L2:无常品第三之一/梵繁

来自楞伽经导读
< L2:无常品第三之一
跳到导航 跳到搜索

无常品第三之一

atha khalu bhagavān punar api mahāmatiṃ bodhisattvaṃ mahāsattvam etad avocat | manomayakāyagatiprabhedanayalakṣaṇaṃ mahāmate upadekṣyāmi | tac chṛṇu sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṃs tasyaitad avocat | triprakāro mahāmate kāyo manomayaḥ | katamas triprakāro yaduta samādhisukhasamāpattimanomayo dharmasvabhāvāvabodhamanomayo nikāyasahajasaṃskārakriyāmanomayaś ca | prathamottarottarabhūmilakṣaṇaparijñānād adhigacchanti yoginaḥ | tatra katamo mahāmate samādhisukhasamāpattimanomayaḥ kāyo yaduta tricaturthapañcamyāṃ bhūmau svacittavividhavivekavihāreṇa cittodadhipravṛttitaraṅgavijñānalakṣaṇasukhasamāpattimanaso ’pravṛttiḥ svacittadṛśyaviṣayābhāvābhāvaparijñānān manaso manomayaḥ kāya ity ucyate | tatra dharmasvabhāvāvabodhamanomayaḥ kāyaḥ katamo yadutāṣṭamyāṃ bhūmau māyādidharmanirābhāsapravicayāvabodhena cittāśrayaparāvṛttasya māyopamasamādhipratilambhādanyeṣāṃ ca samādhimukhānāṃ pratilambhād anekalakṣaṇavaśitābhijñākusumitaṃ manojavasadṛśaṃ māyāsvapnabimbaprakhyam abhautikaṃ bhūtabhautikasadṛśaṃ sarvarūpavicitrāṅgasamuditaṃ sarvabuddhakṣetraparṣanmaṇḍalānugataṃ kāyaṃ dharmasvabhāvagatiṃgatatvān manomaya ity ucyate | tatra nikāyasahajasaṃskārakriyāmanomayaḥ kāyaḥ katamo yaduta sarvabuddhadharmapratyātmādhigamasukhalakṣaṇāvabodhān nikāyasahajasaṃskārakriyāmanomaya ity ucyate | atra te mahāmate kāyatrayalakṣaṇapravicayāvabodhe yogaḥ karaṇīyaḥ ||


【求譯】爾時世尊告大慧菩薩摩訶薩言:“意生身分別通相,我今當說。諦聽諦聽!善思念之。”大慧白佛言:“善哉世尊,唯然受敎。”佛告大慧:“有三種意生身。云何爲三?所謂三昧樂正受意生身,覺法自性性意生身,種類俱生無行作意生身。修行者了知初地上增進相,得三種身。大慧!云何三昧樂正受意生身?謂第三、第四、第五地,三昧樂正受故,種種自心寂靜安住,心海起浪識相不生,知自心現境界性非性。是名三昧樂正受意生身。大慧!云何覺法自性性意生身?謂第八地,觀察覺了如幻等法悉無所有,身心轉變,得如幻三昧及餘三昧門,無量相力、自在、明,如妙華莊嚴,迅疾如意,猶如幻、夢、水月、鏡像,非造、非所造如造、所造,一切色種種支分具足莊嚴,隨入一切佛刹大衆,通達自性法故。是名覺法自性性意生身。大慧!云何種類俱生無行作意生身?所謂覺一切佛法緣自得樂相。是名種類俱生無行作意生身。大慧!於彼三種身相,觀察覺了,應當修學。”

【菩譯】爾時佛告聖者大慧菩薩言:“大慧!我今爲汝說意生身修行差別。大慧!諦聽!諦聽!當爲汝說。”大慧白佛言:“善哉世尊!唯然受敎。”佛告大慧:“有三種意生身。何等爲三?一者、得三昧樂三摩跋提意生身;二者、如實覺知諸法相意生身;三者、種類生無作行意生身。菩薩從於初地如實修行,得上上地證智之相。大慧!何者菩薩摩訶薩得三昧樂三摩跋提意生身?謂第三第四第五地中,自心寂靜行種種行,大海心波轉識之相三摩跋提樂,名意識生,以見自心境界故,如實知有無相。大慧!是名意生身相。大慧!何者如實覺知諸法相意生身?謂菩薩摩訶薩於八地中觀察覺了,得諸法無相如幻等法悉無所有,身心轉變得如幻三昧及餘無量三摩跋提樂門,無量相力自在神通,妙華莊嚴迅疾如意,猶如幻夢水中月鏡中像,非四大生似四大相具足身分,一切修行得如意自在,隨入諸佛國土大衆。大慧!是名如實覺知諸法相意生身。大慧!何者種類生無作行意生身?謂自身內證一切諸法,如實樂相法相樂故。大慧!是名種類生無作行意生身。大慧!汝當於彼三種身相觀察了知。”

【實譯】爾時佛告大慧菩薩摩訶薩言:“今當爲汝說意成身差別相。諦聽諦聽!善思念之。”大慧言:“唯。”佛言:“大慧!意成身有三種。何者爲三?謂入三昧樂意成身,覺法自性意成身,種類俱生無作行意成身。諸修行者入初地已,漸次證得。大慧!云何入三昧樂意成身?謂三、四、五地,入於三昧,離種種心,寂然不動,心海不起轉識波浪,了境心現,皆無所有。是名入三昧樂意成身。云何覺法自性意成身?謂八地中了法如幻,皆無有相,心轉所依,住如幻定及餘三昧,能現無量自在神通,如花開敷,速疾如意,如幻,如夢,如影,如像,非四大造,與造相似,一切色相具足莊嚴,普入佛刹,了諸法性。是名覺法自性意成身。云何種類俱生無作行意成身?謂了達諸佛自證法相。是名種類俱生無作行意成身。大慧!三種身相,當勤觀察。”


tatredam ucyate |


【求譯】爾時世尊欲重宣此義而說偈言:

【菩譯】爾時世尊重說偈言:

【實譯】爾時世尊重說頌言:


na me yānaṃ mahāyānaṃ na ghoṣo na ca akṣarāḥ |

na satyā na vimokṣā vai na nirābhāsagocaram || 1 ||


【求譯】非我乘大乘,非說亦非字,

    非諦非解脫,非無有境界。

【菩譯】我乘非大乘,非說亦非字;

    非諦非解脫,非無有境界。

【實譯】我大乘非乘,非聲亦非字,

    非諦非解脫,亦非無相竟。


kiṃ tu yānaṃ mahāyānaṃ samādhivaśavartitā |

kāyo manomayaś citro vaśitāpuṣpamaṇḍitaḥ || 2 ||


【求譯】然乘摩訶衍,三摩提自在,

    種種意生身,自在華莊嚴。

【菩譯】然乘摩訶衍,三摩提自在;

    種種意生身,自在華莊嚴。

【實譯】然乘摩訶衍,三摩提自在,

    種種意成身,自在花莊嚴。



atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat | pañcānantaryāṇi bhagavatā nirdiṣṭāni | katamāni tāni bhagavan pañcānantaryāṇi yāny adhyāpadya kulaputro vā kuladuhitā vāvīciko bhavati | bhagavān āha | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavān etad avocat | tatra mahāmate pañcānantaryāṇi katamāni yaduta mātṛpitrarhadvadhasaṃghabhedās tathāgatakāye duṣṭacittarudhirotpādaś ca ||


【求譯】爾時大慧菩薩摩訶薩白佛言:“世尊,如世尊說,若男子女人行五無間業,不入無擇地獄。世尊,云何男子女人行五無間業,不入無擇地獄?”佛告大慧:“諦聽諦聽!善思念之,當爲汝說。”大慧白佛言:“善哉世尊,唯然受敎。”佛告大慧:“云何五無間業?所謂殺父母,及害羅漢,破壞衆僧,惡心出佛身血。

【菩譯】爾時聖者大慧菩薩復白佛言:“世尊!如世尊說,善男子善女人行五無間業。世尊!何等是五無間業?而善男子善女人,行五無間入於無間?”佛告聖者大慧菩薩言:“善哉!善哉!善哉大慧!諦聽!諦聽!當爲汝說。”大慧白佛言:“善哉世尊!唯然受敎。”佛告大慧:“五無間者:一者、殺母;二者、殺父;三者、殺阿羅漢;四者、破和合僧;五者、惡心出佛身血。

【實譯】爾時大慧菩薩摩訶薩復白佛言:“世尊,如世尊說五無間業,何者爲五,若人作已,墮阿鼻獄?”佛言:“諦聽!當爲汝說。”大慧言:“唯。”佛告大慧:“五無間者,所謂殺母,殺父,殺阿羅漢,破和合僧,懷惡逆心出佛身血。


tatra mahāmate mātā katamā sattvānām yaduta tṛṣṇā paunarbhavikī nandīrāgasahagatā mātṛtvenottiṣṭhate | avidyā pitṛtvenāyatanagrāmasyotpattaye | anayor ubhayor mātāpitror atyantamūlopacchedān mātṛpitṛvadho bhavati | tatrānuśayānām ariprakhyāṇāṃ mūṣikāviṣavatprakopadharmiṇām atyantasamuddhātād arhadvadho bhavati | tatra saṃghabhedaḥ katamo yaduta bhinnānyonyalakṣaṇasya skandhasaṃghātasyātyantamūlopaghātāt saṃghabheda ity ucyate | svasāmānyabāhyasvacittadṛśyamātrāvabodhakānāṃ mahāmate aṣṭānāṃ vijñānakāyānāṃ vimokṣatrayānāsravaduṣṭavikalpenātyantopaghātād vijñānabuddhasya duṣṭacittarudhirotpādanād ānantaryakārīty ucyate | etāni mahāmate ādhyātmikāni pañcānantaryāṇi yāny adhyāpadya kulaputro vā kuladuhitā vānantaryakārī bhavaty abhisamitadharmaḥ ||


【求譯】“大慧!云何衆生母?謂愛更受生,貪喜俱,如緣母立。無明爲父,生入處聚落。斷二根本,名害父母。彼諸使不現,如鼠毒發,諸法究竟斷彼,名害羅漢。云何破僧?謂異相諸陰和合積聚,究竟斷彼,名爲破僧。大慧!不覺外自共相自心現量七識身,以三解脫無漏惡想,究竟斷彼七種識佛,名爲惡心出佛身血。若男子女人行此無間者,名五無間事,亦名無間業。

【菩譯】“大慧!何者衆生母?謂更受後生,貪喜俱生如緣母立。大慧!何者爲父?謂無明爲父生六入聚落。大慧!斷彼二種能生根本,名殺父母。大慧!何者殺阿羅漢?謂諸使如鼠毒發,拔諸使怨根本不生。大慧!是名殺阿羅漢。大慧!何者破和合僧?謂五陰異相和合積聚,究竟斷破,名爲破僧。大慧!何者惡心出佛身血?謂自相同相見外自心相八種識身,依無漏三解脫門,究竟斷八種識佛,名爲惡心出佛身血。大慧!是名內身五種無間。若善男子、善女人行此無間,得名無間者,無間者名證如實法故。

【實譯】“大慧!何者爲衆生母?謂引生愛與貪喜俱,如母養育。何者爲父?所謂無明令生六處聚落中故。斷二根本,名殺父母。云何殺阿羅漢?謂隨眠爲怨,如鼠毒發,究竟斷彼。是故,說名殺阿羅漢。云何破和合僧?謂諸蘊異相和合積聚,究竟斷彼,名爲破僧。云何惡心出佛身血?謂八識身妄生思覺,見自心外自相共相,以三解脫無漏惡心,究竟斷彼八識身佛,名爲惡心出佛身血。大慧!是爲內五無間,若有作者,無間卽得,現證實法。


punar aparaṃ mahāmate bāhyāni te ānantaryāṇyupadekṣyāmi yairupadiṣṭais tvaṃ cānye ca bodhisattvā anāgate ’dhvani saṃmohaṃ na gamiṣyanti | tatra katamāni tāni yaduta yāni deśanāpāṭhe ’nusaṃvarṇitānyānantaryāṇi yānyadhyāpadya tisṝṇāṃ vimuktīnāmanyatarānyatarasyāṃ nābhisametā bhavanti anyatra nirmitādhiṣṭhānābhisamayāt | nirmitādhiṣṭhānaśrāvako hi mahāmate bodhisattvādhiṣṭhānena vā tathāgatādhiṣṭhānena vā yasya kasyacid anyasyānantaryakāriṇaḥ kaukṛtyaṃ tasya kaukṛtyadṛṣṭivinivartanārthaṃ nikṣiptadhurasya kaukṛtyadṛṣṭyabhāvārtham | punar api protsāhanāṃ kariṣyata iti kṛtvā nirmitādhiṣṭhānābhisamayaḥ pradarśyate mayā | nāstyekāntena mahāmate ānantaryakāriṇo ’bhisamayaḥ anyatra svacittadṛśyabhāvanāmātratāvabodhāddehabhogapratiṣṭhāgativikalpātmātmīyagrāhaviviktadarśanāt kadācit karhicit kalyāṇamitramāsādyānyagatisaṃdhau svavikalpadoṣairvim ucyate ||


【求譯】“復次,大慧!有外無間,今當演說。汝及餘菩薩摩訶薩聞是義已,於未來世不墮愚癡。云何五無間?謂先所說無間。若行此者,於三解脫一一不得無間等法。除此法已,餘化神力現無間等,謂聲聞化神力,菩薩化神力,如來化神力,爲餘作無間罪者除疑悔過,爲勸發故,神力變化現無間等。無有一向作無間事,不得無間等法,除覺自心現量,離身、財妄想,離我、我所攝受,或時遇善知識,解脫餘趣相續妄想。”

【菩譯】“復次,大慧!我爲汝等說外五種無間之相,諸菩薩聞是義已,於未來世不生疑心。大慧!何者是外五種無間?謂殺父、母、羅漢,破和合僧,出佛身血,行此無間者,於彼三種解脫門中,不能得證一一解脫,除依如來力住持,應化聲聞菩薩如來神力,爲五種罪人懺悔疑心,斷此疑心令生善根,爲彼罪人作應化說。大慧!若犯五種無間罪者,畢竟不得證入道分,除見自心惟是虛妄,離身資生所依住處分別見我我所相,於無量無邊劫中遇善知識,於異道身離於自心虛妄見過。”

【實譯】“復次,大慧!今爲汝說外五無間,令汝及餘菩薩聞是義已,於未來世不生疑惑。云何外五無間?謂餘敎中所說無間。若有作者,於三解脫不能現證,唯除如來諸大菩薩及大聲聞,見其有造無間業者,爲欲勸發令其改過,以神通力示同其事,尋卽悔除,證於解脫。此皆化現,非是實造。若有實造無間業者,終無現身而得解脫,唯除覺了自心所現身、資、所住,離我、我所分別執見,或於來世餘處受生,遇善知識,離分別過,方證解脫。”


tatredam ucyate |


【求譯】爾時世尊欲重宣此義而說偈言:

【菩譯】爾時世尊重說偈言:

【實譯】爾時世尊重說頌言:


tṛṣṇā hi mātā ity uktā avidyā ca pitā tathā |

viṣayāvabodhād vijñānaṃ buddha ity upadiśyate || 3 ||


【求譯】貪愛名爲母,無明則爲父,

    覺境識爲佛,諸使爲羅漢。

【菩譯】貪愛名爲母,無明則爲父,

    了境識爲佛,諸使爲羅漢,

【實譯】貪愛名爲母,無明則是父,

    識了於境界,此則名爲佛。


arhanto hy anuśayāḥ pañca saṃghāḥ skandhakadambakaḥ |

nirantarāntaracchedāt karmasyānantaraṃ bhavet || 4 ||


【求譯】陰集名爲僧,無間次第斷,

    謂是五無間,不入無擇獄。

【菩譯】陰聚名爲僧,無間斷相續;

    更無有業間,得眞如無間。

【實譯】隨眠阿羅漢,蘊聚和合僧,

    斷彼無餘間,是名無間業。



punar api mahāmatir āha | deśayatu me bhagavān buddhānāṃ bhagavatāṃ kathaṃ bhagavān buddhānāṃ buddhatā bhavati | bhagavān āha | dharmapudgalanairātmyāvabodhān mahāmate āvaraṇadvayaparijñānāvabodhāc ca cyutidvayādhigamāt kleśadvayaprahāṇāc ca mahāmate buddhānāṃ bhagavatāṃ buddhatā bhavati | eteṣām eva mahāmate dharmāṇām adhigamāc chrāvakapratyekabuddhasaṃbuddhatā bhavati | ata etasmān mahāmate ekayānaṃ deśayāmi ||


【求譯】爾時大慧菩薩復白佛言:“世尊,唯願爲說佛之知覺。世尊,何等是佛之知覺?”佛告大慧:“覺人法無我,了知二障,離二種死,斷二煩惱。是名佛之知覺。聲聞、緣覺得此法者,亦名爲佛。以是因緣故,我說一乘。”

【菩譯】爾時聖者大慧菩薩復白佛言:“世尊!惟願爲我說諸如來知覺之相。”佛告聖者大慧菩薩摩訶薩言:“大慧!如實知人無我法無我,如實能知二種障故,遠離二種煩惱。大慧!是名如來如實知覺。大慧!聲聞辟支佛得此法者,亦名爲佛。大慧!是因緣故我說一乘。”

【實譯】爾時大慧菩薩摩訶薩復白佛言:“世尊,願爲我說諸佛體性。”佛言:“大慧!覺二無我,除二種障,離二種死,斷二煩惱,是佛體性。大慧!聲聞、緣覺得此法已,亦名爲佛。我以是義,但說一乘。”


tatredam ucyate |


【求譯】爾時世尊欲重宣此義而說偈言:

【菩譯】爾時世尊重說偈言:

【實譯】爾時世尊重說頌言:


nairātmyasya dvayaṃ kleśās tathaivāvaraṇadvayam |

acintyapariṇāminyāś cyuter lābhāt tathāgataḥ || 5 ||


【求譯】善知二無我,二障煩惱斷,

    永離二種死,是名佛知覺。

【菩譯】善知二無我,二障二煩惱,

    得不思議變,是名佛知覺。

【實譯】善知二無我,除二障二惱,

    及不思議死,是故名如來。



atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat | kiṃ saṃdhāya bhagavatā parṣanmadhyagatena vāgbhāṣitā | aham eva sarvabuddhā ye ’tītā jātakopapattivaicitryaṃ ca | aham eva ca tena kālena tena samayena rājā māndhātā | gajaḥ śuka indro vyāsaḥ sunetra ity evam ādyāni bhagavatā jātakaśatasahasrāṇy upadiṣṭāni | bhagavān āha | caturvidhāṃ samatāṃ saṃdhāya mahāmate tathāgatā arhantaḥ samyaksaṃbuddhāḥ parṣanmadhyagatā vācaṃ niścārayanti yadutāham eva tena kālena tena samayena krakucchandaḥ kanakamuniḥ kāśyapaś cābhavam | katamāṃ caturvidhasamatāṃ saṃdhāya yadutākṣarasamatāṃ vāksamatāṃ dharmasamatāṃ kāyasamatāṃ ca | imāṃ mahāmate caturvidhāṃ samatāṃ saṃdhāya tathāgatā arhantaḥ samyaksaṃbuddhāḥ parṣanmadhyagatā vācaṃ niścārayanti | tatra mahāmate katarākṣarasamatā yaduta yair akṣarair mama nāma buddha iti tair evākṣarais teṣāṃ buddhānāṃ bhagavatāṃ tāny akṣarāṇi mahāmate nirviśiṣṭāny akṣarāṇy akṣarasvabhāvatvena | iyaṃ mahāmate akṣarasamatā | tatra mahāmate katamā vāksamatā tathāgatānām arhatāṃ samyaksaṃbuddhānām yaduta mamāpi catuṣṣaṣṭyākāro brahmasvararutaghoṣavāgvikalpaḥ pravartate teṣām api mahāmate tathāgatānām arhatāṃ samyaksaṃbuddhānām evam eva catuṣṣaṣṭyākāro brahmasvararutaghoṣo vāgvikalpaḥ pravartate ’nūnānadhikā nirviśiṣṭāḥ kalaviṅkabrahmasvararutaghoṣasvabhāvena | tatra katamā kāyasamatā yadutāhaṃ ca te ca tathāgatā arhantaḥ samyaksaṃbuddhā dharmakāyena ca rūpalakṣaṇānuvyañjanakāyena ca samā nirviśiṣṭā anyatra vaineyavaśamupādāya | tatra tatra sattvagativiśeṣeṇa tathāgatā rūpavaicitryam ādarśayanti | tatra dharmasamatā mahāmate katamā yaduta te ca ahaṃ ca saptatriṃśatāṃ bodhipakṣyāṇāṃ dharmāṇām adhigantāraḥ | imāṃ mahāmate caturvidhāṃ samatāṃ saṃdhāya tathāgatā arhantaḥ samyaksaṃbuddhāḥ parṣanmadhyagatā vācaṃ niścārayanti ||


【求譯】爾時大慧菩薩白佛言:“世尊,何故世尊於大衆中唱如是言:‘我是過去一切佛,及種種受生。我爾時作漫陀轉輪聖王、六牙大象及鸚鵡鳥、釋提桓因、善眼仙人,’如是等百千生經說?”佛告大慧:“以四等故,如來、應供、等正覺於大衆中唱如是言:‘我爾時作拘留孫,拘那含牟尼,迦葉佛。’云何四等?謂字等,語等,法等,身等。是名四等。以四種等故,如來、應供、等正覺於大衆中唱如是言。云何字等?若字稱我爲佛,彼字亦稱一切諸佛。彼字自性無有差別。是名字等。云何語等?謂我六十四種梵音言語相生,彼諸如來、應供、等正覺亦如是。六十四種梵音言語相生,無增無減,無有差別,迦陵頻伽、梵音聲性。云何身等?謂我與諸佛法身及色身相好,無有差別,除爲調伏彼彼諸趣差別衆生故,示現種種差別色身。是名身等。云何法等?謂我及彼佛得三十七菩提分法,略說佛法無障礙智。是名四等。是故,如來、應供、等正覺於大衆中唱如是言。”

【菩譯】爾時聖者大慧菩薩復白佛言:“世尊!世尊何故於大衆中說如是言:‘我是過去一切佛,及說種種本生經,我於爾時作頂生王,六牙大象,鸚鵡鳥,毘耶娑仙人,帝釋王,善眼菩薩,如是等百千經皆說本生。’”佛告聖者大慧菩薩摩訶薩言:“大慧!依四種平等,如來、應、正遍知於大衆中唱如是言:‘我於爾時作拘留孫佛,拘那含牟尼佛,迦葉佛。’何等爲四?一者、字平等;二者、語平等;三者、法平等;四者、身平等。大慧!依此四種平等法故,諸佛如來在於衆中說如是言。大慧!何者字平等?謂何等字,過去佛名佛,我同彼字亦名爲佛,不過彼字與彼字等,無異無別。大慧!是名字平等。大慧!何者諸佛語平等?謂過去佛有六十四種美妙梵聲言語說法,我亦六十四種微妙梵聲言語說法。大慧!未來諸佛亦以六十四種微妙梵聲言語說法,不增不減,不異無差別,迦陵頻伽梵聲美妙。大慧!是名諸佛語平等。大慧!何者諸佛身平等?大慧!我及諸佛法身色身相好莊嚴,無異無差別,除依可度衆生,彼彼衆生種種生處,諸佛如來現種種身。大慧!是名諸佛身平等。大慧!云何諸佛法平等?謂彼佛及我,得三十七菩提分法、十力、四無畏等。大慧!是名諸佛法平等。大慧!依此四種平等法故,如來於大衆中作如是說:‘我是過去頂生王等。’”

【實譯】爾時大慧菩薩摩訶薩復白佛言:“世尊,如來以何密意,於大衆中唱如是言:‘我是過去一切諸佛’,及說百千本生之事:‘我於爾時,作頂生王、大象、鸚鵡、月光、妙眼如是等’?”佛言:“大慧!如來、應、正等覺依四平等祕密意故,於大衆中作如是言:‘我於昔時作拘留孫佛,拘那含牟尼佛,迦葉佛。’云何爲四?所謂字平等,語平等,身平等,法平等。云何字平等?謂我名佛,一切如來亦名爲佛,佛名無別。是謂字等。云何語平等?謂我作六十四種梵音聲語,一切如來亦作此語,迦陵頻伽、梵音聲性,不增不減,無有差別。是名語等。云何身平等?謂我與諸佛,法身色相及隨形好等無差別,除爲調伏種種衆生現隨類身。是謂身等。云何法平等?謂我與諸佛皆同證得三十七種菩提分法。是謂法等。是故,如來、應、正等覺於大衆中作如是說。”


tatredam ucyate |


【求譯】爾時世尊欲重宣此義而說偈言:

