中执著若有若无。大慧!于缘起中,执著种种妄计自性,如依于幻见种种物,凡愚分别,见异于幻。大慧!幻与种种非异,非不异。若异者,应幻非种种因。若一者,幻与种种应无差别,然见差别。是故,非异,非不异。大慧!汝及诸菩萨摩诃萨于幻有无,不应生著。”



tatredam ucyate |


【求譯】爾時世尊欲重宣此義而說偈言:

【菩譯】爾時世尊重說偈言:

【實譯】爾時世尊重說頌言:


【求译】尔时世尊欲重宣此义而说偈言:

【菩译】尔时世尊重说偈言:

【实译】尔时世尊重说颂言:


cittaṃ viṣayasaṃbandhaṃ jñānaṃ tarke pravartate |

nirābhāse viśeṣe ca prajñā vai saṃpravartate || 180 ||


【求譯】心縛於境界,覺想智隨轉,

    無所有及勝,平等智慧生。

【菩譯】心依境界縛,知覺隨境生;

    於寂靜勝處,生平等智慧。

【實譯】心爲境所縛,覺想智隨轉,

    無相最勝處,平等智慧生。


【求译】心缚于境界,觉想智随转,

    无所有及胜,平等智慧生。

【菩译】心依境界缚,知觉随境生;

    于寂静胜处,生平等智慧。

【实译】心为境所缚,觉想智随转,

    无相最胜处,平等智慧生。


parikalpitasvabhāvo ’sti paratantre na vidyate |

kalpitaṃ gṛhyate bhrāntyā paratantraṃ na kalpyate || 181 ||


【求譯】妄想自性有,於緣起則無,

    妄想或攝受,緣起非妄想。

【菩譯】妄想分別有,於緣法則無;

    取虛妄迷亂,不知他力生。

【實譯】在妄計是有,於緣起則無,

    妄計迷惑取,緣起離分別。


【求译】妄想自性有,于缘起则无,

    妄想或摄受,缘起非妄想。

【菩译】妄想分别有,于缘法则无;

    取虚妄迷乱,不知他力生。

【实译】在妄计是有,于缘起则无,

    妄计迷惑取,缘起离分别。


vividhāṅgābhinirvṛttyā yathā māyā na sidhyati |

nimittaṃ hi tathā citraṃ kalpyamānaṃ na sidhyati || 182 ||


【求譯】種種支分生,如幻則不成,

    彼相有種種,妄想則不成。

【菩譯】種種緣生法,卽是幻不實;

    彼有種種想,妄分別不成。

【實譯】種種支分生,如幻不成就,

    雖現種種相,妄分別則無。


【求译】种种支分生,如幻则不成,

    彼相有种种,妄想则不成。

【菩译】种种缘生法,即是幻不实;

    彼有种种想,妄分别不成。

【实译】种种支分生,如幻不成就,

    虽现种种相,妄分别则无。


nimittaṃ dauṣṭhulyam ayaṃ bandhanaṃ cittasaṃbhavam |

parikalpitaṃ hy ajānānaṃ paratantrair vikalpyate || 183 ||


【求譯】彼相則是過,皆從心縛生,

    妄想無所知,於緣起妄想。

【菩譯】彼想則是過,皆從心縛生;

    愚癡人無智,分別因緣法。

【實譯】彼相卽是過,皆從心縛生,

    妄計者不了,分別緣起法。


【求译】彼相则是过,皆从心缚生,

    妄想无所知,于缘起妄想。

【菩译】彼想则是过,皆从心缚生;

    愚痴人无智,分别因缘法。

【实译】彼相即是过,皆从心缚生,

    妄计者不了,分别缘起法。


yad etat kalpitaṃ bhāvaṃ paratantraṃ tad eva hi |

kalpitaṃ hi vicitrābhaṃ paratantre vikalpyate || 184 ||


【求譯】此諸妄想性,卽是彼緣起,

    妄想有種種,於緣起妄想。

【菩譯】此諸妄想體,卽是緣起法;

    妄想有種種,衆緣中分別。

【實譯】此諸妄計性,皆卽是緣起,

    妄計有種種,緣起中分別。


【求译】此诸妄想性,即是彼缘起,

    妄想有种种,于缘起妄想。

【菩译】此诸妄想体,即是缘起法;

