“L2:无常品第三之一/梵实”的版本间差异
初始导入>Admin 小 (导入1个版本) |
小 (导入1个版本) |
(没有差异)
|
2021年1月15日 (五) 13:13的最新版本
无常品第三之一
atha khalu bhagavān punar api mahāmatiṃ bodhisattvaṃ mahāsattvam etad avocat | manomayakāyagatiprabhedanayalakṣaṇaṃ mahāmate upadekṣyāmi | tac chṛṇu sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṃs tasyaitad avocat | triprakāro mahāmate kāyo manomayaḥ | katamas triprakāro yaduta samādhisukhasamāpattimanomayo dharmasvabhāvāvabodhamanomayo nikāyasahajasaṃskārakriyāmanomayaś ca | prathamottarottarabhūmilakṣaṇaparijñānād adhigacchanti yoginaḥ | tatra katamo mahāmate samādhisukhasamāpattimanomayaḥ kāyo yaduta tricaturthapañcamyāṃ bhūmau svacittavividhavivekavihāreṇa cittodadhipravṛttitaraṅgavijñānalakṣaṇasukhasamāpattimanaso ’pravṛttiḥ svacittadṛśyaviṣayābhāvābhāvaparijñānān manaso manomayaḥ kāya ity ucyate | tatra dharmasvabhāvāvabodhamanomayaḥ kāyaḥ katamo yadutāṣṭamyāṃ bhūmau māyādidharmanirābhāsapravicayāvabodhena cittāśrayaparāvṛttasya māyopamasamādhipratilambhādanyeṣāṃ ca samādhimukhānāṃ pratilambhād anekalakṣaṇavaśitābhijñākusumitaṃ manojavasadṛśaṃ māyāsvapnabimbaprakhyam abhautikaṃ bhūtabhautikasadṛśaṃ sarvarūpavicitrāṅgasamuditaṃ sarvabuddhakṣetraparṣanmaṇḍalānugataṃ kāyaṃ dharmasvabhāvagatiṃgatatvān manomaya ity ucyate | tatra nikāyasahajasaṃskārakriyāmanomayaḥ kāyaḥ katamo yaduta sarvabuddhadharmapratyātmādhigamasukhalakṣaṇāvabodhān nikāyasahajasaṃskārakriyāmanomaya ity ucyate | atra te mahāmate kāyatrayalakṣaṇapravicayāvabodhe yogaḥ karaṇīyaḥ ||
【实译】尔时佛告大慧菩萨摩诃萨言:“今当为汝说意成身差别相。谛听谛听!善思念之。”大慧言:“唯。”佛言:“大慧!意成身有三种。何者为三?谓入三昧乐意成身,觉法自性意成身,种类俱生无作行意成身。诸修行者入初地已,渐次证得。大慧!云何入三昧乐意成身?谓三、四、五地,入于三昧,离种种心,寂然不动,心海不起转识波浪,了境心现,皆无所有。是名入三昧乐意成身。云何觉法自性意成身?谓八地中了法如幻,皆无有相,心转所依,住如幻定及余三昧,能现无量自在神通,如花开敷,速疾如意,如幻,如梦,如影,如像,非四大造,与造相似,一切色相具足庄严,普入佛刹,了诸法性。是名觉法自性意成身。云何种类俱生无作行意成身?谓了达诸佛自证法相。是名种类俱生无作行意成身。大慧!三种身相,当勤观察。”
tatredam ucyate |
【实译】尔时世尊重说颂言:
na me yānaṃ mahāyānaṃ na ghoṣo na ca akṣarāḥ |
na satyā na vimokṣā vai na nirābhāsagocaram || 1 ||
【实译】我大乘非乘,非声亦非字,
非谛非解脱,亦非无相竟。
kiṃ tu yānaṃ mahāyānaṃ samādhivaśavartitā |
kāyo manomayaś citro vaśitāpuṣpamaṇḍitaḥ || 2 ||
【实译】然乘摩诃衍,三摩提自在,
种种意成身,自在花庄严。
atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat | pañcānantaryāṇi bhagavatā nirdiṣṭāni | katamāni tāni bhagavan pañcānantaryāṇi yāny adhyāpadya kulaputro vā kuladuhitā vāvīciko bhavati | bhagavān āha | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavān etad avocat | tatra mahāmate pañcānantaryāṇi katamāni yaduta mātṛpitrarhadvadhasaṃghabhedās tathāgatakāye duṣṭacittarudhirotpādaś ca ||
【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,如世尊说五无间业,何者为五,若人作已,堕阿鼻狱?”佛言:“谛听!当为汝说。”大慧言:“唯。”佛告大慧:“五无间者,所谓杀母,杀父,杀阿罗汉,破和合僧,怀恶逆心出佛身血。
tatra mahāmate mātā katamā sattvānām yaduta tṛṣṇā paunarbhavikī nandīrāgasahagatā mātṛtvenottiṣṭhate | avidyā pitṛtvenāyatanagrāmasyotpattaye | anayor ubhayor mātāpitror atyantamūlopacchedān mātṛpitṛvadho bhavati | tatrānuśayānām ariprakhyāṇāṃ mūṣikāviṣavatprakopadharmiṇām atyantasamuddhātād arhadvadho bhavati | tatra saṃghabhedaḥ katamo yaduta bhinnānyonyalakṣaṇasya skandhasaṃghātasyātyantamūlopaghātāt saṃghabheda ity ucyate | svasāmānyabāhyasvacittadṛśyamātrāvabodhakānāṃ mahāmate aṣṭānāṃ vijñānakāyānāṃ vimokṣatrayānāsravaduṣṭavikalpenātyantopaghātād vijñānabuddhasya duṣṭacittarudhirotpādanād ānantaryakārīty ucyate | etāni mahāmate ādhyātmikāni pañcānantaryāṇi yāny adhyāpadya kulaputro vā kuladuhitā vānantaryakārī bhavaty abhisamitadharmaḥ ||
【实译】“大慧!何者为众生母?谓引生爱与贪喜俱,如母养育。何者为父?所谓无明令生六处聚落中故。断二根本,名杀父母。云何杀阿罗汉?谓随眠为怨,如鼠毒发,究竟断彼。是故,说名杀阿罗汉。云何破和合僧?谓诸蕴异相和合积聚,究竟断彼,名为破僧。云何恶心出佛身血?谓八识身妄生思觉,见自心外自相共相,以三解脱无漏恶心,究竟断彼八识身佛,名为恶心出佛身血。大慧!是为内五无间,若有作者,无间即得,现证实法。
punar aparaṃ mahāmate bāhyāni te ānantaryāṇyupadekṣyāmi yairupadiṣṭais tvaṃ cānye ca bodhisattvā anāgate ’dhvani saṃmohaṃ na gamiṣyanti | tatra katamāni tāni yaduta yāni deśanāpāṭhe ’nusaṃvarṇitānyānantaryāṇi yānyadhyāpadya tisṝṇāṃ vimuktīnāmanyatarānyatarasyāṃ nābhisametā bhavanti anyatra nirmitādhiṣṭhānābhisamayāt | nirmitādhiṣṭhānaśrāvako hi mahāmate bodhisattvādhiṣṭhānena vā tathāgatādhiṣṭhānena vā yasya kasyacid anyasyānantaryakāriṇaḥ kaukṛtyaṃ tasya kaukṛtyadṛṣṭivinivartanārthaṃ nikṣiptadhurasya kaukṛtyadṛṣṭyabhāvārtham | punar api protsāhanāṃ kariṣyata iti kṛtvā nirmitādhiṣṭhānābhisamayaḥ pradarśyate mayā | nāstyekāntena mahāmate ānantaryakāriṇo ’bhisamayaḥ anyatra svacittadṛśyabhāvanāmātratāvabodhāddehabhogapratiṣṭhāgativikalpātmātmīyagrāhaviviktadarśanāt kadācit karhicit kalyāṇamitramāsādyānyagatisaṃdhau svavikalpadoṣairvim ucyate ||
【实译】“复次,大慧!今为汝说外五无间,令汝及余菩萨闻是义已,于未来世不生疑惑。云何外五无间?谓余教中所说无间。若有作者,于三解脱不能现证,唯除如来诸大菩萨及大声闻,见其有造无间业者,为欲劝发令其改过,以神通力示同其事,寻即悔除,证于解脱。此皆化现,非是实造。若有实造无间业者,终无现身而得解脱,唯除觉了自心所现身、资、所住,离我、我所分别执见,或于来世余处受生,遇善知识,离分别过,方证解脱。”
tatredam ucyate |
【实译】尔时世尊重说颂言:
tṛṣṇā hi mātā ity uktā avidyā ca pitā tathā |
viṣayāvabodhād vijñānaṃ buddha ity upadiśyate || 3 ||
【实译】贪爱名为母,无明则是父,
识了于境界,此则名为佛。
arhanto hy anuśayāḥ pañca saṃghāḥ skandhakadambakaḥ |
nirantarāntaracchedāt karmasyānantaraṃ bhavet || 4 ||
【实译】随眠阿罗汉,蕴聚和合僧,
断彼无余间,是名无间业。
punar api mahāmatir āha | deśayatu me bhagavān buddhānāṃ bhagavatāṃ kathaṃ bhagavān buddhānāṃ buddhatā bhavati | bhagavān āha | dharmapudgalanairātmyāvabodhān mahāmate āvaraṇadvayaparijñānāvabodhāc ca cyutidvayādhigamāt kleśadvayaprahāṇāc ca mahāmate buddhānāṃ bhagavatāṃ buddhatā bhavati | eteṣām eva mahāmate dharmāṇām adhigamāc chrāvakapratyekabuddhasaṃbuddhatā bhavati | ata etasmān mahāmate ekayānaṃ deśayāmi ||
【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,愿为我说诸佛体性。”佛言:“大慧!觉二无我,除二种障,离二种死,断二烦恼,是佛体性。大慧!声闻、缘觉得此法已,亦名为佛。我以是义,但说一乘。”
tatredam ucyate |
【实译】尔时世尊重说颂言:
nairātmyasya dvayaṃ kleśās tathaivāvaraṇadvayam |
acintyapariṇāminyāś cyuter lābhāt tathāgataḥ || 5 ||
【实译】善知二无我,除二障二恼,
及不思议死,是故名如来。
atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat | kiṃ saṃdhāya bhagavatā parṣanmadhyagatena vāgbhāṣitā | aham eva sarvabuddhā ye ’tītā jātakopapattivaicitryaṃ ca | aham eva ca tena kālena tena samayena rājā māndhātā | gajaḥ śuka indro vyāsaḥ sunetra ity evam ādyāni bhagavatā jātakaśatasahasrāṇy upadiṣṭāni | bhagavān āha | caturvidhāṃ samatāṃ saṃdhāya mahāmate tathāgatā arhantaḥ samyaksaṃbuddhāḥ parṣanmadhyagatā vācaṃ niścārayanti yadutāham eva tena kālena tena samayena krakucchandaḥ kanakamuniḥ kāśyapaś cābhavam | katamāṃ caturvidhasamatāṃ saṃdhāya yadutākṣarasamatāṃ vāksamatāṃ dharmasamatāṃ kāyasamatāṃ ca | imāṃ mahāmate caturvidhāṃ samatāṃ saṃdhāya tathāgatā arhantaḥ samyaksaṃbuddhāḥ parṣanmadhyagatā vācaṃ niścārayanti | tatra mahāmate katarākṣarasamatā yaduta yair akṣarair mama nāma buddha iti tair evākṣarais teṣāṃ buddhānāṃ bhagavatāṃ tāny akṣarāṇi mahāmate nirviśiṣṭāny akṣarāṇy akṣarasvabhāvatvena | iyaṃ mahāmate akṣarasamatā | tatra mahāmate katamā vāksamatā tathāgatānām arhatāṃ samyaksaṃbuddhānām yaduta mamāpi catuṣṣaṣṭyākāro brahmasvararutaghoṣavāgvikalpaḥ pravartate teṣām api mahāmate tathāgatānām arhatāṃ samyaksaṃbuddhānām evam eva catuṣṣaṣṭyākāro brahmasvararutaghoṣo vāgvikalpaḥ pravartate ’nūnānadhikā nirviśiṣṭāḥ kalaviṅkabrahmasvararutaghoṣasvabhāvena | tatra katamā kāyasamatā yadutāhaṃ ca te ca tathāgatā arhantaḥ samyaksaṃbuddhā dharmakāyena ca rūpalakṣaṇānuvyañjanakāyena ca samā nirviśiṣṭā anyatra vaineyavaśamupādāya | tatra tatra sattvagativiśeṣeṇa tathāgatā rūpavaicitryam ādarśayanti | tatra dharmasamatā mahāmate katamā yaduta te ca ahaṃ ca saptatriṃśatāṃ bodhipakṣyāṇāṃ dharmāṇām adhigantāraḥ | imāṃ mahāmate caturvidhāṃ samatāṃ saṃdhāya tathāgatā arhantaḥ samyaksaṃbuddhāḥ parṣanmadhyagatā vācaṃ niścārayanti ||