【菩譯】爾時世尊重說偈言:

【實譯】爾時世尊重說頌言:


kāśyapaḥ krakuchandaś ca konākamunir apy aham |

bhāṣāmi jinaputrāṇāṃ samatāyāṃ samudgataḥ || 6 ||


【求譯】迦葉拘留孫,拘那含是我,

    以此四種等,我爲佛子說。

【菩譯】迦葉拘留孫,拘那含是我;

    說諸佛子等,依四平等故。

【實譯】迦葉拘留孫,拘那含是我,

    依四平等故,爲諸佛子說。



punar api mahāmatir āha | yad idam uktaṃ bhagavatā | yāṃ ca rātriṃ tathāgato ’bhisaṃbuddho yāṃ ca rātriṃ parinirvāsyati atrāntara ekam apy akṣaraṃ tathāgatena nodāhṛtam na pravyāhariṣyati avacanaṃ buddhavacanam iti tat kim idaṃ saṃdhāyoktaṃ tathāgatenārhatā samyaksaṃbuddhenāvacanaṃ buddhavacanam iti | bhagavān āha | dharmadvayaṃ mahāmate saṃdhāya mayaitad uktam | katamad dharmadvayam yaduta pratyātmadharmatāṃ ca saṃdhāya paurāṇasthitidharmatāṃ ca | idaṃ mahāmate dharmadvayaṃ saṃdhāyedam uktaṃ mayā | tatra svapratyātmadharmatānusaṃdhiḥ katamat tais tathāgatair adhigataṃ tan mayāpy adhigatam anūnam anadhikaṃ svapratyātmagatigocaraṃ vāgvikalparahitam akṣaragatidvayavinirmuktam | tatra paurāṇasthitidharmatā katamā yaduta paurāṇam idaṃ mahāmate dharmatāvanme hiraṇyarajatamuktākaravan mahāmate dharmadhātusthititā | utpādādvā tathāgatānām anutpādādvā tathāgatānāṃ sthitaivaiṣāṃ dharmāṇāṃ dharmatā dharmasthititā dharmaniyāmatā | paurāṇanagarapathavan mahāmate | tadyathā mahāmate kaścid eva puruṣo ’ṭavyāṃ paryaṭan paurāṇaṃ nagaram anupaśyed avikalapathapraveśam | sa taṃ nagaram anupraviśet | tatra praviśya pratiniviśya nagaraṃ nagarakriyāsukham anubhavet | tat kiṃ manyase mahāmate api nu tena puruṣeṇa sa panthā utpādito yena pathā taṃ nagaram anupraviṣṭo nagaravaicitryaṃ ca [anubhūtam] āha | no bhagavan | bhagavān āha | evam eva mahāmate yan mayā taiś ca tathāgatair adhigataṃ | sthitaivaiṣā dharmatā dharmasthititā dharmaniyāmatā tathatā bhūtatā satyatā | ata etasmāt kāraṇān mahāmate mayedam uktam | yāṃ ca rātriṃ tathāgato ’bhisaṃbuddho yāṃ ca rātriṃ parinirvāsyati atrāntara ekam apy akṣaraṃ tathāgatena nodāhṛtaṃ nodāhariṣyati ||


【求譯】大慧復白佛言:“如世尊所說:‘我從某夜得最正覺,乃至某夜入般涅槃,於其中間乃至不說一字,亦不已說、當說。不說是佛說。’”大慧白佛言:“世尊,如來、應供、等正覺何因說言不說是佛說?”佛告大慧:“我因二法故,作如是說。云何二法?謂緣自得法及本住法。是名二法。因此二法故,我如是說。云何緣自得法?若彼如來所得,我亦得之,無增無減。緣自得法究竟境界,離言說妄想,離字二趣。云何本住法?謂古先聖道如金銀等性,法界常住。若如來出世,若不出世,法界常住,如趣彼成道。譬如士夫行曠野中,見向古城平坦正道,卽隨入城,受如意樂。大慧!於意云何?彼士夫作是道及城中種種樂耶?”答言:“不也。”佛告大慧:“我及過去一切諸佛法界常住,亦復如是。是故,說言:‘我從某夜得最正覺,乃至某夜入般涅槃,於其中間不說一字,亦不已說、當說。’”

【菩譯】大慧菩薩復白佛言:“世尊!如來說言:‘我何等夜證大菩提,何等夜入般涅槃,我於中間不說一字。’佛言非言,世尊依何等義說如是語,佛語非語?”佛告大慧言:“大慧!如來依二種法說如是言。何者爲二?我說如是:一者、依自身內證法;二者、依本住法。我依此二法作如是言。大慧!云何依自身內證法?謂彼過去諸佛如來所證得法,我亦如是證得不增不減,自身內證諸境界行,離言語分別相離二種字故。大慧!何者本住法?大慧!謂本行路平坦,譬如金銀眞珠等寶在於彼處。大慧!是名法性本住處。大慧!諸佛如來出世不出世,法性法界法住法相法證常住如城本道。大慧!譬如有人行曠野中,見向本城平坦正道卽隨入城,入彼城已受種種樂作種種業。大慧!於意云何?彼人始作是道隨入城耶?始作種種諸莊嚴耶?”大慧白佛:“不也,世尊。”“大慧!我及過去一切諸佛,法性法界法住法相法證常住亦復如是。大慧!我依此義於大衆中作如是說,我何等夜得大菩提,何等夜入般涅槃,此二中間不說一字,亦不已說當說現說。”

【實譯】爾時大慧菩薩摩訶薩復白佛言:“世尊,如世尊說:‘我於某夜成最正覺,乃至某夜當入涅槃,於其中間不說一字,亦不已說,亦不當說。不說是佛說。’世尊,依何密意作如是語?”佛言:“大慧!依二密法故,作如是說。云何二法?謂自證法及本住法。云何自證法?謂諸佛所證,我亦同證,不增不減。證智所行,離言說相,離分別相,離名字相。云何本住法?謂法本性如金等在鑛,若佛出世,若不出世,法住、法位、法界、法性皆悉常住。大慧!譬如有人行曠野中,見向古城平坦舊道,卽便隨入,止息遊戲。大慧!於汝意云何,彼作是道及以城中種種物耶?”白言:“不也。”佛言:“大慧!我及諸佛所證眞如常住法性亦復如是。是故,說言始從成佛乃至涅槃,於其中間不說一字,亦不已說,亦不當說。”


tatredam ucyate |


【求譯】爾時世尊欲重宣此義而說偈言:

【菩譯】爾時世尊重說偈言:

【實譯】爾時世尊重說頌言:


yasyāṃ ca rātryāṃ dhigamo yasyāṃ ca parinirvṛtaḥ |

etasmin nantare nāsti mayā kiṃcit prakāśitam || 7 ||


【求譯】我某夜成道,至某夜涅槃,

    於此二中間,我都無所說。

【菩譯】我何夜成道,何等夜涅槃,

    於此二中間,我都無所說。

【實譯】某夜成正覺,某夜般涅槃,

    於此二中間,我都無所說。


pratyātmadharmasthititāṃ saṃdhāya kathitaṃ mayā |

taiś ca buddhair mayā caiva na ca kiṃcid viśeṣitam || 8 ||


【求譯】緣自得法住,故我作是說,

    彼佛及與我,悉無有差別。

【菩譯】內身證法性,我依如是說;

    十方佛及我,諸法無差別。

【實譯】自證本住法,故作是密語,

    我及諸如來,無有少差別。



atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam adhyeṣate sma | deśayatu me bhagavān nastyastitvalakṣaṇaṃ sarvadharmāṇāṃ yathāhaṃ cānye ca bodhisattvā mahāsattvā nāstyastitvavarjitāḥ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbudhyeran | bhagavān āha | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasi kuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavān etad avocat | dvayaniśrito ’yaṃ mahāmate loko yadutāstitvaniśritaś ca nāstitvaniśritaś ca | bhāvābhāvacchandadṛṣṭipatitaś cāniḥśaraṇe niḥśaraṇ abuddhiḥ | tatra mahāmate katham astitvaniśrito loko yaduta vidyamānair hetupratyayair loka utpadyate nāvidyamānair vidyamānaṃ cotpadyamānam utpadyate nāvidyamānam | sa caivaṃ bruvan mahāmate bhāvānām astitvahetupratyayānāṃ lokasya ca hetvastivādī bhavati | tatra mahāmate kathaṃ nāstitvaniśrito bhavati yaduta rāgadveṣamohābhyupagamaṃ kṛtvā punar api rāgadveṣamohabhāvābhāvaṃ vikalpayati | yaś ca mahāmate bhāvānām astitvaṃ nābhyupaiti bhāvalakṣaṇaviviktatvāt yaś ca buddhaśrāvakapratyekabuddhānāṃ rāgadveṣamohān nābhyupaiti bhāvalakṣaṇavinirmuktatvād vidyante neti | katamo ’tra mahāmate vaināśiko bhavati | mahāmatir āha | ya eṣa bhagavann abhyupagamya rāgadveṣamohān na punar abhyupaiti | bhagavān āha | sādhu sādhu mahāmate sādhu khalu punas tvaṃ mahāmate yas tvam evaṃ prabhāṣitaḥ | kevalaṃ mahāmate na rāgadveṣamohabhāvābhāvād vaināśiko bhavati | buddhaśrāvakapratyekabuddhavaināśiko ’pi bhavati | tat kasya hetor yadutādhyātmabahirdhānupalabdhitvāc ca kleśānām na hi mahāmate rāgadveṣamohā adhyātmabahirdhopalabhyante ’śarīratvāt | anabhyupagamatvāc ca mahāmate rāgadveṣamohābhāvānāṃ buddhaśrāvakapratyekabuddhavaināśiko bhavati | prakṛtivimuktāste buddhaśrāvakapratyekabuddhā bandhyabandhahetvabhāvāt | bandhye sati mahāmate bandho bhavati bandhahetuś ca | evam api bruvan mahāmate vaināśiko bhavati | idaṃ mahāmate nāstyastitvasya lakṣaṇam | idaṃ ca mahāmate saṃdhāyoktaṃ mayā varaṃ khalu sumerumātrā pudgaladṛṣṭirna tveva nāstyastitvābhimānikasya śūnyatādṛṣṭiḥ | nāstyastitvābhimāniko hi mahāmate vaināśiko bhavati | svasāmānyalakṣaṇadṛṣṭipatitāśayaḥ svacittadṛśyamātrābhāvān na pratijānann apratijñānād bāhyabhāvānityadarśanāt kṣaṇaparaṃparābhedabhinnāni skandhadhātvāyatanāni saṃtatiprabandhena vinivṛtya vinivartanta iti kalpākṣararahitāni prativikalpayan punar api vaināśiko bhavati ||


【求譯】爾時大慧菩薩復請世尊:“唯願爲說一切法有無有相,令我及餘菩薩摩訶薩離有無有相,疾得阿耨多羅三藐三菩提。”佛告大慧:“諦聽諦聽!善思念之,當爲汝說。”大慧白佛言:“善哉世尊,唯然受敎。”佛告大慧:“此世間依有二種,謂依有無及,墮性非性欲見,不離離相。大慧!云何世間依有?謂有世間因緣生,非不有。從有生,非無有生。大慧!彼如是說者,是說世間無因。大慧!云何世間依無?謂受貪、恚、癡性已,然後妄想計著貪、恚、癡性非性。大慧!若不取有性者,性相寂靜故,謂諸如來聲聞、緣覺不取貪、恚、癡性爲有爲無。大慧!此中何等爲壞者?”大慧白佛言:“世尊,若彼取貪、恚、癡性,後不復取。”佛告大慧:“善哉善哉,汝如是解。大慧!非但貪、恚、癡性非性爲壞者,於聲聞、緣覺及佛亦是壞者。所以者何?謂內外不可得故,煩惱性異不異故。大慧!貪、恚、癡若內若外不可得,貪、恚、癡性無身故。無取故,非佛、聲聞、緣覺是壞者。佛、聲聞、緣覺自性解脫故,縛與縛因非性故。大慧!若有縛者,應有縛,是縛因故。大慧!如是說壞者,是名無所有相。大慧!因是故,我說寧取人見如須彌山,不起無所有增上慢空見。大慧!無所有增上慢者,是名爲壞。墮自共相見悕望,不知自心現量,見外性無常,刹那展轉壞,陰、界、入相續流注變滅。離文字相妄想,是名壞者。”

【菩譯】爾時聖者大慧菩薩,復請佛言:“惟願世尊,說一切法有無相,令我及餘菩薩大衆,得聞是已離有無相,疾得阿耨多羅三藐三菩提。”佛告聖者大慧菩薩言:“善哉!善哉!善哉大慧!諦聽!諦聽!當爲汝說。”大慧白佛言:“善哉世尊!唯然受敎。”佛告大慧:“世間人多墮於二見。何等二見?一者見有;二者[1]見無。以見有諸法、見無諸法故,非究竟法生究竟想。大慧!云何世間墮於有見?謂實有因緣而生諸法非不實有,實有法生非無法生。大慧!世間人如是說者,是名爲說無因無緣及謗世間,無因無緣而生諸法。大慧!世間人云何墮於無見?謂說言貪瞋癡,實有貪瞋癡,而復說言無貪瞋癡,分別有無。大慧!若復有人作如是言:‘無有諸法,以不見諸物相故。’大慧!若復有人作如是言:‘聲聞辟支佛,無貪無瞋無癡。’復言先有。此二人者,何等人勝,何等人不如。”大慧菩薩言:“若人言先有貪瞋癡後時無,此人不如。”佛告大慧:“善哉!善哉!善哉大慧!汝解我問。大慧!非但言先實有貪瞋癡,後時言無,同衛世師等,是故不如。大慧!非但不如,滅一切聲聞辟支佛法。何以故?大慧!以實無內外諸法故;以非一非異故;以諸煩惱非一非異故。大慧!貪瞋癡法內身不可得,外法中亦不可得,無實體故,故我不許。大慧!我不許者,不許有貪瞋癡,是故彼人滅聲聞辟支佛法。何以故?諸佛如來知寂靜法,聲聞緣覺不見法故,以無能縛所縛因故。大慧!若有能縛必有所縛,若有所縛必有能縛因。大慧!如是說者名滅諸法。大慧!是名無法相。大慧!我依此義餘經中說,寧起我見如須彌山而起憍慢,不言諸法是空無也。大慧!增上慢人言諸法無者,是滅諸法,墮自相同相見故,以見自心見法故;以見外物無常故;諸相展轉彼彼差別故;以見陰、界、入相續體,彼彼因展轉而生,以自心虛妄分別。是故,大慧!如此人者滅諸佛法。”

【實譯】爾時大慧菩薩摩訶薩復白佛言:“世尊,願說一切法有無相,令我及諸菩薩摩訶薩離此相,疾得阿耨多羅三藐三菩提。”佛言:“諦聽!當爲汝說。”大慧言:“唯。”佛言:“大慧!世間衆生多墮二見,謂有見無見。墮二見故,非出出想。云何有見?謂實有因緣而生諸法,非不實有。實有諸法從因緣生,非無法生。大慧!如是說者,則說無因。云何無見?謂知受貪、瞋、癡已,而妄計言無。大慧!及彼分別有相,而不受諸法有。復有知諸如來、聲聞、緣覺無貪、瞋、癡性而計爲非有。此中誰爲壞者?”大慧白言:“謂有貪、瞋、癡性,後取於無,名爲壞者。”佛言:“善哉!汝解我問。此人非止無貪、瞋、癡名爲壞者,亦壞如來、聲聞、緣覺。何以故?煩惱內外不可得故,體性非異非不異故。大慧!貪、瞋、癡性若內若外皆不可得,無體性故,無可取故。聲聞、緣覺及以如來本性解脫,無有能縛及縛因故。大慧!若有能縛及以縛因,則有所縛。作如是說,名爲壞者。是爲無有相。我依此義密意而說,寧起我見如須彌山,不起空見懷增上慢。若起此見,名爲壞者,墮自共見樂欲之中,不了諸法惟心所現。以不了故,見有外法刹那無常,展轉差別,蘊、界、處相相續流轉,起已還滅。虛妄分別,離文字相,亦成壞者。”


tatredam ucyate |


【求譯】爾時世尊欲重宣此義而說偈言:

【菩譯】爾時世尊重說偈言:

【實譯】爾時世尊重說頌言:


astināstītyubhāv antau yāvac cittasya gocaraḥ |

gocareṇa niruddhena samyakcittaṃ nirudhyate || 9 ||


【求譯】有無是二邊,乃至心境界,

    淨除彼境界,平等心寂滅。

【菩譯】有無是二邊,以爲心境界;

    離諸境界法,平等心寂靜。

【實譯】有無是二邊,乃至心所行,

    淨除彼所行,平等心寂滅。


viṣaye grahaṇābhāvān nirodho na ca nāsti ca |

vidyate tathatāvastu āryāṇāṃ gocaro yathā || 10 ||


【求譯】無取境界性,滅非無所有,

    有事悉如如,如賢聖境界。

【菩譯】無取境界法,滅非有非無;

    如眞如本有,彼是聖境界。

【實譯】不取於境界,非滅無所有,

    有眞如妙物,如諸聖所行。


abhūtvā yasya utpādo bhūtvā vāpi vinaśyati |

pratyayaiḥ sadasac cāpi na te me śāsane sthitāḥ || 11 ||


【求譯】無種而有生,生已而復滅,

    因緣有非有,不住我敎法。

【菩譯】本無而有生,生已還復滅;

    非有非無生,彼不住我敎。

【實譯】本無而有生,生已而復滅,

    因緣有及無,彼非住我法。


na tīrthakair na buddhaiś ca na mayā na ca kenacit |

pratyayaiḥ sādhyate ’stitvaṃ kathaṃ nāsti bhaviṣyati || 12 ||


【求譯】非外道非佛,非我亦非餘,

    因緣所集起,云何而得無?

【菩譯】非外道非佛,非我亦非餘;

    從因緣不成,云何得言有?

【實譯】非外道非佛,非我非餘衆,

    能以緣成有,云何而得無?


kena prasādhitāstitvaṃ pratyayair yasya nāstitā |

utpādavādadurdṛṣṭyā nāstyastīti vikalpyate || 13 ||


【求譯】誰集因緣有,而復說言無?

    邪見論生法,妄想計有無。

【菩譯】若因緣不生,云何而言無?

    邪見論生法,妄想計有無。

【實譯】誰以緣成有,而復得言無?

    惡見說爲生,妄想計有無。


yasya notpadyate kiṃcin na ca kiṃcin nirudhyate |

tasyāstināsti nopaiti viviktaṃ paśyato jagat || 14 ||


【求譯】若知無所生,亦復無所滅,

    觀此悉空寂,有無二俱離。

【菩譯】若知無所生,亦知無所滅;

    觀世悉空寂,彼不墮有無。

【實譯】若知無所生,亦復無所滅,

    觀世悉空寂,有無二俱離。



atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam adhyeṣate | deśayatu me bhagavān deśayatu me sugato deśayatu me tathāgato ’rhan samyaksaṃbuddho vadatāṃ variṣṭhaḥ siddhāntanayalakṣaṇam yena siddhāntanayalakṣaṇena suprativibhāgaviddhenāhaṃ ca anye ca bodhisattvā mahāsattvāḥ siddhāntanayalakṣaṇagatiṃgatāḥ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyante ‘parapraṇeyāś ca bhaviṣyanti sarvatārkikatīrthakarāṇām | bhagavān āha | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṃs tasyaitad avocat | dvividhaṃ mahāmate siddhāntanayalakṣaṇaṃ sarvaśrāvakapratyekabuddhabodhisattvānāṃ yaduta siddhāntanayaś ca deśanānayaś ca | tatra siddhāntanayo mahāmate yaduta pratyātmādhigamaviśeṣalakṣaṇaṃ vāgvikalpākṣararahitam anāsravadhātugatiprāpakaṃ pratyātmagatibhūmigatisvalakṣaṇaṃ sarvatarkatīrthyamāravarjitam | vinihatya ca tāṃs tīrthyamārān pratyātmagatir virājate | etan mahāmate siddhāntanayalakṣaṇam | tatra deśanānayaḥ katamaḥ yaduta navāṅgaśāsanavicitropadeśo ’nyānanyasadasatpakṣavarjitaḥ upāyakuśalavidhipūrvakaḥ sattveṣu darśanāvatāraḥ | yad yenādhim ucyate tat tasya deśayet | etan mahāmate deśanānayalakṣaṇam | atra mahāmate tvayā anyaiś ca bodhisattvair mahāsattvair yogaḥ karaṇīyaḥ ||


【求譯】爾時大慧菩薩復白佛言:“世尊,唯願爲我及諸菩薩說宗通相。若善分別宗通相者,我及諸菩薩通達是相。通是相已,速成阿耨多羅三藐三菩提,不隨覺想及衆魔外道。”佛告大慧:“諦聽諦聽!善思念之,當爲汝說。”大慧白佛言:“唯然受敎。”佛告大慧:“一切聲聞、緣覺、菩薩有二種通相,謂宗通及說通。大慧!宗通者,謂緣自得勝進相,遠離言說文字妄想,趣無漏界,自覺地自相,遠離一切虛妄覺想,降伏一切外道衆魔,緣自覺趣光明暉發。是名宗通相。云何說通相?謂說九部種種敎法,離異不異、有無等相。以巧方便隨順衆生,如應說法,令得度脫。是名說通相。大慧!汝及餘菩薩應當修學。”

【菩譯】爾時聖者大慧菩薩復白佛言:“世尊!惟願如來、應、正遍知、天人師,爲我及諸一切菩薩,建立修行正法之相;我及一切菩薩摩訶薩,善知修行正法相已,速得成就阿耨多羅三藐三菩提,不隨一切虛妄覺觀魔事故。”佛告大慧菩薩言:“善哉!善哉!善哉大慧!諦聽!諦聽!我爲汝說。”大慧言:“善哉世尊!唯然受敎。”佛告大慧言:“大慧!有二種法,諸佛如來菩薩聲聞辟支佛,建立修行正法之相。何等爲二?一者、建立正法相;二者、說建立正法相。大慧!何者建立正法相?謂自身內證諸勝法相,離文字語言章句,能取無漏正戒諸證地修行相法,離諸外道虛妄覺觀諸魔境界,降伏一切外道諸魔,顯示自身內證之法如實修行。大慧!是名建立正法之相。大慧!何者建立說法之相?謂說九部種種敎法,離於一異有無取相,先說善巧方便,爲令衆生入所樂處,謂隨衆生信彼彼法說彼彼法。大慧!是名建立說法相。大慧!汝及諸菩薩,應當修學如是正法。”

【實譯】爾時大慧菩薩摩訶薩復請佛言:“世尊,惟願爲說宗趣之相,令我及諸菩薩摩訶薩善達此義,不隨一切衆邪妄解,疾得阿耨多羅三藐三菩提。”佛言:“諦聽!當爲汝說。”大慧言:“唯。”佛言:“大慧!一切二乘及諸菩薩有二種宗法相。何等爲二?謂宗趣法相,言說法相。宗趣法相者,謂自所證殊勝之相,離於文字語言分別,入無漏界,成自地行,超過一切不正思覺,伏魔外道,生智慧光。是名宗趣法相。言說法相者,謂說九部種種敎法,離於一異、有無等相,以巧方便,隨衆生心,令入此法。是名言說法相。汝及諸菩薩當勤修學。”


tatredam ucyate |


【求譯】爾時世尊欲重宣此義而說偈言:

【菩譯】爾時世尊重說偈言:

【實譯】爾時世尊重說頌言:


siddhāntaś ca nayaś cāpi pratyātmaśāsanaṃ ca vai |

ye paśyanti vibhāgajñā na te tarkavaśaṃ gatāḥ || 15 ||


【求譯】宗及說通相,緣自與敎法,

    若見善分別,不隨諸覺想。

【菩譯】建立內證法,及說法相名;

    若能善分別,不隨他敎相。

【實譯】宗趣與言說,自證及敎法,

    若能善知見,不隨他妄解。


na bhāvo vidyate satyaṃ yathā bālair vikalpyate |

abhāvena tu vai mokṣaṃ kathaṃ necchanti tārkikāḥ || 16 ||


【求譯】非有眞實性,如愚夫妄想,

    云何起欲想,非性爲解脫?