    妄想有种种,众缘中分别。

【实译】此诸妄计性,皆即是缘起,

    妄计有种种,缘起中分别。


saṃvṛtiḥ paramārthaś ca tṛtīyaṃ nāstihetukam |

kalpitaṃ saṃvṛtir hy uktā tac chedād āryagocaram || 185 ||


【求譯】世諦第一義,第三無因生,

    妄想說世諦,斷則聖境界。

【菩譯】世諦第一義,第三無因生;

    妄想說世諦,斷則聖境界。

【實譯】世俗第一義,第三無因生,

    妄計是世俗,斷則聖境界。


【求译】世谛第一义,第三无因生,

    妄想说世谛,断则圣境界。

【菩译】世谛第一义,第三无因生;

    妄想说世谛,断则圣境界。

【实译】世俗第一义,第三无因生,

    妄计是世俗,断则圣境界。


yathā hi yogināṃ vastu citram ekaṃ virājate |

na hy asti citratā tatra tathā kalpitalakṣaṇam || 186 ||


【求譯】譬如修行事,於一種種現,

    於彼無種種,妄想相如是。

【菩譯】譬如修行者,一事見種種;

    彼法無種種,分別相如是。

【實譯】如修觀行者,於一種種現,

    於彼無種種,妄計相如是。


【求译】譬如修行事,于一种种现,

    于彼无种种,妄想相如是。

【菩译】譬如修行者,一事见种种;

    彼法无种种,分别相如是。

【实译】如修观行者,于一种种现,

    于彼无种种,妄计相如是。


yathā hi taimiraiś citraṃ kalpyate rūpadarśanam |

timiraṃ na rūpaṃ nārūpaṃ paratantraṃ tathābudhaiḥ || 187 ||


【求譯】譬如種種翳,妄想衆色現,

    翳無色非色,緣起不覺然。

【菩譯】如目種種瞖,妄想見衆色;

    瞖無色非色,無智取法爾。

【實譯】如目種種翳,妄想見衆色,

    彼無色非色,不了緣起然。


【求译】譬如种种翳,妄想众色现,

    翳无色非色,缘起不觉然。

【菩译】如目种种瞖,妄想见众色;

    瞖无色非色,无智取法尔。

【实译】如目种种翳,妄想见众色,

    彼无色非色,不了缘起然。


haimaṃ syāt tu yathā śuddhaṃ jalaṃ kaluṣavarjitam |

gaganaṃ hi ghanābhāvāt tathā śuddhaṃ vikalpitam || 188 ||


【求譯】譬如鍊眞金,遠離諸垢穢,

    虛空無雲翳,妄想淨亦然。

【菩譯】如眞金離垢,如水離泥濁;

    如虛空離雲,眞法淨亦爾。

【實譯】如金離塵垢,如水離泥濁,

    如虛空無雲,妄想淨如是。


【求译】譬如炼真金,远离诸垢秽,

    虚空无云翳,妄想净亦然。

【菩译】如真金离垢,如水离泥浊;

    如虚空离云,真法净亦尔。

【实译】如金离尘垢,如水离泥浊,

    如虚空无云,妄想净如是。


nāsti vai kalpito bhāvaḥ paratantraś ca vidyate |

samāropāpavādaṃ hi vikalpanto vinaśyati || 189 ||


【求譯】無有妄想性,及有彼緣起,

    建立及誹謗,悉由妄想壞。

【菩譯】無有妄想法,因緣法亦無;

    取有及謗無,分別觀者見。

【實譯】無有妄計性,而有於緣起,

    建立及誹謗,斯由分別壞。


【求译】无有妄想性,及有彼缘起,

    建立及诽谤,悉由妄想坏。

【菩译】无有妄想法,因缘法亦无;

    取有及谤无,分别观者见。

【实译】无有妄计性,而有于缘起,

    建立及诽谤,斯由分别坏。


kalpitaṃ yady abhāvaṃ syāt paratantrasvabhāvataḥ |

vinā bhāvena vai bhāvo bhāvaś cābhāvasaṃbhavaḥ || 190 ||


【求譯】妄想若無性,而有緣起性,

    無性而有性,有性無性生。

【菩譯】妄想若無實,因緣法若實;

    離因應生法,實法生實法。

【實譯】若無妄計性,而有緣起者,

    無法而有法,有法從無生。


【求译】妄想若无性,而有缘起性,

    无性而有性,有性无性生。

【菩译】妄想若无实,因缘法若实;

    离因应生法,实法生实法。

【实译】若无妄计性,而有缘起者,

    无法而有法,有法从无生。


parikalpitaṃ samāśritya paratantropalabhyate |

nimittanāmasaṃbandhāj jāyate parikalpitam || 191 ||


【求譯】依因於妄想,而得彼緣起,

    相名常相隨,而生諸妄想。

【菩譯】因虛妄名法,見諸因緣生;