【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,如来以何密意,于大众中唱如是言:‘我是过去一切诸佛’,及说百千本生之事:‘我于尔时,作顶生王、大象、鹦鹉、月光、妙眼如是等’?”佛言:“大慧!如来、应、正等觉依四平等秘密意故,于大众中作如是言:‘我于昔时作拘留孙佛,拘那含牟尼佛,迦叶佛。’云何为四?所谓字平等,语平等,身平等,法平等。云何字平等?谓我名佛,一切如来亦名为佛,佛名无别。是谓字等。云何语平等?谓我作六十四种梵音声语,一切如来亦作此语,迦陵频伽、梵音声性,不增不减,无有差别。是名语等。云何身平等?谓我与诸佛,法身色相及随形好等无差别,除为调伏种种众生现随类身。是谓身等。云何法平等?谓我与诸佛皆同证得三十七种菩提分法。是谓法等。是故,如来、应、正等觉于大众中作如是说。”
tatredam ucyate |
【实译】尔时世尊重说颂言:
kāśyapaḥ krakuchandaś ca konākamunir apy aham |
bhāṣāmi jinaputrāṇāṃ samatāyāṃ samudgataḥ || 6 ||
【实译】迦叶拘留孙,拘那含是我,
依四平等故,为诸佛子说。
punar api mahāmatir āha | yad idam uktaṃ bhagavatā | yāṃ ca rātriṃ tathāgato ’bhisaṃbuddho yāṃ ca rātriṃ parinirvāsyati atrāntara ekam apy akṣaraṃ tathāgatena nodāhṛtam na pravyāhariṣyati avacanaṃ buddhavacanam iti tat kim idaṃ saṃdhāyoktaṃ tathāgatenārhatā samyaksaṃbuddhenāvacanaṃ buddhavacanam iti | bhagavān āha | dharmadvayaṃ mahāmate saṃdhāya mayaitad uktam | katamad dharmadvayam yaduta pratyātmadharmatāṃ ca saṃdhāya paurāṇasthitidharmatāṃ ca | idaṃ mahāmate dharmadvayaṃ saṃdhāyedam uktaṃ mayā | tatra svapratyātmadharmatānusaṃdhiḥ katamat tais tathāgatair adhigataṃ tan mayāpy adhigatam anūnam anadhikaṃ svapratyātmagatigocaraṃ vāgvikalparahitam akṣaragatidvayavinirmuktam | tatra paurāṇasthitidharmatā katamā yaduta paurāṇam idaṃ mahāmate dharmatāvanme hiraṇyarajatamuktākaravan mahāmate dharmadhātusthititā | utpādādvā tathāgatānām anutpādādvā tathāgatānāṃ sthitaivaiṣāṃ dharmāṇāṃ dharmatā dharmasthititā dharmaniyāmatā | paurāṇanagarapathavan mahāmate | tadyathā mahāmate kaścid eva puruṣo ’ṭavyāṃ paryaṭan paurāṇaṃ nagaram anupaśyed avikalapathapraveśam | sa taṃ nagaram anupraviśet | tatra praviśya pratiniviśya nagaraṃ nagarakriyāsukham anubhavet | tat kiṃ manyase mahāmate api nu tena puruṣeṇa sa panthā utpādito yena pathā taṃ nagaram anupraviṣṭo nagaravaicitryaṃ ca [anubhūtam] āha | no bhagavan | bhagavān āha | evam eva mahāmate yan mayā taiś ca tathāgatair adhigataṃ | sthitaivaiṣā dharmatā dharmasthititā dharmaniyāmatā tathatā bhūtatā satyatā | ata etasmāt kāraṇān mahāmate mayedam uktam | yāṃ ca rātriṃ tathāgato ’bhisaṃbuddho yāṃ ca rātriṃ parinirvāsyati atrāntara ekam apy akṣaraṃ tathāgatena nodāhṛtaṃ nodāhariṣyati ||
【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,如世尊说:‘我于某夜成最正觉,乃至某夜当入涅槃,于其中间不说一字,亦不已说,亦不当说。不说是佛说。’世尊,依何密意作如是语?”佛言:“大慧!依二密法故,作如是说。云何二法?谓自证法及本住法。云何自证法?谓诸佛所证,我亦同证,不增不减。证智所行,离言说相,离分别相,离名字相。云何本住法?谓法本性如金等在矿,若佛出世,若不出世,法住、法位、法界、法性皆悉常住。大慧!譬如有人行旷野中,见向古城平坦旧道,即便随入,止息游戏。大慧!于汝意云何,彼作是道及以城中种种物耶?”白言:“不也。”佛言:“大慧!我及诸佛所证真如常住法性亦复如是。是故,说言始从成佛乃至涅槃,于其中间不说一字,亦不已说,亦不当说。”
tatredam ucyate |
【实译】尔时世尊重说颂言:
yasyāṃ ca rātryāṃ dhigamo yasyāṃ ca parinirvṛtaḥ |
etasmin nantare nāsti mayā kiṃcit prakāśitam || 7 ||
【实译】某夜成正觉,某夜般涅槃,
于此二中间,我都无所说。
pratyātmadharmasthititāṃ saṃdhāya kathitaṃ mayā |
taiś ca buddhair mayā caiva na ca kiṃcid viśeṣitam || 8 ||
【实译】自证本住法,故作是密语,
我及诸如来,无有少差别。
atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam adhyeṣate sma | deśayatu me bhagavān nastyastitvalakṣaṇaṃ sarvadharmāṇāṃ yathāhaṃ cānye ca bodhisattvā mahāsattvā nāstyastitvavarjitāḥ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbudhyeran | bhagavān āha | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasi kuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavān etad avocat | dvayaniśrito ’yaṃ mahāmate loko yadutāstitvaniśritaś ca nāstitvaniśritaś ca | bhāvābhāvacchandadṛṣṭipatitaś cāniḥśaraṇe niḥśaraṇ abuddhiḥ | tatra mahāmate katham astitvaniśrito loko yaduta vidyamānair hetupratyayair loka utpadyate nāvidyamānair vidyamānaṃ cotpadyamānam utpadyate nāvidyamānam | sa caivaṃ bruvan mahāmate bhāvānām astitvahetupratyayānāṃ lokasya ca hetvastivādī bhavati | tatra mahāmate kathaṃ nāstitvaniśrito bhavati yaduta rāgadveṣamohābhyupagamaṃ kṛtvā punar api rāgadveṣamohabhāvābhāvaṃ vikalpayati | yaś ca mahāmate bhāvānām astitvaṃ nābhyupaiti bhāvalakṣaṇaviviktatvāt yaś ca buddhaśrāvakapratyekabuddhānāṃ rāgadveṣamohān nābhyupaiti bhāvalakṣaṇavinirmuktatvād vidyante neti | katamo ’tra mahāmate vaināśiko bhavati | mahāmatir āha | ya eṣa bhagavann abhyupagamya rāgadveṣamohān na punar abhyupaiti | bhagavān āha | sādhu sādhu mahāmate sādhu khalu punas tvaṃ mahāmate yas tvam evaṃ prabhāṣitaḥ | kevalaṃ mahāmate na rāgadveṣamohabhāvābhāvād vaināśiko bhavati | buddhaśrāvakapratyekabuddhavaināśiko ’pi bhavati | tat kasya hetor yadutādhyātmabahirdhānupalabdhitvāc ca kleśānām na hi mahāmate rāgadveṣamohā adhyātmabahirdhopalabhyante ’śarīratvāt | anabhyupagamatvāc ca mahāmate rāgadveṣamohābhāvānāṃ buddhaśrāvakapratyekabuddhavaināśiko bhavati | prakṛtivimuktāste buddhaśrāvakapratyekabuddhā bandhyabandhahetvabhāvāt | bandhye sati mahāmate bandho bhavati bandhahetuś ca | evam api bruvan mahāmate vaināśiko bhavati | idaṃ mahāmate nāstyastitvasya lakṣaṇam | idaṃ ca mahāmate saṃdhāyoktaṃ mayā varaṃ khalu sumerumātrā pudgaladṛṣṭirna tveva nāstyastitvābhimānikasya śūnyatādṛṣṭiḥ | nāstyastitvābhimāniko hi mahāmate vaināśiko bhavati | svasāmānyalakṣaṇadṛṣṭipatitāśayaḥ svacittadṛśyamātrābhāvān na pratijānann apratijñānād bāhyabhāvānityadarśanāt kṣaṇaparaṃparābhedabhinnāni skandhadhātvāyatanāni saṃtatiprabandhena vinivṛtya vinivartanta iti kalpākṣararahitāni prativikalpayan punar api vaināśiko bhavati ||
【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,愿说一切法有无相,令我及诸菩萨摩诃萨离此相,疾得阿耨多罗三藐三菩提。”佛言:“谛听!当为汝说。”大慧言:“唯。”佛言:“大慧!世间众生多堕二见,谓有见无见。堕二见故,非出出想。云何有见?谓实有因缘而生诸法,非不实有。实有诸法从因缘生,非无法生。大慧!如是说者,则说无因。云何无见?谓知受贪、瞋、痴已,而妄计言无。大慧!及彼分别有相,而不受诸法有。复有知诸如来、声闻、缘觉无贪、瞋、痴性而计为非有。此中谁为坏者?”大慧白言:“谓有贪、瞋、痴性,后取于无,名为坏者。”佛言:“善哉!汝解我问。此人非止无贪、瞋、痴名为坏者,亦坏
如来、声闻、缘觉。何以故?烦恼内外不可得故,体性非异非不异故。大慧!贪、瞋、痴性
若内若外皆不可得,无体性故,无可取故。声闻、缘觉及以如来本性解脱,无有能缚及缚因故。大慧!若有能缚及以缚因,则有所缚。作如是说,名为坏者。是为无有相。我依此义密意而说,宁起我见如须弥山,不起空见怀增上慢。若起此见,名为坏者,堕自共见乐欲之中,不了诸法唯心所现。以不了故,见有外法刹那无常,展转差别,蕴、界、处相相续流转,起已还灭。虚妄分别,离文字相,亦成坏者。”
tatredam ucyate |
【实译】尔时世尊重说颂言:
astināstītyubhāv antau yāvac cittasya gocaraḥ |
gocareṇa niruddhena samyakcittaṃ nirudhyate || 9 ||
【实译】有无是二边,乃至心所行,
净除彼所行,平等心寂灭。
viṣaye grahaṇābhāvān nirodho na ca nāsti ca |
vidyate tathatāvastu āryāṇāṃ gocaro yathā || 10 ||
【实译】不取于境界,非灭无所有,
有真如妙物,如诸圣所行。
abhūtvā yasya utpādo bhūtvā vāpi vinaśyati |
pratyayaiḥ sadasac cāpi na te me śāsane sthitāḥ || 11 ||
【实译】本无而有生,生已而复灭,
因缘有及无,彼非住我法。
na tīrthakair na buddhaiś ca na mayā na ca kenacit |
pratyayaiḥ sādhyate ’stitvaṃ kathaṃ nāsti bhaviṣyati || 12 ||
【实译】非外道非佛,非我非余众,
能以缘成有,云何而得无?
kena prasādhitāstitvaṃ pratyayair yasya nāstitā |
utpādavādadurdṛṣṭyā nāstyastīti vikalpyate || 13 ||
【实译】谁以缘成有,而复得言无?