【菩譯】實無外諸法,如凡夫分別;

    若諸法虛妄,何故取解脫?

【實譯】如愚所分別,非是眞實相,

    彼豈不求度?無法而可得。


utpādabhaṅgasaṃbaddhaṃ saṃskṛtaṃ pratipaśyataḥ |

dṛṣṭidvayaṃ prapuṣṇanti na paśyanti viparyayāt || 17 ||


【求譯】觀察諸有爲,生滅等相續,

    增長於二見,顚倒無所知。

【菩譯】觀察諸有爲,生滅等相續;

    增長於二見,不能知因緣。

【實譯】觀察諸有爲,生滅等相續,

    增長於二見,顚倒無所知。


ekam eva bhavet satyaṃ nirvāṇaṃ manavarjitam[2] |

kadalīskandhamāyābhaṃ lokaṃ paśyed vikalpitam || 18 ||


【求譯】一是爲眞諦,無罪爲涅槃,

    觀察世妄想,如幻夢芭蕉。

【菩譯】涅槃離於識,唯此一法實;

    觀世間虛妄,如幻夢芭蕉。

【實譯】涅槃離心意,唯此一法實,

    觀世悉虛妄,如幻夢芭蕉。


rāgo na vidyate dveṣo mohaś cāpi na pudgalaḥ |

tṛṣṇāyā hy uditāḥ skandhā vidyante svapnasādṛśāḥ || 19 ||


【求譯】雖有貪恚癡,而實無有人,

    從愛生諸陰,有皆如幻夢。

【菩譯】雖有貪瞋癡,而無有作者;

    從愛生諸陰,有皆如幻夢。

【實譯】無有貪恚癡,亦復無有人,

    從愛生諸蘊,如夢之所見。



atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam adhyeṣate sma | deśayatu me bhagavān deśayatu me sugato abhūtaparikalpasya lakṣaṇam | kathaṃ kiṃ kena kasya bhagavan abhūtaparikalpaḥ pravartamānaḥ pravartate ‘bhūtaparikalpo ’bhūtaparikalpa iti bhagavann ucyate | katamas yaitad bhagavan dharmasyādhivacanaṃ yadutābhūtaparikalpa iti kiṃ vā prativikalpayann abhūtaparikalpo bhavati bhagavān āha | sādhu sādhu mahāmate | sādhu khalu punas tvaṃ mahāmate yat tvam etam artham adhyeṣitavyaṃ manyase | bahujanahitāya tvaṃ mahāmate pratipanno bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṃs tasyaitad avocat | arthavividhavaicitryābhūtaparikalpābhiniveśān mahāmate vikalpaḥ pravartamānaḥ pravartate | nṛṇāṃ grāhyagrāhakābhiniveśābhiniviṣṭānāṃ ca mahāmate svacittadṛśyamātrānavadhāritamatīnāṃ ca sadasaddṛṣṭipakṣapatitānāṃ ca mahāmate tīrthakaradṛṣṭiprativikalpavāsanāpratipuṣṭānāṃ bāhyavicitrārthopalambhābhiniveśāc cittacaittakalāpo vikalpasaṃśabditaḥ pravartamānaḥ pravartate ātmātmīyābhiniveśāt | mahāmatir āha | tadyadi bhagavann arthavividhavaicitryābhūtaparikalpābhiniveśān nṛṇāṃ vikalpaḥ pravartamānaḥ pravartate sadasaddṛṣṭipakṣapatitānāṃ grāhyagrāhakatīrthakaradṛṣṭiprativikalpapuṣṭānāṃ bāhyavicitrārthopalambhābhiniveśāc cittacaittakalāpo vikalpasaṃśabditaḥ svacittadṛśyamātrānavabodhāt santāsantavicitrabhāvābhiniveśāt pravartamānaḥ pravartate | tadyathaiva bhagavan bāhyārthavicitralakṣaṇaḥ sadasatpakṣapatitalakṣaṇo bhāvābhāvavivikto dṛṣṭilakṣaṇavinivṛttaḥ tathaiva bhagavan paramārthapramāṇendriyāvayavadṛṣṭāntahetulakṣaṇavinivṛttaḥ | tat kathaṃ bhagavann ekatra vicitravikalpo ’bhūtārthavicitrabhāvābhiniveśaṃ prativikalpayan pravartate | na punaḥ paramārthalakṣaṇābhiniveśaṃ prativikalpayan pravartate vikalpaḥ nanu bhagavan viṣamahetuvādas tava prasajyata ekatra pravartate ekatra neti bruvataḥ sadasatpakṣāśrayābhiniveśaś cābhūtaprativikalpadṛṣṭipravṛttiṃ bruvato vividhamāyāṅgapuruṣavaicitryān niṣpannaikarūpavat prativikalpayan vikalpena lakṣaṇavaicitryabhāvābhāvaṃ ca vikalpasya vinivṛtter lokāyatikadṛṣṭyāśayapatitaś ca | bhagavān āha | na hi mahāmate vikalpaḥ pravartate nivartate vā | tat kasya hetor yaduta sadasato vikalpasyāpravṛttitvādbāhyadṛśyabhāvābhāvāt svacittadṛśyamātrāvabodhān mahāmate vikalpo na pravartate na nivartate | anyatra mahāmate bālānāṃ svacittavaicitryavikalpakalpitatvāt | kriyāpravṛttipūrvako vikalpo vaicitryabhāvalakṣaṇābhiniveśāt pravartata iti vadāmi | kathaṃ khalu mahāmate bālapṛthagjanāḥ svavikalpacittamātrāvabodhād ātmātmīyābhivinivṛttadṛṣṭayaḥ kāryakāraṇapratyayavinivṛttadoṣāḥ svacittamātrāvabodhāt parāvṛttacittāśrayāḥ sarvāsu bhūmiṣu kṛtavidyās tathāgatasvapratyātmagatigocaraṃ pañcadharmasvabhāvavastudṛṣṭivikalpavinivṛttiṃ pratilabheran | ata etasmāt kāraṇān mahāmate idam ucyate mayā | vikalpo ’bhūtārthavaicitryād abhiniveśāt pravartate svavikalpavaicitryārthayathābhūtārthaparijñānād vimucyata iti ||


【求譯】爾時大慧菩薩白佛言:“世尊,唯願爲說不實妄想相。不實妄想云何而生?說何等法,名不實妄想?於何等法中不實妄想?”佛告大慧:“善哉善哉!能問如來如是之義,多所饒益,多所安樂,哀愍世間一切天人。諦聽諦聽!善思念之,當爲汝說。”大慧白佛言:“善哉世尊,唯然受敎。”佛告大慧:“種種義,種種不實妄想計著,妄想生。大慧!攝所攝計著,不知自心現量,及墮有無見,增長外道見妄想習氣,計著外種種義,心、心數妄想計著我、我所生。”大慧白佛言:“世尊,若種種義、種種不實妄想計著,妄想生。攝所攝計著,不知自心現量,及墮有無見,增長外道見妄想習氣,計著外種種義,心、心數妄想,我、我所計著生。世尊,若如是外種種義相,墮有無相,離性非性,離見相。世尊,第一義亦如是,離量、限、分、譬喻、因相。世尊,何故一處妄想不實義種種性計著,妄想生,非計著第一義處相,妄想生?將無世尊說邪因論邪?說一生一不生。”佛告大慧:“非妄想一生一不生。所以者何?謂有無妄想不生故,外現性非性,覺自心現量,妄想不生。大慧!我說餘愚夫自心種種妄想相故,事業在前種種妄想性想計著生。云何愚夫得離我、我所計著見,離作、所作因緣過,覺自妄想心量,身心轉變,究竟明解一切地如來自覺境界,離五法、自性、事見妄想?以是因緣故,我說妄想從種種不實義計著生,知如實義,得解脫,息種種妄想。”

【菩譯】爾時聖者大慧菩薩復請佛言:“世尊!惟願如來、應、正遍知,爲諸菩薩說不實妄想。何等法中不實妄想?”佛告大慧菩薩言:“善哉!善哉!善哉大慧!汝爲安隱一切衆生,饒益一切衆生,安樂一切衆生,哀愍一切世間天人,請我此事。大慧!諦聽!諦聽!當爲汝說。”大慧言:“善哉世尊!唯然受敎。”佛告大慧:“一切衆生執著不實虛妄想者,從見種種虛妄法生,以著虛妄能取可取諸境界故;入自心見生虛妄想故;墮於有無二見朋黨非法聚中,增長成就外道虛妄異見熏習故。大慧!以取外諸戲論義故,起於虛妄心心數法,猶如草束分別我我所法。大慧!以是義故生不實妄想。”大慧白佛言:“世尊!若諸衆生執著不實虛妄想者,從見種種虛妄法生,執著虛妄能取可取一切境界,入自心見生虛妄想,墮於有無二見朋黨分別聚中,增長成就外道虛妄異見熏習,以取外諸戲論之義不實妄想,起於虛妄心心數法,猶如草束取我我所者。世尊!如彼彼依外種種境界種種相,墮有墮無朋黨相中,離有無見相。世尊!第一義諦亦應如是,遠離《阿含》聖所說法,遠離諸根,遠離建立三種之法譬喻因相。世尊!云何一處種種分別執著,種種虛妄想生?何故不著第一義諦,虛妄分別而生分別?世尊!世尊如是說法,非平等說,無因而說。何以故?一處生一處不生故。若世尊如是說者墮二朋黨,以見執著虛妄分別而生分別,以世尊說如世幻師,依種種因緣生種種色像,以世尊自心虛妄分別,以世尊言種種虛妄,若有若無不可言說爲離分別,如是如來墮世間論,入邪見心朋黨聚中。”佛告大慧:“我分別虛妄不生不滅。何以故?不生有無分別相故;不見一切外有無故。大慧!以見自心如實見故,虛妄分別不生不滅。大慧!我此所說,惟爲愚癡凡夫而說自心分別,分別種種隨先心生,分別種種有相執著。何以故?若不說者,愚癡凡夫不離自心虛妄覺知,不離執著我我所見,不離因果諸因緣過;如實覺知二種心故,善知一切諸地行相,善知諸佛自身所行內證境界,轉五法體見分別相入如來地。大慧!因是事故,我說一切諸衆生等,執著不實虛妄生心,自心分別種種諸義;以是義故,一切衆生知如實義而得解脫。”

【實譯】爾時大慧菩薩摩訶薩復白佛言:“世尊,願爲我說虛妄分別相。此虛妄分別云何而生?是何而生?因何而生?誰之所生?何故名爲虛妄分別?”佛言:“大慧!善哉善哉!汝爲哀愍世間天人而問此義,多所利益,多所安樂。諦聽諦聽!善思念之,當爲汝說。”大慧言:“唯。”佛言:“大慧!一切衆生於種種境,不能了達自心所現,計能所取,虛妄執著,起諸分別,墮有無見,增長外道妄見習氣,心、心所法相應起時,執有外義種種可得,計著於我及以我所。是故,名爲虛妄分別。”大慧白言:“若如是者,外種種義性離有無起諸見相,世尊,第一義諦亦復如是,離諸根、量、宗、因、譬喻。世尊,何故於種種義言起分別,第一義中不言起耶?將無世尊所言乖理,一處言起,一不言故?世尊,又說虛妄分別墮有無見,譬如幻事,種種非實,分別亦爾,有無相離。云何而說墮二見耶?此說豈不墮於世見?”佛言:“大慧!分別不生不滅。何以故?不起有無分別相故,所見外法皆無有故,了唯自心之所現故,但以愚夫分別自心種種諸法,著種種相,而作是說,令知所見皆是自心,斷我、我所一切見著,離作、所作諸惡因緣,覺唯心故,轉其意樂,善明諸地,入佛境界,捨五法、自性諸分別見。是故,我說虛妄分別執著種種自心所現,諸境界生,如實了知,則得解脫。”


tatredam ucyate |


【求譯】爾時世尊欲重宣此義而說偈言:

【菩譯】爾時世尊重說偈言:

【實譯】爾時世尊重說頌言:


kāraṇaiḥ pratyayaiś cāpi yeṣāṃ lokaḥ pravartate |

cātuṣkoṭikayā yuktā na te mannayakovidāḥ || 20 ||


【求譯】諸因及與緣,從此生世間,

    妄想著四句,不知我所通。

【菩譯】諸因及與緣,從此生世間;

    妄想著四句,彼不知我說。

【實譯】諸因及與緣,從此生世間,

    與四句相應,不知於我法。


asan na jāyate loko na san na sadasan kvacit |

pratyayaiḥ kāraṇaiś cāpi yathā bālair vikalpyate || 21 ||


【求譯】世間非有生,亦復非無生,

    不從有無生,亦非非有無,

    諸因及與緣,云何愚妄想?

【菩譯】世有無不生,離有無不生;

    云何愚分別,依因緣生法?

【實譯】世非有無生,亦非俱不俱,

    云何諸愚夫,分別因緣起?


na san nāsan na sadasad yadā lokaṃ prapaśyati |

tadā vyāvartate cittaṃ nairātmyaṃ cādhigacchati || 22 ||


【求譯】非有亦非無,亦復非有無,

    如是觀世間,心轉得無我。

【菩譯】若能見世間,有無非有無;

    轉於虛妄心,得眞無我法。

【實譯】非有亦非無,亦復非有無,

    如是觀世間,心轉證無我。


anutpannāḥ sarvabhāvā yasmāt pratyayasaṃbhavāḥ |

kāryaṃ hi pratyayāḥ sarve na kāryāj jāyate bhavaḥ || 23 ||


【求譯】一切性不生,以從緣生故,

    一切緣所作,所作非自有。

【菩譯】諸法本不生,故依因緣生;

    諸緣卽是果,從果不生有。

【實譯】一切法不生,以從緣生故,

    諸緣之所作,所作法非生。


kāryān na jāyate kāryaṃ dvitvaṃ kārye prasajyate |

na ca dvitvaprasaṅgena kāryād bhāvopalabhyate || 24 ||


【求譯】事不自生事,有二事過故,

    無二事過故,非有性可得。

【菩譯】從果不生果,若爾有二果;

    若有二果者,果中果難得。

【實譯】果不自生果,有二果失故,

    無有二果故,非有性可得。


ālambālambyavigataṃ yadā paśyati saṃskṛtam |

niścitaṃ cittamātraṃ hi cittamātraṃ vadāmy aham || 25 ||


【求譯】觀諸有爲法,離攀緣所緣,

    無心之心量,我說爲心量。

【菩譯】離念及所念,觀諸有爲法;

    見諸唯心法,故我說唯心。

【實譯】觀諸有爲法,離能緣所緣,

    決定唯是心,故我說心量。


mātrā svabhāvasaṃsthānaṃ pratyayair bhāvavarjitam |

niṣṭhābhāvaḥ paraṃ brahma etāṃ mātrāṃ vadāmy aham || 26 ||


【求譯】量者自性處,緣性二俱離,

    性究竟妙淨,我說名爲量。

【菩譯】量體及形相,離緣及諸法;

    究竟有眞淨,我說如是量。

【實譯】量之自性處,緣法二俱離,

    究竟妙淨事,我說名心量。


prajñaptisatyato hy ātmā dravyasan na hi vidyate |

skandhānāṃ skandhatā tadvat prajñaptyā na tu dravyataḥ || 27 ||


【求譯】施設世諦我,彼則無實事,

    諸陰陰施設,無事亦復然。

【菩譯】假名世諦我,彼則無實事;

    諸陰陰假名,假名非實法。

【實譯】施設假名我,而實不可得,

    諸蘊蘊假名,亦皆無實事。


caturvidhā vai samatā lakṣaṇaṃ hetubhāvajam |

nairātmyasamatā caiva caturthaṃ yogayoginām || 28 ||


【求譯】有四種平等,相及因性生,

    第三無我等,第四修修者。

【菩譯】有四種平等,相因生無我;

    如是四平等,是修行者法。

【實譯】有四種平等,相因及所生,

    無我爲第四,修行者觀察。


vyāvṛttiḥ sarvadṛṣṭīnāṃ kalpyakalpanavarjitā |

anupalambho hy ajātiś ca cittamātraṃ vadāmy aham || 29 ||


【求譯】妄想習氣轉,有種種心生,

    境界於外現,是世俗心量。[3]

    外現而非有,心見彼種種,

    建立於身財,我說爲心量。[4]

    離一切諸見,及離想所想,

    無得亦無生,我說爲心量。

【菩譯】轉一切諸見,離分別分別;

    不見及不生,故我說惟心。

【實譯】離一切諸見,及能所分別,

    無得亦無生,我說是心量。


na bhāvaṃ nāpi cābhāvaṃ bhāvābhāvavivarjitam |

tathatā cittavinirmuktaṃ cittamātraṃ vadāmy aham || 30 ||


【求譯】非性非非性,性非性悉離,

    謂彼心解脫,我說爲心量。

【菩譯】非有非無法,離有無諸法;

    如是離心法,故我說惟心。

【實譯】非有亦非無,有無二俱離,

    如是心亦離,我說是心量。


tathatāśūnyatākoṭi nirvāṇaṃ dharmadhātukam |

kāyaṃ manomayaṃ citraṃ cittamātraṃ vadāmy aham || 31 ||


【求譯】如如與空際,涅槃及法界,

    種種意生身,我說爲心量。

【菩譯】眞如空實際,涅槃及法界;

    意身身心等,故我說惟心。

【實譯】眞如空實際,涅槃及法界,

    種種意成身,我說是心量。


vikalpavāsanābaddhaṃ vicitraṃ cittasaṃbhavam |

bahir ākhyāyate nṛṇāṃ cittamātraṃ hi laukikam || 32 ||


【菩譯】分別依熏縛,心依諸境生;

    衆生見外境,故我說惟心。

【實譯】妄想習氣縛,種種從心生,

    衆生見爲外,我說是心量。


dṛśyaṃ na vidyate bāhyaṃ cittaṃ citraṃ hi dṛśyate |

dehabhogapratiṣṭhānaṃ cittamātraṃ vadāmy aham || 33 ||


【菩譯】可見外法無,心盡見如是;

    身資生住處,故我說惟心。

【實譯】外所見非有,而心種種現,

    身資及所住,我說是心量。



atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantam etad avocat | yat punar etad uktaṃ bhagavatā | yathārutārthagrahaṇaṃ na kartavyaṃ bodhisattvena mahāsattvenānyaiś ceti | kathaṃ ca bhagavan bodhisattvo mahāsattvo yathārutārthagrāhī na bhavati kiṃ ca rutam ko ’rthaḥ | bhagavān āha | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasi kuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṃs tasyaitad avocat | tatra rutaṃ mahāmate katamat | yaduta vāgakṣarasaṃyogavikalpo dantahanutālujihvauṣṭhapuṭaviniḥsṛtaparasparajalpo vikalpavāsanāhetuko rutam ity ucyate | tatrārthaḥ punar mahāmate katamo yaduta śrutacintābhāvānāmay yā prajñayaiko rahogato nirvāṇapuragāmimārgaḥ svabuddhyā vāsanāśrayaparāvṛttipūrvakaḥ svapratyātmagatigocarabhūmisthānāntaraviśeṣārthalakṣaṇagatiṃ pravicārayan bodhisattvo mahāsattvo ’rthakuśalo bhavati || 155


【求譯】爾時大慧菩薩白佛言:“世尊,如世尊所說,菩薩摩訶薩當善語義。云何爲菩薩善語義?云何爲語?云何爲義?”佛告大慧:“諦聽諦聽!善思念之,當爲汝說。”大慧白佛言:“善哉世尊,唯然受敎。”佛告大慧:“云何爲語?謂言字妄想和合,依咽喉、脣舌、齒齗、頰輔,因彼我言說,妄想習氣計著生。是名爲語。大慧!云何爲義?謂離一切妄想相、言說相。是名爲義。大慧!菩薩摩訶薩於如是義,獨一靜處,聞思修慧,緣自覺了,向涅槃城,習氣身轉變已,自覺境界,觀地地中間勝進義相。是名菩薩摩訶薩善義。

【菩譯】爾時聖者大慧菩薩復白佛言:“世尊!如來說言:‘如我所說,汝及諸菩薩,莫著音聲言語之義。’世尊!云何菩薩不著言語之義?世尊!何者爲言語?何者爲義?”佛告聖者大慧菩薩言:“善哉!善哉!善哉大慧!當爲汝說。”大慧言:“善哉世尊!唯然受敎。”佛告大慧:“何者爲聲?謂依無始熏習言語名字和合分別,因於喉鼻齒頰脣舌和合動轉,出彼言語分別諸法,是名爲聲。大慧!何者爲義?菩薩摩訶薩依聞思修聖智慧力,於空閑處獨坐思惟,云何涅槃趣涅槃道,觀察內身修行境界,地地處處修行勝相,轉彼無始熏習之因。大慧!是名菩薩善解義相。

【實譯】爾時大慧菩薩摩訶薩復白佛言:“世尊,如來說言:‘如我所說,汝及諸菩薩不應依語而取其義。’世尊,何故不應依語取義?云何爲語?云何爲義?”佛言:“諦聽!當爲汝說。”大慧言:“唯。”佛言:“大慧!語者所謂分別習氣而爲其因,依於喉、舌、脣、齶、齒、輔,而出種種音聲文字,相對談說。是名爲語。云何爲義?菩薩摩訶薩住獨一靜處,以聞思修慧,思惟觀察向涅槃道,自智境界,轉諸習氣,行於諸地種種行相。是名爲義。


punar aparaṃ mahāmate rutārthakuśalo bodhisattvo mahāsattvo rutam arthād anyannānyad iti samanupaśyati arthaṃ ca rutāt | yadi ca punar mahāmate artho rutād anyaḥ syād arutārthābhivyaktihetukaḥ syāt | sa cārtho rutenānupraviśyate pradīpeneva dhanam | tadyathā mahāmate kaścid eva puruṣaḥ pradīpaṃ gṛhītvā dhanam avalokayed idaṃ me dhanam evaṃ vidham asmin pradeśe iti | evam eva mahāmate vāgvikalparutapradīpena bodhisattvā mahāsattvā vāgvikalparahitāḥ svapratyātmāryagatim anupraviśanti ||


【求譯】“復次,大慧!善語義菩薩摩訶薩觀語與義非異非不異,觀義與語亦復如是。若語異義者,則不因語辯義。而以語入義,如燈照色。

【菩譯】“復次,大慧!云何菩薩摩訶薩善解言語義?大慧!菩薩見言語聲義不一不異,見義言語聲不一不異。大慧!若言言語離於義者,不應因彼言語聲故而有於義,而義依彼言語了別。大慧!如依於燈了別衆色。大慧!譬如有人然燈觀察種種珍寶,此處如是如是,彼處如是如是。大慧!菩薩依言語聲證離言語,入自內身修行義故。

【實譯】“復次,大慧!菩薩摩訶薩善於語義,知語與義不一不異。義之與語亦復如是。若義異語,則不應因語而顯於義。而因語見義,如燈照色。大慧!譬如有人持燈照物,知此物如是,在如是處。菩薩摩訶薩亦復如是,因語言燈,入離言說自證境界。


punar aparaṃ mahāmate aniruddhā anutpannāḥ prakṛtiparinirvṛtās triyānam ekayānaṃ ca pañcacittasvabhāvādiṣu yathārutārthābhiniveśaṃ pratītya abhiniveśataḥ samāropāpavādadṛṣṭipatito bhavati | anyathā vyavasthitān anyathā prativikalpayan māyāvaicitryadarśanavikalpanavat | tadyathā mahāmate anyathā hi māyāvaicitryaṃ draṣṭavyam anyathā pratikalpyate bālair na tvāryaiḥ ||


【求譯】“復次,大慧!不生、不滅、自性涅槃、三乘、一乘、心、自性等,如緣言說義計著,墮建立及誹謗見。異建立,異妄想,如幻種種妄想現。譬如種種幻,凡愚衆生作異妄想,非聖賢也。”