    想名不相離,如是生虛妄。

【實譯】依因於妄計,而得有緣起,

    相名常相隨,而生於妄計。


【求译】依因于妄想,而得彼缘起,

    相名常相随,而生诸妄想。

【菩译】因虚妄名法,见诸因缘生;

    想名不相离,如是生虚妄。

【实译】依因于妄计,而得有缘起,

    相名常相随,而生于妄计。


atyantaṃ cāpy aniṣpannaṃ kalpitaṃ na parodbhavam |

tadā prajñāyate śuddhaṃ svabhāvaṃ pāramārthikam || 192 ||


【求譯】究竟不成就,則度諸妄想,

    然後知淸淨,是名第一義。

【菩譯】虛妄本無實,則度諸妄想;

    然後知淸淨,是名第一義。

【實譯】以緣起依妄,究竟不成就,

    是時現淸淨,名爲第一義。


【求译】究竟不成就,则度诸妄想,

    然后知清净,是名第一义。

【菩译】虚妄本无实,则度诸妄想;

    然后知清净,是名第一义。

【实译】以缘起依妄,究竟不成就,

    是时现清净,名为第一义。


parikalpitaṃ daśavidhaṃ paratantraṃ ca ṣaḍvidham |

pratyātmatathatājñeyamato nāsti viśeṣaṇam || 193 ||


【求譯】妄想有十二,緣起有六種,

    自覺知爾炎,彼無有差別。

【菩譯】妄想有十二,緣法有六種;

    內身證境界,彼無有差別。

【實譯】妄計有十二,緣起有六種,

    自證眞如境,彼無有差別。


【求译】妄想有十二,缘起有六种,

    自觉知尔炎,彼无有差别。

【菩译】妄想有十二,缘法有六种;

    内身证境界,彼无有差别。

【实译】妄计有十二,缘起有六种,

    自证真如境,彼无有差别。


pañca dharmā bhavet tat tvaṃ svabhāvā hi trayastathā |

etad vibhāvayed yogī tathatāṃ nātivartate || 194 ||


【求譯】五法爲眞實,自性有三種。

    修行分別此,不越於如如。

【菩譯】五法爲眞實,及三種亦爾;

    修行者行此,不離於眞如。

【實譯】五法爲眞實,三自性亦爾,

    修行者觀此,不越於眞如。


【求译】五法为真实,自性有三种。

    修行分别此,不越于如如。

【菩译】五法为真实,及三种亦尔;

    修行者行此,不离于真如。

【实译】五法为真实,三自性亦尔,

    修行者观此,不越于真如。


nimittaṃ paratantraṃ hi yan nāma tat prakalpitam |

parikalpitanimittaṃ tu pāratantryāt pravartate || 195 ||


【求譯】衆相及緣起,彼名起妄想,

    彼諸妄想相,從彼緣起生。

【菩譯】衆生及因緣,名分別彼法;

    彼諸妄想相,從彼因緣生。

【實譯】依於緣起相,妄計種種名,

    彼諸妄計相,皆因緣起有。


【求译】众相及缘起,彼名起妄想,

    彼诸妄想相,从彼缘起生。

【菩译】众生及因缘,名分别彼法;

    彼诸妄想相,从彼因缘生。

【实译】依于缘起相,妄计种种名,

    彼诸妄计相,皆因缘起有。


buddhyā vivecyamānaṃ tu na tantraṃ nāpi kalpitam |

niṣpanno nāsti vai bhāvaḥ kathaṃ buddhyā vikalpyate || 196 ||


【求譯】覺慧善觀察,無緣無妄想,

    成已無有性,云何妄想覺?

【菩譯】眞實智善觀,無緣無妄想;

    第一義無物,云何智分別?

【實譯】智慧善觀察,無緣無妄計,

    眞實中無物,云何起分別?


【求译】觉慧善观察,无缘无妄想,

    成已无有性,云何妄想觉?

【菩译】真实智善观,无缘无妄想;

    第一义无物,云何智分别?

【实译】智慧善观察,无缘无妄计,

    真实中无物,云何起分别?


niṣpanno vidyate bhāvo bhāvābhāvavivarjitaḥ |

bhāvābhāvavinirmukto dvau svabhāvau kathaṃ nu tau || 197 ||


【菩譯】若眞實有法,遠離於有無;

    若離於有無,云何有二法?