恶见说为生,妄想计有无。
yasya notpadyate kiṃcin na ca kiṃcin nirudhyate |
tasyāstināsti nopaiti viviktaṃ paśyato jagat || 14 ||
【实译】若知无所生,亦复无所灭,
观世悉空寂,有无二俱离。
atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam adhyeṣate | deśayatu me bhagavān deśayatu me sugato deśayatu me tathāgato ’rhan samyaksaṃbuddho vadatāṃ variṣṭhaḥ siddhāntanayalakṣaṇam yena siddhāntanayalakṣaṇena suprativibhāgaviddhenāhaṃ ca anye ca bodhisattvā mahāsattvāḥ siddhāntanayalakṣaṇagatiṃgatāḥ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyante ‘parapraṇeyāś ca bhaviṣyanti sarvatārkikatīrthakarāṇām | bhagavān āha | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṃs tasyaitad avocat | dvividhaṃ mahāmate siddhāntanayalakṣaṇaṃ sarvaśrāvakapratyekabuddhabodhisattvānāṃ yaduta siddhāntanayaś ca deśanānayaś ca | tatra siddhāntanayo mahāmate yaduta pratyātmādhigamaviśeṣalakṣaṇaṃ vāgvikalpākṣararahitam anāsravadhātugatiprāpakaṃ pratyātmagatibhūmigatisvalakṣaṇaṃ sarvatarkatīrthyamāravarjitam | vinihatya ca tāṃs tīrthyamārān pratyātmagatir virājate | etan mahāmate siddhāntanayalakṣaṇam | tatra deśanānayaḥ katamaḥ yaduta navāṅgaśāsanavicitropadeśo ’nyānanyasadasatpakṣavarjitaḥ upāyakuśalavidhipūrvakaḥ sattveṣu darśanāvatāraḥ | yad yenādhim ucyate tat tasya deśayet | etan mahāmate deśanānayalakṣaṇam | atra mahāmate tvayā anyaiś ca bodhisattvair mahāsattvair yogaḥ karaṇīyaḥ ||
【实译】尔时大慧菩萨摩诃萨复请佛言:“世尊,惟愿为说宗趣之相,令我及诸菩萨摩诃萨善达此义,不随一切众邪妄解,疾得阿耨多罗三藐三菩提。”佛言:“谛听!当为汝说。”大慧言:“唯。”佛言:“大慧!一切二乘及诸菩萨有二种宗法相。何等为二?谓宗趣法相,言说法相。宗趣法相者,谓自所证殊胜之相,离于文字语言分别,入无漏界,成自地行,超过一切不正思觉,伏魔外道,生智慧光。是名宗趣法相。言说法相者,谓说九部种种教法,离于一异、有无等相,以巧方便,随众生心,令入此法。是名言说法相。汝及诸菩萨当勤修学。”
tatredam ucyate |
【实译】尔时世尊重说颂言:
siddhāntaś ca nayaś cāpi pratyātmaśāsanaṃ ca vai |
ye paśyanti vibhāgajñā na te tarkavaśaṃ gatāḥ || 15 ||
【实译】宗趣与言说,自证及教法,
若能善知见,不随他妄解。
na bhāvo vidyate satyaṃ yathā bālair vikalpyate |
abhāvena tu vai mokṣaṃ kathaṃ necchanti tārkikāḥ || 16 ||
【实译】如愚所分别,非是真实相,
彼岂不求度?无法而可得。
utpādabhaṅgasaṃbaddhaṃ saṃskṛtaṃ pratipaśyataḥ |
dṛṣṭidvayaṃ prapuṣṇanti na paśyanti viparyayāt || 17 ||
【实译】观察诸有为,生灭等相续,
增长于二见,颠倒无所知。
ekam eva bhavet satyaṃ nirvāṇaṃ manavarjitam[1] |
kadalīskandhamāyābhaṃ lokaṃ paśyed vikalpitam || 18 ||
【实译】涅槃离心意,唯此一法实,
观世悉虚妄,如幻梦芭蕉。
rāgo na vidyate dveṣo mohaś cāpi na pudgalaḥ |
tṛṣṇāyā hy uditāḥ skandhā vidyante svapnasādṛśāḥ || 19 ||
【实译】无有贪恚痴,亦复无有人,
从爱生诸蕴,如梦之所见。
atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam adhyeṣate sma | deśayatu me bhagavān deśayatu me sugato abhūtaparikalpasya lakṣaṇam | kathaṃ kiṃ kena kasya bhagavan abhūtaparikalpaḥ pravartamānaḥ pravartate ‘bhūtaparikalpo ’bhūtaparikalpa iti bhagavann ucyate | katamas yaitad bhagavan dharmasyādhivacanaṃ yadutābhūtaparikalpa iti kiṃ vā prativikalpayann abhūtaparikalpo bhavati bhagavān āha | sādhu sādhu mahāmate | sādhu khalu punas tvaṃ mahāmate yat tvam etam artham adhyeṣitavyaṃ manyase | bahujanahitāya tvaṃ mahāmate pratipanno bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṃs tasyaitad avocat | arthavividhavaicitryābhūtaparikalpābhiniveśān mahāmate vikalpaḥ pravartamānaḥ pravartate | nṛṇāṃ grāhyagrāhakābhiniveśābhiniviṣṭānāṃ ca mahāmate svacittadṛśyamātrānavadhāritamatīnāṃ ca sadasaddṛṣṭipakṣapatitānāṃ ca mahāmate tīrthakaradṛṣṭiprativikalpavāsanāpratipuṣṭānāṃ bāhyavicitrārthopalambhābhiniveśāc cittacaittakalāpo vikalpasaṃśabditaḥ pravartamānaḥ pravartate ātmātmīyābhiniveśāt | mahāmatir āha | tadyadi bhagavann arthavividhavaicitryābhūtaparikalpābhiniveśān nṛṇāṃ vikalpaḥ pravartamānaḥ pravartate sadasaddṛṣṭipakṣapatitānāṃ grāhyagrāhakatīrthakaradṛṣṭiprativikalpapuṣṭānāṃ bāhyavicitrārthopalambhābhiniveśāc cittacaittakalāpo vikalpasaṃśabditaḥ svacittadṛśyamātrānavabodhāt santāsantavicitrabhāvābhiniveśāt pravartamānaḥ pravartate | tadyathaiva bhagavan bāhyārthavicitralakṣaṇaḥ sadasatpakṣapatitalakṣaṇo bhāvābhāvavivikto dṛṣṭilakṣaṇavinivṛttaḥ tathaiva bhagavan paramārthapramāṇendriyāvayavadṛṣṭāntahetulakṣaṇavinivṛttaḥ | tat kathaṃ bhagavann ekatra vicitravikalpo ’bhūtārthavicitrabhāvābhiniveśaṃ prativikalpayan pravartate | na punaḥ paramārthalakṣaṇābhiniveśaṃ prativikalpayan pravartate vikalpaḥ nanu bhagavan viṣamahetuvādas tava prasajyata ekatra pravartate ekatra neti bruvataḥ sadasatpakṣāśrayābhiniveśaś cābhūtaprativikalpadṛṣṭipravṛttiṃ bruvato vividhamāyāṅgapuruṣavaicitryān niṣpannaikarūpavat prativikalpayan vikalpena lakṣaṇavaicitryabhāvābhāvaṃ ca vikalpasya vinivṛtter lokāyatikadṛṣṭyāśayapatitaś ca | bhagavān āha | na hi mahāmate vikalpaḥ pravartate nivartate vā | tat kasya hetor yaduta sadasato vikalpasyāpravṛttitvādbāhyadṛśyabhāvābhāvāt svacittadṛśyamātrāvabodhān mahāmate vikalpo na pravartate na nivartate | anyatra mahāmate bālānāṃ svacittavaicitryavikalpakalpitatvāt | kriyāpravṛttipūrvako vikalpo vaicitryabhāvalakṣaṇābhiniveśāt pravartata iti vadāmi | kathaṃ khalu mahāmate bālapṛthagjanāḥ svavikalpacittamātrāvabodhād ātmātmīyābhivinivṛttadṛṣṭayaḥ kāryakāraṇapratyayavinivṛttadoṣāḥ svacittamātrāvabodhāt parāvṛttacittāśrayāḥ sarvāsu bhūmiṣu kṛtavidyās tathāgatasvapratyātmagatigocaraṃ pañcadharmasvabhāvavastudṛṣṭivikalpavinivṛttiṃ pratilabheran | ata etasmāt kāraṇān mahāmate idam ucyate mayā | vikalpo ’bhūtārthavaicitryād abhiniveśāt pravartate svavikalpavaicitryārthayathābhūtārthaparijñānād vimucyata iti ||
【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,愿为我说虚妄分别相。此虚妄分别云何而生?是何而生?因何而生?谁之所生?何故名为虚妄分别?”佛言:“大慧!善哉善哉!汝为哀愍世间天人而问此义,多所利益,多所安乐。谛听谛听!善思念之,当为汝说。”大慧言:“唯。”佛言:“大慧!一切众生于种种境,不能了达自心所现,计能所取,虚妄执著,起诸分别,堕有无见,增长外道妄见习气,心、心所法相应起时,执有外义种种可得,计著于我及以我所。是故,名为虚妄分别。”大慧白言:“若如是者,外种种义性离有无起诸见相,世尊,第一义谛亦复如是,离诸根、量、宗、因、譬喻。世尊,何故于种种义言起分别,第一义中不言起耶?将无世尊所言乖理,一处言起,一不言故?世尊,又说虚妄分别堕有无见,譬如幻事,种种非实,分别亦尔,有无相离。云何而说堕二见耶?此说岂不堕于世见?”佛言:“大慧!分别不生不灭。何以故?不起有无分别相故,所见外法皆无有故,了唯自心之所现故,但以愚夫分别自心种种诸法,著种种相,而作是说,令知所见皆是自心,断我、我所一切见著,离作、所作诸恶因缘,觉唯心故,转其意乐,善明诸地,入佛境界,舍五法、自性诸分别见。是故,我说虚妄分别执著种种自心所现,诸境界生,如实了知,则得解脱。”
tatredam ucyate |
【实译】尔时世尊重说颂言:
kāraṇaiḥ pratyayaiś cāpi yeṣāṃ lokaḥ pravartate |
cātuṣkoṭikayā yuktā na te mannayakovidāḥ || 20 ||
【实译】诸因及与缘,从此生世间,
与四句相应,不知于我法。
asan na jāyate loko na san na sadasan kvacit |
pratyayaiḥ kāraṇaiś cāpi yathā bālair vikalpyate || 21 ||
【实译】世非有无生,亦非俱不俱,
云何诸愚夫,分别因缘起?
na san nāsan na sadasad yadā lokaṃ prapaśyati |
tadā vyāvartate cittaṃ nairātmyaṃ cādhigacchati || 22 ||
【实译】非有亦非无,亦复非有无,
如是观世间,心转证无我。
anutpannāḥ sarvabhāvā yasmāt pratyayasaṃbhavāḥ |
kāryaṃ hi pratyayāḥ sarve na kāryāj jāyate bhavaḥ || 23 ||
【实译】一切法不生,以从缘生故,
诸缘之所作,所作法非生。
kāryān na jāyate kāryaṃ dvitvaṃ kārye prasajyate |
na ca dvitvaprasaṅgena kāryād bhāvopalabhyate || 24 ||
【实译】果不自生果,有二果失故,
无有二果故,非有性可得。
ālambālambyavigataṃ yadā paśyati saṃskṛtam |
niścitaṃ cittamātraṃ hi cittamātraṃ vadāmy aham || 25 ||
【实译】观诸有为法,离能缘所缘,
决定唯是心,故我说心量。
mātrā svabhāvasaṃsthānaṃ pratyayair bhāvavarjitam |
niṣṭhābhāvaḥ paraṃ brahma etāṃ mātrāṃ vadāmy aham || 26 ||
【实译】量之自性处,缘法二俱离,
究竟妙净事,我说名心量。
prajñaptisatyato hy ātmā dravyasan na hi vidyate |
skandhānāṃ skandhatā tadvat prajñaptyā na tu dravyataḥ || 27 ||
【实译】施设假名我,而实不可得,
诸蕴蕴假名,亦皆无实事。
caturvidhā vai samatā lakṣaṇaṃ hetubhāvajam |
nairātmyasamatā caiva caturthaṃ yogayoginām || 28 ||
【实译】有四种平等,相因及所生,
无我为第四,修行者观察。
vyāvṛttiḥ sarvadṛṣṭīnāṃ kalpyakalpanavarjitā |
anupalambho hy ajātiś ca cittamātraṃ vadāmy aham || 29 ||
【实译】离一切诸见,及能所分别,
无得亦无生,我说是心量。
na bhāvaṃ nāpi cābhāvaṃ bhāvābhāvavivarjitam |
tathatā cittavinirmuktaṃ cittamātraṃ vadāmy aham || 30 ||
【实译】非有亦非无,有无二俱离,
如是心亦离,我说是心量。
tathatāśūnyatākoṭi nirvāṇaṃ dharmadhātukam |
kāyaṃ manomayaṃ citraṃ cittamātraṃ vadāmy aham || 31 ||
【实译】真如空实际,涅槃及法界,
种种意成身,我说是心量。
vikalpavāsanābaddhaṃ vicitraṃ cittasaṃbhavam |
bahir ākhyāyate nṛṇāṃ cittamātraṃ hi laukikam || 32 ||
【实译】妄想习气缚,种种从心生,
众生见为外,我说是心量。
dṛśyaṃ na vidyate bāhyaṃ cittaṃ citraṃ hi dṛśyate |
dehabhogapratiṣṭhānaṃ cittamātraṃ vadāmy aham || 33 ||
【实译】外所见非有,而心种种现,
身资及所住,我说是心量。
atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantam etad avocat | yat punar etad uktaṃ bhagavatā | yathārutārthagrahaṇaṃ na kartavyaṃ bodhisattvena mahāsattvenānyaiś ceti | kathaṃ ca bhagavan bodhisattvo mahāsattvo yathārutārthagrāhī na bhavati kiṃ ca rutam ko ’rthaḥ | bhagavān āha | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasi kuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṃs tasyaitad avocat | tatra rutaṃ mahāmate katamat | yaduta vāgakṣarasaṃyogavikalpo dantahanutālujihvauṣṭhapuṭaviniḥsṛtaparasparajalpo vikalpavāsanāhetuko rutam ity ucyate | tatrārthaḥ punar mahāmate katamo yaduta śrutacintābhāvānāmay yā prajñayaiko rahogato nirvāṇapuragāmimārgaḥ svabuddhyā vāsanāśrayaparāvṛttipūrvakaḥ svapratyātmagatigocarabhūmisthānāntaraviśeṣārthalakṣaṇagatiṃ pravicārayan bodhisattvo mahāsattvo ’rthakuśalo bhavati || 155