【菩譯】“復次,大慧!一切諸法不生不滅,自性本來入於涅槃,三乘一乘五法心諸法體等同,言語聲義依衆緣取相,墮有無見謗[5]於諸法,見諸法體各住異相分別異相,如是分別已,見種種法相如幻,見種種分別。大慧!譬如幻種種異異分別,非謂聖人,是凡夫見。”

【實譯】“復次,大慧!若有於不生、不滅、自性涅槃、三乘、一乘、五法、諸心、自性等中如言取義,則墮建立及誹謗見。以異於彼起分別故,如見幻事,計以爲實,是愚夫見,非賢聖也。”


tatredam ucyate |


【求譯】爾時世尊欲重宣此義而說偈言:

【菩譯】爾時世尊重說偈言:

【實譯】爾時世尊重說頌言:


yathārutaṃ vikalpitvā samāropenti dharmatām |

te ca vai tatsamāropāt patanti narakālaye || 34 ||


【求譯】彼言旣妄想,建立於諸法,

    以彼建立故,死墮泥犁中。

【菩譯】分別言語聲,建立於諸法;

    以彼建立故,故墮於惡道。

【實譯】若隨言取義,建立於諸法,

    以彼建立故,死墮地獄中。


na hy ātmā vidyate skandhaiḥ skandhāś caiva hi nātmani |

na te yathā vikalpyante na ca te vai na santi ca || 35 ||


【求譯】陰中無有我,陰非卽是我,

    不如彼妄想,亦復非無我。

【菩譯】五陰中無我,我中無五陰;

    不如彼妄相,亦復非是無。

【實譯】蘊中無有我,非蘊卽是我,

    不如彼分別,亦復非無有。


astitvaṃ sarvabhāvānāṃ yathā bālair vikalpyate |

yadi te bhaved yathā dṛṣṭāḥ sarve syus tattvadarśinaḥ || 36 ||


【求譯】一切悉有性,如凡愚妄想,

    若如彼所見,一切應見諦。

【菩譯】凡夫妄分別,見諸法實有;

    若如彼所見,一切應見眞。

【實譯】如愚所分別,一切皆有性,

    若如彼所見,皆應見眞實。


abhāvāt sarvadharmāṇāṃ saṃkleśo nāsti śuddhitaḥ |

na te tathā yathā dṛṣṭā na ca te vai na santi ca || 37 ||


【求譯】一切法無性,淨穢悉無有,

    不實如彼見,亦非無所有。

【菩譯】一切法若無,染淨亦應無;

    彼見無如是,亦非無所有。

【實譯】一切染淨法,悉皆無體性,

    不如彼所見,亦非無所有。



punar aparaṃ mahāmate jñānavijñānalakṣaṇaṃ te upadekṣyāmi yena jñānavijñānalakṣaṇena suprativibhāgaviddhena tvaṃ cānye ca bodhisattvā mahāsattvā jñānavijñānalakṣaṇagatiṃgatāḥ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyante | tatra mahāmate triprakāraṃ jñānaṃ laukikaṃ lokottaraṃ ca lokottaratamaṃ ca | tatrotpannapradhvaṃsi vijñānam | anutpannapradhvaṃsi jñānam | punar aparaṃ mahāmate nimittānimittapatitaṃ vijñānaṃ nāstyastivaicitryalakṣaṇahetukaṃ ca | nimittānimittavyatikrāntalakṣaṇaṃ jñānam | punar aparaṃ mahāmate upacayalakṣaṇaṃ vijñānam | apacayalakṣaṇaṃ jñānam | tatra trividhaṃ jñānaṃ svasāmānyalakṣaṇāvadhārakaṃ cotpādavyayāvadhārakaṃ ca anutpādānirodhāvadhārakaṃ ca | tatra laukikaṃ jñānaṃ sadasatpakṣābhiniviṣṭānāṃ sarvatīrthakarabālapṛthagjanānāṃ ca | tatra lokottaraṃ jñānaṃ sarvaśrāvakapratyekabuddhānāṃ ca svasāmānyalakṣaṇapatitāśayābhiniviṣṭānām | tatra lokottaratamaṃ jñānaṃ buddhabodhisattvānāṃ nirābhāsadharmapravicayād anirodhānutpādadarśanāt sadasatpakṣavigataṃ tathāgatabhūminairātmyādhigamāt pravartate ||


【求譯】“復次,大慧!智識相今當說。若善分別智識相者,汝及諸菩薩則能通達智識之相,疾成阿耨多羅三藐三菩提。大慧!彼智有三種,謂世間,出世間,出世間上上智。云何世間智?謂一切外道凡夫計著有無。云何出世間智?謂一切聲聞、緣覺墮自共相,悕望計著。云何出世間上上智?謂諸佛、菩薩觀無所有法,見不生不滅,離有無品,入如來地,人法無我,緣自得生。大慧!彼生滅者是識,不生不滅者是智。復次,墮相無相,及墮有無種種相因是識。超有無相是智。復次,長養相是識,非長養相是智。復次,有三種智,謂知生滅,知自共相,知不生不滅。

【菩譯】“復次,大慧!我今爲汝說智識相,汝及諸菩薩摩訶薩,應善知彼智識之相如實修行智識相故,疾得阿耨多羅三藐三菩提。大慧!有三種智。何等爲三?一者、世間智;二者、出世間智;三者、出世間上上智。大慧!識者生滅相,智者不生滅相。復次,大慧!識者墮於有相無相,墮彼有無種種相因。大慧!智相者遠離有相無相有無因相,名爲智相。復次,大慧!集諸法者名爲識相,不集諸法名爲智相。大慧!智有三種。何等爲三?一者、觀察自相同相;二者、觀察生相滅相;三者、觀察不生不滅相。大慧!何者世間智?諸外道凡夫人等,執著一切諸法有無,是名世間智相。大慧!何者出世間智?謂諸一切聲聞緣覺虛妄分別自相同相,是名出世間智。大慧!何者出世間上上智?謂佛如來菩薩摩訶薩,觀察一切諸法寂靜不生不滅,得如來地無我證法,離彼有無朋黨二見。

【實譯】“復次,大慧!我當爲汝說智識相。汝及諸菩薩摩訶薩若善了知智識之相,則能疾得阿耨多羅三藐三菩提。大慧!智有三種,謂世間智,出世間智,出世間上上智。云何世間智?謂一切外道凡愚計有無法。云何出世間智?謂一切二乘著自共相。云何出世間上上智?謂諸佛菩薩觀一切法皆無有相,不生不滅,非有非無,證法無我,入如來地。大慧!復有三種智,謂知自相共相智,知生滅智,知不生不滅智。復次,大慧!生滅是識,不生滅是智。墮相無相及以有無種種相因是識,離相無相及有無因是智。有積集相是識,無積集相是智。


punar aparaṃ mahāmate asaṅgalakṣaṇaṃ jñānam viṣayavaicitryasaṅgalakṣaṇaṃ ca vijñānam | punar aparaṃ mahāmate trisaṅgatikṣayotpādayogalakṣaṇaṃ[6] vijñānam asaṅgasvabhāvalakṣaṇaṃ jñānam | punar aparaṃ mahāmate aprāptilakṣaṇaṃ jñānaṃ svapratyātmāryajñānagatigocaram apraveśānirgamatvād udakacandravaj jale ||


【求譯】“復次,無礙相是智,境界種種礙相是識。復次,三事和合生方便相是識,無事方便自性相是智。復次,得相是識,不得相是智。自得聖智境界不出不入故,如水中月。”

【菩譯】“復次,大慧!所言智者無障礙相,識者識彼諸境界相。復次,大慧!識者和合起作所作名爲識相,無礙法相應名爲智相。復次,大慧!無所得相名之爲智,以自內身證得聖智修行境界故,出入諸法如水中月,是名智相。”

【實譯】“著境界相是識,不著境界相是智。三和合相應生是識,無礙相應自性相是智。有得相是識,無得相是智。證自聖智所行境界,如水中月,不入不出故。”


tatredam ucyate |


【求譯】爾時世尊欲重宣此義而說偈言:

【菩譯】爾時世尊重說偈言:

【實譯】爾時世尊重說頌言:


cittena cīyate karma jñānena ca vidhīyate |

prajñayā ca nirābhāsaṃ prabhāvaṃ cādhigacchati || 38 ||


【求譯】採集業爲識,不採集爲智,

    觀察一切法,通達無所有,

    逮得自在力,是則名爲慧。

【菩譯】識能集諸業,智能了分別;

    慧能得無相,及妙莊嚴境。

【實譯】採集業爲心,觀察法爲智,

    慧能證無相,逮自在威光。


cittaṃ viṣayasaṃbaddhaṃ jñānaṃ tarke pravartate |

nirābhāse viśeṣe ca prajñā vai saṃpravartate || 39 ||


【求譯】縛境界爲心,覺想生爲智,

    無所有及勝,慧則從是生。

【菩譯】識爲境界縛,智能了諸境;

    無相及勝境,是慧所住處。

【實譯】境界縛爲心,覺想生爲智,

    無相及增勝,智慧於中起。


cittaṃ manaś ca vijñānaṃ saṃjñāvaikalpavarjitāḥ |

vikalpadharmatāṃ prāptāḥ śrāvakā na jinātmajāḥ || 40 ||


【求譯】心意及與識,遠離思惟想,

    得無思想法,佛子非聲聞。

【菩譯】心意及意識,遠離於諸相;

    聲聞分別法,非是諸弟子。

【實譯】心意及與識,離諸分別想,

    得無分別法,佛子非聲聞。


śānte kṣāntiviśeṣe vai jñānaṃ tāthāgataṃ śubham |

saṃjāyate viśeṣārthaṃ samudācāravarjitam || 41 ||


【求譯】寂靜勝進忍,如來淸淨智,

    生於善勝義,所行悉遠離。

【菩譯】寂靜勝進忍,如來淸淨智;

    生於善勝智,遠離諸所行。

【實譯】寂滅殊勝忍,如來淸淨智,

    生於善勝義,遠離諸所行。


prajñā hi trividhā mahyaṃ āryā yena prabhāvitā |

lakṣaṇaṃ kalpyate yena yaś ca bhāvān vṛṇoti ca || 42 ||


【求譯】我有三種智,聖開發眞實,

    於彼相思惟,悉攝受諸性。

【菩譯】我有三種慧,依彼得聖名;

    於彼想分別,能聞於有無。

【實譯】我有三種智,聖者能明照,

    分別於諸相,開示一切法。


yānadvayavisaṃyuktā prajñā hy abhāvavarjitā |

sadbhāvābhiniveśena śrāvakāṇāṃ pravartate |

cittamātrāvatāreṇa prajñā tāthāgatī matā || 43 ||


【求譯】二乘不相應,智離諸所有,

    計著於自性,從諸聲聞生,

    超度諸心量,如來智淸淨。

【菩譯】離於二乘行,慧離於境界;

    取於有無想,從諸聲聞生。

    能入唯是心,智慧無垢相。

【實譯】我智離諸相,超過於二乘,

    以諸聲聞等,執著諸法有,

    如來智無垢,了達唯心故。



punar aparaṃ mahāmate navavidhā pariṇāmavādināṃ tīrthakarāṇāṃ pariṇāmadṛṣṭir bhavati yaduta saṃsthānapariṇāmo lakṣaṇapariṇāmo hetupariṇāmo yuktipariṇāmo dṛṣṭipariṇāma utpādapariṇāmo bhāvapariṇāmaḥ pratyayābhivyaktipariṇāmaḥ kriyābhivyaktipariṇāmaḥ | etā mahāmate navapariṇāmadṛṣṭayo yāḥ saṃdhāya sarvatīrthakarāḥ sadasatpakṣotpādapariṇāmavādino bhavanti ||


【求譯】“復次,大慧!外道有九種轉變論,外道轉變見生,所謂形處轉變,相轉變,因轉變,成轉變,見轉變,性轉變,緣分明轉變,所作分明轉變,事轉變。大慧!是名九種轉變見。一切外道因是起有無生轉變論。

【菩譯】“復次,大慧!諸外道有九種轉變見。何等爲九?一者、形相轉變;二者、相轉變;三者、因轉變;四者、相應轉變;五者、見轉變;六者、物轉變;七者、緣了別轉變;八者、作法了別轉變;九者、生轉變。大慧!是名九種轉變見。依九種轉變見故,一切外道說於轉變從有無生。

【實譯】“復次,大慧!諸外道有九種轉變見,所謂形轉變,相轉變,因轉變,相應轉變,見轉變,生轉變,物轉變,緣明了轉變,所作明了轉變,是爲九。一切外道因是見故,起有無轉變論。


tatra mahāmate saṃsthānapariṇāmo yaduta saṃsthānasyānyathābhāvadarśanāt suvarṇasya bhūṣaṇavikṛtivaicitryadarśanavat | tadyathā mahāmate suvarṇaṃ kaṭakarucakasvastyādipariṇāmena pariṇāmyamānaṃ vicitrasaṃsthānapariṇataṃ dṛśyate | na suvarṇaṃ bhāvataḥ pariṇamati | evam eva mahāmate sarvabhāvānāṃ pariṇāmaḥ kaiścit tīrthakarair vikalpyate anyaiś ca kāraṇataḥ | na ca te tathā na cānyathā parikalpam upādāya | evaṃ sarvapariṇāmabhedo draṣṭavyo dadhikṣīramadyaphalapākavat | tadyathā mahāmate evaṃ dadhikṣīramadyaphalādīnām ekaikasya pariṇāmo vikalpasya pariṇāmo vikalpyate tīrthakarair na cātra kaścit pariṇamati sadasatoḥ svacittadṛśyabāhyabhāvābhāvāt evam eva mahāmate bālapṛthagjanānāṃ svacittavikalpabhāvanāpravṛttir draṣṭavyā | nātra mahāmate kaścid dharmaḥ pravartate vā nivartate vā māyāsvapnapravṛttarūpadarśanavat | tadyathā mahāmate svapne pravṛttinivṛttī upalabhyete vandhyāputramṛtajanmavat ||


【求譯】“云何形處轉變?謂形處異見。譬如金變作諸器物,則有種種形處顯現,非金性變。一切性變亦復如是。或有外道作如是妄想,乃至事轉變妄想。彼非如非異,妄想故。如是一切性轉變,當知如乳酪、酒果等熟。外道轉變妄想,彼亦無有轉變。若有若無,自心現外性非性。大慧!如是凡愚衆生自妄想修習生。大慧!無有法若生若滅,如見幻夢色生。”

【菩譯】“大慧!何者外道形相轉變?大慧!譬如以金作莊嚴具,鐶釧瓔珞種種各異,形相雖殊金體不變,一切外道分別諸法形相轉變亦復如是。大慧!復有外道分別諸法依因轉變。大慧!而彼諸法亦非如是非不如是,以依分別故。大慧!如是一切轉變亦爾,應知譬如乳酪酒果等熟一一轉變,一切外道分別轉變亦復如是,而無實法可以轉變,以自心見有無可取,分別有無故。大慧!一切凡夫亦復如是,以依自心分別,而生一切諸法。大慧!無有法生無有法轉,如幻夢中見諸色事。大慧!譬如夢中見一切事石女兒生死。”

【實譯】“此中形轉變者,謂形別異見。譬如以金作莊嚴具,環釧瓔珞種種不同,形狀有殊,金體無易,一切法變亦復如是。諸餘外道種種計著,皆非如是,亦非別異,但分別故。一切轉變,如是應知。譬如乳酪、酒果等熟,外道言此皆有轉變,而實無有。若有若無,自心所見,無外物故。如此皆是愚迷凡夫從自分別習氣而起,實無一法若生若滅,如因幻夢所見諸色,如石女兒說有生死。”


tatredam ucyate |


【求譯】爾時世尊欲重宣此義而說偈言:

【菩譯】爾時世尊重說偈言:

【實譯】爾時世尊重說頌言:


pariṇāmaṃ kālasaṃsthānaṃ bhūtabhāvendriyeṣu ca |

antarābhavasaṃgrāhyo ye kalpenti na te budhāḥ || 44 ||


【求譯】形處時轉變,四大種諸根,

    中陰漸次生,妄想非明智。

【菩譯】轉變時形相,四大種諸根;

    中陰及諸取,如是取非智。

【實譯】形處時轉變,大種及諸根,

    中有漸次生,妄想非明智。


na pratītyasamutpannaṃ lokaṃ kalpenti vai jināḥ |

kiṃ tu pratyaya evedaṃ lokaṃ gandharvasaṃnibham || 45 ||


【求譯】最勝於緣起,非如彼妄想,

    然世間緣起,如乾闥婆城。

【菩譯】因緣生世間,佛不如是說;

    因緣卽世間,如乾闥婆城。

【實譯】諸佛不分別,緣起及世間,

    但諸緣世間,如乾闥婆城。



atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantaṃ sarvadharmasaṃdhyarthaparimocanārtham adhyeṣate sma | deśayatu me bhagavān deśayatu me tathāgato ’rhan samyaksaṃbuddhaḥ sarvadharmāṇāṃ saṃdhyasaṃdhilakṣaṇam yena saṃdhyasaṃdhilakṣaṇena suprativibhāgābhividdhenāhaṃ cānye ca bodhisattvā mahāsattvāḥ sarvasaṃdhyasaṃdhyupāyakuśalā yathārutārthābhiniveśasaṃdhau na prapateyuḥ | sarvadharmāṇāṃ saṃdhyasaṃdhikauśalena vāgakṣaraprativikalpanaṃ ca vinihatya buddhyā sarvabuddhakṣetraparṣaccāriṇo balavaśitābhijñādhāraṇīmudrāsumudritā vicitrair nirmāṇakiraṇair daśaniṣṭhāpāde sunibaddhabuddhayo ’nābhogacandrasūryamaṇimahābhūtacaryāgatisamāḥ sarvabhūmiṣu svavikalpalakṣaṇavinivṛttadṛṣṭayaḥ svapnamāyādisarvadharmānudarśanād buddhabhūmyāśrayānupraviṣṭāḥ sarvasattvadhātuṃ yathārhattvadharmadeśanayākṛṣya svapnamāyādisarvadharmasadasatpakṣavarjite bhaṅgotpādavikalparahite rutānyathāparyāyavṛttyāśrayatayā pratiṣṭhāpayeyuḥ | bhagavān āha | sādhu sādhu mahāmate | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṃs tasyaitad avocat | aparimito mahāmate sarvadharmāṇāṃ yathārutārthābhiniveśasaṃdhiḥ | lakṣaṇābhiniveśasaṃdhiḥ pratyayābhiniveśasaṃdhir bhāvābhāvābhiniveśasaṃdhir utpādānutpādavikalpābhiniveśasaṃdhir nirodhānirodhābhiniveśaprativikalpasaṃdhir yānāyānābhiniveśaprativikalpasaṃdhiḥ saṃskṛtāsaṃskṛtaprativikalpābhiniveśasaṃdhir bhūmyabhūmisvalakṣaṇavikalpābhiniveśasaṃdhiḥ svavikalpābhisamayavikalpasaṃdhiḥ sadasatpakṣatīrthyāśrayaprativikalpasaṃdhis triyānaikayānābhisamayavikalpasaṃdhiḥ | ete cānye ca mahāmate bālapṛthagjanānāṃ svavikalpasaṃdhayo yāṃ saṃdhiṃ saṃdhāya bālapṛthagjanāḥ prativikalpayamānāḥ kauśeyakrimaya iva svavikalpadṛṣṭisaṃdhisūtreṇātmānaṃ parāṃś ca svavikalpadṛṣṭisaṃdhisūtrarocanatayā pariveṣṭayanti bhāvābhāvasaṃdhilakṣaṇābhiniveśābhiniviṣṭāḥ | na cātra mahāmate kaścit saṃdhir na saṃdhilakṣaṇaṃ viviktadarśanāt sarvadharmāṇām | vikalpasyāpravṛttatvān mahāmate bodhisattvo mahāsattvaḥ sarvadharmeṣu viviktadarśī viharati ||


【求譯】爾時大慧菩薩復白佛言:“世尊,唯願爲說一切法相續義、解脫義。若善分別一切法相續不相續相,我及諸菩薩善解一切相續巧方便,不墮如所說義計著相續。善於一切諸法相續不相續相,及離言說文字妄想覺,遊行一切諸佛刹土無量大衆,力、自在、神通、總持之印,種種變化光明照曜,覺慧善入十無盡句,無方便行,猶如日、月、摩尼、四大,於一切地離自妄想相見,見一切法如幻夢等,入佛地身,於一切衆生界,隨其所應,而爲說法,而引導之,悉令安住。一切諸法如幻夢等,離有無品及生滅妄想,異言說義,其身轉勝。”佛告大慧:“善哉善哉!諦聽諦聽!善思念之,當爲汝說。”大慧白佛言:“唯然受敎。”佛告大慧:“無量一切諸法,如所說義計著相續。所謂相計著相續,緣計著相續,性非性計著相續,生不生妄想計著相續,滅不滅妄想計著相續,乘非乘妄想計著相續,有爲無爲妄想計著相續,地地自相妄想計著相續,自妄想無間妄想計著相續,有無品外道依妄想計著相續,三乘一乘無間妄想計著相續。復次,大慧!此及餘凡愚衆生自妄想相續。以此相續故,凡愚妄想如蠶作繭,以妄想絲自纏纏他,有無相續相計著。復次,大慧!彼中亦無相續及不相續相,見一切法寂靜。妄想不生故,菩薩摩訶薩見一切法寂靜。

【菩譯】爾時大慧菩薩摩訶薩復白佛言:“世尊!惟願如來、應、正遍知,善說一切諸法相續不相續相,惟願善逝說一切法相續不相續相,我及一切諸菩薩衆,善解諸法相續不相續相;善巧方便知已,不墮執著諸法相續不相續相;離一切法相續不相續言說文字妄想已,得力自在神通,遊化十方一切諸佛國土大衆之中,陀羅尼門善印所印,十盡句善轉所轉,種種變化光明照曜,譬如四大日月摩尼自然而行,衆生受用遠離諸地,惟自心見分別之相,示一切法如幻如夢,示入依止諸佛之地,於衆生界隨其所應而爲說法,攝取令住一切諸法如幻如夢,離於有無一切朋黨,生滅妄想異言說義,轉身自在往勝處生。”佛告聖者大慧菩薩言:“善哉!善哉!善哉大慧!諦聽!諦聽!當爲汝說。”大慧白佛言:“善哉世尊!唯然受敎。”佛告大慧:“一切諸法相續不相續相者,謂如聲聞執著義相續、相執著相續、緣執著相續、有無執著相續,分別生不生執著相續,分別滅不滅執著相續,分別乘非乘執著相續,分別有爲無爲執著相續,分別地地相執著相續,分別自分別執著相續,分別有無入外道朋黨執著相續。大慧!如是愚癡凡夫,無量異心分別相續,依此相續愚癡分別如蠶作繭,依自心見分別綖相續,樂於和合自纏纏他,執著有無和合相續。大慧!然無相續無相續相,以見諸法寂靜故。大慧!以諸菩薩見一切法無分別相,是故名見一切菩薩寂靜法門。

【實譯】爾時大慧菩薩摩訶薩復白佛言:“世尊,惟願如來爲我解說於一切法深密義及解義相,令我及諸菩薩摩訶薩善知此法,不墮如言取義深密執著,離文字語言虛妄分別,普入一切諸佛國土,力、通、自在、總持、所印,覺慧善住十無盡願,以無功用種種變現,光明照曜,如日、月、摩尼、地、水、火、風,住於諸地,離分別見,知一切法如幻如夢,入如來位,普化衆生,令知諸法虛妄不實,離有無品,斷生滅執,不著言說,令轉所依。”佛言:“諦聽!當爲汝說。大慧!於一切法如言取義執著深密,其數無量,所謂相執著,緣執著,有非有執著,生非生執著,滅非滅執著,乘非乘執著,爲無爲執著,地地自相執著,自分別現證執著,外道宗有無品執著,三乘一乘執著。大慧!此等密執有無量種,皆是凡愚自分別執而密執著,此諸分別如蠶作繭,以妄想絲自纏纏他,執著有無,欲樂堅密。大慧!此中實無密非密相,以菩薩摩訶薩見一切法住寂靜故,無分別故。


punar aparaṃ mahāmate bāhyabhāvābhāvasvacittadṛśyalakṣaṇāvabodhān nirābhāsacittamātrānusāritvāt sadasatoḥ sarvabhāvavikalpasaṃdhiviviktadarśanān na saṃdhir nāsaṃdhilakṣaṇaṃ sarvadharmāṇām | nātra kaścin mahāmate badhyate na ca mucyate anyatra vitathapatitayā buddhyā bandhamokṣau prajñāyete | tat kasya hetor yaduta sadasatoḥ saṃdhyanupalabdhitvāt sarvadharmāṇām ||