【實譯】圓成若是有,此則離有無,

    旣已離有無,云何有二性?


【菩译】若真实有法,远离于有无;

    若离于有无,云何有二法?

【实译】圆成若是有,此则离有无,

    既已离有无,云何有二性?


parikalpitasvabhāve dvau svabhāvau dvau pratiṣṭhitau |

kalpitaṃ dṛśyate citraṃ viśuddhaṃ cāryagocaram || 198 ||


【求譯】彼妄想自性,建立二自性,

    妄想種種現,淸淨聖境界。

【菩譯】分別二法體,二種法體有;

    虛妄見種種,淸淨聖境界。

【實譯】妄計有二性,二性是安立,

    分別見種種,淸淨聖所行。


【求译】彼妄想自性,建立二自性,

    妄想种种现,清净圣境界。

【菩译】分别二法体,二种法体有;

    虚妄见种种,清净圣境界。

【实译】妄计有二性,二性是安立,

    分别见种种,清净圣所行。


kalpitaṃ hi vicitrābhaṃ paratantrair vikalpyate |

anyathā kalpyamānaṃ hi tīrthyavādaṃ samāśrayet || 199 ||


【求譯】妄想如畫色,緣起計妄想,

    若異妄想者,卽依外道論。

【菩譯】見妄想種種,因緣中分別;

    若異分別者,則墮於外道。

【實譯】妄計種種相,緣起中分別,

    若異此分別,則墮外道論。


【求译】妄想如画色,缘起计妄想,

    若异妄想者,即依外道论。

【菩译】见妄想种种,因缘中分别;

    若异分别者,则堕于外道。

【实译】妄计种种相,缘起中分别,

    若异此分别,则堕外道论。


kalpanā kalpitety uktaṃ darśanād dhetusaṃbhavam |

vikalpadvayanir muktaṃ niṣpannaṃ syāt tad eva hi || 200 ||


【求譯】妄想說所想,因見和合生,

    離二妄想者,如是則爲成。

【菩譯】妄想說妄想,因見和合生;

    離二種妄想,卽是眞實法。

【實譯】以諸妄見故,妄計於妄計,

    離此二計者,則爲眞實法。


【求译】妄想说所想,因见和合生,

    离二妄想者,如是则为成。

【菩译】妄想说妄想,因见和合生;

    离二种妄想,即是真实法。

【实译】以诸妄见故,妄计于妄计,

    离此二计者,则为真实法。



punar api mahāmatir āha | deśayatu me bhagavān pratyātmāryajñānagatilakṣaṇam ekayānaṃ ca yena bhagavan pratyātmaikayānagatilakṣaṇena ahaṃ cānye ca bodhisattvā mahāsattvāḥ pratyātmāryajñānaikayānakuśalā aparapraṇeyā bhaviṣyanti buddhadharmeṣu ||


【求譯】大慧菩薩摩訶薩復白佛言:“世尊,唯願爲說自覺聖智相及一乘。若說自覺聖智相及一乘,我及餘菩薩善自覺聖智相及一乘,不由於他通達佛法。”

【菩譯】爾時大慧菩薩摩訶薩復白佛言:“世尊!惟願爲說自身內證聖智修行相及一乘法,不由於他遊行一切諸佛國土通達佛法。”

【實譯】大慧菩薩摩訶薩復白佛言:“世尊,惟願爲說自證聖智行相及一乘行相。我及諸菩薩摩訶薩得此善巧,於佛法中不由他悟。”


【求译】大慧菩萨摩诃萨复白佛言:“世尊,唯愿为说自觉圣智相及一乘。若说自觉圣智相及一乘,我及余菩萨善自觉圣智相及一乘,不由于他通达佛法。”

【菩译】尔时大慧菩萨摩诃萨复白佛言:“世尊!惟愿为说自身内证圣智修行相及一乘法,不由于他游行一切诸佛国土通达佛法。”