【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,如来说言:‘如我所说,汝及诸菩萨不应依语而取其义。’世尊,何故不应依语取义?云何为语?云何为义?”佛言:“谛听!当为汝说。”大慧言:“唯。”佛言:“大慧!语者所谓分别习气而为其因,依于喉、舌、唇、腭、齿、辅,而出种种音声文字,相对谈说。是名为语。云何为义?菩萨摩诃萨住独一静处,以闻思修慧,思维观察向涅槃道,自智境界,转诸习气,行于诸地种种行相。是名为义。
punar aparaṃ mahāmate rutārthakuśalo bodhisattvo mahāsattvo rutam arthād anyannānyad iti samanupaśyati arthaṃ ca rutāt | yadi ca punar mahāmate artho rutād anyaḥ syād arutārthābhivyaktihetukaḥ syāt | sa cārtho rutenānupraviśyate pradīpeneva dhanam | tadyathā mahāmate kaścid eva puruṣaḥ pradīpaṃ gṛhītvā dhanam avalokayed idaṃ me dhanam evaṃ vidham asmin pradeśe iti | evam eva mahāmate vāgvikalparutapradīpena bodhisattvā mahāsattvā vāgvikalparahitāḥ svapratyātmāryagatim anupraviśanti ||
【实译】“复次,大慧!菩萨摩诃萨善于语义,知语与义不一不异。义之与语亦复如是。若义异语,则不应因语而显于义。而因语见义,如灯照色。大慧!譬如有人持灯照物,知此物如是,在如是处。菩萨摩诃萨亦复如是,因语言灯,入离言说自证境界。
punar aparaṃ mahāmate aniruddhā anutpannāḥ prakṛtiparinirvṛtās triyānam ekayānaṃ ca pañcacittasvabhāvādiṣu yathārutārthābhiniveśaṃ pratītya abhiniveśataḥ samāropāpavādadṛṣṭipatito bhavati | anyathā vyavasthitān anyathā prativikalpayan māyāvaicitryadarśanavikalpanavat | tadyathā mahāmate anyathā hi māyāvaicitryaṃ draṣṭavyam anyathā pratikalpyate bālair na tvāryaiḥ ||
【实译】“复次,大慧!若有于不生、不灭、自性涅槃、三乘、一乘、五法、诸心、自性等中如言取义,则堕建立及诽谤见。以异于彼起分别故,如见幻事,计以为实,是愚夫见,非贤圣也。”
tatredam ucyate |
【实译】尔时世尊重说颂言:
yathārutaṃ vikalpitvā samāropenti dharmatām |
te ca vai tatsamāropāt patanti narakālaye || 34 ||
【实译】若随言取义,建立于诸法,
以彼建立故,死堕地狱中。
na hy ātmā vidyate skandhaiḥ skandhāś caiva hi nātmani |
na te yathā vikalpyante na ca te vai na santi ca || 35 ||
【实译】蕴中无有我,非蕴即是我,
不如彼分别,亦复非无有。
astitvaṃ sarvabhāvānāṃ yathā bālair vikalpyate |
yadi te bhaved yathā dṛṣṭāḥ sarve syus tattvadarśinaḥ || 36 ||
【实译】如愚所分别,一切皆有性,
若如彼所见,皆应见真实。
abhāvāt sarvadharmāṇāṃ saṃkleśo nāsti śuddhitaḥ |
na te tathā yathā dṛṣṭā na ca te vai na santi ca || 37 ||
【实译】一切染净法,悉皆无体性,
不如彼所见,亦非无所有。
punar aparaṃ mahāmate jñānavijñānalakṣaṇaṃ te upadekṣyāmi yena jñānavijñānalakṣaṇena suprativibhāgaviddhena tvaṃ cānye ca bodhisattvā mahāsattvā jñānavijñānalakṣaṇagatiṃgatāḥ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyante | tatra mahāmate triprakāraṃ jñānaṃ laukikaṃ lokottaraṃ ca lokottaratamaṃ ca | tatrotpannapradhvaṃsi vijñānam | anutpannapradhvaṃsi jñānam | punar aparaṃ mahāmate nimittānimittapatitaṃ vijñānaṃ nāstyastivaicitryalakṣaṇahetukaṃ ca | nimittānimittavyatikrāntalakṣaṇaṃ jñānam | punar aparaṃ mahāmate upacayalakṣaṇaṃ vijñānam | apacayalakṣaṇaṃ jñānam | tatra trividhaṃ jñānaṃ svasāmānyalakṣaṇāvadhārakaṃ cotpādavyayāvadhārakaṃ ca anutpādānirodhāvadhārakaṃ ca | tatra laukikaṃ jñānaṃ sadasatpakṣābhiniviṣṭānāṃ sarvatīrthakarabālapṛthagjanānāṃ ca | tatra lokottaraṃ jñānaṃ sarvaśrāvakapratyekabuddhānāṃ ca svasāmānyalakṣaṇapatitāśayābhiniviṣṭānām | tatra lokottaratamaṃ jñānaṃ buddhabodhisattvānāṃ nirābhāsadharmapravicayād anirodhānutpādadarśanāt sadasatpakṣavigataṃ tathāgatabhūminairātmyādhigamāt pravartate ||
【实译】“复次,大慧!我当为汝说智识相。汝及诸菩萨摩诃萨若善了知智识之相,则能疾得阿耨多罗三藐三菩提。大慧!智有三种,谓世间智,出世间智,出世间上上智。云何世间智?谓一切外道凡愚计有无法。云何出世间智?谓一切二乘著自共相。云何出世间上上智?谓诸佛菩萨观一切法皆无有相,不生不灭,非有非无,证法无我,入如来地。大慧!复有三种智,谓知自相共相智,知生灭智,知不生不灭智。复次,大慧!生灭是识,不生灭是智。堕相无相及以有无种种相因是识,离相无相及有无因是智。有积集相是识,无积集相是智。
punar aparaṃ mahāmate asaṅgalakṣaṇaṃ jñānam viṣayavaicitryasaṅgalakṣaṇaṃ ca vijñānam | punar aparaṃ mahāmate trisaṅgatikṣayotpādayogalakṣaṇaṃ[2] vijñānam asaṅgasvabhāvalakṣaṇaṃ jñānam | punar aparaṃ mahāmate aprāptilakṣaṇaṃ jñānaṃ svapratyātmāryajñānagatigocaram apraveśānirgamatvād udakacandravaj jale ||
【实译】“著境界相是识,不著境界相是智。三和合相应生是识,无碍相应自性相是智。有得相是识,无得相是智。证自圣智所行境界,如水中月,不入不出故。”
tatredam ucyate |
【实译】尔时世尊重说颂言:
cittena cīyate karma jñānena ca vidhīyate |
prajñayā ca nirābhāsaṃ prabhāvaṃ cādhigacchati || 38 ||
【实译】采集业为心,观察法为智,
慧能证无相,逮自在威光。
cittaṃ viṣayasaṃbaddhaṃ jñānaṃ tarke pravartate |
nirābhāse viśeṣe ca prajñā vai saṃpravartate || 39 ||
【实译】境界缚为心,觉想生为智,
无相及增胜,智慧于中起。
cittaṃ manaś ca vijñānaṃ saṃjñāvaikalpavarjitāḥ |
vikalpadharmatāṃ prāptāḥ śrāvakā na jinātmajāḥ || 40 ||
【实译】心意及与识,离诸分别想,
得无分别法,佛子非声闻。
śānte kṣāntiviśeṣe vai jñānaṃ tāthāgataṃ śubham |
saṃjāyate viśeṣārthaṃ samudācāravarjitam || 41 ||
【实译】寂灭殊胜忍,如来清净智,
生于善胜义,远离诸所行。
prajñā hi trividhā mahyaṃ āryā yena prabhāvitā |
lakṣaṇaṃ kalpyate yena yaś ca bhāvān vṛṇoti ca || 42 ||
【实译】我有三种智,圣者能明照,
分别于诸相,开示一切法。
yānadvayavisaṃyuktā prajñā hy abhāvavarjitā |
sadbhāvābhiniveśena śrāvakāṇāṃ pravartate |
cittamātrāvatāreṇa prajñā tāthāgatī matā || 43 ||
【实译】我智离诸相,超过于二乘,
以诸声闻等,执著诸法有,
如来智无垢,了达唯心故。
punar aparaṃ mahāmate navavidhā pariṇāmavādināṃ tīrthakarāṇāṃ pariṇāmadṛṣṭir bhavati yaduta saṃsthānapariṇāmo lakṣaṇapariṇāmo hetupariṇāmo yuktipariṇāmo dṛṣṭipariṇāma utpādapariṇāmo bhāvapariṇāmaḥ pratyayābhivyaktipariṇāmaḥ kriyābhivyaktipariṇāmaḥ | etā mahāmate navapariṇāmadṛṣṭayo yāḥ saṃdhāya sarvatīrthakarāḥ sadasatpakṣotpādapariṇāmavādino bhavanti ||
【实译】“复次,大慧!诸外道有九种转变见,所谓形转变,相转变,因转变,相应转变,见转变,生转变,物转变,缘明了转变,所作明了转变,是为九。一切外道因是见故,起有无转变论。
tatra mahāmate saṃsthānapariṇāmo yaduta saṃsthānasyānyathābhāvadarśanāt suvarṇasya bhūṣaṇavikṛtivaicitryadarśanavat | tadyathā mahāmate suvarṇaṃ kaṭakarucakasvastyādipariṇāmena pariṇāmyamānaṃ vicitrasaṃsthānapariṇataṃ dṛśyate | na suvarṇaṃ bhāvataḥ pariṇamati | evam eva mahāmate sarvabhāvānāṃ pariṇāmaḥ kaiścit tīrthakarair vikalpyate anyaiś ca kāraṇataḥ | na ca te tathā na cānyathā parikalpam upādāya | evaṃ sarvapariṇāmabhedo draṣṭavyo dadhikṣīramadyaphalapākavat | tadyathā mahāmate evaṃ dadhikṣīramadyaphalādīnām ekaikasya pariṇāmo vikalpasya pariṇāmo vikalpyate tīrthakarair na cātra kaścit pariṇamati sadasatoḥ svacittadṛśyabāhyabhāvābhāvāt evam eva mahāmate bālapṛthagjanānāṃ svacittavikalpabhāvanāpravṛttir draṣṭavyā | nātra mahāmate kaścid dharmaḥ pravartate vā nivartate vā māyāsvapnapravṛttarūpadarśanavat | tadyathā mahāmate svapne pravṛttinivṛttī upalabhyete vandhyāputramṛtajanmavat ||
【实译】“此中形转变者,谓形别异见。譬如以金作庄严具,环钏璎珞种种不同,形状有殊,金体无易,一切法变亦复如是。诸余外道种种计著,皆非如是,亦非别异,但分别故。一切转变,如是应知。譬如乳酪、酒果等熟,外道言此皆有转变,而实无有。若有若无,自心所见,无外物故。如此皆是愚迷凡夫从自分别习气而起,实无一法若生若灭,如因幻梦所见诸色,如石女儿说有生死。”
tatredam ucyate |
【实译】尔时世尊重说颂言:
pariṇāmaṃ kālasaṃsthānaṃ bhūtabhāvendriyeṣu ca |
antarābhavasaṃgrāhyo ye kalpenti na te budhāḥ || 44 ||
【实译】形处时转变,大种及诸根,
中有渐次生,妄想非明智。
na pratītyasamutpannaṃ lokaṃ kalpenti vai jināḥ |
kiṃ tu pratyaya evedaṃ lokaṃ gandharvasaṃnibham || 45 ||
【实译】诸佛不分别,缘起及世间,
但诸缘世间,如乾闼婆城。
atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantaṃ sarvadharmasaṃdhyarthaparimocanārtham adhyeṣate sma | deśayatu me bhagavān deśayatu me tathāgato ’rhan samyaksaṃbuddhaḥ sarvadharmāṇāṃ saṃdhyasaṃdhilakṣaṇam yena saṃdhyasaṃdhilakṣaṇena suprativibhāgābhividdhenāhaṃ cānye ca bodhisattvā mahāsattvāḥ sarvasaṃdhyasaṃdhyupāyakuśalā yathārutārthābhiniveśasaṃdhau na prapateyuḥ | sarvadharmāṇāṃ saṃdhyasaṃdhikauśalena vāgakṣaraprativikalpanaṃ ca vinihatya buddhyā sarvabuddhakṣetraparṣaccāriṇo balavaśitābhijñādhāraṇīmudrāsumudritā vicitrair nirmāṇakiraṇair daśaniṣṭhāpāde sunibaddhabuddhayo ’nābhogacandrasūryamaṇimahābhūtacaryāgatisamāḥ sarvabhūmiṣu svavikalpalakṣaṇavinivṛttadṛṣṭayaḥ svapnamāyādisarvadharmānudarśanād buddhabhūmyāśrayānupraviṣṭāḥ sarvasattvadhātuṃ yathārhattvadharmadeśanayākṛṣya svapnamāyādisarvadharmasadasatpakṣavarjite bhaṅgotpādavikalparahite rutānyathāparyāyavṛttyāśrayatayā pratiṣṭhāpayeyuḥ | bhagavān āha | sādhu sādhu mahāmate | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṃs tasyaitad avocat | aparimito mahāmate sarvadharmāṇāṃ yathārutārthābhiniveśasaṃdhiḥ | lakṣaṇābhiniveśasaṃdhiḥ pratyayābhiniveśasaṃdhir bhāvābhāvābhiniveśasaṃdhir utpādānutpādavikalpābhiniveśasaṃdhir nirodhānirodhābhiniveśaprativikalpasaṃdhir yānāyānābhiniveśaprativikalpasaṃdhiḥ saṃskṛtāsaṃskṛtaprativikalpābhiniveśasaṃdhir bhūmyabhūmisvalakṣaṇavikalpābhiniveśasaṃdhiḥ svavikalpābhisamayavikalpasaṃdhiḥ sadasatpakṣatīrthyāśrayaprativikalpasaṃdhis triyānaikayānābhisamayavikalpasaṃdhiḥ | ete cānye ca mahāmate bālapṛthagjanānāṃ svavikalpasaṃdhayo yāṃ saṃdhiṃ saṃdhāya bālapṛthagjanāḥ prativikalpayamānāḥ kauśeyakrimaya iva svavikalpadṛṣṭisaṃdhisūtreṇātmānaṃ parāṃś ca svavikalpadṛṣṭisaṃdhisūtrarocanatayā pariveṣṭayanti bhāvābhāvasaṃdhilakṣaṇābhiniveśābhiniviṣṭāḥ | na cātra mahāmate kaścit saṃdhir na saṃdhilakṣaṇaṃ viviktadarśanāt sarvadharmāṇām | vikalpasyāpravṛttatvān mahāmate bodhisattvo mahāsattvaḥ sarvadharmeṣu viviktadarśī viharati ||