【求譯】“復次,大慧!覺外性非性自心現相,無所有,隨順觀察自心現量,有無一切性無相,見相續寂靜故,於一切法無相續不相續相。復次,大慧!彼中無有若縛若解。餘墮不如實覺知,有縛有解。所以者何?謂於一切法有無有,無衆生可得故。

【菩譯】“復次,大慧!如實能知外一切法離於有無,如實覺知自心見相,以入無相自心相故。大慧!以見分別有無法故,名爲相續;以見諸法寂靜故,名無相續,無相續相。無相續諸法相,大慧!無縛無脫,墮於二見,自心分別有縛有脫。何以故?以不能知諸法有無故。

【實譯】“若了諸法唯心所見,無有外物,皆同無相,隨順觀察,於若有若無分別密執,悉見寂靜。是故,無有密非密相。大慧!此中無縛亦無有解,不了實者見縛解耳。何以故?一切諸法若有若無,求其體性不可得故。


punar aparaṃ mahāmate trayaḥ saṃdhayo bālānāṃ pṛthagjanānāṃ yaduta rāgo dveṣo mohaś ca | tṛṣṇā ca paunarbhavikī nandīrāgasahagatā yāṃ saṃdhāya gatisaṃdhayaḥ prajāyante | tatra saṃdhisaṃdhānaṃ sattvānāṃ gatipañcakaṃ saṃdher vyucchedān mahāmate na sandhir[7] nāsaṃdhilakṣaṇaṃ prajñāyate | punar aparaṃ mahāmate trisaṃgatipratyayakriyāyogābhiniveśāya saṃdhir vijñānānāṃ nairantaryāt pravṛttiyogenābhiniveśato bhavasaṃdhir bhavati | trisaṅgatipratyayavyāvṛtter vijñānānāṃ vimokṣatrayānudarśanāt sarvasaṃdhayo na pravartante ||


【求譯】“復次,大慧!愚夫有三相續,謂貪、恚、癡,及愛未來有,喜愛俱。以此相續故,有趣相續。彼相續者續五趣。大慧!相續斷者,無有相續不相續相。復次,大慧!三和合緣作方便計著,識相續無間,生方便計著,則有相續。三和合緣識斷,見三解脫,一切相續不生。”

【菩譯】“復次,大慧!愚癡凡夫有三種相續。何等爲三?謂貪瞋癡及愛樂生,以此相續故有後生。大慧!相續者衆生相續生於五道。大慧!斷相續者無相續無相續相。復次,大慧!執著因緣相續故生於三有,以諸識展轉相續不斷,見三解脫門,轉滅執著三有因識,名斷相續。”

【實譯】“復次,大慧!愚癡凡夫有三種密縛,謂貪、恚、癡,及愛來生,與貪喜俱。以此密縛,令諸衆生續生五趣。密縛若斷,是則無有密非密相。復次,大慧!若有執著三和合緣,諸識密縛次第而起。有執著故,則有密縛。若見三解脫,離三和合識,一切諸密皆悉不生。”


tatredam ucyate |


【求譯】爾時世尊欲重宣此義而說偈言:

【菩譯】爾時世尊重說偈言:

【實譯】爾時世尊重說頌言:


abhūtaparikalpo hi saṃdhilakṣaṇam ucyate |

tasya bhūtaparijñānāt saṃdhijālaṃ prasīdati || 46 ||


【求譯】不眞實妄想,是說相續相,

    若知彼眞實,相續網則斷。

【菩譯】不實妄分別,名爲相續相;

    能如實知彼,相續網則斷。

【實譯】不實妄分別,是名爲密相,

    若能如實知,諸密網皆斷。


bhāvajñānarutagrāhāt kauśeyakrimayo yathā |

badhyante svavikalpena bālāḥ saṃdhyavipaścitaḥ || 47 ||


【求譯】於諸性無知,隨言說攝受,

    譬如彼蠶蟲,結網而自纏,

    愚夫妄想縛,相續不觀察。

【菩譯】若取聲爲實,如蠶繭自纏;

    自心妄想縛,凡夫不能知。

【實譯】凡愚不能了,隨言而取義,

    譬如蠶處繭,妄想自纏縛。



punar api mahāmatir āha | yat punar etad uktaṃ bhagavatā | yena yena vikalpena ye ye bhāvā vikalpyante na hi sa teṣāṃ svabhāvo bhavati | parikalpita evāsau | tadyadi bhagavan parikalpita evāsau na bhāvasvabhāvalakṣaṇāvadhāraṇam nanu te bhagavann evaṃ bruvataḥ saṃkleśavyavadānābhāvaḥ prasajyate parikalpitasvabhāvabhāvitatvāt sarvadharmāṇām | bhagavān āha | evam etan mahāmate yathā vadasi | na mahāmate yathā bālapṛthagjanair bhāvasvabhāvo vikalpyate tathā bhavati | parikalpita evāsau mahāmate na bhāvasvabhāvalakṣaṇāvadhāraṇam | kiṃ tu yathā mahāmate āryair bhāvasvabhāvo ’vadhāryate āryeṇa jñānena āryeṇa darśanenāryeṇa prajñācakṣuṣā tathā bhāvasvabhāvo bhavati ||


【求譯】大慧復白佛言:“如世尊所說,以彼彼妄想,妄想彼彼性,非有彼自性,但妄想自性耳。”大慧白佛言:“世尊,若但妄想自性,非性自性相待者,非爲世尊如是說煩惱淸淨無性過耶?一切法妄想自性非性故。”佛告大慧:“如是如是,如汝所說。大慧!非如愚夫性自性妄想眞實。此妄想自性,非有性自性相然。大慧!如聖智有性自性,聖知、聖見、聖慧眼,如是性自性知。”

【菩譯】大慧菩薩復白佛言:“如世尊說,以何等何等分別心,分別何等何等法,而彼彼法無彼如是如是體相,惟自心分別。世尊!若惟自心分別非彼法相者,如世尊說,一切諸法應無染淨。何以故?如來說言,一切諸法妄分別見無實體故。”佛告大慧:“如是,如是!如汝所說。大慧!而諸一切愚癡凡夫分別諸法,而彼諸法無如是相,虛妄分別以爲實有。大慧!彼是凡夫虛妄分別諸法體相,虛妄覺知非如實見。大慧!如聖人知一切諸法自體性相,依聖人智,依聖人見,依聖慧眼,如如實知諸法自體。”

【實譯】爾時大慧菩薩摩訶薩復白佛言:“世尊,如世尊說,由種種心分別諸法,非諸法有自性,此但妄計耳。世尊,若但妄計,無諸法者,染淨諸法將無悉壞?”佛言:“大慧!如是如是,如汝所說,一切凡愚分別諸法,而諸法性非如是有,此但妄執無有性相。然諸聖者以聖慧眼如實知見有諸法自性。”


mahāmatir āha | tadyadi bhagavan yathāryair āryeṇa jñānena āryeṇa darśanena āryeṇa prajñācakṣuṣā na divyamāṃsacakṣuṣā bhāvasvabhāvo ’vadhāryate tathā bhavati na tu yathā bālapṛthagjanair vikalpyate bhāvasvabhāvaḥ tat kathaṃ bhagavan bālapṛthagjanānāṃ vikalpavyāvṛttir bhaviṣyaty āryabhāvavastvanavabodhān na ca te bhagavan viparyastā nāviparyastāḥ | tat kasya hetor yadutāryavastusvabhāvān avabodhāt sadasator lakṣaṇasya vṛttidarśanāt | āryair api bhagavan yathā vastu vikalpyate na tathā bhavati svalakṣaṇaviṣayāgocaratvāt | sa teṣām api bhagavan bhāvasvabhāvalakṣaṇaḥ parikalpitavabhāva eva khyāyate hetvahetuvyapadeśāt | yaduta bhāvasvalakṣaṇadṛṣṭipatitatvād anyeṣāṃ gocaro bhavati na yathā teṣām | ity evam anavasthā prasajyate bhagavan bhāvasvabhāvalakṣaṇānavabodhāt | na ca bhagavan parikalpitasvabhāvahetuko bhāvasvabhāvalakṣaṇaḥ | sa ca kathaṃ parikalpena prativikalpyamāno na tathā bhaviṣyati yathā parikalpyate | anyad eva bhagavan prativikalpasya lakṣaṇam anyad eva svabhāvalakṣaṇam | visadṛśahetuke ca bhagavan vikalpasvabhāvalakṣaṇe | te ca parasparaṃ parikalpyamāne bālapṛthagjanair na tathā bhaviṣyataḥ | kiṃ tu sattvānāṃ vikalpavyāvṛttyartham idam ucyate | yathā prativikalpena vikalpyante tathā na vidyante ||


【求譯】大慧白佛言:“若使如聖以聖知、聖見、聖慧眼,非天眼,非肉眼,性自性如是知,非如愚夫妄想。世尊,云何愚夫離是妄想,不覺聖性事故?世尊,彼亦非顚倒,非不顚倒。所以者何?謂不覺聖事性自性故,不見離有無相故。世尊,聖亦不如是見如事妄想,不以自相境界爲境界故。世尊,彼亦性自性相,妄想自性如是現,不說因無因故。謂墮性相見故,異境界非如彼等。如是無窮過,世尊,不覺性自性相故。世尊,亦非妄想自性因,性自性相。彼云何妄想非妄想如實知妄想?世尊,妄想異,自性相異。世尊,不相似因,妄想自性想。彼云何各各不妄想,愚夫不如實知?然爲衆生離妄想故,說如妄想相,不如實有。

【菩譯】大慧菩薩言:“世尊!世尊如諸聖人等,依聖智依聖見依聖慧眼,非肉眼天眼,覺知一切諸法體相無如是相,非如凡夫虛妄分別。世尊!云何愚癡凡夫轉虛妄相?”佛告大慧:“能如實覺知聖人境界轉虛妄識。”“世尊!彼癡凡夫非顚倒見,非不顚倒見。何以故?以不能見聖人境界如實法體故,以見轉變有無相故。”大慧白佛言:“世尊!一切聖人亦有分別,一切種種諸事無如是相,以自心見境界相故。世尊!彼諸聖人見有法體分別法相,以世尊不說有因不說無因。何以故?以墮有法相故,餘人見境不如是見。世尊!如是說者有無窮過。何以故?以不覺知所有法相無自體相故。世尊!非因分別有法體相而有諸法。世尊!彼云何分別?不如彼分別?應如彼分別?世尊!分別相異相,自體相異相。世尊!而彼二種因不相似,彼彼分別法體相異。云何凡夫如此分別?此因不成如彼所見。世尊說言:‘我爲斷諸一切衆生虛妄分別心故,作如是說,如彼凡夫虛妄分別,無如是法。’

【實譯】大慧白言:“若諸聖人以聖慧眼見有諸法性,非天眼、肉眼,不同凡愚之所分別。云何凡愚得離分別,不能覺了諸聖法故?世尊,彼非顚倒,非不顚倒。何以故?不見聖人所見法故,聖見遠離有無相故,聖亦不如凡所分別如是得故,非自所行境界相故。彼亦見有諸法性相,如妄執性而顯現故,不說有因及無因故,墮於諸法性相見故。世尊,其餘境界旣不同此,如是則成無窮之失,孰能於法了知性相?世尊,諸法性相不因分別,云何而言以分別故而有諸法?世尊,分別相異,諸法相異,因不相似,云何諸法而由分別?復以何故凡愚分別不如是有?而作是言:‘爲令衆生捨分別故,說如分別,所見法相無如是法。’


kim idaṃ bhagavan sattvānāṃ tvayā nāstyastitvadṛṣṭiṃ vinivārya vastusvabhāvābhiniveśenāryajñānagocaraviṣayābhiniveśān nāstitvadṛṣṭiḥ punar nipātyate viviktadharmopadeśābhāvaś ca kriyata āryajñānasvabhāvavastudeśanayā | bhagavān āha | na mayā mahāmate viviktadharmopadeśābhāvaḥ kriyate na cāstitvadṛṣṭir nipātyate āryavastusvabhāvanirdeśena | kiṃ tūttrāsapadavivarjanārthaṃ sattvānāṃ mahāmate mayānādikālaṃ bhāvasvabhāvalakṣaṇābhiniviṣṭānām āryajñānavastusvabhāvābhiniveśalakṣaṇadṛṣṭyā viviktadharmopadeśaḥ kriyate | na mayā mahāmate bhāvasvabhāvopadeśaḥ kriyate | kiṃ tu mahāmate svayam evādhigatayāthātathyaviviktadharmavihāriṇo bhaviṣyanti | bhrānter nirnimittadarśanāt svacittadṛśyamātram avatīrya bāhyadṛśyabhāvābhāvavinivṛttadṛṣṭayo vimokṣatrayādhigatayāthātathyaviviktadharmavihāriṇo bhaviṣyanti | bhrānter nirnimittadṛṣṭayo vimokṣatrayādhigatayāthātathyamudrāsumudritā bhāvasvabhāveṣu pratyātmādhigatayā buddhyā pratyakṣavihāriṇo bhaviṣyanti nāstyastitvavastudṛṣṭivivarjitāḥ ||


【求譯】“世尊,何故遮衆生有無見,事自性計著,聖智所行境界計著,墮有見,說空法非性,而說聖智自性事?”佛告大慧:“非我說空法非性,亦不墮有見,說聖智自性事,然爲令衆生離恐怖句故。衆生無始已來,計著性自性相,聖智事自性計著相見說空法。大慧!我不說性自性相。大慧!但我住自得如實空法,離惑亂相見,離自心現性非性見,得三解脫,如實印所印,於性自性得緣自覺觀察住,離有無事見相。

【菩譯】“世尊!何故遮諸衆生有無見事?而執著實法聖智境界。世尊!復令一切衆生墮無見處。何以故?以言諸法寂靜無相,聖智法體如是無相故。”佛告大慧:“我不說言一切諸法寂靜無相,亦不說言諸法悉無,亦不令其墮於無見,亦令不著一切聖人境界如是。何以故?我爲衆生離驚怖處故,以諸衆生無始世來,執著實有諸法體相,是故我說聖人知法體相實有,復說諸法寂靜無相。大慧!我不說言法體有無,我說自身如實證法,以聞我法修行寂靜諸法無相得見眞如無相境界,入自心見法,遠離見外諸法有無,得三解脫門,得已以如實印善印諸法,自身內證智慧觀察離有無見。

【實譯】“世尊,何故令諸衆生離有無見所執著法,而復執著聖智境界,墮於有見?何以故不說寂靜空無之法,而說聖智自性事故?”佛言:“大慧!我非不說寂靜空法,墮於有見。何以故?已說聖智自性事故。我爲衆生無始時來計著於有,於寂靜法以聖事說,今其聞已,不生恐怖,能如實證寂靜空法,離惑亂相,入唯識理,知其所見無有外法,悟三脫門,獲如實印,見法自性,了聖境界,遠離有無一切諸著。



punar aparaṃ mahāmate anutpannāḥ sarvadharmā iti bodhisattvena mahāsattvena pratijñā na karaṇīyā | tat kasya hetoḥ pratijñāyāḥ sarvasvabhāvabhāvitvāt taddhetupravṛttilakṣaṇatvāc ca | anutpannān sarvadharmān pratijñāya pratibruvan mahāmate bodhisattvo mahāsattvaḥ pratijñāyā hīyate | yā pratijñānutpannāḥ sarvadharmā iti sāsya pratijñā hīyate pratijñāyās tadapekṣotpattitvāt | atha sāpi pratijñānutpannā sarvadharmābhyantarād anutpannalakṣaṇānutpattitvāt pratijñāyā anutpannāḥ sarvadharmā iti sa vādaḥ prahīyate | pratijñāvayavakāraṇena sadasato ’nutpattiḥ pratijñāyāḥ | sā hi mahāmate pratijñā sarvabhāvābhyantarā sadasator anutpattilakṣaṇāt | yadi mahāmate tayā pratijñayānutpannayānutpannāḥ sarvabhāvā iti pratijñāṃ kurvanti evam api pratijñāhāniḥ prasajyate | pratijñāyāḥ sadasator anutpattibhāvalakṣaṇatvāt pratijñā na karaṇīyā | anutpannasvabhāvalakṣaṇā hi mahāmate teṣāṃ pratijñā bhavati | atas te mahāmate pratijñā na karaṇīyā | bahudoṣaduṣṭatvād avayavānāṃ parasparahetuvilakṣaṇakṛtakatvāc ca avayavānāṃ pratijñā na karaṇīyā | yadutānutpannāḥ sarvadharmāḥ | evaṃ śūnyā asvabhāvāḥ sarvadharmā iti mahāmate bodhisattvena mahāsattvena pratijñā na karaṇīyā | kiṃ tu mahāmate bodhisattvena mahāsattvena māyāsvapnavat sarvabhāvopadeśaḥ karaṇīyo dṛśyādṛśyalakṣaṇatvāt | dṛṣṭibuddhimohanatvāc ca sarvadharmāṇāṃ māyāsvapnavadbhāvopadeśaḥ karaṇīyo ’nyatra bālānām uttrāsapadavivarjanatayā | bālāḥ pṛthagjanā hi mahāmate | nāstyastitvadṛṣṭipatitānāṃ teṣām uttrāsaḥ syān mā iti | uttrāsyamānā mahāmate dūrībhavanti mahāyānāt ||


【求譯】“復次,大慧!一切法不生者,菩薩摩訶薩不應立是宗。所以者何?謂宗一切性非性故,及彼因生相故。說一切法不生宗,彼宗則壞。彼宗一切法不生,彼宗壞者,以宗有待而生故。又彼宗不生入一切法故,不壞相不生故,立一切法不生宗者,彼說則壞。大慧!有無不生宗,彼宗入一切性,有無相不可得。大慧!若使彼宗不生,一切性不生而立宗,如是彼宗壞。以有無性相不生故,不應立宗。五分論多過故,展轉因異相故,及爲作故,不應立宗分,謂一切法不生。如是一切法空,如是一切法無自性,不應立宗。大慧!然菩薩摩訶薩說一切法如幻夢性,現不現相故,及見覺過故,當說一切法如幻夢性,除爲愚夫離恐怖句故。大慧!愚夫墮有無見,莫令彼恐怖,遠離摩訶衍。”

【菩譯】“復次,大慧!菩薩不應建立諸法不生。何以故?以建立法同諸法有,若不爾者同諸法無。復次,大慧!因建立諸法有故說一切法,於建立法中同。何以故?以彼建立不同一切法不生,是故建立說一切法,是言自破。何以故?以建立中無彼建立,若不爾者,彼建立亦不生,以同諸法無差別相故,是故建立諸法不生,名爲自破。以彼建立三法五法和合有故,離於建立有無不生。大慧!彼建立入諸法中,不見有無法故。大慧!若彼建立諸法不生,而作是言:‘一切法不生。’大慧!如是說者建立則破。何以故?離於建立,有無相不可得故。大慧!是故不應建立諸法不生。大慧!以彼建立同彼一切不生法體,是故不應建立諸法不生,以有多過故。大慧!復有不應建立諸法不生。何以故?以三法五法彼彼因不同故。大慧!復有不應建立諸法不生。何以故?以彼三法五法,作有爲無常故,是故不應建立一切諸法不生。大慧!如是不應建立一切法空,一切諸法無實體相。大慧!而諸菩薩爲衆生說一切諸法如幻如夢,以見不見相故,以諸法相迷惑見智故,是故應說如幻如夢,除遮一切愚癡凡夫離驚怖處。大慧!以諸凡夫墮在有無邪見中故,以凡夫聞如幻如夢生驚怖故,諸凡夫聞生驚怖已遠離大乘。”

【實譯】“復次,大慧!菩薩摩訶薩不應成立一切諸法皆悉不生。何以故?一切法本無有故,及彼宗因生相故。復次,大慧!一切法不生,此言自壞。何以故?彼宗有待而生故,又彼宗卽入一切法中不生相亦不生故,又彼宗諸分而成故,又彼宗有無法皆不生,此宗卽入一切法中,有無相亦不生故。是故,一切法不生,此宗自壞。不應如是立,諸分多過故,展轉因異相故。如不生一切法,空、無自性亦如是。大慧!菩薩摩訶薩應說一切法如幻如夢,見不見故,一切皆是惑亂相故,除爲愚夫而生恐怖。大慧!凡夫愚癡墮有無見,莫令於彼而生驚恐,遠離大乘。”


tatredam ucyate |


【求譯】爾時世尊欲重宣此義而說偈曰:

【菩譯】爾時世尊重說偈言:

【實譯】爾時世尊重說頌言:


na svabhāvo na vijñaptir na vastu na ca ālayaḥ |

bālair vikalpitā hy ete śavabhūtaiḥ kutārkikaiḥ || 48 ||


【求譯】無自性無說,無事無相續,

    彼愚夫妄想,如死尸惡覺。

【菩譯】無自體無識,無阿梨耶識;

    愚癡妄分別,邪見如死屍。

【實譯】無自性無說,無事無依處,

    凡愚妄分別,惡覺如死屍。


anutpannāḥ sarvadharmāḥ sarvatīrthyaprasiddhaye |

na hi kasyacid utpannā bhāvā vai pratyayānvitāḥ || 49 ||


【求譯】一切法不生,非彼外道宗,

    至竟無所生,性緣所成就。

【菩譯】一切法不生,餘見說不成;

    諸法畢不生,因緣不能成。

【實譯】一切法不生,外道所成立,

    以彼所有生,非緣所成故。


anutpannāḥ sarvadharmāḥ prajñayā na vikalpayet |

taddhetumattvāt tatsiddher buddhis teṣāṃ prahīyate || 50 ||


【求譯】一切法不生,慧者不作想,

    彼宗因生故,覺者悉除滅。

【菩譯】一切法不生,莫建如是法;

    同不同不成,是故建立壞。

【實譯】一切法不生,智者不分別,

    彼宗因生故,此覺則便壞。


keśoṇḍukaṃ yathā mithyā gṛhyate taimirair janaiḥ |

tathā bhāvavikalpo ’yaṃ mithyā bālair vikalpyate || 51 ||


【求譯】譬如翳目視,妄見垂髮相,

    計著性亦然,愚夫邪妄想。

【菩譯】譬如目有瞖,虛妄見毛輪;

    分別於有無,凡夫虛妄見。

【實譯】譬如目有瞖,妄想見毛輪,

    諸法亦如是,凡愚妄分別。


prajñaptimātrāt tribhavaṃ nāsti vastusvabhāvataḥ |

prajñaptivastubhāvena kalpayiṣyanti tārkikāḥ || 52 ||


【求譯】施設於三有,無有事自性,

    施設事自性,思惟起妄想。

【菩譯】三有惟假名,無有實法體;

    執假名爲實,凡夫起分別。

【實譯】三有唯假名,無有實法體,

    由此假施設,分別妄計度。


nimittaṃ vastu vijñaptiṃ manovispanditaṃ ca tat |

atikramya tu putrā me nirvikalpāś caranti te || 53 ||


【求譯】相事設言敎,意亂極震掉,

    佛子能超出,遠離諸妄想。

【菩譯】相事及假名,心意所受用;

    佛子能遠離,住寂境界行。

【實譯】假名諸事相,動亂於心識,

    佛子悉超過,遊行無分別。


ajale ca jalagrāho mṛgatṛṣṇā yathā nabhe |

dṛśyaṃ tathā hi bālānām āryāṇāṃ ca viśeṣataḥ || 54 ||


【求譯】非水水相受,斯從渴愛生,

    愚夫如是惑,聖見則不然。

【菩譯】無水取水相,諸獸癡妄心;

    凡夫見法爾,聖人則不然。

【實譯】無水取水相,斯由渴愛起,

    凡愚見法爾,諸聖則不然。


āryāṇāṃ darśanaṃ śuddhaṃ vimokṣatrayasaṃbhavam |

utpādabhaṅganirmuktaṃ nirābhāsapracāriṇām || 55 ||


【求譯】聖人見淸淨,三脫三昧生,

    遠離於生死,遊行無所畏。

【菩譯】聖人見淸淨,三脫三昧生;

    遠離於生滅,得無障寂靜。

【實譯】聖人見淸淨,生於三解脫,

    遠離於生滅,常行無相境。


nirābhāso hi bhāvānām abhāve nāsti yoginām |

bhāvābhāvasamatvena āryāṇāṃ jāyate phalam |

kathaṃ hy abhāvo bhāvānāṃ kurute samatāṃ katham || 56 ||


【求譯】修行無所有,亦無性非性,

    性非性平等,從是生聖果。

    云何性非性?云何爲平等?