【实译】大慧菩萨摩诃萨复白佛言:“世尊,惟愿为说自证圣智行相及一乘行相。我及诸菩萨摩诃萨得此善巧,于佛法中不由他悟。”


bhagavān āha | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṃs tasyaitad avocat | pramāṇāptopadeśavikalpābhāvān mahāmate bodhisattvo mahāsattva ekākī rahogataḥ svapratyātmabuddhyā vicārayaty aparapraṇeyo dṛṣṭivikalpavivarjita uttarottaratathāgatabhūmipraveśanatayā vyāyamate | etan mahāmate svapratyātmāryajñānagatilakṣaṇam | tatraikayānagatilakṣaṇaṃ katamad yadutaikayānamārgādhigam āvabodhād ekayānam iti vadāmi | ekayānamārgādhigam āvabodhaḥ katamo yaduta grāhyagrāhakavikalpayathābhūtāvasthānād apravṛtter vikalpasyaikayānāvabodhaḥ kṛto bhavati | eṣa ekayānāvabodho mahāmate nānyatīrthyaśrāvakapratyekabuddhabrahmādibhiḥ prāptapūrvo ’nyatra mayā | ata etasmāt kāraṇān mahāmate ekayānam ity ucyate ||


【求譯】佛告大慧:“諦聽諦聽!善思念之,當爲汝說。”大慧白佛言:“唯然受敎。”佛告大慧:“前聖所知轉相傳授,妄想無性,菩薩摩訶薩獨一靜處,自覺觀察,不由於他,離見妄想,上上昇進,入如來地。是名自覺聖智相。大慧!云何一乘相?謂得一乘道覺,我說一乘。云何得一乘道覺?謂攝所攝妄想,如實處不生妄想。是名一乘覺。大慧!一乘覺者,非餘外道、聲聞、緣覺、梵天王等之所能得,唯除如來。以是故,說名一乘。”

【菩譯】佛告聖者大慧菩薩言:“善哉!善哉!善哉大慧!諦聽!諦聽!當爲汝說。”大慧言:“善哉世尊!唯然受敎。”佛告大慧:“菩薩摩訶薩離阿含名字法諸論師所說分別法相,在寂靜處獨坐思惟,自內智慧觀察諸法不隨他敎,離種種見虛妄之相,當勤修行入如來地上上證智。大慧!是名自身內證聖智修行之相。大慧!更有三界中修一乘相。大慧!何者一乘相?大慧!如實覺知一乘道故,我說名一乘。大慧!何者如實覺知一乘道相?謂不分別可取能取境界,不生如是諸法相住,以不分別一切諸法故。大慧!是名如實覺知一乘道相。大慧!如是覺知一乘道相,一切外道聲聞辟支佛梵天等未曾得知,惟除於我。大慧!故我說名一乘道相。”

【實譯】佛言:“諦聽!當爲汝說。”大慧言:“唯!”佛言:“大慧!菩薩摩訶薩依諸聖敎,無有分別,獨處閑靜,觀察自覺,不由他悟,離分別見,上上昇進,入如來地。如是修行,名自證聖智行相。云何名一乘行相?謂得證知一乘道故。云何名爲知一乘道?謂離能取所取分別,如實而住。大慧!此一乘道惟除如來,非外道、二乘、梵天王等之所能得。”


【求译】佛告大慧:“谛听谛听!善思念之,当为汝说。”大慧白佛言:“唯然受教。”佛告大慧:“前圣所知转相传授,妄想无性,菩萨摩诃萨独一静处,自觉观察,不由于他,离见妄想,上上升进,入如来地。是名自觉圣智相。大慧!云何一乘相?谓得一乘道觉,我说一乘。云何得一乘道觉?谓摄所摄妄想,如实处不生妄想。是名一乘觉。大慧!一乘觉者,非余外道、声闻、缘觉、梵天王等之所能得,唯除如来。以是故,说名一乘。”

【菩译】佛告圣者大慧菩萨言:“善哉!善哉!善哉大慧!谛听!谛听!当为汝说。”大慧言:“善哉世尊!唯然受教。”佛告大慧:“菩萨摩诃萨离阿含名字法诸论师所说分别法相,在寂静处独坐思维,自内智慧观察诸法不随他教,离种种见虚妄之相,当勤修行入如来地上上证智。大慧!是名自身内证圣智修行之相。大慧!更有三界中修一乘相。大慧!何者一乘相?大慧!如实觉知一乘道故,我说名一乘。大慧!何者如实觉知一乘道相?谓不分别可取能取境界,不生如是诸法相住,以不分别一切诸法故。大慧!是名如实觉知一乘道相。大慧!如是觉知一乘道相,一切外道声闻辟支佛梵天等未曾得知,唯除于我。大慧!故我说名一乘道相。”