【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,惟愿如来为我解说于一切法深密义及解义相,令我及诸菩萨摩诃萨善知此法,不堕如言取义深密执著,离文字语言虚妄分别,普入一切诸佛国土,力、通、自在、总持、所印,觉慧善住十无尽愿,以无功用种种变现,光明照曜,如日、月、摩尼、地、水、火、风,住于诸地,离分别见,知一切法如幻如梦,入如来位,普化众生,令知诸法虚妄不实,离有无品,断生灭执,不著言说,令转所依。”佛言:“谛听!当为汝说。大慧!于一切法如言取义执著深密,其数无量,所谓相执著,缘执著,有非有执著,生非生执著,灭非灭执著,乘非乘执著,为无为执著,地地自相执著,自分别现证执著,外道宗有无品执著,三乘一乘执著。大慧!此等密执有无量种,皆是凡愚自分别执而密执著,此诸分别如蚕作茧,以妄想丝自缠缠他,执著有无,欲乐坚密。大慧!此中实无密非密相,以菩萨摩诃萨见一切法住寂静故,无分别故。
punar aparaṃ mahāmate bāhyabhāvābhāvasvacittadṛśyalakṣaṇāvabodhān nirābhāsacittamātrānusāritvāt sadasatoḥ sarvabhāvavikalpasaṃdhiviviktadarśanān na saṃdhir nāsaṃdhilakṣaṇaṃ sarvadharmāṇām | nātra kaścin mahāmate badhyate na ca mucyate anyatra vitathapatitayā buddhyā bandhamokṣau prajñāyete | tat kasya hetor yaduta sadasatoḥ saṃdhyanupalabdhitvāt sarvadharmāṇām ||
【实译】“若了诸法唯心所见,无有外物,皆同无相,随顺观察,于若有若无分别密执,悉见寂静。是故,无有密非密相。大慧!此中无缚亦无有解,不了实者见缚解耳。何以故?一切诸法若有若无,求其体性不可得故。
punar aparaṃ mahāmate trayaḥ saṃdhayo bālānāṃ pṛthagjanānāṃ yaduta rāgo dveṣo mohaś ca | tṛṣṇā ca paunarbhavikī nandīrāgasahagatā yāṃ saṃdhāya gatisaṃdhayaḥ prajāyante | tatra saṃdhisaṃdhānaṃ sattvānāṃ gatipañcakaṃ saṃdher vyucchedān mahāmate na sandhir[3] nāsaṃdhilakṣaṇaṃ prajñāyate | punar aparaṃ mahāmate trisaṃgatipratyayakriyāyogābhiniveśāya saṃdhir vijñānānāṃ nairantaryāt pravṛttiyogenābhiniveśato bhavasaṃdhir bhavati | trisaṅgatipratyayavyāvṛtter vijñānānāṃ vimokṣatrayānudarśanāt sarvasaṃdhayo na pravartante ||
【实译】“复次,大慧!愚痴凡夫有三种密缚,谓贪、恚、痴,及爱来生,与贪喜俱。以此密缚,令诸众生续生五趣。密缚若断,是则无有密非密相。复次,大慧!若有执著三和合缘,诸识密缚次第而起。有执著故,则有密缚。若见三解脱,离三和合识,一切诸密皆悉不生。”
tatredam ucyate |
【实译】尔时世尊重说颂言:
abhūtaparikalpo hi saṃdhilakṣaṇam ucyate |
tasya bhūtaparijñānāt saṃdhijālaṃ prasīdati || 46 ||
【实译】不实妄分别,是名为密相,
若能如实知,诸密网皆断。
bhāvajñānarutagrāhāt kauśeyakrimayo yathā |
badhyante svavikalpena bālāḥ saṃdhyavipaścitaḥ || 47 ||
【实译】凡愚不能了,随言而取义,
譬如蚕处茧,妄想自缠缚。
punar api mahāmatir āha | yat punar etad uktaṃ bhagavatā | yena yena vikalpena ye ye bhāvā vikalpyante na hi sa teṣāṃ svabhāvo bhavati | parikalpita evāsau | tadyadi bhagavan parikalpita evāsau na bhāvasvabhāvalakṣaṇāvadhāraṇam nanu te bhagavann evaṃ bruvataḥ saṃkleśavyavadānābhāvaḥ prasajyate parikalpitasvabhāvabhāvitatvāt sarvadharmāṇām | bhagavān āha | evam etan mahāmate yathā vadasi | na mahāmate yathā bālapṛthagjanair bhāvasvabhāvo vikalpyate tathā bhavati | parikalpita evāsau mahāmate na bhāvasvabhāvalakṣaṇāvadhāraṇam | kiṃ tu yathā mahāmate āryair bhāvasvabhāvo ’vadhāryate āryeṇa jñānena āryeṇa darśanenāryeṇa prajñācakṣuṣā tathā bhāvasvabhāvo bhavati ||
【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,如世尊说,由种种心分别诸法,非诸法有自性,此但妄计耳。世尊,若但妄计,无诸法者,染净诸法将无悉坏?”佛言:“大慧!如是如是,如汝所说,一切凡愚分别诸法,而诸法性非如是有,此但妄执无有性相。然诸圣者以圣慧眼如实知见有诸法自性。”
mahāmatir āha | tadyadi bhagavan yathāryair āryeṇa jñānena āryeṇa darśanena āryeṇa prajñācakṣuṣā na divyamāṃsacakṣuṣā bhāvasvabhāvo ’vadhāryate tathā bhavati na tu yathā bālapṛthagjanair vikalpyate bhāvasvabhāvaḥ tat kathaṃ bhagavan bālapṛthagjanānāṃ vikalpavyāvṛttir bhaviṣyaty āryabhāvavastvanavabodhān na ca te bhagavan viparyastā nāviparyastāḥ | tat kasya hetor yadutāryavastusvabhāvān avabodhāt sadasator lakṣaṇasya vṛttidarśanāt | āryair api bhagavan yathā vastu vikalpyate na tathā bhavati svalakṣaṇaviṣayāgocaratvāt | sa teṣām api bhagavan bhāvasvabhāvalakṣaṇaḥ parikalpitavabhāva eva khyāyate hetvahetuvyapadeśāt | yaduta bhāvasvalakṣaṇadṛṣṭipatitatvād anyeṣāṃ gocaro bhavati na yathā teṣām | ity evam anavasthā prasajyate bhagavan bhāvasvabhāvalakṣaṇānavabodhāt | na ca bhagavan parikalpitasvabhāvahetuko bhāvasvabhāvalakṣaṇaḥ | sa ca kathaṃ parikalpena prativikalpyamāno na tathā bhaviṣyati yathā parikalpyate | anyad eva bhagavan prativikalpasya lakṣaṇam anyad eva svabhāvalakṣaṇam | visadṛśahetuke ca bhagavan vikalpasvabhāvalakṣaṇe | te ca parasparaṃ parikalpyamāne bālapṛthagjanair na tathā bhaviṣyataḥ | kiṃ tu sattvānāṃ vikalpavyāvṛttyartham idam ucyate | yathā prativikalpena vikalpyante tathā na vidyante ||
【实译】大慧白言:“若诸圣人以圣慧眼见有诸法性,非天眼、肉眼,不同凡愚之所分别。云何凡愚得离分别,不能觉了诸圣法故?世尊,彼非颠倒,非不颠倒。何以故?不见圣人所见法故,圣见远离有无相故,圣亦不如凡所分别如是得故,非自所行境界相故。彼亦见有诸法性相,如妄执性而显现故,不说有因及无因故,堕于诸法性相见故。世尊,其余境界既不同此,如是则成无穷之失,孰能于法了知性相?世尊,诸法性相不因分别,云何而言以分别故而有诸法?世尊,分别相异,诸法相异,因不相似,云何诸法而由分别?复以何故凡愚分别不如是有?而作是言:‘为令众生舍分别故,说如分别,所见法相无如是法。’
kim idaṃ bhagavan sattvānāṃ tvayā nāstyastitvadṛṣṭiṃ vinivārya vastusvabhāvābhiniveśenāryajñānagocaraviṣayābhiniveśān nāstitvadṛṣṭiḥ punar nipātyate viviktadharmopadeśābhāvaś ca kriyata āryajñānasvabhāvavastudeśanayā | bhagavān āha | na mayā mahāmate viviktadharmopadeśābhāvaḥ kriyate na cāstitvadṛṣṭir nipātyate āryavastusvabhāvanirdeśena | kiṃ tūttrāsapadavivarjanārthaṃ sattvānāṃ mahāmate mayānādikālaṃ bhāvasvabhāvalakṣaṇābhiniviṣṭānām āryajñānavastusvabhāvābhiniveśalakṣaṇadṛṣṭyā viviktadharmopadeśaḥ kriyate | na mayā mahāmate bhāvasvabhāvopadeśaḥ kriyate | kiṃ tu mahāmate svayam evādhigatayāthātathyaviviktadharmavihāriṇo bhaviṣyanti | bhrānter nirnimittadarśanāt svacittadṛśyamātram avatīrya bāhyadṛśyabhāvābhāvavinivṛttadṛṣṭayo vimokṣatrayādhigatayāthātathyaviviktadharmavihāriṇo bhaviṣyanti | bhrānter nirnimittadṛṣṭayo vimokṣatrayādhigatayāthātathyamudrāsumudritā bhāvasvabhāveṣu pratyātmādhigatayā buddhyā pratyakṣavihāriṇo bhaviṣyanti nāstyastitvavastudṛṣṭivivarjitāḥ ||
【实译】“世尊,何故令诸众生离有无见所执著法,而复执著圣智境界,堕于有见?何以故不说寂静空无之法,而说圣智自性事故?”佛言:“大慧!我非不说寂静空法,堕于有见。何以故?已说圣智自性事故。我为众生无始时来计著于有,于寂静法以圣事说,今其闻已,不生恐怖,能如实证寂静空法,离惑乱相,入唯识理,知其所见无有外法,悟三脱门,获如实印,见法自性,了圣境界,远离有无一切诸著。
punar aparaṃ mahāmate anutpannāḥ sarvadharmā iti bodhisattvena mahāsattvena pratijñā na karaṇīyā | tat kasya hetoḥ pratijñāyāḥ sarvasvabhāvabhāvitvāt taddhetupravṛttilakṣaṇatvāc ca | anutpannān sarvadharmān pratijñāya pratibruvan mahāmate bodhisattvo mahāsattvaḥ pratijñāyā hīyate | yā pratijñānutpannāḥ sarvadharmā iti sāsya pratijñā hīyate pratijñāyās tadapekṣotpattitvāt | atha sāpi pratijñānutpannā sarvadharmābhyantarād anutpannalakṣaṇānutpattitvāt pratijñāyā anutpannāḥ sarvadharmā iti sa vādaḥ prahīyate | pratijñāvayavakāraṇena sadasato ’nutpattiḥ pratijñāyāḥ | sā hi mahāmate pratijñā sarvabhāvābhyantarā sadasator anutpattilakṣaṇāt | yadi mahāmate tayā pratijñayānutpannayānutpannāḥ sarvabhāvā iti pratijñāṃ kurvanti evam api pratijñāhāniḥ prasajyate | pratijñāyāḥ sadasator anutpattibhāvalakṣaṇatvāt pratijñā na karaṇīyā | anutpannasvabhāvalakṣaṇā hi mahāmate teṣāṃ pratijñā bhavati | atas te mahāmate pratijñā na karaṇīyā | bahudoṣaduṣṭatvād avayavānāṃ parasparahetuvilakṣaṇakṛtakatvāc ca avayavānāṃ pratijñā na karaṇīyā | yadutānutpannāḥ sarvadharmāḥ | evaṃ śūnyā asvabhāvāḥ sarvadharmā iti mahāmate bodhisattvena mahāsattvena pratijñā na karaṇīyā | kiṃ tu mahāmate bodhisattvena mahāsattvena māyāsvapnavat sarvabhāvopadeśaḥ karaṇīyo dṛśyādṛśyalakṣaṇatvāt | dṛṣṭibuddhimohanatvāc ca sarvadharmāṇāṃ māyāsvapnavadbhāvopadeśaḥ karaṇīyo ’nyatra bālānām uttrāsapadavivarjanatayā | bālāḥ pṛthagjanā hi mahāmate | nāstyastitvadṛṣṭipatitānāṃ teṣām uttrāsaḥ syān mā iti | uttrāsyamānā mahāmate dūrībhavanti mahāyānāt ||
【实译】“复次,大慧!菩萨摩诃萨不应成立一切诸法皆悉不生。何以故?一切法本无有故,及彼宗因生相故。复次,大慧!一切法不生,此言自坏。何以故?彼宗有待而生故,又彼宗即入一切法中不生相亦不生故,又彼宗诸分而成故,又彼宗有无法皆不生,此宗即入一切法中,有无相亦不生故。是故,一切法不生,此宗自坏。不应如是立,诸分多过故,展转因异相故。如不生一切法,空、无自性亦如是。大慧!菩萨摩诃萨应说一切法如幻如梦,见不见故,一切皆是惑乱相故,除为愚夫而生恐怖。大慧!凡夫愚痴堕有无见,莫令于彼而生惊恐,远离大乘。”
tatredam ucyate |
【实译】尔时世尊重说颂言:
na svabhāvo na vijñaptir na vastu na ca ālayaḥ |
bālair vikalpitā hy ete śavabhūtaiḥ kutārkikaiḥ || 48 ||
【实译】无自性无说,无事无依处,
凡愚妄分别,恶觉如死尸。
anutpannāḥ sarvadharmāḥ sarvatīrthyaprasiddhaye |
na hi kasyacid utpannā bhāvā vai pratyayānvitāḥ || 49 ||
【实译】一切法不生,外道所成立,
以彼所有生,非缘所成故。
anutpannāḥ sarvadharmāḥ prajñayā na vikalpayet |
taddhetumattvāt tatsiddher buddhis teṣāṃ prahīyate || 50 ||
【实译】一切法不生,智者不分别,
彼宗因生故,此觉则便坏。
keśoṇḍukaṃ yathā mithyā gṛhyate taimirair janaiḥ |
tathā bhāvavikalpo ’yaṃ mithyā bālair vikalpyate || 51 ||
【实译】譬如目有瞖,妄想见毛轮,
诸法亦如是,凡愚妄分别。
prajñaptimātrāt tribhavaṃ nāsti vastusvabhāvataḥ |
prajñaptivastubhāvena kalpayiṣyanti tārkikāḥ || 52 ||
【实译】三有唯假名,无有实法体,
由此假施设,分别妄计度。
nimittaṃ vastu vijñaptiṃ manovispanditaṃ ca tat |
atikramya tu putrā me nirvikalpāś caranti te || 53 ||
【实译】假名诸事相,动乱于心识,
佛子悉超过,游行无分别。
ajale ca jalagrāho mṛgatṛṣṇā yathā nabhe |
dṛśyaṃ tathā hi bālānām āryāṇāṃ ca viśeṣataḥ || 54 ||
【实译】无水取水相,斯由渴爱起,
凡愚见法尔,诸圣则不然。
āryāṇāṃ darśanaṃ śuddhaṃ vimokṣatrayasaṃbhavam |
utpādabhaṅganirmuktaṃ nirābhāsapracāriṇām || 55 ||
【实译】圣人见清净,生于三解脱,
远离于生灭,常行无相境。
nirābhāso hi bhāvānām abhāve nāsti yoginām |
bhāvābhāvasamatvena āryāṇāṃ jāyate phalam |
kathaṃ hy abhāvo bhāvānāṃ kurute samatāṃ katham || 56 ||
【实译】修行无相境,亦复无有无,
有无悉平等,是故生圣果。
云何法有无?云何成平等?