【菩譯】修行無所有,亦復不見無;

    有無法平等,是故生聖果。

    有無法云何?云何成平等?

【實譯】修行無相境,亦復無有無,

    有無悉平等,是故生聖果。

    云何法有無?云何成平等?


yadā cittaṃ na jānāti bāhyamādhyātmikaṃ calam |

tadā tu kurute nāśaṃ samatācittadarśanam || 57 ||


【求譯】謂彼心不知,內外極漂動,

    若能壞彼者,心則平等見。

【菩譯】以心不能見,內外法無常;

    若能滅彼法,見心成平等。

【實譯】若心不了法,內外斯動亂,

    了已則平等,亂相爾時滅。



punar api mahāmatir āha | yat punar idam uktaṃ bhagavatā | yadā tv ālambyam arthaṃ nopalabhate jñānaṃ tadā vijñaptimātravyavasthānaṃ bhavati | vijñapter grāhyābhāvād grāhakasyāpy agrahaṇaṃ bhavati | tadagrahaṇān na pravartate jñānaṃ vikalpasaṃśabditam | tat kiṃ punar bhagavan bhāvānāṃ svasāmānyalakṣaṇānanyavaicitryān avabodhān nopalabhate jñānam | atha svasāmānyalakṣaṇavaicitryabhāvasvabhāvābhibhavān nopalabhate jñānam | atha kuḍyakaṭavapraprākārabhūjalapavanāgnivyavahitātidūrasāmīpyān nopalabhate jñānaṃ jñeyam | atha bālāndhavṛddhayogād indriyāṇāṃ jñeyārthaṃ nopalabhate jñānam | tad yadi bhagavan svasāmānyalakṣaṇān anyavaicitryān avabodhān nopalabhate jñānam na tarhi bhagavan jñānaṃ vaktavyam | ajñānam etad bhagavan yad vidyamānam arthaṃ nopalabhate | atha svasāmānyalakṣaṇavaicitryabhāvasvabhāvābhibhavān nopalabhate jñānam tad ajñānam eva bhagavan na jñānam | jñeye sati bhagavan jñānaṃ pravartate nābhāvāt | tadyogāc ca jñeyasya jñānam ity ucyate | atha kuḍyakaṭavapraprākārabhūjalapavanāgnivyavahitātidūrasāmīpyān nopalabhate bālavṛddhāndhayogavadvaikalyād indriyāṇāṃ jñānaṃ nopalabhate | tadyad evaṃ nopalabhate na tad bhagavan jñānam | ajñānam eva tad vidyamānam arthaṃ buddhivaikalyāt ||


【求譯】爾時大慧菩薩白佛言:“世尊,如世尊說,如攀緣事智慧不得,是施設量建立。施設所攝受非性,攝受亦非性。以無攝故,智則不生,唯施設名耳。云何世尊爲不覺性自相共相異不異故,智不得耶?爲自相共相種種性自性相隱蔽故,智不得耶?爲山巖、石壁、地、水、火、風障故,智不得耶?爲極遠極近故,智不得耶?爲老小盲冥諸根不具故,智不得耶?世尊,若不覺自共相異不異,智不得者,不應說智,應說無智,以有事不可得故。若復種種自共相性自性相隱蔽故,智不得者,彼亦無智,非是智。世尊,有爾炎故,智生,非無性。會爾炎故,名爲智。若山巖、石壁、地、水、火、風,極遠極近,老小盲冥諸根不具,智不得者,此亦非智,應是無智,以有事不可得故。”

【菩譯】爾時聖者大慧菩薩白佛言:“世尊!如世尊說,智慧觀察不能見前境界諸法,爾時善知惟是內心,心、意、意識如實覺知,無法可取亦無能取,是故智亦不能分別而取。世尊!若言智慧不能取者,爲見諸法自相同相,異異法相種種異法體不同故,智不能知;爲見諸法種種體相不可異故,智不能知;爲是山巖石壁牆幕樹林草木,地水火風之所障故,智不能知;爲是極遠極近處故,智不能知;爲是老小,爲是盲冥諸根不具,智不能知。世尊!若一切法異異,法相異異,法體自相同相種種不同故,智不能知者。世尊!若爾彼智非智。何以故?不能知前實境界故。世尊!若一切法種種體相,自相同相不見異故,智不能知者,若爾彼智不得言智。何以故?實有境界不能知故。世尊!有前境界如實能見,名之爲智;若爲山巖石壁牆幕樹林草木,地水火風極遠極近,老小盲冥諸根不[8]具,不能知見者,彼智無智,有實境界而不知故。”

【實譯】爾時大慧菩薩摩訶薩復白佛言:“世尊,如佛所說,若知境界但是假名,都不可得,則無所取。無所取故,亦無能取。能取所取二俱無故,不起分別,說名爲智。世尊,何故彼智不得於境,爲不能了一切諸法自相共相、一異義,故言不得耶?爲以諸法自相共相種種不同更相隱蔽而不得耶?爲山巖、石壁、簾幔、帷障之所覆隔而不得耶?爲極遠極近,老小盲冥諸根不具而不得耶?若不了諸法自相共相一異義,故言不得者,此不名智,應是無智,以有境界而不知故。若以諸法自相共相種種不同更相隱蔽而不得者,此亦非智,以知於境,說名爲智,非不知故。若山巖、石壁、簾幔、帷障之所覆隔,極遠極近,老小盲冥而不知者,彼亦非智,以有境界,智不具足而不知故。”


bhagavān āha | na hi tan mahāmate evam ajñānaṃ bhavati | jñānam eva tan mahāmate nājñānam | na caitat saṃdhāyoktaṃ mayā yadā tv ālambyam arthaṃ nopalabhate jñānaṃ tadā vijñaptimātravyavasthānaṃ bhavatīti | kiṃ tu svacittadṛśyamātrāvabodhāt sadasator bāhyabhāvābhāvāj jñānam apy arthaṃ nopalabhate | tadanupalambhāj jñānajñeyayor apravṛttiḥ | vimokṣatrayānugamāj jñānasyāpy anupalabdhiḥ | na ca tārkikā anādikālabhāvābhāvaprapañcavāsitamataya evaṃ prajānanti | te cāprajānanto bāhyadravyasaṃsthānalakṣaṇabhāvābhāvaṃ kṛtvā vikalpasyāpravṛttiṃ cittamātratāṃ nirdekṣyanti | ātmātmīyalakṣaṇagrāhābhiniveśābhiniviṣṭāḥ svacittadṛśyamātrānavabodhāj jñānaṃ jñeyaṃ prativikalpayanti | te ca jñānajñeyaprativikalpanayā bāhyabhāvābhāvapravicayānupalabdher ucchedadṛṣṭimāśrayante ||


【求譯】佛告大慧:“不如是無智,應是智,非非智。我不如是隱覆說攀緣事智慧不得,是施設量建立。覺自心現量,有無有外性非性,智而事不得。不得故,智於爾炎不生。順三解脫,智亦不得。非妄想者無始性非性虛僞習智作如是知。是知彼不知故,於外事處所相性作無性,妄想不斷,自心現量建立說。我、我所相,攝受計著,不覺自心現量,於智、爾炎而起妄想。妄想故,外性非性觀察不得,依於斷見。”

【菩譯】佛告大慧:“如汝所說言無智者,是義不然。何以故?有實智故。大慧!我不依汝如是之說,境界是無惟自心見,我說不覺惟是自心;見諸外物以爲有無,是故智慧不見境界,智不見者不行於心,是故我說,入三解脫門智亦不見;而諸凡夫無始世來虛妄分別,依戲論熏習熏彼心故,如是分別,見外境界形相有無;爲離如是虛妄心故,說一切法惟自心見,執著我我所故不能覺知但是自心;虛妄分別是智是境界,分別是智是境界故,觀察外法不見有無墮於斷見。”

【實譯】佛言:“大慧!此實是智,非如汝說。我之所說非隱覆說。我言境界唯是假名不可得者,以了但是自心所見外法有無,智慧於中畢竟無得。以無得故,爾焰不起,入三脫門,智體亦忘。非如一切覺想凡夫無始已來戲論熏習,計著外法若有若無種種形相。如是而知,名爲不知,不了諸法唯心所見,著我、我所,分別境智,不知外法是有是無,其心住於斷見中故。爲令捨離如是分別,說一切法唯心建立。”


tatredam ucyate |


【求譯】爾時世尊欲重宣此義而說偈言:

【菩譯】爾時世尊重說偈言:

【實譯】爾時世尊重說頌言:


vidyamānaṃ hi ālambyaṃ yadi jñānaṃ na paśyati |

ajñānaṃ tad dhi na jñānaṃ tārkikāṇām ayaṃ nayaḥ || 58 ||


【求譯】有諸攀緣事,智慧不觀察,

    此無智非智,是妄想者說。

【菩譯】有諸境界事,智慧不能見;

    彼無智非智,虛妄見者說。

【實譯】若有於所緣,智慧不觀見,

    彼無智非智,是名妄計者。


ananyalakṣaṇābhāvāj jñānaṃ yadi na paśyati |

vyavadhānadūrasāmīpyaṃ mithyājñānaṃ tad ucyate || 59 ||


【求譯】於不異相性,智慧不觀察,

    障礙及遠近,是名爲邪智。

【菩譯】言諸法無量,是智不能知;

    障礙及遠近,是妄智非智。

【實譯】無邊相互隱,障礙及遠近,

    智慧不能見,是名爲邪智。


bālavṛddhāndhayogāc ca jñānaṃ yadi na jāyate |

vidyamānaṃ hi taj jñeyaṃ mithyājñānaṃ tad ucyate || 60 ||


【求譯】老小諸根冥,而智慧不生,

    而實有爾炎,是亦說邪智。

【菩譯】老小諸根冥,不能生智慧;

    而實有境界,彼智非實智。

【實譯】老小諸根冥,而實有境界,

    不能生智慧,是名爲邪智。



punar aparaṃ mahāmate bālapṛthagjanā anādikālaprapañcadauṣṭhulyasvaprativikalpanā nāṭake nṛtyantaḥ svasiddhāntanayadeśanāyāmakuśalāḥ svacittadṛśyabāhyabhāvalakṣaṇābhiniviṣṭā upāyadeśanāpāṭham abhiniviśante na svasiddhāntan ayaṃ cātuṣkoṭikanayaviśuddhaṃ prativibhāvayanti | mahāmatir āha | evam etad bhagavan yathā vadasi | deśayatu me bhagavān deśanāsiddhāntanayalakṣaṇaṃ yenāhaṃ ca anye ca bodhisattvā mahāsattvā anāgate ’dhvani deśanāsiddhāntanayakuśalā na pratilabhyeran kutārkikais tīrthakaraśrāvakapratyekabuddhayānikaiḥ | bhagavān āha | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṃs tasyaitad avocat | dviprakāro mahāmate ‘tītānāgatapratyutpannānāṃ tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ dharmanayo yaduta deśanānayaś ca siddhāntapratyavasthānanayaś ca | tatra deśanāpāṭhanayo mahāmate yaduta vicitrasaṃbhārasūtropadeśaḥ | yathācittādhimuktikatayā deśayanti sattvebhyaḥ | tatra siddhāntanayaḥ punar mahāmate katamo yena yoginaḥ svacittadṛśyavikalpavyāvṛttiṃ kurvanti yadutaikatvānyatvobhayatvānubhayatvapakṣāpatanatācittamanomanovijñānātītaṃ svapratyātmāryagatigocaraṃ hetuyuktidṛṣṭilakṣaṇavinivṛttam anālīḍhaṃ sarvakutārkikais tīrthakaraśrāvakapratyekabuddhayānikair nāstyastitvāntadvayapatitaiḥ tam ahaṃ siddhānta iti vadāmi | etan mahāmate siddhāntanayadeśanālakṣaṇaṃ yatra tvayā cānyaiś ca bodhisattvair mahāsattvair yogaḥ karaṇīyaḥ ||


【求譯】“復次,大慧!愚癡凡夫無始虛僞惡邪妄想之所迴轉,迴轉時,自宗通及說通不善了知,著自心現外性相故,著方便說,於自宗四句淸淨通相不善分別。”大慧白佛言:“誠如尊敎。唯願世尊爲我分別說通及宗通,我及餘菩薩摩訶薩善於二通,來世凡夫、聲聞、緣覺不得其短。”佛告大慧:“善哉善哉!諦聽諦聽!善思念之,當爲汝說。”大慧白佛言:“唯然受敎。”佛告大慧:“三世如來有二種法通,謂說通及自宗通。說通者,謂隨衆生心之所應,爲說種種衆具、契經。是名說通。自宗通者,謂修行者離自心現種種妄想,謂不墮一異、俱不俱品,超度一切心、意、意識,自覺聖境離因、成、見相,一切外道、聲聞、緣覺墮二邊者所不能知。我說是名自宗通法。大慧!是名自宗通及說通相,汝及餘菩薩摩訶薩應當修學。”

【菩譯】“復次,大慧!愚癡凡夫,依無始身戲論煩惱分別煩惱,幻舞之身建立自法,執著自心見外境界,執著名字章句言說,而不能知建立正法,不修正行,離四種句淸淨之法。”大慧菩薩言:“如是如是,如是世尊!如世尊說,世尊爲我說所說法建立法相,我及一切諸菩薩等,於未來世善知建立說法之相,不迷外道邪見聲聞辟支佛不正見法。”佛告大慧菩薩言:“善哉!善哉!善哉大慧!諦聽!諦聽!我爲汝說。”大慧言:“善哉世尊!唯然受敎。”佛告大慧:“有二種過去未來現在如來、應、正遍知所說法。何等爲二?一者、建立說法相;二者、建立如實法相。大慧!何者建立說法相?謂種種功德,修多羅、優波提舍,隨衆生信心而爲說法。大慧!是名建立說法相。大慧!何者建立如實法相?謂依何等法而修正行,遠離自心虛妄分別諸法相故,不墮一異俱不俱朋黨聚中;離心、意、意識,內證聖智所行境界;離諸因緣相應見相;離一切外道邪見;離諸一切聲聞辟支佛見;離於有無二朋黨見。大慧!是名建立如實法相。大慧!汝及諸菩薩摩訶薩應當修學。”

【實譯】“復次,大慧!愚癡凡夫無始虛僞惡邪分別之所幻惑,不了如實及言說法,計心外相,著方便說,不能修習淸淨眞實離四句法。”大慧白言:“如是如是,誠如尊敎。願爲我說如實之法及言說法,令我及諸菩薩摩訶薩於此二法而得善巧,非外道、二乘之所能入。”佛言:“諦聽!當爲汝說。大慧!三世如來有二種法,謂言說法及如實法。言說法者,謂隨衆生心,爲說種種諸方便敎。如實法者,謂修行者於心所現離諸分別,不墮一異、俱不俱品,超度一切心、意、意識,於自覺聖智所行境界,離諸因緣、相應、見相,一切外道、聲聞、緣覺墮二邊者所不能知。是名如實法。此二種法,汝及諸菩薩摩訶薩當善修學。”


tatredam ucyate |


【求譯】爾時世尊欲重宣此義而說偈言:

【菩譯】爾時世尊重說偈言:

【實譯】爾時世尊復說頌言:


nayo hi dvividho mahyaṃ siddhānto deśanā ca vai |

deśemi yā bālānāṃ siddhāntaṃ yoginām aham || 61 ||


【求譯】謂我二種通,宗通及言說[9]

    說者授童蒙,宗爲修行者。

【菩譯】我建立二法,說法如實法;

    依名字說法,爲實修行者。

【實譯】我說二種法,言敎及如實,

    敎法示凡夫,實爲修行者。



atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat | uktam etad bhagavaṃs tathāgatenārhatā samyaksaṃbuddhena ekasmin kāle ekasmin samaye yathā lokāyatiko vicitramantrapratibhāno na sevitavyo na bhaktavyo na paryupāsitavyo yaṃ ca sevamānasya lokāmiṣasaṃgraho bhavati na dharmasaṃgraha iti | kiṃ kāraṇaṃ punar bhagavat edam uktaṃ lokāyatiko vicitramantrapratibhāno yaṃ ca sevamānasya lokāmiṣasaṃgraho bhavati na dharmasaṃgrahaḥ | bhagavān āha | vicitramantrapratibhāno mahāmate lokāyatiko vicitrair hetupadavyañjanair bālān vyāmohayati na yuktiyuktaṃ nārthopasaṃhitam | atha yāvad eva yat kiṃcid bālapralāpaṃ deśayati | etena mahāmate kāraṇena lokāyatiko vicitramantrapratibhāna ity ucyate | akṣaravaicitryasauṣṭhavena bālān ākarṣati na tat tv anayapraveśena praviśati | svayaṃ sarvadharmānavabodhād antadvayapatitayā dṛṣṭyā bālān vyāmohayati svātmānaṃ ca kṣiṇoti | gatisaṃdhyapramuktatvāt svacittadṛśyamātrānavabodhād bāhyabhāvasvabhāvābhiniveśād vikalpasya vyāvṛttir na bhavati | ata etasmāt kāraṇān mahāmate lokāyatiko vicitramantrapratibhāno ’parimukta eva jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsādibhyo vicitraiḥ padavyañjanair hetudṛṣṭāntopasaṃhārair bālān vyāmohayati ||


【求譯】爾時大慧菩薩白佛言:“世尊,如世尊一時說言:‘世間諸論種種辯說,愼勿習近。若習近者,攝受貪欲,不攝受法。’世尊,何故作如是說?”佛告大慧:“世間言論,種種句味,因緣譬喻,採習莊嚴,誘引誑惑愚癡凡夫,不入眞實自通,不覺一切法,妄想顚倒,墮於二邊,凡愚癡惑而自破壞,諸趣相續,不得解脫,不能覺知自心現量,不離外性自性妄想計著。是故,世間言論種種辯說,不脫生老病死、憂悲、苦惱,誑惑迷亂。

【菩譯】爾時聖者大慧菩薩復白佛言:“世尊!如來、應、正遍知一時說言:‘盧迦耶陀種種辯說,若有親近供養彼人,攝受欲食不攝法食。’世尊!何故說言盧迦耶陀種種辯說,親近供養攝受欲食不攝法食?”佛告大慧:“盧迦耶陀種種辯才,巧妙辭句迷惑世間,不依如法說不依如義說;但隨世間愚癡凡夫情所樂故說世俗事,但有巧辭言章美妙失於正義。大慧!是名盧迦耶陀種種辯才樂說之過。大慧!盧迦耶陀如是辯才,但攝世間愚癡凡夫,非入如實法相說法,自不覺知一切法故,墮於二邊邪見聚中,自失正道亦令他失,是故不能離於諸趣;以不能見唯是自心,分別執著外法有相,是故不離虛妄分別。大慧!是故我說盧迦耶陀,雖有種種巧妙辯才樂說諸法,失正理故不得出離生老病死憂悲苦惱一切苦聚,以依種種名字章句,譬喻巧說迷誑人故。

【實譯】爾時大慧菩薩摩訶薩復白佛言:“世尊,如來一時說盧迦耶陀呪術詞論,但能攝取世間財利,不得法利。不得法利,不應親近,承事,供養。世尊何故作如是說?”佛言:“大慧!盧迦耶陀所有詞論,但飾文句,誑惑凡愚,隨順世間虛妄言說,不如於義,不稱於理,不能證入眞實境界,不能覺了一切諸法,恒墮二邊,自失正道,亦令他失,輪迴諸趣,永不出離。何以故?不了諸法唯心所見,執著外境,增分別故。是故,我說世論文句因喻莊嚴但誑愚夫,不能解脫生老病死、憂悲等患。


indro ’pi mahāmate anekaśāstravidagdhabuddhiḥ svaśabdaśāstrapraṇetā | tacchiṣyeṇa nāgaveśarūpadhāriṇā svarge indasabhāyāṃ pratijñāṃ kṛtvā tava vā sahasrāro ratho bhajyatāṃ mama vaikaikanāgabhāvasya phaṇācchedo bhavatv iti | sahadharmeṇa ca nāgaveśadhāriṇā lokāyatikaśiṣyeṇa devānām indraṃ vijitya sahasrāraṃ rathaṃ bhaṅktvā punar apīmaṃ lokam āgataḥ | evam idaṃ mahāmate lokāyatikavicitrahetudṛṣṭāntopanibaddhaṃ yena tiryañco ’py adhītya devāsuralokaṃ vicitrapadavyañjanair vyāmohayati | āyavyayadṛṣṭābhiniveśenābhiniveśayati kim aṅga punar mānuṣān | ata etasmāt kāraṇān mahāmate lokāyatikaḥ parivarjitavyo duḥkhajanmahetuvāhakatvāt na sevitavyo na bhajitavyo na paryupāsitavyaḥ | śarīrabuddhiviṣayopalabdhimātraṃ hi mahāmate lokāyatikair deśyate vicitraiḥ padavyañjanaiḥ | śatasahasraṃ mahāmate lokāyatam | kiṃ tu paścime loke paścimāyāṃ pañcāśatyāṃ bhinnasaṃhitaṃ bhaviṣyati kutarkahetudṛṣṭipraṇītatvāt | bhinnasaṃhitaṃ bhaviṣyaty aśiṣyaparigrahāt | evad eva mahāmate lokāyataṃ bhinnasaṃhitaṃ vicitrahetūpanibaddhaṃ tīrthakarair deśyate svakāraṇābhiniveśābhiniviṣṭair na svanayaḥ | na ca mahāmate kasyacittīrthakarasya svaśāstranayaḥ | anyatra lokāyatam eva anekair ākāraiḥ kāraṇamukhaśatasahasrair deśayanti | na svanayaṃ ca na prajānanti mohohāl lokāyatam idam iti ||


【求譯】“大慧!釋提桓因廣解衆論,自造聲論。彼世論者有一弟子,持龍形像,詣釋天宮,建立論宗,要‘壞帝釋千輻之輪。隨我不如,斷一一頭,以謝所屈。’作是要已,卽以釋法摧伏帝釋。釋墮負處,卽壞其輪。還來人間。如是,大慧!世間言論,因譬莊嚴,乃至畜生,亦能以種種句味,惑彼諸天及阿修羅,著生滅見,而況於人?是故,大慧!世間言論應當遠離,以能招致苦生因故,愼勿習近。大慧!世論者惟說身覺境界而已。大慧!彼世論者乃有百千,但於後時後五十年,當破壞結集,惡覺因見盛故,惡弟子受。如是,大慧!世論破壞結集,種種句味,因譬莊嚴,說外道事,著自因緣,無有自通。大慧!彼諸外道無自通論,於餘世論廣說無量百千事門,無有自通,亦不自知愚癡世論。”

【菩譯】“大慧!釋提桓因廣解諸論自造聲論,彼盧迦耶陀有一弟子證世間通,詣帝釋天宮建立論法而作是言:‘憍尸迦!我共汝賭與汝論義,若不如者要受屈伏,令諸一切天人知見卽共立要,我若勝汝要當打汝千輻輪碎,我若不如從頭至足節節分解以謝於汝。’作是要已,盧迦耶陀弟子現作龍身,共釋提桓因論義,以其論法卽能勝彼,釋提桓因令其屈伏,卽於天中打千輻輪車碎如微塵,卽下人間。大慧!盧迦耶陀婆羅門,如是種種譬喻相應,乃至現畜生身依種種名字,迷惑世間天人阿修羅。以諸世間一切衆生執著生滅法故,何況於人。大慧!以是義故,應當遠離盧迦耶陀婆羅門,以因彼說能生苦聚故,是故不應親近供養恭敬諮請盧迦耶陀婆羅門。大慧!盧迦耶陀婆羅門所說之法,但見現前身智境界,依世名字說諸邪法。大慧!盧迦耶陀婆羅門所造之論有百千偈,後世末世分爲多部各各異名,依自心見因所造故。大慧!盧迦耶陀婆羅門無有弟子能受其論,是故後世分爲多部種種異名。大慧!諸外道等內心無有如實解故,依種種因種種異解,隨自心造而爲人說,執著自在因等故。大慧!一切外道所造論中無如是法,惟是一切盧迦耶陀,種種因門說百千萬法,而彼不知是盧迦耶陀。”