【实译】佛言:“谛听!当为汝说。”大慧言:“唯!”佛言:“大慧!菩萨摩诃萨依诸圣教,无有分别,独处闲静,观察自觉,不由他悟,离分别见,上上升进,入如来地。如是修行,名自证圣智行相。云何名一乘行相?谓得证知一乘道故。云何名为知一乘道?谓离能取所取分别,如实而住。大慧!此一乘道唯除如来,非外道、二乘、梵天王等之所能得。”


mahāmatir āha | kiṃ kāraṇaṃ bhagavatā yānatrayam upadiṣṭam ekayānaṃ nopadiśyate | bhagavān āha | svayam aparinirvāṇadharmatvān mahāmate sarvaśrāvakapratyekabuddhānām ekayānaṃ na vadāmi | yasmān mahāmate sarvaśrāvakapratyekabuddhās tathāgatavinayavivekayogopadeśena vimucyante na svayam ||


【求譯】大慧白佛言:“世尊,何故說三乘,而不說一乘?”佛告大慧:“不自般涅槃法故,不說一切聲聞、緣覺一乘。以一切聲聞、緣覺,如來調伏,授寂靜、方便而得解脫,非自己力。是故,不說一乘。

【菩譯】大慧白佛言:“世尊!世尊何因說於三乘不說一乘?”佛告大慧:“聲聞緣覺不能自知證於涅槃,是故我說惟一乘道。大慧!以一切聲聞辟支佛,隨受佛敎厭離世間,自不能得解脫,是故我說惟一乘道。

【實譯】大慧白佛言:“世尊,何故說有三乘,不說一乘?”佛言:“大慧!聲聞、緣覺無自般涅槃法故,我說一乘。以彼但依如來所說調伏、遠離,如是修行而得解脫,非自所得。


【求译】大慧白佛言:“世尊,何故说三乘,而不说一乘?”佛告大慧:“不自般涅槃法故,不说一切声闻、缘觉一乘。以一切声闻、缘觉,如来调伏,授寂静、方便而得解脱,非自己力。是故,不说一乘。

【菩译】大慧白佛言:“世尊!世尊何因说于三乘不说一乘?”佛告大慧:“声闻缘觉不能自知证于涅槃,是故我说唯一乘道。大慧!以一切声闻辟支佛,随受佛教厌离世间,自不能得解脱,是故我说唯一乘道。

【实译】大慧白佛言:“世尊,何故说有三乘,不说一乘?”佛言:“大慧!声闻、缘觉无自般涅槃法故,我说一乘。以彼但依如来所说调伏、远离,如是修行而得解脱,非自所得。


punar aparaṃ mahāmate jñeyāvaraṇakarmavāsanāprahīṇatvāt sarvaśrāvakapratyekabuddhānāṃ naikayānam | dharmanairātmyānavabodhāc cācintyapariṇāmacyuter aprāptivāc ca yānatrayaṃ deśayāmi śrāvakāṇām | yadā teṣāṃ mahāmate sarvadoṣavāsanāḥ prahīṇā bhavanti dharmanairātmyāvabodhāt tadā te vāsanādoṣasamādhimadābhāvād anāsravadhātau prativibudhyante | punar api lokottarānāsravadhātuparyāpannān saṃbhārān paripūryācintyadharmakāyavaśavartitāṃ pratilapsyante ||


【求譯】“復次,大慧!煩惱障、業習氣不斷故,不說一切聲聞、緣覺一乘。不覺法無我,不離分段死,故說三乘。大慧!彼諸一切起煩惱過習氣斷,及覺法無我,彼一切起煩惱過習氣斷,三昧樂味著非性,無漏界覺。覺已,復入出世間上上無漏界,滿足衆具,當得如來不思議自在法身。”

【菩譯】“復次,大慧!一切聲聞辟支佛不離智障,不離業煩惱習氣障故,是故我說惟一乘道。大慧!聲聞辟支佛未證法無我,未得離不可思議變易生,是故我爲諸聲聞故說一乘道。大慧!聲聞辟支佛若離一切諸過熏習,得證法無我,爾時離於諸過,三昧無漏,醉法覺已,修行出世間無漏界中一切功德,修行已得不可思議自在法身。”

【實譯】“又彼未能除滅智障及業習氣,未覺法無我,未名不思議變易死。是故,我說以爲三乘。若彼能除一切過習,覺法無我,是時乃離三昧所醉,於無漏界而得覺悟已,於出世上上無漏界中修諸功德,普使滿足,獲不思議自在法身。”


【求译】“复次,大慧!烦恼障、业习气不断故,不说一切声闻、缘觉一乘。不觉法无我,不离分段死,故说三乘。大慧!彼诸一切起烦恼过习气断,及觉法无我,彼一切起烦恼过习气断,三昧乐味著非性,无漏界觉。觉已,复入出世间上上无漏界,满足众具,当得如来不思议自在法身。”