yadā cittaṃ na jānāti bāhyamādhyātmikaṃ calam |
tadā tu kurute nāśaṃ samatācittadarśanam || 57 ||
【实译】若心不了法,内外斯动乱,
了已则平等,乱相尔时灭。
punar api mahāmatir āha | yat punar idam uktaṃ bhagavatā | yadā tv ālambyam arthaṃ nopalabhate jñānaṃ tadā vijñaptimātravyavasthānaṃ bhavati | vijñapter grāhyābhāvād grāhakasyāpy agrahaṇaṃ bhavati | tadagrahaṇān na pravartate jñānaṃ vikalpasaṃśabditam | tat kiṃ punar bhagavan bhāvānāṃ svasāmānyalakṣaṇānanyavaicitryān avabodhān nopalabhate jñānam | atha svasāmānyalakṣaṇavaicitryabhāvasvabhāvābhibhavān nopalabhate jñānam | atha kuḍyakaṭavapraprākārabhūjalapavanāgnivyavahitātidūrasāmīpyān nopalabhate jñānaṃ jñeyam | atha bālāndhavṛddhayogād indriyāṇāṃ jñeyārthaṃ nopalabhate jñānam | tad yadi bhagavan svasāmānyalakṣaṇān anyavaicitryān avabodhān nopalabhate jñānam na tarhi bhagavan jñānaṃ vaktavyam | ajñānam etad bhagavan yad vidyamānam arthaṃ nopalabhate | atha svasāmānyalakṣaṇavaicitryabhāvasvabhāvābhibhavān nopalabhate jñānam tad ajñānam eva bhagavan na jñānam | jñeye sati bhagavan jñānaṃ pravartate nābhāvāt | tadyogāc ca jñeyasya jñānam ity ucyate | atha kuḍyakaṭavapraprākārabhūjalapavanāgnivyavahitātidūrasāmīpyān nopalabhate bālavṛddhāndhayogavadvaikalyād indriyāṇāṃ jñānaṃ nopalabhate | tadyad evaṃ nopalabhate na tad bhagavan jñānam | ajñānam eva tad vidyamānam arthaṃ buddhivaikalyāt ||
【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,如佛所说,若知境界但是假名,都不可得,则无所取。无所取故,亦无能取。能取所取二俱无故,不起分别,说名为智。世尊,何故彼智不得于境,为不能了一切诸法自相共相、一异义,故言不得耶?为以诸法自相共相种种不同更相隐蔽而不得耶?为山岩、石壁、帘幔、帷障之所覆隔而不得耶?为极远极近,老小盲冥诸根不具而不得耶?若不了诸法自相共相一异义,故言不得者,此不名智,应是无智,以有境界而不知故。若以诸法自相共相种种不同更相隐蔽而不得者,此亦非智,以知于境,说名为智,非不知故。若山岩、石壁、帘幔、帷障之所覆隔,极远极近,老小盲冥而不知者,彼亦非智,以有境界,智不具足而不知故。”
bhagavān āha | na hi tan mahāmate evam ajñānaṃ bhavati | jñānam eva tan mahāmate nājñānam | na caitat saṃdhāyoktaṃ mayā yadā tv ālambyam arthaṃ nopalabhate jñānaṃ tadā vijñaptimātravyavasthānaṃ bhavatīti | kiṃ tu svacittadṛśyamātrāvabodhāt sadasator bāhyabhāvābhāvāj jñānam apy arthaṃ nopalabhate | tadanupalambhāj jñānajñeyayor apravṛttiḥ | vimokṣatrayānugamāj jñānasyāpy anupalabdhiḥ | na ca tārkikā anādikālabhāvābhāvaprapañcavāsitamataya evaṃ prajānanti | te cāprajānanto bāhyadravyasaṃsthānalakṣaṇabhāvābhāvaṃ kṛtvā vikalpasyāpravṛttiṃ cittamātratāṃ nirdekṣyanti | ātmātmīyalakṣaṇagrāhābhiniveśābhiniviṣṭāḥ svacittadṛśyamātrānavabodhāj jñānaṃ jñeyaṃ prativikalpayanti | te ca jñānajñeyaprativikalpanayā bāhyabhāvābhāvapravicayānupalabdher ucchedadṛṣṭimāśrayante ||
【实译】佛言:“大慧!此实是智,非如汝说。我之所说非隐覆说。我言境界唯是假名不可得者,以了但是自心所见外法有无,智慧于中毕竟无得。以无得故,尔焰不起,入三脱门,智体亦忘。非如一切觉想凡夫无始已来戏论熏习,计著外法若有若无种种形相。如是而知,名为不知,不了诸法唯心所见,著我、我所,分别境智,不知外法是有是无,其心住于断见中故。为令舍离如是分别,说一切法唯心建立。”
tatredam ucyate |
【实译】尔时世尊重说颂言:
vidyamānaṃ hi ālambyaṃ yadi jñānaṃ na paśyati |
ajñānaṃ tad dhi na jñānaṃ tārkikāṇām ayaṃ nayaḥ || 58 ||
【实译】若有于所缘,智慧不观见,
彼无智非智,是名妄计者。
ananyalakṣaṇābhāvāj jñānaṃ yadi na paśyati |
vyavadhānadūrasāmīpyaṃ mithyājñānaṃ tad ucyate || 59 ||
【实译】无边相互隐,障碍及远近,
智慧不能见,是名为邪智。
bālavṛddhāndhayogāc ca jñānaṃ yadi na jāyate |
vidyamānaṃ hi taj jñeyaṃ mithyājñānaṃ tad ucyate || 60 ||
【实译】老小诸根冥,而实有境界,
不能生智慧,是名为邪智。
punar aparaṃ mahāmate bālapṛthagjanā anādikālaprapañcadauṣṭhulyasvaprativikalpanā nāṭake nṛtyantaḥ svasiddhāntanayadeśanāyāmakuśalāḥ svacittadṛśyabāhyabhāvalakṣaṇābhiniviṣṭā upāyadeśanāpāṭham abhiniviśante na svasiddhāntan ayaṃ cātuṣkoṭikanayaviśuddhaṃ prativibhāvayanti | mahāmatir āha | evam etad bhagavan yathā vadasi | deśayatu me bhagavān deśanāsiddhāntanayalakṣaṇaṃ yenāhaṃ ca anye ca bodhisattvā mahāsattvā anāgate ’dhvani deśanāsiddhāntanayakuśalā na pratilabhyeran kutārkikais tīrthakaraśrāvakapratyekabuddhayānikaiḥ | bhagavān āha | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṃs tasyaitad avocat | dviprakāro mahāmate ‘tītānāgatapratyutpannānāṃ tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ dharmanayo yaduta deśanānayaś ca siddhāntapratyavasthānanayaś ca | tatra deśanāpāṭhanayo mahāmate yaduta vicitrasaṃbhārasūtropadeśaḥ | yathācittādhimuktikatayā deśayanti sattvebhyaḥ | tatra siddhāntanayaḥ punar mahāmate katamo yena yoginaḥ svacittadṛśyavikalpavyāvṛttiṃ kurvanti yadutaikatvānyatvobhayatvānubhayatvapakṣāpatanatācittamanomanovijñānātītaṃ svapratyātmāryagatigocaraṃ hetuyuktidṛṣṭilakṣaṇavinivṛttam anālīḍhaṃ sarvakutārkikais tīrthakaraśrāvakapratyekabuddhayānikair nāstyastitvāntadvayapatitaiḥ tam ahaṃ siddhānta iti vadāmi | etan mahāmate siddhāntanayadeśanālakṣaṇaṃ yatra tvayā cānyaiś ca bodhisattvair mahāsattvair yogaḥ karaṇīyaḥ ||
【实译】“复次,大慧!愚痴凡夫无始虚伪恶邪分别之所幻惑,不了如实及言说法,计心外相,著方便说,不能修习清净真实离四句法。”大慧白言:“如是如是,诚如尊教。愿为我说如实之法及言说法,令我及诸菩萨摩诃萨于此二法而得善巧,非外道、二乘之所能入。”佛言:“谛听!当为汝说。大慧!三世如来有二种法,谓言说法及如实法。言说法者,谓随众生心,为说种种诸方便教。如实法者,谓修行者于心所现离诸分别,不堕一异、俱不俱品,超度一切心、意、意识,于自觉圣智所行境界,离诸因缘、相应、见相,一切外道、声闻、缘觉堕二边者所不能知。是名如实法。此二种法,汝及诸菩萨摩诃萨当善修学。”
tatredam ucyate |
【实译】尔时世尊复说颂言:
nayo hi dvividho mahyaṃ siddhānto deśanā ca vai |
deśemi yā bālānāṃ siddhāntaṃ yoginām aham || 61 ||
【实译】我说二种法,言教及如实,
教法示凡夫,实为修行者。
atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat | uktam etad bhagavaṃs tathāgatenārhatā samyaksaṃbuddhena ekasmin kāle ekasmin samaye yathā lokāyatiko vicitramantrapratibhāno na sevitavyo na bhaktavyo na paryupāsitavyo yaṃ ca sevamānasya lokāmiṣasaṃgraho bhavati na dharmasaṃgraha iti | kiṃ kāraṇaṃ punar bhagavat edam uktaṃ lokāyatiko vicitramantrapratibhāno yaṃ ca sevamānasya lokāmiṣasaṃgraho bhavati na dharmasaṃgrahaḥ | bhagavān āha | vicitramantrapratibhāno mahāmate lokāyatiko vicitrair hetupadavyañjanair bālān vyāmohayati na yuktiyuktaṃ nārthopasaṃhitam | atha yāvad eva yat kiṃcid bālapralāpaṃ deśayati | etena mahāmate kāraṇena lokāyatiko vicitramantrapratibhāna ity ucyate | akṣaravaicitryasauṣṭhavena bālān ākarṣati na tat tv anayapraveśena praviśati | svayaṃ sarvadharmānavabodhād antadvayapatitayā dṛṣṭyā bālān vyāmohayati svātmānaṃ ca kṣiṇoti | gatisaṃdhyapramuktatvāt svacittadṛśyamātrānavabodhād bāhyabhāvasvabhāvābhiniveśād vikalpasya vyāvṛttir na bhavati | ata etasmāt kāraṇān mahāmate lokāyatiko vicitramantrapratibhāno ’parimukta eva jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsādibhyo vicitraiḥ padavyañjanair hetudṛṣṭāntopasaṃhārair bālān vyāmohayati ||
【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,如来一时说卢迦耶陀咒术词论,但能摄取世间财利,不得法利。不得法利,不应亲近,承事,供养。世尊何故作如是说?”佛言:“大慧!卢迦耶陀所有词论,但饰文句,诳惑凡愚,随顺世间虚妄言说,不如于义,不称于理,不能证入真实境界,不能觉了一切诸法,恒堕二边,自失正道,亦令他失,轮回诸趣,永不出离。何以故?不了诸法唯心所见,执著外境,增分别故。是故,我说世论文句因喻庄严但诳愚夫,不能解脱生老病死、忧悲等患。
indro ’pi mahāmate anekaśāstravidagdhabuddhiḥ svaśabdaśāstrapraṇetā | tacchiṣyeṇa nāgaveśarūpadhāriṇā svarge indasabhāyāṃ pratijñāṃ kṛtvā tava vā sahasrāro ratho bhajyatāṃ mama vaikaikanāgabhāvasya phaṇācchedo bhavatv iti | sahadharmeṇa ca nāgaveśadhāriṇā lokāyatikaśiṣyeṇa devānām indraṃ vijitya sahasrāraṃ rathaṃ bhaṅktvā punar apīmaṃ lokam āgataḥ | evam idaṃ mahāmate lokāyatikavicitrahetudṛṣṭāntopanibaddhaṃ yena tiryañco ’py adhītya devāsuralokaṃ vicitrapadavyañjanair vyāmohayati | āyavyayadṛṣṭābhiniveśenābhiniveśayati kim aṅga punar mānuṣān | ata etasmāt kāraṇān mahāmate lokāyatikaḥ parivarjitavyo duḥkhajanmahetuvāhakatvāt na sevitavyo na bhajitavyo na paryupāsitavyaḥ | śarīrabuddhiviṣayopalabdhimātraṃ hi mahāmate lokāyatikair deśyate vicitraiḥ padavyañjanaiḥ | śatasahasraṃ mahāmate lokāyatam | kiṃ tu paścime loke paścimāyāṃ pañcāśatyāṃ bhinnasaṃhitaṃ bhaviṣyati kutarkahetudṛṣṭipraṇītatvāt | bhinnasaṃhitaṃ bhaviṣyaty aśiṣyaparigrahāt | evad eva mahāmate lokāyataṃ bhinnasaṃhitaṃ vicitrahetūpanibaddhaṃ tīrthakarair deśyate svakāraṇābhiniveśābhiniviṣṭair na svanayaḥ | na ca mahāmate kasyacittīrthakarasya svaśāstranayaḥ | anyatra lokāyatam eva anekair ākāraiḥ kāraṇamukhaśatasahasrair deśayanti | na svanayaṃ ca na prajānanti mohohāl lokāyatam idam iti ||