【實譯】“大慧!釋提桓因廣解衆論,自造諸論。彼世論者有一弟子,現作龍身,詣釋天宮,而立論宗,作是要言:‘憍尸迦,我共汝論。汝若不如,我當破汝千輻之輪。我若不如,斷一一頭,以謝所屈。’說是語已,卽以論法摧伏帝釋,壞千輻輪,還來人間。大慧!世間言論,因喻莊嚴,乃至能現龍形,以妙文詞迷惑諸天及阿修羅,令其執著生滅等見,而況於人?是故,大慧!不應親近、承事,供養,以彼能作生苦因故。大慧!世論唯說身覺境界。大慧!彼世論有百千字句,後末世中惡見乖離,邪衆崩散,分成多部,各執自因。大慧!非餘外道能立敎法,唯盧迦耶以百千句,廣說無量差別因相,非如實理,亦不自知是惑世法。”


mahāmatir āha | yadi bhagavan sarvatīrthakarā lokāyatam eva vicitraiḥ padavyañjanair dṛṣṭāntopasaṃhārair deśayanti na svanayaṃ svakāraṇābhiniveśābhiniviṣṭā atha kiṃ bhagavān api lokāyatam eva deśayaty āgatāgatānāṃ nānādeśasaṃnipatitānāṃ devāsuramanuṣyāṇāṃ vicitraiḥ padavyañjanaiḥ na svamataṃ sarvatīrthyamatopadeśābhyantaratvāt bhagavān āha | nāhaṃ mahāmate lokāyataṃ deśayāmi na cāyavyayam | kiṃ tu mahāmate anāyavyayaṃ deśayāmi | tatra āyo nāma mahāmate utpād arāśiḥ samūhāgamād utpadyate | tatra vyayo nāma mahāmate vināśaḥ | anāyavyaya ity anutpādasyaitad adhivacanam | nāhaṃ mahāmate sarvatīrthakaravikalpābhyantaraṃ deśayāmi | tat kasya hetor yaduta bāhyabhāvābhāvād anabhiniveśāt svacittadṛśyamātrāvasthānād dvidhāvṛttino ’pravṛtter vikalpasya | nimittagocarābhāvāt svacittadṛśyamātrāvabodhanāt svacittadṛśyavikalpo na pravartate | apravṛttivikalpasyānimittaśūnyatāpraṇihitavimokṣatrayāvatārān mukta ity ucyate ||


【求譯】爾時大慧白佛言:“世尊,若外道世論種種句味,因譬莊嚴,無有自通,自事計著者,世尊亦說世論,爲種種異方諸來會衆天、人、阿修羅廣說無量種種句味,亦非自通耶?亦入一切外道智慧言說數耶?”佛告大慧:“我不說世論,亦無來去。惟說不來不去。大慧!來者趣聚會生,去者散壞。不來不去者,是不生不滅。我所說不墮世論妄想數中。所以者何?謂不計著,外性非性,自心現處,二邊妄想所不能轉。相境非性,覺自心現,則自心現妄想不生。妄想不生者,空,無相,無作,入三脫門,名爲解脫。

【菩譯】大慧菩薩白佛言:“世尊!若一切外道惟說盧迦耶陀,依於世間種種名字章句譬喻執著諸因者。世尊!十方一切國土衆生天人阿修羅集如來所,如來亦以世間種種名字章句譬喻說法,不說自身內智證法,若爾亦同一切外道所說不異。”佛告大慧:“我不說於盧迦耶陀,亦不說言諸法不來不去。大慧!我說諸法不來不去。大慧!何者名來?大慧!所言來者名爲生聚,以和合生故。大慧!何者名去?大慧!所言去者名之爲滅。大慧!我說不去不來名爲不生不滅。大慧!我說不同彼外道法。何以故?以不執著外物有無故,建立說於自心見故;不住二處不行分別諸相境界故;以如實知自心見故;不生自心分別見故;以不分別一切相者,而能入空、無相、無願三解脫門名爲解脫。

【實譯】爾時大慧白言:“世尊,若盧迦耶所造之論,種種文字,因喻莊嚴,執著自宗,非如實法,名外道者,世尊亦說世間之事,謂以種種文句言詞,廣說十方一切國土天、人等衆而來集會,非是自智所證之法。世尊亦同外道說耶?”佛言:“大慧!我非世說,亦無來去。我說諸法不來不去。大慧!來者集生,去者壞滅。不來不去,此則名爲不生不滅。大慧!我之所說不同外道墮分別中。何以故?外法有無無所著故,了唯自心,不見二取,不行相境,不生分別,入空、無相、無願之門而解脫故。


abhijānāmy ahaṃ mahāmate anyatarasmin pṛthivīpradeśe viharāmi | atha yenāhaṃ tena lokāyatiko brāhmaṇa upasaṃkrāntaḥ | upasaṃkramyākṛtāvakāśa eva mām evam āha | sarvaṃ bho gautama kṛtakam | tasyāhaṃ mahāmate evam āha | sarvaṃ bho brāhmaṇa yadi kṛtakam idaṃ prathamaṃ lokāyatam | sarvaṃ bho gautama akṛtakam | yadi brāhmaṇa sarvam akṛtakaṃ idaṃ dvitīyaṃ lokāyatam | evaṃ sarvam anityaṃ sarvaṃ nityaṃ sarvam utpādyaṃ sarvam anutpādyam | idaṃ brāhmaṇa ṣaṣṭhaṃ lokāyatam | punar api mahāmate mām evam āha brāhmaṇo lokāyatikaḥ | sarvaṃ bho gautama ekatvaṃ sarvam anyatvaṃ sarvam ubhayatvaṃ sarvam anubhayatvaṃ sarvaṃ kāraṇā dhīnaṃ vicitrahetūpapattidarśanāt | idam api brāhmaṇa ekādaśaṃ lokāyatam | punar api bho gautama sarvam avyākṛtaṃ sarvaṃ vyākṛtam astyātmā nāstyātmāsty ayaṃ loko nāsty ayaṃ loko asti paro loko nāsti paro loko nāstyasti ca paro loko ‘sti mokṣo nāsti mokṣaḥ sarvaṃ kṣaṇikaṃ sarvam akṣaṇikam ākāśam apratisaṃkhyānirodho nirvāṇaṃ bho gautama kṛtakam akṛtakam astyantarābhavo nāstyantarābhava iti | tasyaitad uktaṃ mahāmate mayā | yadi bho brāhmaṇa evam idam api brāhmaṇa lokāyatam eva bhavatīti na madīyam | tvadīyam etad brāhmaṇa lokāyatam | ahaṃ bho brāhmaṇa anādikālaprapañcavikalpavāsanādauṣṭhulyahetukaṃ tribhavaṃ varṇayāmi | svacittadṛśyamātrān avabodhād brāhmaṇa vikalpaḥ pravartate na bāhyabhāvopalambhāt | yathā tīrthakarāṇām ātmendriyārthasaṃnikarṣāt trayāṇāṃ na tathā mama | ahaṃ bho brāhmaṇa na hetuvādī nāhetuvādī anyatra vikalpam eva grāhyagrāhakabhāvena prajñāpya pratītyasamutpādaṃ deśayāmi | na ca tvādṛśā anye vā budhyante ātmagrāhapatitayā saṃtatyā | nirvāṇākāśanirodhānāṃ mahāmate tattvam eva nopalabhyate saṃkhyāyām | kutaḥ punaḥ kṛtakatvam ||


【求譯】“大慧!我念一時於一處住,有世論婆羅門來詣我所,不請空閑,便問我言:‘瞿曇!一切所作耶?’我時答言:‘婆羅門!一切所作是初世論。’彼復問言:‘一切非所作耶?’我復報言:‘一切非所作,是第二世論。’彼復問言:‘一切常耶?一切無常耶?一切生耶?一切不生耶?’我時報言:‘是六世論。’大慧!彼復問我言:‘一切一耶?一切異耶?一切俱耶?一切不俱耶?一切因種種受生現耶?’我時報言:‘是十一世論。’大慧!彼復問言:‘一切無記耶?一切有記耶?有我耶?無我耶?有此世耶?無此世耶?有他世耶?無他世耶?有解脫耶?無解脫耶?一切刹那耶?一切不刹那耶?虛空耶?非數滅耶?涅槃耶?瞿曇,作耶?非作耶?有中陰耶?無中陰耶?’大慧!我時報言:‘婆羅門!如是說者悉是世論,非我所說,是汝世論。我唯說無始虛僞妄想習氣種種諸惡三有之因,不能覺知自心現量,而生妄想,攀緣外性。如外道法,我、諸根、義三合智生。我不如是。婆羅門!我不說因,不說無因,惟說妄想攝所攝性,施設緣起,非汝所及餘墮受我、相續者所能覺知。’大慧!涅槃、虛空、滅非有三種,但數有三耳。

【菩譯】“大慧!我念過去於一處住,爾時有一盧迦耶陀大婆羅門,來詣我所而請我言:‘瞿曇!一切作耶。’大慧!我時答言:‘婆羅門!一切作者此是第一盧迦耶陀。’婆羅門言:‘瞿曇!一切不作耶?’我時答言:‘婆羅門!一切不作者是第二盧迦耶陀。’如是一切常一切無常,一切生一切不生。我時答言:‘婆羅門!是第六盧迦耶陀。’大慧!盧迦耶陀復問我言:‘瞿曇!一切一耶一切異耶?一切俱耶一切不俱耶?一切諸法依於因生,見種種因生故。’大慧!我時答言:‘婆羅門!是第十一盧迦耶陀。’大慧!彼復問我:‘瞿曇!一切無記耶一切有記耶?有我耶無我耶?有此世耶無此世耶?有後世耶無後世耶?有解脫耶無解脫耶?一切空耶一切不空耶?一切虛空耶?非緣滅耶?涅槃耶?瞿曇!作耶非作耶?有中陰耶無中陰耶?’大慧!我時答言:‘婆羅門!如是說者,一切皆是盧迦耶陀,非我所說是汝說法。婆羅門!我說因無始戲論虛妄分別煩惱熏習故說彼三有,以不覺知唯是自心分別見有,非見外有如外道法。’大慧!外道說言:‘我根意義三種和合能生於知。’‘婆羅門!我不如是,我不說因亦不說無因,唯說自心分別見有可取能取境界之相,我說假名因緣集故而生諸法,非汝婆羅門及餘境界,以墮我見故。’大慧!涅槃、虛空、緣滅不成三數,何況言作有作不作。

【實譯】“大慧!我憶有時於一處住,有世論婆羅門來至我所,遽問我言:‘瞿曇,一切是所作耶?’我時報言:‘婆羅門一切所作,是初世論。’又問我言:‘一切非所作耶?’我時報言:‘一切非所作是第二世論。’彼復問言:‘一切常耶?一切無常耶?一切生耶?一切不生耶?’我時報言:‘是第六世論。’彼復問言:‘一切一耶?一切異耶?一切俱耶?一切不俱耶?一切皆由種種因緣而受生耶?’我時報言:‘是第十一世論。’彼復問言:‘一切有記耶?一切無記耶?有我耶?無我耶?有此世耶?無此世耶?有他世耶?無他世耶?有解脫耶?無解脫耶?是刹那耶?非刹那耶?虛空、涅槃及非擇滅,是所作耶?非所作耶?有中有耶?無中有耶?’我時報言:‘婆羅門!如是皆是汝之世論,非我所說。婆羅門!我說因於無始戲論諸惡習氣而生三有,不了唯是自心所見,而取外法,實無可得。如外道說,我及根、境三合知生。我不如是。我不說因,不說無因,唯緣妄心似能所取,而說緣起,非汝及餘取著我者之所能測。’大慧!虛空、涅槃及非擇滅,但有三數,本無體性,何況而說作與非作。


punar api mahāmate lokāyatiko brāhmaṇa evam āha | ajñānatṛṣṇākarmahetukam idaṃ bho gautama tribhavam athāhetukam dvayam apy etad brāhmaṇa lokāyatam | svasāmānyalakṣaṇapatitā bho gautama sarvabhāvāḥ | idam api brāhmaṇa lokāyatam eva bhavati | yāvad brāhmaṇa manovispanditaṃ bāhyārthābhiniveśavikalpasya tāval lokāyatam ||


【求譯】“復次,大慧!爾時世論婆羅門復問我言:‘癡、愛、業因故,有三有耶?爲無因耶?’我時報言:‘此二者亦是世論耳。’彼復問言:‘一切性皆入自共相耶?’我復報言:‘此亦世論。婆羅門!乃至意流妄計外塵,皆是世論。’

【菩譯】“大慧!復有盧迦耶陀婆羅門來問我言:‘瞿曇!此諸世間無明愛業因故生三有耶無因耶?’我時答言:‘婆羅門!此二法盧迦耶陀,非我法耶。’婆羅門復問我言:‘瞿曇!一切法墮自相耶同相耶?’我時答言:‘婆羅門!此是盧迦耶陀,非我法耶。婆羅門!但有心、意、意識執著外物,皆是盧迦耶陀,非我法耶。’

【實譯】“大慧!爾時世論婆羅門,復問我言:‘無明、愛、業爲因緣故,有三有耶?爲無因耶?’我言‘此二亦是世論。’又問我言:‘一切諸法皆入自相及共相耶?’我時報言:‘此亦世論。婆羅門!乃至少有心識流動,分別外境,皆是世論。’


punar aparaṃ mahāmate lokāyatiko brāhmaṇo mām etad avocat | asti bho gautama kiṃcid yan na lokāyatam madīyam eva bho gautama sarvatīrthakaraiḥ prasiddhaṃ vicitraiḥ padavyañjanair hetudṛṣṭāntopasaṃhārair deśyate | asti bho brāhmaṇa yan na tvadīyaṃ na ca na prasiddhaṃ deśyate na ca na vicitraiḥ padavyañjanair na ca nārthopasaṃhitam eva | kiṃ tad alokāyataṃ yan na prasiddhaṃ deśyate ca | asti ca bho brāhmaṇa alokāyataṃ yatra sarvatīrthakarāṇāṃ tava ca buddhir na gāhate bāhyabhāvād asadbhūtavikalpaprapañcābhiniviṣṭānām | yaduta vikalpasyāpravṛttiḥ sadasataḥ svacittadṛśyamātrāvabodhād vikalpo na pravartate | bāhyaviṣayagrahaṇābhāvād vikalpaḥ svasthāne ’vatiṣṭhate ca dṛśyate | tenedam alokāyataṃ madīyaṃ na ca tvadīyam | svasthāne ’vatiṣṭhata iti na pravartata ity arthaḥ | anutpattivikalpasyāpravṛttir ity ucyate | evam idaṃ bho brāhmaṇa yan na lokāyatam | saṃkṣepato brāhmaṇa yatra vijñānasyāgatir gatiś cyutir upapattiḥ prārthanābhiniveśābhiṣvaṅgo darśanaṃ dṛṣṭiḥ sthānaṃ parāmṛṣṭir vicitralakṣaṇābhiniveśaḥ saṅgatiḥ sattvānāṃ tṛṣṇāyāḥ kāraṇābhiniveśaś ca | etad bho brāhmaṇa tvadīyaṃ lokāyataṃ na madīyam | evam ahaṃ mahāmate pṛṣṭo lokāyatikena brāhmaṇenāgatya | sa ca mayaivaṃ visarjitas tūṣṇībhāvena prakrāntaḥ ||


【求譯】“復次,大慧!爾時世論婆羅門復問我言:‘頗有非世論者不?我是一切外道之宗,說種種句味,因緣譬喻莊嚴。’我復報言:‘婆羅門!有非汝有者,非爲非宗非說,非不說種種句味,非不因譬莊嚴。’婆羅門言:‘何等爲非世論,非非宗,非非說?’我時報言:‘婆羅門!有非世論,汝諸外道所不能知。以於外性不實妄想虛僞計著故,謂妄想不生。覺了有無自心現量,妄想不生,不受外塵,妄想永息。是名非世論。此是我法,非汝有也。婆羅門!略說彼識若來若去,若死若生,若樂若苦,若溺,若見,若觸,若著種種相,若和合相續,若受,若因計著,婆羅門!如是等比皆是汝等世論,非是我有。’大慧!世論婆羅門作如是問,我如是答。彼卽默然,不辭而退,

【菩譯】“大慧!盧迦耶陀婆羅門,復問我言:‘瞿曇!頗有法非盧迦耶陀耶。瞿曇!一切外道建立種種名字章句因譬喻說者皆是我法。’我時答言:‘婆羅門!有法非汝法,非不建立,亦非不說種種名字章句,亦非不依義依義說,而非盧迦耶陀建立法。婆羅門!有法非盧迦耶陀,以彼諸法一切外道乃至於汝不能了知,以妄執著外不實法分別戲論故。何者是?謂遠離分別心觀察有無自心見相如實覺知,是故不生一切分別,不取外諸境界法故,分別心息住自住處寂靜境界,是名非盧迦耶陀,是我論法非汝論耶。婆羅門!住自住處者不生不滅故,不生不滅者不生分別心故。婆羅門!是名非盧迦耶陀。婆羅門!略說言之,以何等處識不行不取不退,不求不生不執著不樂,不見不覩不住不觸,是名爲住,名異義一。婆羅門!執著種種相,自我和合愛著諸因,是婆羅門盧迦耶陀法,非我法耶。’大慧!盧迦耶陀婆羅門,來詣我所問如是法,我時答彼婆羅門,如向所說,時婆羅門默然而去,而不問我建立眞法。

【實譯】“大慧!爾時彼婆羅門復問我言:‘頗有非是世論者不?一切外道所有詞論,種種文句,因喻莊嚴,莫不皆從我法中出。’我報言:‘有,非汝所許,非世不許,非不說種種文句義理相應,非不相應。’彼復問言:‘豈有世許非世論耶?’我答言:‘有,但非於汝及以一切外道能知。何以故?以於外法虛妄分別生執著故。若能了達有無等法一切皆是自心所見,不生分別,不取外境,於自處住。自處住者是不起義。不起於何?不起分別。此是我法,非汝有也。婆羅門!略而言之,隨何處中,心識往來,死生求戀,若受,若見,若觸,若住,取種種相,和合相續,於愛於因而生計著,皆汝世論,非是我法。’大慧!世論婆羅門作如是問,我如是答,不問於我自宗實法,默然而去,


atha khalu kṛṣṇapakṣiko nāgarājo brāhmaṇarūpeṇāgatya bhagavantam etad avocat | tena hi gautama paraloka eva na saṃvidyate | tena hi māṇava kutas tvam āgataḥ | ihāhaṃ gautama śvetadvīpādāgataḥ | sa eva brāhmaṇa paro lokaḥ | atha māṇavo niṣpratibhāno nigṛhīto ’ntarhito ’pṛṣṭvaiva māṃ svanayapratyavasthānakathāṃ cintayan śākyaputro man nayabahirdhā varāko ’pravṛttilakṣaṇahetuvādī svavikalpadṛśyalakṣaṇāvabodhād vikalpasyāpravṛttiṃ varṇayati | tvaṃ caitarhi mahāmate māṃ pṛcchasi | kiṃ kāraṇaṃ lokāyatikavicitramantrapratibhānaṃ sevyamānasyāmiṣasaṃgraho bhavati na dharmasaṃgraha iti | mahāmatir āha | atha dharmāmiṣam iti bhagavan kaḥ padārthaḥ | bhagavān āha | sādhu sādhu mahāmate | padārthadvayaṃ prati mīmāṃsā pravṛttānāgatāṃ janatāṃ samālokya | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasi kuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt ||


【求譯】“思自通處,作是念言:‘沙門釋子出於通外,說無生,無相,無因,覺自妄想現,妄想不生。’大慧!此卽是汝向所問我何故說習近世論種種辯說,攝受貪欲,不攝受法。”大慧白佛言:“世尊,攝受貪欲及法有何句義?”佛告大慧:“善哉善哉!汝乃能爲未來衆生,思惟諮問如是句義。諦聽諦聽!善思念之,當爲汝說。”大慧白佛言:“唯然受敎。”

【菩譯】“時盧迦耶陀婆羅門心作是念:‘此沙門釋子外於我法是可憐愍,說一切法無因無緣無有生相,惟說自心分別見法,若能覺知自心見相,則分別心滅。’大慧!汝今問我,何故盧迦耶陀種種辯說,親近供養恭敬彼人但攝欲味不攝法味?”大慧白佛言:“世尊!何者名食句義?何者名法句義?”佛告大慧:“善哉!善哉!善哉大慧!汝能爲於未來衆生,諮問如來如是二義。善哉大慧!諦聽!諦聽!我爲汝說。”大慧白佛言:“善哉世尊!唯然受敎[10]。”

【實譯】“作是念言:‘沙門瞿曇無可尊重,說一切法無生,無相,無因,無緣,唯是自心分別所見,若能了此,分別不生。’大慧!汝今亦復問我是義,何故親近諸世論者,唯得財利,不得法利。”大慧白言:“所言財、法是何等義?”佛言:“善哉,汝乃能爲未來衆生思惟是義,諦聽諦聽!當爲汝說。


bhagavāṃs tasyaitad avocat | tatrāmiṣaṃ mahāmate katamat yadutāmiṣam āmṛśam ākarṣaṇaṃ nirmṛṣaṃ parāmṛṣṭiḥ svādo bāhyaviṣayābhiniveśo ’ntadvayapraveśaḥ | kudṛṣṭyā punaḥ skandhaprādurbhāvo jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsapravṛttistṛṣṇāyāḥ paunarbhavikyā ādiṃ kṛtvā | āmiṣam idam ity ucyate mayā ca anyaiś ca buddhair bhagavadbhiḥ | eṣa mahāmate āmiṣasaṃgraho na dharmasaṃgraho yaṃ lokāyatikaṃ sevamāno labhate lokāyatam ||


【求譯】佛告大慧:“所謂貪者,若取,若捨,若觸,若味,繫著外塵,墮二邊見,復生苦陰、生老病死、憂悲、苦惱。如是諸患皆從愛起,斯由習近世論及世論者,我及諸佛說名爲貪。是名攝受貪欲,不攝受法。

【菩譯】佛告大慧:“何者爲食?謂食味觸味,樂求方便巧諂著味執著外境,如是等法名異義一,以不能入無二境界法門義故。復次,大慧!名爲食者,依於邪見生陰有支,不離生老病死憂悲苦惱,愛生於有,如是等法名之爲食。是故我及一切諸佛,說彼親近供養盧迦耶陀婆羅門者,名得食味不得法味。

【實譯】“大慧!所言財者,可觸,可受,可取,可味,令著外境,墮在二邊,增長貪愛、生老病死、憂悲、苦惱,我及諸佛說名財利,親近世論之所獲得。


tatra mahāmate dharmasaṃgrahaḥ katamo yaduta svacittadharmanairātmyadvayāvabodhād dharmapudgalanairātmyalakṣaṇadarśanād vikalpasyāpravṛttir bhūmyuttarottaraparijñānāc cittamanomanovijñānavyāvṛttiḥ sarvabuddhajñānābhiṣekagatir anadhiṣṭhāpadaparigrahaḥ sarvadharmānābhogavaśavartitā dharma ity ucyate sarvadṛṣṭiprapañcavikalpabhāvāntadvayāpatanatayā | prāyeṇa hi mahāmate tīrthakaravādo bālān antadvaye pātayati na tu viduṣām yaduta ucchede ca śāśvate ca | ahetuvādaparigrahāc chāśvatadṛṣṭir bhavati kāraṇavināśahetvabhāvād ucchedadṛṣṭir bhavati | kiṃ tu utpādasthitibhaṅgadarśanād dharma ity evaṃ vadāmi | eṣa mahāmate dharmāmiṣanirṇayaḥ, yatra tvayānyaiś ca bodhisattvair mahāsattvaiḥ śikṣitavyam ||