【菩译】“复次,大慧!一切声闻辟支佛不离智障,不离业烦恼习气障故,是故我说唯一乘道。大慧!声闻辟支佛未证法无我,未得离不可思议变易生,是故我为诸声闻故说一乘道。大慧!声闻辟支佛若离一切诸过熏习,得证法无我,尔时离于诸过,三昧无漏,醉法觉已,修行出世间无漏界中一切功德,修行已得不可思议自在法身。”

【实译】“又彼未能除灭智障及业习气,未觉法无我,未名不思议变易死。是故,我说以为三乘。若彼能除一切过习,觉法无我,是时乃离三昧所醉,于无漏界而得觉悟已,于出世上上无漏界中修诸功德,普使满足,获不思议自在法身。”


tatredam ucyate |


【求譯】爾時世尊欲重宣此義而說偈言:

【菩譯】爾時世尊重說偈言:

【實譯】爾時世尊重說頌言:


【求译】尔时世尊欲重宣此义而说偈言:

【菩译】尔时世尊重说偈言:

【实译】尔时世尊重说颂言:


devayānaṃ brahmayānaṃ śrāvakīyaṃ tathaiva ca |

tāthāgataṃ ca pratyekaṃ yānān etān vadāmy aham || 201 ||


【求譯】諸天及梵乘,聲聞緣覺乘,

    諸佛如來乘,我說此諸乘。

【菩譯】天乘及梵乘,聲聞緣覺乘,

    諸佛如來乘,我說此諸乘。

【實譯】天乘及梵乘,聲聞緣覺乘,

    諸佛如來乘,諸乘我所說。


【求译】诸天及梵乘,声闻缘觉乘,

    诸佛如来乘,我说此诸乘。

【菩译】天乘及梵乘,声闻缘觉乘,

    诸佛如来乘,我说此诸乘。

【实译】天乘及梵乘,声闻缘觉乘,

    诸佛如来乘,诸乘我所说。


yānānāṃ nāsti vai niṣṭhā yāvac cittaṃ pravartate |

citte tu vai parāvṛtte na yānaṃ na ca yāninaḥ || 202 ||


【求譯】乃至有心轉,諸乘非究竟,

    若彼心滅盡,無乘及乘者。

【菩譯】以心有生滅,諸乘非究竟;

    若彼心滅盡,無乘及乘者。

【實譯】乃至有心起,諸乘未究竟,

    彼心轉滅已,無乘及乘者。


【求译】乃至有心转,诸乘非究竟,

    若彼心灭尽,无乘及乘者。

【菩译】以心有生灭,诸乘非究竟;

    若彼心灭尽,无乘及乘者。

【实译】乃至有心起,诸乘未究竟,

    彼心转灭已,无乘及乘者。


yānavyavasthānaṃ naivāsti yānabhedaṃ vadāmy aham |

parikarṣaṇārthaṃ bālānāṃ yānabhedaṃ vadāmy aham || 203 ||


【求譯】無有乘建立,我說爲一乘。

    引導衆生故,分別說諸乘。

【菩譯】無有乘差別,我說爲一乘;

    引導衆生故,分別說諸乘。

【實譯】無有乘建立,我說爲一乘,

    爲攝愚夫故,說諸乘差別。


【求译】无有乘建立,我说为一乘。

    引导众生故,分别说诸乘。

【菩译】无有乘差别,我说为一乘;

    引导众生故,分别说诸乘。

【实译】无有乘建立,我说为一乘,

    为摄愚夫故,说诸乘差别。


vimuktayastathā tisro dharmanairātmyam eva ca |

samatājñānakleśākhyā vimuktyā te vivarjitāḥ || 204 ||


【求譯】解脫有三種,及與法無我,

    煩惱智慧等,解脫則遠離。

【菩譯】解脫有三種,及二法無我;

    不離二種障,遠離眞解脫。

【實譯】解脫有三種,謂離諸煩惱,

    及以法無我,平等智解脫。


【求译】解脱有三种,及与法无我,

    烦恼智慧等,解脱则远离。

【菩译】解脱有三种,及二法无我;

    不离二种障,远离真解脱。

【实译】解脱有三种,谓离诸烦恼,

    及以法无我,平等智解脱。


yathā hi kāṣṭham udadhau taraṅgair vipravāhyate |

tathā hi śrāvako mūḍho lakṣaṇena pravāhyate || 205 ||


【求譯】譬如海浮木,常隨波浪轉,

    聲聞愚亦然,相風所飄蕩。

【菩譯】譬如海浮木,常隨波浪轉;