【实译】“大慧!释提桓因广解众论,自造诸论。彼世论者有一弟子,现作龙身,诣释天宫,而立论宗,作是要言:‘憍尸迦,我共汝论。汝若不如,我当破汝千辐之轮。我若不如,断一一头,以谢所屈。’说是语已,即以论法摧伏帝释,坏千辐轮,还来人间。大慧!世间言论,因喻庄严,乃至能现龙形,以妙文词迷惑诸天及阿修罗,令其执著生灭等见,而况于人?是故,大慧!不应亲近、承事,供养,以彼能作生苦因故。大慧!世论唯说身觉境界。大慧!彼世论有百千字句,后末世中恶见乖离,邪众崩散,分成多部,各执自因。大慧!非余外道能立教法,唯卢迦耶以百千句,广说无量差别因相,非如实理,亦不自知是惑世法。”
mahāmatir āha | yadi bhagavan sarvatīrthakarā lokāyatam eva vicitraiḥ padavyañjanair dṛṣṭāntopasaṃhārair deśayanti na svanayaṃ svakāraṇābhiniveśābhiniviṣṭā atha kiṃ bhagavān api lokāyatam eva deśayaty āgatāgatānāṃ nānādeśasaṃnipatitānāṃ devāsuramanuṣyāṇāṃ vicitraiḥ padavyañjanaiḥ na svamataṃ sarvatīrthyamatopadeśābhyantaratvāt bhagavān āha | nāhaṃ mahāmate lokāyataṃ deśayāmi na cāyavyayam | kiṃ tu mahāmate anāyavyayaṃ deśayāmi | tatra āyo nāma mahāmate utpād arāśiḥ samūhāgamād utpadyate | tatra vyayo nāma mahāmate vināśaḥ | anāyavyaya ity anutpādasyaitad adhivacanam | nāhaṃ mahāmate sarvatīrthakaravikalpābhyantaraṃ deśayāmi | tat kasya hetor yaduta bāhyabhāvābhāvād anabhiniveśāt svacittadṛśyamātrāvasthānād dvidhāvṛttino ’pravṛtter vikalpasya | nimittagocarābhāvāt svacittadṛśyamātrāvabodhanāt svacittadṛśyavikalpo na pravartate | apravṛttivikalpasyānimittaśūnyatāpraṇihitavimokṣatrayāvatārān mukta ity ucyate ||
【实译】尔时大慧白言:“世尊,若卢迦耶所造之论,种种文字,因喻庄严,执著自宗,非如实法,名外道者,世尊亦说世间之事,谓以种种文句言词,广说十方一切国土天、人等众而来集会,非是自智所证之法。世尊亦同外道说耶?”佛言:“大慧!我非世说,亦无来去。我说诸法不来不去。大慧!来者集生,去者坏灭。不来不去,此则名为不生不灭。大慧!我之所说不同外道堕分别中。何以故?外法有无无所著故,了唯自心,不见二取,不行相境,不生分别,入空、无相、无愿之门而解脱故。
abhijānāmy ahaṃ mahāmate anyatarasmin pṛthivīpradeśe viharāmi | atha yenāhaṃ tena lokāyatiko brāhmaṇa upasaṃkrāntaḥ | upasaṃkramyākṛtāvakāśa eva mām evam āha | sarvaṃ bho gautama kṛtakam | tasyāhaṃ mahāmate evam āha | sarvaṃ bho brāhmaṇa yadi kṛtakam idaṃ prathamaṃ lokāyatam | sarvaṃ bho gautama akṛtakam | yadi brāhmaṇa sarvam akṛtakaṃ idaṃ dvitīyaṃ lokāyatam | evaṃ sarvam anityaṃ sarvaṃ nityaṃ sarvam utpādyaṃ sarvam anutpādyam | idaṃ brāhmaṇa ṣaṣṭhaṃ lokāyatam | punar api mahāmate mām evam āha brāhmaṇo lokāyatikaḥ | sarvaṃ bho gautama ekatvaṃ sarvam anyatvaṃ sarvam ubhayatvaṃ sarvam anubhayatvaṃ sarvaṃ kāraṇā dhīnaṃ vicitrahetūpapattidarśanāt | idam api brāhmaṇa ekādaśaṃ lokāyatam | punar api bho gautama sarvam avyākṛtaṃ sarvaṃ vyākṛtam astyātmā nāstyātmāsty ayaṃ loko nāsty ayaṃ loko asti paro loko nāsti paro loko nāstyasti ca paro loko ‘sti mokṣo nāsti mokṣaḥ sarvaṃ kṣaṇikaṃ sarvam akṣaṇikam ākāśam apratisaṃkhyānirodho nirvāṇaṃ bho gautama kṛtakam akṛtakam astyantarābhavo nāstyantarābhava iti | tasyaitad uktaṃ mahāmate mayā | yadi bho brāhmaṇa evam idam api brāhmaṇa lokāyatam eva bhavatīti na madīyam | tvadīyam etad brāhmaṇa lokāyatam | ahaṃ bho brāhmaṇa anādikālaprapañcavikalpavāsanādauṣṭhulyahetukaṃ tribhavaṃ varṇayāmi | svacittadṛśyamātrān avabodhād brāhmaṇa vikalpaḥ pravartate na bāhyabhāvopalambhāt | yathā tīrthakarāṇām ātmendriyārthasaṃnikarṣāt trayāṇāṃ na tathā mama | ahaṃ bho brāhmaṇa na hetuvādī nāhetuvādī anyatra vikalpam eva grāhyagrāhakabhāvena prajñāpya pratītyasamutpādaṃ deśayāmi | na ca tvādṛśā anye vā budhyante ātmagrāhapatitayā saṃtatyā | nirvāṇākāśanirodhānāṃ mahāmate tattvam eva nopalabhyate saṃkhyāyām | kutaḥ punaḥ kṛtakatvam ||
【实译】“大慧!我忆有时于一处住,有世论婆罗门来至我所,遽问我言:‘瞿昙,一切是所作耶?’我时报言:‘婆罗门一切所作,是初世论。’又问我言:‘一切非所作耶?’我时报言:‘一切非所作是第二世论。’彼复问言:‘一切常耶?一切无常耶?一切生耶?一切不生耶?’我时报言:‘是第六世论。’彼复问言:‘一切一耶?一切异耶?一切俱耶?一切不俱耶?一切皆由种种因缘而受生耶?’我时报言:‘是第十一世论。’彼复问言:‘一切有记耶?一切无记耶?有我耶?无我耶?有此世耶?无此世耶?有他世耶?无他世耶?有解脱耶?无解脱耶?是刹那耶?非刹那耶?虚空、涅槃及非择灭,是所作耶?非所作耶?有中有耶?无中有耶?’我时报言:‘婆罗门!如是皆是汝之世论,非我所说。婆罗门!我说因于无始戏论诸恶习气而生三有,不了唯是自心所见,而取外法,实无可得。如外道说,我及根、境三合知生。我不如是。我不说因,不说无因,唯缘妄心似能所取,而说缘起,非汝及余取著我者之所能测。’大慧!虚空、涅槃及非择灭,但有三数,本无体性,何况而说作与非作。
punar api mahāmate lokāyatiko brāhmaṇa evam āha | ajñānatṛṣṇākarmahetukam idaṃ bho gautama tribhavam athāhetukam dvayam apy etad brāhmaṇa lokāyatam | svasāmānyalakṣaṇapatitā bho gautama sarvabhāvāḥ | idam api brāhmaṇa lokāyatam eva bhavati | yāvad brāhmaṇa manovispanditaṃ bāhyārthābhiniveśavikalpasya tāval lokāyatam ||
【实译】“大慧!尔时世论婆罗门,复问我言:‘无明、爱、业为因缘故,有三有耶?为无因耶?’我言‘此二亦是世论。’又问我言:‘一切诸法皆入自相及共相耶?’我时报言:‘此亦世论。婆罗门!乃至少有心识流动,分别外境,皆是世论。’
punar aparaṃ mahāmate lokāyatiko brāhmaṇo mām etad avocat | asti bho gautama kiṃcid yan na lokāyatam madīyam eva bho gautama sarvatīrthakaraiḥ prasiddhaṃ vicitraiḥ padavyañjanair hetudṛṣṭāntopasaṃhārair deśyate | asti bho brāhmaṇa yan na tvadīyaṃ na ca na prasiddhaṃ deśyate na ca na vicitraiḥ padavyañjanair na ca nārthopasaṃhitam eva | kiṃ tad alokāyataṃ yan na prasiddhaṃ deśyate ca | asti ca bho brāhmaṇa alokāyataṃ yatra sarvatīrthakarāṇāṃ tava ca buddhir na gāhate bāhyabhāvād asadbhūtavikalpaprapañcābhiniviṣṭānām | yaduta vikalpasyāpravṛttiḥ sadasataḥ svacittadṛśyamātrāvabodhād vikalpo na pravartate | bāhyaviṣayagrahaṇābhāvād vikalpaḥ svasthāne ’vatiṣṭhate ca dṛśyate | tenedam alokāyataṃ madīyaṃ na ca tvadīyam | svasthāne ’vatiṣṭhata iti na pravartata ity arthaḥ | anutpattivikalpasyāpravṛttir ity ucyate | evam idaṃ bho brāhmaṇa yan na lokāyatam | saṃkṣepato brāhmaṇa yatra vijñānasyāgatir gatiś cyutir upapattiḥ prārthanābhiniveśābhiṣvaṅgo darśanaṃ dṛṣṭiḥ sthānaṃ parāmṛṣṭir vicitralakṣaṇābhiniveśaḥ saṅgatiḥ sattvānāṃ tṛṣṇāyāḥ kāraṇābhiniveśaś ca | etad bho brāhmaṇa tvadīyaṃ lokāyataṃ na madīyam | evam ahaṃ mahāmate pṛṣṭo lokāyatikena brāhmaṇenāgatya | sa ca mayaivaṃ visarjitas tūṣṇībhāvena prakrāntaḥ ||
【实译】“大慧!尔时彼婆罗门复问我言:‘颇有非是世论者不?一切外道所有词论,种种文句,因喻庄严,莫不皆从我法中出。’我报言:‘有,非汝所许,非世不许,非不说种种文句义理相应,非不相应。’彼复问言:‘岂有世许非世论耶?’我答言:‘有,但非于汝及以一切外道能知。何以故?以于外法虚妄分别生执著故。若能了达有无等法一切皆是自心所见,不生分别,不取外境,于自处住。自处住者是不起义。不起于何?不起分别。此是我法,非汝有也。婆罗门!略而言之,随何处中,心识往来,死生求恋,若受,若见,若触,若住,取种种相,和合相续,于爱于因而生计著,皆汝世论,非是我法。’大慧!世论婆罗门作如是问,我如是答,不问于我自宗实法,默然而去,
atha khalu kṛṣṇapakṣiko nāgarājo brāhmaṇarūpeṇāgatya bhagavantam etad avocat | tena hi gautama paraloka eva na saṃvidyate | tena hi māṇava kutas tvam āgataḥ | ihāhaṃ gautama śvetadvīpādāgataḥ | sa eva brāhmaṇa paro lokaḥ | atha māṇavo niṣpratibhāno nigṛhīto ’ntarhito ’pṛṣṭvaiva māṃ svanayapratyavasthānakathāṃ cintayan śākyaputro man nayabahirdhā varāko ’pravṛttilakṣaṇahetuvādī svavikalpadṛśyalakṣaṇāvabodhād vikalpasyāpravṛttiṃ varṇayati | tvaṃ caitarhi mahāmate māṃ pṛcchasi | kiṃ kāraṇaṃ lokāyatikavicitramantrapratibhānaṃ sevyamānasyāmiṣasaṃgraho bhavati na dharmasaṃgraha iti | mahāmatir āha | atha dharmāmiṣam iti bhagavan kaḥ padārthaḥ | bhagavān āha | sādhu sādhu mahāmate | padārthadvayaṃ prati mīmāṃsā pravṛttānāgatāṃ janatāṃ samālokya | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasi kuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt ||
【实译】“作是念言:‘沙门瞿昙无可尊重,说一切法无生,无相,无因,无缘,唯是自心分别所见,若能了此,分别不生。’大慧!汝今亦复问我是义,何故亲近诸世论者,唯得财利,不得法利。”大慧白言:“所言财、法是何等义?”佛言:“善哉,汝乃能为未来众生思维是义,谛听谛听!当为汝说。
bhagavāṃs tasyaitad avocat | tatrāmiṣaṃ mahāmate katamat yadutāmiṣam āmṛśam ākarṣaṇaṃ nirmṛṣaṃ parāmṛṣṭiḥ svādo bāhyaviṣayābhiniveśo ’ntadvayapraveśaḥ | kudṛṣṭyā punaḥ skandhaprādurbhāvo jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsapravṛttistṛṣṇāyāḥ paunarbhavikyā ādiṃ kṛtvā | āmiṣam idam ity ucyate mayā ca anyaiś ca buddhair bhagavadbhiḥ | eṣa mahāmate āmiṣasaṃgraho na dharmasaṃgraho yaṃ lokāyatikaṃ sevamāno labhate lokāyatam ||
【实译】“大慧!所言财者,可触,可受,可取,可味,令著外境,堕在二边,增长贪爱、生老病死、忧悲、苦恼,我及诸佛说名财利,亲近世论之所获得。