【求譯】“大慧!云何攝受法?謂善覺知自心現量,見人無我及法無我相,妄想不生,善知上下(丹上)地,離心、意、意識,一切諸佛智慧灌頂,具足攝受十無盡句,於一切法無開發自在。是名爲法,所謂不墮一切見、一切虛僞、一切妄想、一切性、一切二邊。大慧!多有外道癡人墮於二邊,若常若斷,非黠慧者。受無因論,則起常見。外因壞,因緣非性,則起斷見。大慧!我不見生、住、滅故,說名爲法。大慧!是名貪欲及法,汝及餘菩薩摩訶薩應當修學。”

【菩譯】“大慧!何者爲法味?謂如實能知二種無我,以見人無我、法無我相,是故不生分別之相,如實能知諸地上上智故。爾時能離心、意、意識,入諸佛智受位之地,攝取一切諸句盡處,如實能知一切諸佛自在之處,名爲法味,不墮一切邪見戲論分別二邊。大慧!外道說法多令衆生墮於二邊,不令智者墮於二邊。何以故?大慧!諸外道等多說斷常,以無因故墮於常見,見因滅故墮於斷見。大慧!我說如實見不著生滅,是故我說名爲法味。大慧!是名我說食味法味。大慧!汝及諸菩薩摩訶薩當學此法。”

【實譯】“云何法利?謂了法是心,見二無我,不取於相,無有分別,善知諸地,離心、意、識,一切諸佛所共灌頂,具足受行十無盡願,於一切法悉得自在。是名法利。以是不墮一切諸見戲論,分別常斷二邊。大慧!外道世論令諸癡人墮在二邊,謂常及斷。受無因論,則起常見。以因壞滅,則生斷見。我說不見生、住、滅者,名得法利。是名財、法二差別相,汝及諸菩薩摩訶薩應勤觀察。”


tatredam ucyate |


【求譯】爾時世尊欲重宣此義而說偈言:

【菩譯】爾時世尊重說偈言:

【實譯】爾時世尊重說頌言:


saṃgrahaiś ca damet sattvān śīlena ca vaśīkaret |

prajñayā nāśayed dṛṣṭiṃ vimokṣaiś ca vivardhayet || 62 ||


【菩譯】我攝取衆生,依戒降諸惡;

    智慧滅邪見,三解脫增長。

【實譯】調伏攝衆生,以戒降諸惡,

    智慧滅諸見,解脫得增長。


lokāyatam idaṃ sarvaṃ yat tīrthyair deśyate mṛṣā |

kāryakāraṇasaddṛṣṭyā svasiddhānto na vidyate || 63 ||


【求譯】一切世間論,外道虛妄說,

    妄見作所作,彼則無自宗。

【菩譯】外道虛妄說,皆是世俗論;

    以邪見因果,無正見立論。

【實譯】外道虛妄說,皆是世俗論,

    橫計作所作,不能自成立。


aham ekaḥ svasiddhāntaṃ kāryakāraṇavarjitam |

deśemi śiṣyavargasya lokāyatavivarjitam || 64 ||


【求譯】惟我一自宗,離於作所作,

    爲諸弟子說,遠離諸世論。

【菩譯】我立建立法,離虛妄因見;

    爲諸弟子說,離於世俗法。

【實譯】唯我一自宗,不著於能所,

    爲諸弟子說,令離於世論。


cittamātraṃ na dṛśyo ’sti dvidhā cittaṃ hi dṛśyate |

grāhyagrāhakabhāvena śāśvatocchedavarjitam || 65 ||


【求譯】心量不可見,不觀察二心,

    攝所攝非性,斷常二俱離。

【菩譯】惟心無外法,以無二邊心;

    能取可取法,離於斷常見。

【實譯】能取所取法,唯心無所有,

    二種皆心現,斷常不可得。


yāvat pravartate cittaṃ tāval lokāyataṃ bhavet |

apravṛttir vikalpasya svacittaṃ paśyate jagat || 66 ||


【求譯】乃至心流轉,是則爲世論,

    妄想不轉者,是人見自心。

【菩譯】但心所行處,皆是世俗論;

    若能觀自心,不見諸虛妄。

【實譯】乃至心流動,是則爲世論,

    分別不起者,是人見自心。


āyaṃ kāryārthanirvṛttiṃ vyayaṃ kāryasya darśanam |

āyavyayaparijñānād vikalpo na pravartate || 67 ||


【求譯】來者謂事生,去者事不現,

    明了知去來,妄想不復生。

【菩譯】來者見因生,去者見果滅;

    如實知去來,不分別虛妄。

【實譯】來者見事生,去者事不現,

    明了知來去,不起於分別。


nityam anityaṃ kṛtakam akṛtakaṃ parāparam |

evam ādyāni sarvāṇi lokāyatanayaṃ bhavet || 68 ||


【求譯】有常及無常,所作無所作,

    此世他世等,斯皆世論通。

【菩譯】常無常及作,不作彼此物;

    如是等諸法,皆是世俗論。

【實譯】有常及無常,所作無所作,

    此世他世等,皆是世論法。



atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat | nirvāṇaṃ nirvāṇam iti bhagavann ucyate | kasyaitad adhivacanaṃ yaduta nirvāṇam iti yat sarvatīrthakarair vikalpyate bhagavān āha | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te | yathā tīrthakarā nirvāṇaṃ vikalpayanti na ca bhavati teṣāṃ vikalpānurūpaṃ nirvāṇam | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṃs tasyaitad avocat | tatra kecittāvan mahāmate tīrthakarāḥ skandhadhātvāyatananirodhād viṣayavairāgyān nityavaidharmādarśanāc cittacaittakalāpo na pravartate | atītānāgatapratyutpannaviṣayānanusmaraṇād dīpabījānalavad upādānoparamād apravṛttir vikalpasyeti varṇayanti | atas teṣāṃ tatra nirvāṇabuddhir bhavati | na ca mahāmate vināśadṛṣṭyā nirvāyate ||


【求譯】爾時大慧菩薩復白佛言:“世尊,所言涅槃者,爲何等法名爲涅槃,而諸外道各起妄想?”佛告大慧:“諦聽諦聽!善思念之,當爲汝說。如諸外道妄想涅槃,非彼妄想隨順涅槃。”大慧白佛言:“唯然受敎。”佛告大慧:“或有外道,陰、界、入滅,境界離欲,見法無常,心、心法品不生,不念去、來、現在境界,諸受陰盡,如燈火滅,如種子壞,妄想不生。斯等於此作涅槃想。大慧!非以見壞名爲涅槃。

【菩譯】爾時聖者大慧菩薩白佛言:“世尊!如佛所言涅槃涅槃者,以何等法名爲涅槃?而諸外道各各虛妄分別涅槃。”佛告大慧菩薩言:“善哉!善哉!善哉大慧!諦聽!諦聽!當爲汝說。諸外道等虛妄分別涅槃之相,如彼外道所分別者無是涅槃。”大慧白佛言:“善哉世尊!唯然受敎。”佛告大慧:“有諸外道厭諸境界,見陰、界、入滅諸法無常,心心數法不生現前,以不憶念過去未來現樂境界,諸陰盡處如燈火滅種種風止,不取諸相妄想分別,名爲涅槃。大慧!而彼外道見如是法生涅槃心,非見滅故名爲涅槃。

【實譯】爾時大慧菩薩摩訶薩復白佛言:“世尊,佛說涅槃,說何等法以爲涅槃,而諸外道種種分別?”佛言:“大慧!如諸外道分別涅槃,皆不隨順涅槃之相。諦聽諦聽!當爲汝說。大慧!或有外道言:‘見法無常,不貪境界,蘊、界、處滅,心、心所法不現在前,不念過、現、未來境界,如燈盡,如種敗,如火滅,諸取不起,分別不生,起涅槃想。’大慧!非以見壞名爲涅槃。


anye punar deśāntarasthānagamanaṃ mokṣa iti varṇayanti viṣayavikalpoparamādiṣu pavanavat | anye punar varṇayanti tīrthakarā buddhiboddhavyadarśanavināśān mokṣa iti | anye vikalpasyāpravṛtter nityānityadarśanān mokṣaṃ kalpayanti | anye punar varṇayanti vividhanimittavikalpo duḥkhajanmavāhaka iti svacittadṛśyamātrākuśalāḥ | nimittabhayabhītā nimittadarśanāt sukhābhilāṣanimitto nirvāṇabuddhayo bhavanti | anye punar adhyātmabāhyānāṃ sarvadharmāṇāṃ svasāmānyalakṣaṇāvabodhād avināśato ’tītānāgatapratyutpannabhāvāstitayā nirvāṇaṃ kalpayanti | anye punar ātmasattvajīvapoṣapuruṣapudgalasarvadharmāvināśataś ca nirvāṇaṃ kalpayati | anye punar mahāmate tīrthakarā durvidagdhabuddhayaḥ prakṛtipuruṣāntaradarśanād guṇapariṇāmakartṛtvāc ca nirvāṇaṃ kalpayanti | anye puṇyāpuṇyaparikṣayāt | anye kleśakṣayāj jñānena ca | anye īśvarasvatantrakartṛtvadarśanāj jagato nirvāṇaṃ kalpayanti | anye anyonyapravṛtto ’yaṃ saṃbhavo jagata iti na kāraṇataḥ | sa ca kāraṇābhiniveśa eva na cāvabudhyante mohāt tadanavabodhān nirvāṇaṃ kalpayanti | anye punar mahāmate tīrthakarāḥ satyamārgādhigamān nirvāṇaṃ kalpayanti | anye guṇaguṇinor abhisaṃbaddhād ekatvānyatvobhayatvānubhayatvadarśanān nirvāṇabuddhayo bhavanti | anye svabhāvataḥ pravṛttito mayūravaicitryavividharatnākarakaṇṭakataikṣṇyavad bhāvānāṃ svabhāvaṃ dṛṣṭvā nirvāṇaṃ vikalpayanti | anye punar mahāmate pañcaviṃśatitattvāvabodhād anye prajāpālena ṣaḍguṇopadeśagrahaṇān nirvāṇaṃ kalpayanti | anye kālakartṛdarśanāt kālāyattā lokapravṛttir iti tad avabodhān nirvāṇaṃ kalpayanti | anye punar mahāmate bhavenānye ’bhavenānye bhavābhavaparijñayānye bhavanirvāṇāviśeṣadarśanena nirvāṇaṃ kalpayanti | anye punar mahāmate varṇayanti sarvajñasiṃhanād anādino yathā svacittadṛśyamātrāvabodhād bāhyabhāvābhāvānabhiniveśāc cātuṣkoṭikarahitād yathābhūtāvasthānadarśanāt svacittadṛśyavikalpasyāntadvayāpatanatayā grāhyagrāhakānupalabdheḥ sarvapramāṇāgrahaṇāpravṛttidarśanāt tattvasya vyāmohakatvād agrahaṇaṃ tattvasya tadvyudāsāt svapratyātmāryadharmādhigamān nairātmyadvayāvabodhāt kleśadvayavinivṛtter āvaraṇadvayaviśuddhatvād bhūmyuttarottaratathāgatabhūmimāyādiviśvasamādhicittamanomanovijñānavyāvṛtter nirvāṇaṃ kalpayanti | evam anyāny api yāni tārkikaiḥ kutīrthyapraṇītāni tāny ayuktiyuktāni vidvadbhiḥ parivarjitāni | sarve ’py ete mahāmate antadvayapatitayā saṃtatyā nirvāṇaṃ kalpayanti | evam ādibhir vikalpair mahāmate sarvatīrthakarair nirvāṇaṃ parikalpyate | na cātra kaścit pravartate vā nivartate vā | ekaikasya mahāmate tīrthakarasya nirvāṇaṃ tatsvaśāstramatibuddhyā parīkṣyamāṇaṃ vyabhicarati | tathā na tiṣṭhate yathā tair vikalpyate | manasa āgatigativispandanān nāsti kasyacin nirvāṇam | atra tvayā mahāmate śikṣitvānyaiś ca bodhisattvair mahāsattvaiḥ sarvatīrthakaranirvāṇadṛṣṭir vyāvartanīyā ||


【求譯】“大慧!或以從方至方名爲解脫,境界想滅,猶如風止。或復以覺所覺見壞,名爲解脫。或見常無常,作解脫想。或見種種相想招致苦生因,思惟是已,不善覺知自心現量,怖畏於相而見無相,深生愛樂,作涅槃想。或有覺知內外諸法自相共相,去、來、現在有性不壞,作涅槃想。或謂我、人、衆生、壽命一切法壞,作涅槃想。或以外道惡燒智慧,見自性及士夫,彼二有間,士夫所出,名爲自性,如冥初比,求那轉變,求那是作者,作涅槃想。或謂福非福盡,或謂諸煩惱盡,或謂智慧,或見自在是眞實作生死者,作涅槃想。或謂展轉相生,生死更無餘因,如是卽是計著因,而彼愚癡不能覺知,不知故,作涅槃想。或有外道,言得眞諦道,作涅槃想。或見功德功德所起和合,一異、俱不俱,作涅槃想。或見自性所起孔雀文彩、種種雜寶及利刺等性,見已,作涅槃想。大慧!或有覺二十五眞實,或王守護國,受六德論,作涅槃想。或見時是作者,時節世間,如是覺者,作涅槃想。或謂性,或謂非性,或謂知性非性,或見有覺與涅槃差別,作涅槃想。有如是比種種妄想。外道所說不成所成,智者所棄。大慧!如是一切悉墮二邊,作涅槃想。如是等外道涅槃妄想,彼中都無若生若滅。大慧!彼一一外道涅槃,彼等自論,智慧觀察都無所立。如彼妄想心意來去,漂馳,流動,一切無有得涅槃者。大慧!如我所說涅槃者,謂善覺知自心現量(量有四種:一、現見,二、比知,三、譬喻,四、先勝。相傳彼外道於四度量,悉皆不成也),不著外性,離於四句,見如實處,不隨自心現妄想二邊,攝所攝不可得,一切度量不見所成,愚於眞實不應攝受,棄捨彼已,得自覺聖法,知二無我,離二煩惱,淨除二障,永離二死,上上地如來地,如影幻等諸深三昧,離心、意、意識,說名涅槃。大慧!汝等及餘菩薩摩訶薩應當修學,當疾遠離一切外道諸涅槃見。”

【菩譯】“大慧!或有外道從方至方,名爲涅槃。大慧!復有外道,分別諸境如風,是故分別,名爲涅槃。大慧!復有外道作如是說,不見能見所見境界不滅,名爲涅槃。復次,大慧!復有外道作如是說,不見分別見常無常,名爲涅槃。復次,大慧!復有外道作如是言,分別見諸種種異相能生諸苦,以自心見虛妄分別一切諸相怖畏諸相,見於無相深心愛樂生涅槃想。復次,大慧!復有外道,見一切法自相同相不生滅想,分別過去未來現在諸法是有,名爲涅槃。復次,大慧!復有外道,見我人衆生壽命壽者諸法不滅,虛妄分別,名爲涅槃。復次,大慧!有餘外道,無智慧故分別所見自性,人命轉變分別轉變,名爲涅槃。復次,大慧!有餘外道說如是言,罪盡故福德亦盡,名爲涅槃。復次,大慧!有餘外道言,煩惱盡依智故,名爲涅槃。復次,大慧!有餘外道說如是言,見自在天造作衆生,虛妄分別,名爲涅槃。復次,大慧!有餘外道言,諸衆生迭共因生非餘因作,如彼外道執著於因不知不覺,愚癡闇鈍虛妄分別,名爲涅槃。復次,大慧!有餘外道說證諦道虛妄分別,名爲涅槃。復次,大慧!有餘外道作如是言,有作所作而共和合見一異俱不俱,虛妄分別,名爲涅槃。復次,大慧!有餘外道言,一切法自然而生,猶如幻師出種種形像,見種種寶棘刺等物自然而生,虛妄分別,名爲涅槃。復次,大慧!有餘外道言,諸萬物皆是時作,覺知唯時,虛妄分別,名爲涅槃。復次,大慧!有餘外道言,見有物見無物見有無物,如是分別,名爲涅槃。復次,大慧!餘建立法智者說言,如實見者唯是自心,而不取著外諸境界離四種法,見一切法如彼彼法住,不見自心分別之相,不墮二邊不見能取可取境界,見世間建立一切不實迷如實法,以不取諸法名之爲實,以自內身證聖智法,如實而知二種無我,離於二種諸煩惱垢,淸淨二障如實能知上上地相,入如來地得如幻三昧,遠離心、意、意識分別如是等見,名爲涅槃。大慧!復有諸外道等,邪見覺觀而說諸論,不與如實正法相應,而諸智者遠離訶嘖。大慧!如是等外道,皆墮二邊虛妄分別,無實涅槃。大慧!一切外道如是虛妄分別涅槃,無人住世間無人入涅槃。何以故?一切外道依自心論虛妄分別無如實智,如彼外道自心分別無如是法,去來搖動無有如是外道涅槃。大慧!汝及一切諸菩薩等,應當遠離一切外道虛妄涅槃。”

【實譯】“或謂至方名得涅槃,境界想離,猶如風止。或謂不見能覺所覺,名爲涅槃。或謂不起分別常無常見,名得涅槃。或有說言分別諸相發生於苦,而不能知自心所現。以不知故,怖畏於相,以求無相,深生愛樂,執爲涅槃。或謂覺知內外諸法自相共相,去、來、現在有性不壞,作涅槃想。或計我、人、衆生、壽命及一切法無有壞滅,作涅槃想。復有外道無有智慧,計有自性及以士夫、求那轉變作一切物,以爲涅槃。或有外道計福非福盡,或計不由智慧諸煩惱盡,或計自在是實作者,以爲涅槃。或謂衆生展轉相生,以此爲因,更無異因,彼無智故,不能覺了。以不了故,執爲涅槃。或計證於諦道虛妄分別,以爲涅槃。或計求那與求那者而共和合,一性異性、俱及不俱執爲涅槃。或計諸物從自然生,孔雀文彩,棘針銛利,生寶之處出種種寶,如此等事是誰能作,卽執自然以爲涅槃。或謂能解二十五諦卽得涅槃。或有說言能受六分,守護衆生,斯得涅槃。或有說言時生世間,時卽涅槃。或執有物以爲涅槃。或計無物以爲涅槃。或有計著有物無物爲涅槃者。或計諸物與涅槃無別,作涅槃想。大慧!復有異彼外道所說,以一切智大師子吼說,能了達唯心所現,不取外境,遠離四句,住如實見,不墮二邊,離能所取,不入諸量,不著眞實,住於聖智所現證法,悟二無我,離二煩惱,淨二種障,轉修諸地,入於佛地,得如幻等諸大三昧,永超心、意及以意識,名得涅槃。大慧!彼諸外道虛妄計度,不如於理,智者所棄,皆墮二邊,作涅槃想。於此無有若住若出,彼諸外道皆依自宗而生妄覺,違背於理,無所成就,唯令心意馳散往來,一切無有得涅槃者,汝及諸菩薩宜應遠離。”


tatredam ucyate |


【求譯】爾時世尊欲重宣此義而說偈言:

【菩譯】爾時世尊重說偈言:

【實譯】爾時世尊重說頌言:


nirvāṇadṛṣṭayas tīrthyā vikalpenti pṛthakpṛthak |

kalpanāmātram evaiṣāṃ mokṣopāyo na vidyate || 69 ||


【求譯】外道涅槃見,各各起妄想,

    斯從心想生,無解脫方便。

【菩譯】外道涅槃見,各各起分別;

    皆從心相生,無解脫方便。

【實譯】外道涅槃見,各各異分別,

    彼唯是妄想,無解脫方便。


bandhyabandhananirmuktā upāyaiś ca vivarjitāḥ |

tīrthyā mokṣaṃ vikalpenti na ca mokṣo hi vidyate || 70 ||


【求譯】愚於縛縛者,遠離善方便,

    外道解脫想,解脫終不生。

【菩譯】不離縛所縛,遠離諸方便;

    自生解脫想,而實無解脫。

【實譯】遠離諸方便,不至無縛處,

    妄生解脫想,而實無解脫。


anekabhedabhinno hi tīrthyānāṃ dṛśyate nayaḥ |

atas teṣāṃ na mokṣo ’sti kasmān mūḍhair vikalpyate || 71 ||


【求譯】衆智各異趣,外道所見通,

    彼悉無解脫,愚癡妄想故。

【菩譯】外道建立法,衆智各異取;

    彼悉無解脫,愚癡妄分別。

【實譯】外道所成立,衆智各異取,

    彼悉無解脫,愚癡妄分別。


kāryakāraṇadurduṣṭyā tīrthyāḥ sarve vimohitāḥ |

atas teṣāṃ na mokṣo ’sti sadasatpakṣavādinām || 72 ||


【求譯】一切癡外道,妄見作所作,

    有無有品論,彼悉無解脫。

【菩譯】一切癡外道,妄見作所作;

    是故無解脫,以說有無法。

【實譯】一切癡外道,妄見作所作,

    悉著有無論,是故無解脫。


jalpaprapañcābhiratā hi bālās tattve na kurvanti matiṃ viśālām |

jalpo hi traidhātukaduḥkhayonis tattvaṃ hi duḥkhasya vināśahetuḥ || 73 ||


【求譯】凡愚樂妄想,不聞眞實慧,

    言語三苦本,眞實滅苦因。

【菩譯】凡夫樂戲論,不聞眞實慧;

    言語三界本,如實智滅苦。

【實譯】凡愚樂分別,不生眞實慧,

    言說三界本,眞實滅苦因。


yathā hi darpaṇe rūpaṃ dṛśyate na ca vidyate |

vāsanādarpaṇe cittaṃ dvidhā dṛśyati bāliśaiḥ || 74 ||


【求譯】譬如鏡中像,雖現而非有,

    於妄想心鏡,愚夫見有二。

【菩譯】譬如鏡中像,雖見而非有;

    熏習鏡心見,凡夫言有二。

【實譯】譬如鏡中像,雖現而非實,

    習氣心鏡中,凡愚見有二。


cittadṛśyāparijñānād vikalpo jāyate dvidhā |

cittadṛśyaparijñānād vikalpo na pravartate || 75 ||


【求譯】不識心及緣,則起二妄想,

    了心及境界,妄想則不生。

【菩譯】不知唯心見,是故分別二;

    如實知但心,分別則不生。

【實譯】不了唯心現,故起二分別,

    若知但是心,分別則不生。


cittam eva bhavec citraṃ lakṣyalakṣaṇavarjitam |

dṛśyākāraṃ na dṛśyo ’sti yathā bālair vikalpyate || 76 ||


【求譯】心者卽種種,遠離相所相,

    事現而無現,如彼愚妄想。

【菩譯】心名爲種種,離能見可見;

    見相無可見,凡夫妄分別。

【實譯】心卽是種種,遠離想所相,

    如愚所分別,雖見而無見。


vikalpamātraṃ tribhavaṃ bāhyam arthaṃ na vidyate |

vikalpaṃ dṛśyate citraṃ na ca bālair vibhāvyate || 77 ||


【求譯】三有惟妄想,外義悉無有,

    妄想種種現,凡愚不能了。

【菩譯】三有惟妄想,外境界實無;

    妄想見種種,凡夫不能知。

【實譯】三有唯分別,外境悉無有,

    妄想種種現,凡愚不能覺。


sūtre sūtre vikalpoktaṃ saṃjñānāmāntareṇa ca |

abhidhānavinirmuktam abhidheyaṃ na lakṣyate || 78 ||


【求譯】經經說妄想,終不出於名,

    若離於言語,亦無有所說。

【菩譯】經經說分別,種種異名字;

    離於言語法,不說不可得。

【實譯】經經說分別,但是異名字,

    若離於語言,其義不可得。



经文分段

3-1  3-2  3-3  3-4  3-5  3-6  3-7  3-8  3-9  3-10  3-11  3-12  3-13  3-14  3-15  3-16  3-17  3-18

注释

  1. 原字作“有”,依《高麗大藏經》改爲“者”字。
  2. C malavarjitam; V manavarjitam.
  3. 黃注:求譯此頌與第32頌對應。
  4. 黃注:求譯此頌與第33頌對應。
  5. 原字作“諦”,依《高麗大藏經》改爲“謗”字。
  6. N trisaṅgati°; V trisaṅga°.
  7. N na sandhir; V nasandhir.
  8. 原字作“水”,依《高麗大藏經》改爲“不”字。
  9. 原字作“言”,依《高麗大藏經》改爲“說”。
  10. 原字作“故”,依《高麗大藏經》改爲“敎”字。