    諸聲聞亦然,相風所漂蕩。

【實譯】譬如海中木,常隨波浪轉,

    聲聞心亦然,相風所漂激。


【求译】譬如海浮木,常随波浪转,

    声闻愚亦然,相风所飘荡。

【菩译】譬如海浮木,常随波浪转;

    诸声闻亦然,相风所漂荡。

【实译】譬如海中木,常随波浪转,

    声闻心亦然,相风所漂激。


vāsanākleśasaṃbaddhāḥ paryutthānair visaṃyutāḥ |

samādhimadamattās te dhātau tiṣṭhanty anāsrave || 206 ||


【求譯】彼起煩惱滅,除習煩惱愚,

    味著三昧樂,安住無漏界。

【菩譯】離諸隨煩惱,熏習煩惱縛;

    味著三昧樂,安住無漏界。

【實譯】雖滅起煩惱,猶被習氣縛,

    三昧酒所醉,住於無漏界。


【求译】彼起烦恼灭,除习烦恼愚,

    味著三昧乐,安住无漏界。

【菩译】离诸随烦恼,熏习烦恼缚;

    味著三昧乐,安住无漏界。

【实译】虽灭起烦恼,犹被习气缚,

    三昧酒所醉,住于无漏界。


niṣṭhāgatir na tasyāsti na ca bhūyo nivartate |

samādhikāyaṃ saṃprāpya ā kalpān na prabudhyate || 207 ||


【求譯】無有究竟趣,亦復不退還,

    得諸三昧身,乃至劫不覺。

【菩譯】無有究竟趣,亦復不退還;

    得諸三昧身,無量劫不覺。

【實譯】彼非究竟趣,亦復不退轉,

    以得三昧身,乃至劫不覺。


【求译】无有究竟趣,亦复不退还,

    得诸三昧身,乃至劫不觉。

【菩译】无有究竟趣,亦复不退还;

    得诸三昧身,无量劫不觉。

【实译】彼非究竟趣,亦复不退转,

    以得三昧身,乃至劫不觉。


yathā hi mattapuruṣo madyābhāvād vibudhyate |

tathā te buddhadharmākhyaṃ kāyaṃ prāpsyanti māmakam || 208 ||


【求譯】譬如昏醉人,酒消然後覺,

    彼覺法亦然,得佛無上身。

【菩譯】譬如惛醉人,酒消然後悟;

    得佛無上體,是我眞法身。

【實譯】譬如昏醉人,酒消然後悟,

    聲聞亦如是,覺後當成佛。


【求译】譬如昏醉人,酒消然后觉,

    彼觉法亦然,得佛无上身。

【菩译】譬如昏醉人,酒消然后悟;

    得佛无上体,是我真法身。

【实译】譬如昏醉人,酒消然后悟,

    声闻亦如是,觉后当成佛。



经文分段

2-28  2-29  2-30  2-31  2-32  2-33  2-34  2-35  2-36  2-37  2-38  2-39  2-40  2-41  2-42  2-43  2-44  2-45  2-46  2-47  2-48

注释

  1. N vāglakṣaṇa; V bāhyalakṣaṇa.
  2. N abhayānutapannatayā; V ubhayānutpannatayā.
  3. N °ghanam; V °dhanam.
  4. 原字作“犍”,依《高麗大藏經》改爲“揵”字。
  5. 原字作“犍”,依《高丽大藏经》改为“揵”字。
  6. N sarvāryā; V sarvārthā.
  7. N nānartha°; V nānārtha°
  8. 原字作“著”,依《高麗大藏經》改爲“者”字。
  9. 原字作“著”,依《高丽大藏经》改为“者”字。
  10. N adṛṣṭa; V dṛṣṭa.
  11. 原字作“亦”,依《高麗大藏經》改爲“示”字。
  12. 原字作“亦”,依《高丽大藏经》改为“示”字。
  13. N yakiṃcit; V yatkiṃcit.
  14. N lakṣyaṇaṃ; V lakṣaṇaṃ.
  15. 原字作“以”,依《高麗大藏經》改爲“故”字。
  16. 原字作“以”,依《高丽大藏经》改为“故”字。
  17. 此字原爲空白,依《高麗大藏經》補“洹”字。
  18. 此字原为空白,依《高丽大藏经》补“洹”字。