tatra mahāmate dharmasaṃgrahaḥ katamo yaduta svacittadharmanairātmyadvayāvabodhād dharmapudgalanairātmyalakṣaṇadarśanād vikalpasyāpravṛttir bhūmyuttarottaraparijñānāc cittamanomanovijñānavyāvṛttiḥ sarvabuddhajñānābhiṣekagatir anadhiṣṭhāpadaparigrahaḥ sarvadharmānābhogavaśavartitā dharma ity ucyate sarvadṛṣṭiprapañcavikalpabhāvāntadvayāpatanatayā | prāyeṇa hi mahāmate tīrthakaravādo bālān antadvaye pātayati na tu viduṣām yaduta ucchede ca śāśvate ca | ahetuvādaparigrahāc chāśvatadṛṣṭir bhavati kāraṇavināśahetvabhāvād ucchedadṛṣṭir bhavati | kiṃ tu utpādasthitibhaṅgadarśanād dharma ity evaṃ vadāmi | eṣa mahāmate dharmāmiṣanirṇayaḥ, yatra tvayānyaiś ca bodhisattvair mahāsattvaiḥ śikṣitavyam ||
【实译】“云何法利?谓了法是心,见二无我,不取于相,无有分别,善知诸地,离心、意、识,一切诸佛所共灌顶,具足受行十无尽愿,于一切法悉得自在。是名法利。以是不堕一切诸见戏论,分别常断二边。大慧!外道世论令诸痴人堕在二边,谓常及断。受无因论,则起常见。以因坏灭,则生断见。我说不见生、住、灭者,名得法利。是名财、法二差别相,汝及诸菩萨摩诃萨应勤观察。”
tatredam ucyate |
【实译】尔时世尊重说颂言:
saṃgrahaiś ca damet sattvān śīlena ca vaśīkaret |
prajñayā nāśayed dṛṣṭiṃ vimokṣaiś ca vivardhayet || 62 ||
【实译】调伏摄众生,以戒降诸恶,
智慧灭诸见,解脱得增长。
lokāyatam idaṃ sarvaṃ yat tīrthyair deśyate mṛṣā |
kāryakāraṇasaddṛṣṭyā svasiddhānto na vidyate || 63 ||
【实译】外道虚妄说,皆是世俗论,
横计作所作,不能自成立。
aham ekaḥ svasiddhāntaṃ kāryakāraṇavarjitam |
deśemi śiṣyavargasya lokāyatavivarjitam || 64 ||
【实译】唯我一自宗,不著于能所,
为诸弟子说,令离于世论。
cittamātraṃ na dṛśyo ’sti dvidhā cittaṃ hi dṛśyate |
grāhyagrāhakabhāvena śāśvatocchedavarjitam || 65 ||
【实译】能取所取法,唯心无所有,
二种皆心现,断常不可得。
yāvat pravartate cittaṃ tāval lokāyataṃ bhavet |
apravṛttir vikalpasya svacittaṃ paśyate jagat || 66 ||
【实译】乃至心流动,是则为世论,
分别不起者,是人见自心。
āyaṃ kāryārthanirvṛttiṃ vyayaṃ kāryasya darśanam |
āyavyayaparijñānād vikalpo na pravartate || 67 ||
【实译】来者见事生,去者事不现,
明了知来去,不起于分别。
nityam anityaṃ kṛtakam akṛtakaṃ parāparam |
evam ādyāni sarvāṇi lokāyatanayaṃ bhavet || 68 ||
【实译】有常及无常,所作无所作,
此世他世等,皆是世论法。
atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat | nirvāṇaṃ nirvāṇam iti bhagavann ucyate | kasyaitad adhivacanaṃ yaduta nirvāṇam iti yat sarvatīrthakarair vikalpyate bhagavān āha | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te | yathā tīrthakarā nirvāṇaṃ vikalpayanti na ca bhavati teṣāṃ vikalpānurūpaṃ nirvāṇam | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṃs tasyaitad avocat | tatra kecittāvan mahāmate tīrthakarāḥ skandhadhātvāyatananirodhād viṣayavairāgyān nityavaidharmādarśanāc cittacaittakalāpo na pravartate | atītānāgatapratyutpannaviṣayānanusmaraṇād dīpabījānalavad upādānoparamād apravṛttir vikalpasyeti varṇayanti | atas teṣāṃ tatra nirvāṇabuddhir bhavati | na ca mahāmate vināśadṛṣṭyā nirvāyate ||
【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,佛说涅槃,说何等法以为涅槃,而诸外道种种分别?”佛言:“大慧!如诸外道分别涅槃,皆不随顺涅槃之相。谛听谛听!当为汝说。大慧!或有外道言:‘见法无常,不贪境界,蕴、界、处灭,心、心所法不现在前,不念过、现、未来境界,如灯尽,如种败,如火灭,诸取不起,分别不生,起涅槃想。’大慧!非以见坏名为涅槃。
anye punar deśāntarasthānagamanaṃ mokṣa iti varṇayanti viṣayavikalpoparamādiṣu pavanavat | anye punar varṇayanti tīrthakarā buddhiboddhavyadarśanavināśān mokṣa iti | anye vikalpasyāpravṛtter nityānityadarśanān mokṣaṃ kalpayanti | anye punar varṇayanti vividhanimittavikalpo duḥkhajanmavāhaka iti svacittadṛśyamātrākuśalāḥ | nimittabhayabhītā nimittadarśanāt sukhābhilāṣanimitto nirvāṇabuddhayo bhavanti | anye punar adhyātmabāhyānāṃ sarvadharmāṇāṃ svasāmānyalakṣaṇāvabodhād avināśato ’tītānāgatapratyutpannabhāvāstitayā nirvāṇaṃ kalpayanti | anye punar ātmasattvajīvapoṣapuruṣapudgalasarvadharmāvināśataś ca nirvāṇaṃ kalpayati | anye punar mahāmate tīrthakarā durvidagdhabuddhayaḥ prakṛtipuruṣāntaradarśanād guṇapariṇāmakartṛtvāc ca nirvāṇaṃ kalpayanti | anye puṇyāpuṇyaparikṣayāt | anye kleśakṣayāj jñānena ca | anye īśvarasvatantrakartṛtvadarśanāj jagato nirvāṇaṃ kalpayanti | anye anyonyapravṛtto ’yaṃ saṃbhavo jagata iti na kāraṇataḥ | sa ca kāraṇābhiniveśa eva na cāvabudhyante mohāt tadanavabodhān nirvāṇaṃ kalpayanti | anye punar mahāmate tīrthakarāḥ satyamārgādhigamān nirvāṇaṃ kalpayanti | anye guṇaguṇinor abhisaṃbaddhād ekatvānyatvobhayatvānubhayatvadarśanān nirvāṇabuddhayo bhavanti | anye svabhāvataḥ pravṛttito mayūravaicitryavividharatnākarakaṇṭakataikṣṇyavad bhāvānāṃ svabhāvaṃ dṛṣṭvā nirvāṇaṃ vikalpayanti | anye punar mahāmate pañcaviṃśatitattvāvabodhād anye prajāpālena ṣaḍguṇopadeśagrahaṇān nirvāṇaṃ kalpayanti | anye kālakartṛdarśanāt kālāyattā lokapravṛttir iti tad avabodhān nirvāṇaṃ kalpayanti | anye punar mahāmate bhavenānye ’bhavenānye bhavābhavaparijñayānye bhavanirvāṇāviśeṣadarśanena nirvāṇaṃ kalpayanti | anye punar mahāmate varṇayanti sarvajñasiṃhanād anādino yathā svacittadṛśyamātrāvabodhād bāhyabhāvābhāvānabhiniveśāc cātuṣkoṭikarahitād yathābhūtāvasthānadarśanāt svacittadṛśyavikalpasyāntadvayāpatanatayā grāhyagrāhakānupalabdheḥ sarvapramāṇāgrahaṇāpravṛttidarśanāt tattvasya vyāmohakatvād agrahaṇaṃ tattvasya tadvyudāsāt svapratyātmāryadharmādhigamān nairātmyadvayāvabodhāt kleśadvayavinivṛtter āvaraṇadvayaviśuddhatvād bhūmyuttarottaratathāgatabhūmimāyādiviśvasamādhicittamanomanovijñānavyāvṛtter nirvāṇaṃ kalpayanti | evam anyāny api yāni tārkikaiḥ kutīrthyapraṇītāni tāny ayuktiyuktāni vidvadbhiḥ parivarjitāni | sarve ’py ete mahāmate antadvayapatitayā saṃtatyā nirvāṇaṃ kalpayanti | evam ādibhir vikalpair mahāmate sarvatīrthakarair nirvāṇaṃ parikalpyate | na cātra kaścit pravartate vā nivartate vā | ekaikasya mahāmate tīrthakarasya nirvāṇaṃ tatsvaśāstramatibuddhyā parīkṣyamāṇaṃ vyabhicarati | tathā na tiṣṭhate yathā tair vikalpyate | manasa āgatigativispandanān nāsti kasyacin nirvāṇam | atra tvayā mahāmate śikṣitvānyaiś ca bodhisattvair mahāsattvaiḥ sarvatīrthakaranirvāṇadṛṣṭir vyāvartanīyā ||
【实译】“或谓至方名得涅槃,境界想离,犹如风止。或谓不见能觉所觉,名为涅槃。或谓不起分别常无常见,名得涅槃。或有说言分别诸相发生于苦,而不能知自心所现。以不知故,怖畏于相,以求无相,深生爱乐,执为涅槃。或谓觉知内外诸法自相共相,去、来、现在有性不坏,作涅槃想。或计我、人、众生、寿命及一切法无有坏灭,作涅槃想。复有外道无有智慧,计有自性及以士夫、求那转变作一切物,以为涅槃。或有外道计福非福尽,或计不由智慧诸烦恼尽,或计自在是实作者,以为涅槃。或谓众生展转相生,以此为因,更无异因,彼无智故,不能觉了。以不了故,执为涅槃。或计证于谛道虚妄分别,以为涅槃。或计求那与求那者而共和合,一性异性、俱及不俱执为涅槃。或计诸物从自然生,孔雀文彩,棘针铦利,生宝之处出种种宝,如此等事是谁能作,即执自然以为涅槃。或谓能解二十五谛即得涅槃。或有说言能受六分,守护众生,斯得涅槃。或有说言时生世间,时即涅槃。或执有物以为涅槃。或计无物以为涅槃。或有计著有物无物为涅槃者。或计诸物与涅槃无别,作涅槃想。大慧!复有异彼外道所说,以一切智大师子吼说,能了达唯心所现,不取外境,远离四句,住如实见,不堕二边,离能所取,不入诸量,不著真实,住于圣智所现证法,悟二无我,离二烦恼,净二种障,转修诸地,入于佛地,得如幻等诸大三昧,永超心、意及以意识,名得涅槃。大慧!彼诸外道虚妄计度,不如于理,智者所弃,皆堕二边,作涅槃想。于此无有若住若出,彼诸外道皆依自宗而生妄觉,违背于理,无所成就,唯令心意驰散往来,一切无有得涅槃者,汝及诸菩萨宜应远离。”
tatredam ucyate |
【实译】尔时世尊重说颂言:
nirvāṇadṛṣṭayas tīrthyā vikalpenti pṛthakpṛthak |
kalpanāmātram evaiṣāṃ mokṣopāyo na vidyate || 69 ||
【实译】外道涅槃见,各各异分别,
彼唯是妄想,无解脱方便。
bandhyabandhananirmuktā upāyaiś ca vivarjitāḥ |
tīrthyā mokṣaṃ vikalpenti na ca mokṣo hi vidyate || 70 ||
【实译】远离诸方便,不至无缚处,
妄生解脱想,而实无解脱。
anekabhedabhinno hi tīrthyānāṃ dṛśyate nayaḥ |
atas teṣāṃ na mokṣo ’sti kasmān mūḍhair vikalpyate || 71 ||
【实译】外道所成立,众智各异取,
彼悉无解脱,愚痴妄分别。
kāryakāraṇadurduṣṭyā tīrthyāḥ sarve vimohitāḥ |
atas teṣāṃ na mokṣo ’sti sadasatpakṣavādinām || 72 ||
【实译】一切痴外道,妄见作所作,
悉著有无论,是故无解脱。
jalpaprapañcābhiratā hi bālās tattve na kurvanti matiṃ viśālām |
jalpo hi traidhātukaduḥkhayonis tattvaṃ hi duḥkhasya vināśahetuḥ || 73 ||
【实译】凡愚乐分别,不生真实慧,
言说三界本,真实灭苦因。
yathā hi darpaṇe rūpaṃ dṛśyate na ca vidyate |
vāsanādarpaṇe cittaṃ dvidhā dṛśyati bāliśaiḥ || 74 ||
【实译】譬如镜中像,虽现而非实,
习气心镜中,凡愚见有二。
cittadṛśyāparijñānād vikalpo jāyate dvidhā |
cittadṛśyaparijñānād vikalpo na pravartate || 75 ||
【实译】不了唯心现,故起二分别,
若知但是心,分别则不生。
cittam eva bhavec citraṃ lakṣyalakṣaṇavarjitam |
dṛśyākāraṃ na dṛśyo ’sti yathā bālair vikalpyate || 76 ||
【实译】心即是种种,远离想所相,
如愚所分别,虽见而无见。
vikalpamātraṃ tribhavaṃ bāhyam arthaṃ na vidyate |
vikalpaṃ dṛśyate citraṃ na ca bālair vibhāvyate || 77 ||
【实译】三有唯分别,外境悉无有,
妄想种种现,凡愚不能觉。
sūtre sūtre vikalpoktaṃ saṃjñānāmāntareṇa ca |
abhidhānavinirmuktam abhidheyaṃ na lakṣyate || 78 ||
【实译】经经说分别,但是异名字,
若离于语言,其义不可得。
经文分段
3-1 3-2 3-3 3-4 3-5 3-6 3-7 3-8 3-9 3-10 3-11 3-12 3-13 3-14 3-15 3-16 3-17 3-18